2013年12月2日 星期一

有尋有伺等三地-4.不如理作意施設建立-4.14.妄計最勝論


4.14.妄計最勝論
妄計最勝論者,謂如有一若沙門、若婆羅門,起如是見、立如是論:婆羅門是最勝種類,剎帝利等是下劣種類;婆羅門是白淨色類,餘種是黑穢色類;婆羅門種可得清淨,非餘種類;諸婆羅門是梵王子,從大梵王口腹所生,從梵所出,梵所變化,梵王體胤 。
謂鬪諍劫諸婆羅門作如是計。
[]什麼是妄計最勝論?謂如有一若沙門、若婆羅門,起如是見,立如是論,眾生一共分成四類,波羅門是其中最殊勝的一類,剎帝利等是下劣種類。婆羅門是特別清淨潔白這一類的,其餘種類是黑穢色類。婆羅門種修學聖道可以得到清淨的禪,可以離欲,其他的都不能修行。諸婆羅門是是梵王的兒子,從大梵天王的腹生出大蓮花,從蓮花生出梵天,從梵天的口生出婆羅門,是梵天王所變化,是梵王的餘體展轉相續下來,所以婆羅門是最殊勝。就是鬪諍劫的時候,諸婆羅門有這樣的執著。
agravādaḥ katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā evaṃ-dṛṣṭir bhavaty evaṃ-vādī brāhmaṇo agro varṇo hīno anyo varṇaḥ / brāhmaṇaḥ śuklo varṇaḥ / kṛṣṇo anyo varṇaḥ / brāhmaṇāḥ śudhyante na abrāhmaṇāḥ / brāhmaṇā brahmaṇaḥ putrā aurasā mukhato jātā brahmajā brahma-nirgatā brahma-pārṣadā iti / tad yathā kali-yugikā brāhmaṇāḥ /

問:何因緣故,諸婆羅門,起如是見、立如是論?答:由教及理故。教如前說。理者,謂如有一為性尋思,乃至廣說。以見世間真婆羅門性具戒故,有貪名利及恭敬故,作如是計。
[]問:何因緣故,諸婆羅門起如是見,立如是論?答:由教及理故。有這樣的見,有這樣的論。教如前面說。理者,謂如有一為性尋思,乃至廣說。他看見世間上的真實的婆羅門。什麼是真實的婆羅門?因為,他的內心能夠受持戒清淨。另外的婆羅門不是具戒,貪求現在世的名、利,貪求別人的恭敬,這樣的婆羅門不是真實。這樣的人作如是論,說婆羅門的種姓最高貴。
kena kāraṇena evaṃdṛṣṭir bhavaty evaṃvādī /āgamato yuktitaś ca /āgamaḥ pūrvavat / yuktiḥ katamā / yathā api iha ekatyyas tārkiko bhavati iti vistaraḥ / jāti-brāhmaṇānāṃ prakṛti-śīlatāṃ ca upalabhya [lābha]satkāratāṃ copādāya //

今應問彼:汝何所欲?為唯餘種類從父母產生?為婆羅門亦爾耶?若唯餘種類者,世間現見諸婆羅門,從母產生,汝謗現事,不應道理。若婆羅門亦爾者,汝先所說,諸婆羅門是最勝種類,剎帝利等是下種類,不應道理。如從母產生,如是造不善業、造作善業,造身語意惡行、造身語意妙行,於現法中受愛、不愛果,便於後世生諸惡趣,或生善趣。若三處現前是彼是此,由彼由此入於母胎從之而生。若世間工巧處、若作業處。若善不善,若王若臣,若機捷,若增進滿足。若為王顧錄以為給侍,若不顧錄。若是老病死法,若非老病死法。若修梵住已生於梵世,若復不爾。若修菩提分法,若不修習。若悟聲聞菩提、獨覺菩提、無上菩提,若復不爾。
[]現在我應該難問你,你想要怎麼樣呢?唯獨是其餘種類的人是從父母產生,婆羅門是從梵天產生,是這樣子?為是婆羅門也是從父母產生呢?
1)假設唯獨是其他種類的人是父母所生,婆羅門不是。世間上都可以看見婆羅門也是從父母生,所以說從梵天生,不是從父母生,這是違背事實,是不合道理。
2)若是說婆羅門也和一般人一樣,你先說你們是梵天生,現在又承認都是父母生,說你們是最殊勝,別人是下種人,也是不能成立。
3)如剛才說的道理,大家都是父母所生,你高尚,我們都是下劣,這是不能成立。這樣,一切種姓的人,過去世都有造作過惡事,造作過利益人的事情。現在也是造作身語意惡行,造身語意妙行。有惡因緣,就造罪;有善因緣,就造善。所以,在現在的色受想行識法中,若造作善業,就會得可愛的果報。若造作罪業,就受不可愛的果報,婆羅門這樣,非婆羅門也是這樣子。若現在造作身語意的惡行,造身語意妙行,將來在後世就是生諸惡趣,或是生諸善趣,婆羅門這樣、非婆羅門也是這樣子。
4)在受生的時候,就是造善惡業得果報的時候,要有三個條件,這三個地方都要成就,才能得果報。第一、那個人是他的父親,這個人是他的母親,父母都起染污心。第二、由那個眾生的母親,沒有什麼病,正是那個時候。第三、由此,就是中陰當時也出現,這時候就入於母胎。從這樣的因緣,就得果報。婆羅門這樣受生,非婆羅門也是這樣受生,怎麼能說你是高尚,別人都是下劣,不能成立。
5)若有世間專業知識,你就可以做事情,無論你是不是婆羅門,有這種智慧就可以做這種事,你婆羅門有什麼特別嗎?若是沒有什麼工巧者,其他的事情,也是你要有這種能力,這是作業處。
6)a)若在做事情的時候,有善的動機,就是善;有惡心,就是不善。不管是不是婆羅門都是一樣,動機不好就是罪業,有好心腸能利益社會,就是善。有什麼理由說你是最高尚,別人不高尚呢?b)或者這個人有因緣做國王,或者是大臣。c)或是這個人機捷,就是心特別的敏捷,智慧特別強,他不是婆羅門,但是他的智慧高,就是機捷,這樣的人就是優秀。d)增進滿足是什麼?就是財富。他能夠增進他的財富,他所歡喜、所希求的都有辦法能夠滿足。不管是不是婆羅門,有這種能力就是可以做到這件事,怎麼能說你婆羅門是特別優秀。
7)若為王顧錄,以為給侍,若不顧錄。顧,就是滿意;錄,用。國王看見他感覺滿意,就用他做事。若是王不滿意他、不用他做事,他只好做其他的事情,或者做工商業、或者做農耕田的這些事情。不管你是不是婆羅門,大家都一樣。
8)國王也好、大臣也好、機捷也好、財富多也好、財富不多也好。不能修學佛法,就是在老病死裏面受苦,不管你是什麼人。不管是不是婆羅門,能夠按照佛教的戒定慧修行,就能超越老病死。這些事情都很公平,婆羅門也好,不婆羅門也好,都是這樣。
9)若修梵住成功,就生於梵世,不管你是不是婆羅門,你能這樣修學色界的四禪,在四禪裏面修慈悲喜捨的三昧,就可以生到梵天,做梵天王。若是不肯努力,你就沒有。
10)假設修菩提分法,就是三十七道品,修成功,就超越老病死。若是不修習,就不能得聖道,不能超越老病死。
11)若悟聲聞菩提,獨覺菩提,無上菩提。什麼是聲聞菩提?就是這個人有善根,能夠遇到佛出現世間,聽佛陀說法語的聲音,而修學三十七道品,得須陀洹果、斯陀含果、阿那含果、阿羅漢果,叫做聲聞菩提。不管你是不是婆羅門,肯這樣做,就可以得聖道。什麼是獨覺菩提?就是這個人善根栽培得非常殊勝,在佛沒有出現世間的時候,能無師自悟,不需要人教導,就能修學四念處,修學三十七道品,就得阿羅漢果,叫獨覺菩提。什麼是無上菩提?就是發無上菩提心,也是修四念住,能斷煩惱障、所知障,一切的染污無知、不染污的無知,一切的煩惱、一切煩惱的習氣,究竟清淨得一切種智,叫做無上菩提。或者說這個人沒有修學成功,沒有得聲聞菩提,獨覺菩提,無上菩提。婆羅門、非婆羅門都是一樣,機會都是平等,有什麼高下可論呢?
sa idaṃ syād vacanīyaḥ / kaccid icchasi tadanyān eva varṇān mātṛjān yonisambhavā / āhosvid brāhmaṇa-varṇam api / saced anyān eva / tena pratyakṣaṃ yoni-jā[ta]tā mātṛ- sambhavatā brāhmaṇavarṇasya apoditā bhavati iti na yujyate // saced brāhmaṇa-varṇo api [tādṛśo bhavati iti] tena brāhmaṇā agro varṇo hīno anyo varṇa iti na yujyate // yathā yonijaṃ mātṛsambhūtam evam akuśalakāriṇaṃ kuśalakāriṇaṃ ca kāya-vān- mano-duścarita-kāriṇaṃ kāya-vān-manaḥ-sucarita-kāriṇaṃ dṛṣṭadhārmikama-niṣṭa- phalaṃ pratyanubhavantamiṣṭaṃ vā punaḥ sāmparāyikaṃ / apāyeṣu upapadyamānaṃ / sugatau svargaloke deveṣu upapadyamānaṃ trayāṇāṃ vā sthānānāṃ sammukhībhā- vādayato vā mātuḥ kukṣāvupapadyamānaṃ laukikaśilpasthānakarmasthānaṃ kuśalam akuśalaṃ vā rājānaṃ tad-bhṛtyaṃ vā dakṣam utthāna-sampannaṃ vā rāja- saṃgrāhyaṃ vā upasthānāyāsaṃgrāhyaṃ vā vyādhi-dharmakaṃ vā jarā-dharmakaṃ vā maraṇa-dharmakaṃ vā brāhmān vihārān bhāvayitvā brahma-loka upapadyamānaṃ vā bodhipakṣyadharmān bhāvayantaṃ vā abhāvayantaṃ vā śrāvakabodhiṃ pratyeka- [buddha] bodhim anuttara-samyak-sambodhim abhisambudhyamānaṃ vā anabhisambudhyamānaṃ vā [tādṛśaṃ ca] /

又,汝何所欲,為從勝種類生此名為勝?為由戒、聞等耶?若由從勝種類生者,汝論中說,於祠祀中,若戒、聞等勝取之為量,如此之言,應不中理。若由戒、聞等者,汝先所說,諸婆羅門是最勝類,餘是下類,不應道理。如是產生故,作業故,受生故,工巧業處故,增上故,彼所顧錄故,梵住故,修覺分故,證菩提故,戒聞勝故,不應道理。是故此論非如理說。
[]又你歡喜怎麼樣?從高貴種族這一類的人出生,所以他就是殊勝?還是因為這個人的品德,博學多聞,所以就稱他為殊勝、高貴?1)若是由於從勝種類生,從梵天生,或者是從貴族生,才是高貴。這樣子,你們的經書上說,就是在祭祀的時候,要讀祭祀文,請誰來讀呢?以什麼標准來選擇呢?誰的品德好、誰有學問就選這個人來讀祭祀的文,你的書上有這樣的說法。這樣子不以從種類生為尊貴,而以有戒聞等功德為尊貴,就自相矛盾,不合道理。2)如果主張戒聞等為殊勝為高貴。你以前所說的諸婆羅門是梵王生的,所以都是勝類,其餘的都是下劣,這是不應道理。像前面這一大段文,主要就是這幾個意思,一個是產生:父母產生。一個是作業:在社會上做事。一個是受生故,三處現前。一個工巧業處故。一個是增上故。一個是善不善業這個地方。彼所顧錄故,就是王所顧錄。還有梵住故,就是慈悲喜捨。修覺分故,就是修三十七道品。證菩提故,戒聞勝故。這麼多的理由反駁,就可以知道你的主張不合道理。所以,執著婆羅門在一切種姓中是最殊勝,這是你的虛妄分別,是不合道理。
kaccid icchasi yonita eva yo viśiṣṭaḥ sa vara āhosvic chrutena śīlena vā punaḥ / saced yonita eva / tena yajñe yaḥ śruta-pradhānaḥ śīla-pradhānaḥ sa pramāṇaṃ parigrāhya iti na yujyate //sacec chrutena vā śīlena vā tena brāhmaṇā agro varṇo hīno anyo varṇa iti na yujyate // iti yonito api karmato apy upapattito api śilpa-karma-sthānato apy ādhipatyato api tat-samparigrahato api brāhma-vihārato api bodhi-pakṣya-bhāvanāto aboddhy-adhigamato api na yujyate // tasmād eṣo api vādo ayoga-vihitaḥ //