2013年12月2日 星期一

有尋有伺等三地-4.不如理作意施設建立-4.16.妄計吉祥論


4.16.妄計吉祥論
妄計吉祥論者,謂如有一若沙門、若婆羅門起如是見、立如是論:若世間日月薄蝕 、星宿失度,所欲為事皆不成就;若彼隨順,所欲皆成。為此義故,精勤供養日月星等,祠火誦呪,安置茅草,滿瓫頻螺果 ,及餉佉等。謂曆算者作如是計。
[]什麼是妄計吉祥論?謂如有一若沙門、若婆羅門,起如是見,立如是論,什麼見?什麼論呢?若世間上太陽月亮薄蝕,不完全。或者是星宿失掉正常運行的經緯度。若是有這種事情的時候呢?人世間所想要成就的事情都不能成就,就是不吉祥。若是他能夠隨順精勤供養日、月、星宿等,祠火誦咒、安置茅草這些事情,所歡喜的事情,所希望成就的事情都能夠成就。人世間的人,因為這樣道理的緣故,應該精勤的供養日、月、星等。或是在廟裏面,用火來供養。或者是念什麼咒,安置茅草,滿器裏面都是頻螺果及餉佉等。因為這些東西隨順供養日、月,就可以得到吉祥,若不這樣做就不吉祥。誰有這種思想呢?就是星相家、卜算的這些人,有這種執著。
kautuka-maṅgala-vādaḥ katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā evaṃ dṛṣṭir bhavaty evaṃ-vādī / āditya-candra-grahatithi-vaiguṇyena mano-rathānām asiddhir bhavati / tadā anuguṇyena ca manorathasiddhiḥ / satad-arthaṃ ca āditya-ādi pūjāṃ prakalpayati / homa-jāpa ādarśa pūrṇa-kumbha-bilva-[phala]-śaṅkhādīn pratyupasthāpayati /tad yathā gāṇitikāḥ //

問:彼何因緣起如是見、立如是論?答:由教及理故。教如前說。理者,謂如有一為性尋思,乃至廣說。彼由獲得世間靜慮,世間皆謂是阿羅漢。若有欲得自身富樂,所祈果遂者,便往請問。然彼不如實知業果相應緣生道理,但見世間日月薄蝕、星度行時,爾時眾生淨、不淨業果報成熟,彼則計為日月等作。復為信樂此事者,建立顯說。[]問:彼何因緣,起如是見,立如是論?答:由教及理故。教如前說。理者,謂如有一為性尋思,乃至廣說。那個人由於獲得世間的靜慮,離欲得到色界四禪,還是凡夫並不是聖人,但是一般上社會大眾認為他是阿羅漢。假使有的人,想要得到自家的富貴榮華,五欲的快樂。向他有所求,一求就成功。信心更增長,有其他的什麼問題,都到他那請問。然那個得世間靜慮的人,不能真實的明白業果相應緣生的道理。什麼業果相應緣生?你本身的思想和行為,創造你的命運,不是日月蝕,星宿失度,也不是沒有風水就令你倒楣。這個人不明白,只是看見世間上的太陽和月亮薄蝕,星辰也是不正常的時候,正好那個時候,世間上的眾生,或者是淨業,或者是不淨業,善業、或者惡業,不淨業罪業的果報成熟,就有苦惱的事情出現。那人就說,你們現在都倒楣,就是日月薄蝕,星宿失度,給你們的不吉祥。實在不是,眾生的罪業,這個時候成熟,現出一些不吉祥的相貌。有人相信他,歡喜他講法的人,就為他說一大套出來。
kena kāraṇena evaṃdṛṣṭir bhavaty evaṃvādī / āgamato yuktitaś ca / āgamaḥ pūrvavat / yuktiḥ katamā / yathā api iha ekatyyas tārkiko bhavati iti pūrvavat / sa ca lābhī bhavati laukikānāṃ dhyānānāṃ / arhat-sammataś ca bhavati mahājanakāyasya / sa ātmanaḥ sampattikāmaiḥ samṛddhikāmais tatra praśnaṃ pṛṣṭaḥ pratītya-samutpannāṃ karma-gatiṃ yathā-bhūtam aprajānann anyena-āditya-candra-graha-nakṣatra-tithi- samudācāreṇa śubha aśubhānāṃ karmaṇāṃ sattveṣu phalaṃ vipacyamānaṃ paśyati / tat-kṛtam eva tat-kāmānāṃ sattvānāṃ paridīpayati vyavasthāpayati //

今應問彼:汝何所欲?世間興衰等事,為是日月薄蝕星度等作?為淨、不淨業所作耶?
若言日等作者,現見盡壽,隨造福、非福業感此興衰苦樂等果,不應道理。若淨、不淨業所作者,計日等作,不應道理。如是日等作故,淨、不淨業作故,不應道理。是故此論非如理說。如是十六種異論,由二種門發起觀察,由正道理推逐觀察,於一切種皆不應理。
[]今應問彼,汝何所欲?世間上這一個地區經濟繁榮,大家都富貴,五欲也很充富。或者這個地區經濟衰退,很多人倒楣。這些興衰的事情是日月薄蝕星度等創造的嗎?為是這個地區的人,他們的淨業所作,是不淨業所作呢?1)如果說太陽、月亮這些事情創造人間的不吉祥、或者吉祥。若這樣說的話,還有矛盾。為什麼?在事實上來看,就是這個地區裏面如果大多數人都長壽,就是長時期做很多的福業,受持五戒十善,同情他人的苦難,這個地方一定就會好,會繁榮,大家會快樂。若是這個廣大的地區很多的人造非福業,這個地方就是苦惱,不安樂。等,就是還有很多的不如意的事情,或者如意的事情。你說是日月等作,就是不對。2)如果說這個地區的興衰苦樂得失,是由這個地區的人淨業、不淨業來創造,若是這樣說,你說是太陽、月亮創造這件事,就不合道理。這樣太陽等作,由淨不淨業作,由這二門的觀察,知道你說的不對。是故此論非如理說。如是十六種異論,前面因中有果論,最後這妄計吉祥論,由二種門,一個教一個理,或者說是汝何所欲?就分兩門來觀察,看你合不合道理。最後由佛教的道理為標準,推逐觀察你的妄計論。這十六種異論都是不合道理,都是邪知邪見。
sa idaṃ syād vacanīyaḥ / kaccid icchasi / āditya-candra-graha-nakṣatra-tithi-kṛtā vā sampatti-vipattir vā / āhosvic chubha aśubha-karma-kṛtā iti / saced āditya-ādi-kṛtā / tena puṇya-karmaṇām apuṇya-karmaṇāṃ ca yāvaj-jīvam anuvartanīyā sampattir vipattiś ca saṃdṛśyata iti na yujyate / sacec chubha aśubha-karma-kṛtā / tena āditya- ādi-kṛtā iti na yujyate // ity āditya-ādi vihito api śubha aśubha-vihito api na yujyate // tasmād eṣo api vādo ayoga-vihitaḥ // iti ime ṣoḍaśa paravādā abhinirhārayā parīkṣya āyukty-upaparīkṣitāḥ sarvathā na yujyante //