2013年12月2日 星期一

有尋有伺等三地-4.不如理作意施設建立-4.15.妄計清淨論


4.15.妄計清淨論
妄計清淨論者:謂如有一若沙門、若婆羅門起如是見、立如是論:若我解脫心得自在、觀得自在,謂於諸天微妙五欲堅著攝受、嬉戲娛樂、隨意受用,是則名得現法涅槃第一清淨。又,有外道起如是見、立如是論:若有離欲惡不善法,於初靜慮得具足住,乃至得具足住第四靜慮,是亦名得現法涅槃第一清淨。又,有外道起如是見、立如是論:若有眾生,於孫陀利迦河沐浴支體,所有諸惡皆悉除滅。如於孫陀利迦河,如是於婆湖陀河、伽耶河、薩伐底河、殑伽河等中,沐浴支體,應知亦爾,第一清淨。復有外道,計持狗戒以為清淨,或持牛戒,或持油墨戒,或持露形戒,或持灰戒,或持自苦戒,或持糞穢戒等,計為清淨。謂說現法涅槃外道,及說水等清淨外道作如是計。
[]什麼是妄計清淨論?謂如有一個,或者是沙門,或者是婆羅門,起如是見,立如是論,什麼見?什麼論呢?
1)若是我能解脫,心得自在,觀得自在。什麼叫做心得自在呢?就是在欲界諸天的有微妙的五欲,有特別好的色、聲、香、味、觸。因為如意,令人滿意,所以執著心是特別強,很堅固的愛著,要取得、要占有。就在那裏有種種的遊戲,心裏有種種的快樂,隨他的心意來享受這五欲樂。在六欲天裏面享受欲樂,隨意自在,就是現法涅槃。現在的色受想行識裏面有這麼多的如意快樂,這就是涅槃,這就是最殊勝的清淨。
2)又有外道有這樣的見、有這樣的論,假設有人能放下世間的色聲香味觸的欲。什麼是惡不善法?欲是內心裏面的欲,表現在身口上面,就叫做惡不善法。這惡不善法的罪業,能令你做惡事,能令你墮三惡道,所以叫惡不善法。放下世間的欲、惡不善法,專心修禪定,得到色界的初靜慮,就是心裏面離欲,於所緣繫念而住,寂靜而住,又能夠審慮、觀察,審慮就是智慧。在初禪境界中,能得圓滿而住。乃至得具足住第四靜慮,就是由初靜慮進步到第二禪,由二禪進步到三禪,由三禪進步到第四禪,第四禪叫捨念清淨住。離生喜樂地是初禪,二禪是定生喜樂地,三禪是離喜妙樂地,第四禪捨念清淨地,乃至得具足住第四靜慮。這也叫做得現法涅槃,就是得到色界四禪,就是得涅槃,就是最殊勝的清淨處。四禪,加上欲界的六欲天,就是五現法涅槃論。
3)又有外道起如是見,立如是論,若有眾生,於孫陀利迦河,在水裏面沐浴頭、手、足,這樣沐浴支體,所有的罪過就都沒有,水能把你的罪過洗掉。如於孫陀利迦河如是,於婆湖陀河、伽耶河、薩伐底河、殑伽河等中,沐浴支體,應知也是能夠把罪業消除,是第一清淨。
4)還有一些外道,執著持狗戒,像狗學習,能這樣子就是清淨。像牛學習,也是最勝清淨。以油墨塗在身上這樣做。或是不要穿衣服,露形戒。或以灰塗在身上。或自己去受苦,或者把身體臥在有刺的樹上面。或以糞穢為食,或者以糞穢塗身等,計為清淨。謂說現法涅槃論的外道,及說水等清淨外道,作如是計。
śuddhi-vādaḥ katamaḥ / yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā evaṃ-dṛṣṭir bhavaty evaṃ-vādī / yataś ca ātmā muktiṃ citta-vaśitāṃ ca anuprāpto yoga-vaśitāṃ ca anuprāpto divyaiḥ pañcabhiḥ kāma-guṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍati ramate paricārayati / sa dṛṣṭa-dharma-nirvāṇa-prāpti-śuddhyā śuddho bhavati / yataś ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ [savitarkaṃ savicāraṃ vivekajaṃ prīti-sukhaṃ] prathamaṃ dhyānam upasampadya viharati yāvac caturthaṃ dhyānam upasampadya viharati / sa param adṛṣṭa-dharma-nirvāṇa-prāpti-śuddhyā śuddho bhavati / yathā api tad evaṃ-dṛṣṭir bhavaty evaṃ-vādī sarva-pāpāny asya apaharati yo nadyāṃ sundarikāyāṃ snāti / yathā sundarikāyām evaṃ bāhudāyāṃ gayāyāṃ sarasvatyāṃ nadyāṃ gaṅgāyāṃ/sa tatra udakasnānena śuddhaṃ manyate // yathā api iha ekatyyaḥ kukkuravratena śuddhiṃ manyate govratena nakula-[?]vratena nagna-vratena bhasma-vratena kaṣṭa-vratena niṣṭhā-vratena ity evaṃ-bhāgīyair vrata-samādānaiḥ śuddhaṃ manyate / tad yathā dṛṣṭa-dharma-nirvāṇa-vādina udaka-śuddhya-ādi-vādinaś ca //

問:彼何因緣,起如是見、立如是論?答:由教及理故。教如前說。理者,謂如有一為性尋思,乃至廣說。彼謂得諸縱任自在、欲自在、觀行自在名勝清淨,然不如實知縱任自在等相。又,如有一計由自苦身故,自惡解脫,或造過惡,過惡解脫。
[]問:彼何因緣,起如是見,立如是論?答:由教及理故。教如前說。理者,謂如有一為性尋思,乃至廣說。那個外道的想法,謂要能得到各式各樣的縱任自在,放縱自己的身口意,無論什麼地方都是滿意,這樣自在。欲自在,觀行自在就是能得色界四靜慮,這是最殊勝、最清淨。可是他並不真實的認識縱任自在的相貌。又如有一人的想法,由於自己主動的受苦,造作種種的苦惱因緣,這樣,就能夠從以前造的罪惡的境界得解脫,把一切罪解脫。受苦,就把以前的罪消滅,就會得解脫。這實在是一種錯誤的說法。比如說以前造過什麼殺盜淫妄的罪過,假設得果報是嚴重的病痛,醫生治不好。一直受苦,即時把罪消滅,這個病痛就好,這樣受苦就是把以前的罪過消滅。罪過消滅,但是沒得解脫。為什麼呢?不得解脫的原因是煩惱,不是罪,有煩惱就不得解脫。若是說雖然有很多罪,但是他斷煩惱,就解脫,而那些罪來的時候不能障礙他解脫。
kena kāraṇena sa evaṃ-dṛṣṭir bhavaty evaṃ-vādī / āgamato yuktitaś ca / āgamaḥ pūrvavat / yuktiḥ katamā / yathā api iha ekatyyas tārkiko bhavati iti vistaraḥ // sa sarvatra īśitvavaśitva-prāptaḥ kāma īśvaro bhavati yoga-īśvaraḥ / tac ca īśitva- vaśitvaṃ yathā-bhūtaṃ na prajānāti / yathā api iha ekatyya ātma-nigraheṇa ātmanaḥ pāpa-vimokṣaṃ paśyati kṛta aparādho vā aparādha-vimokṣaṃ //

今應問彼:汝何所欲?若有於妙五欲嬉戲受樂者,為離欲貪?為未離耶?若已離者,於世五欲嬉戲受樂,不應道理。若未離者,計為解脫清淨,不應道理。
[]今應問彼,汝何所欲?假設有在欲界的天上那樣微妙的五欲嬉戲受樂的人,我現在問你?那個受五欲樂的人,內心已經排遣欲貪的染污心呢?為是沒有破除染污的貪心呢?1)若是他對於微妙的五欲沒有貪愛心,他觀察是不淨、是苦,遠離染污心。若沒有這個貪的染污心,對於世間的五欲還是很愛著,很享受,這是不合道理。因為有厭離心,就不應該還執著這個樂。2)若是他的內心裏面,還有染污的貪著心,愛著五欲,執著享受五欲是解脫清淨,就不合道理。因為有染污心,不應該執著是清淨。
sa idaṃ syād vacanīyaḥ / kaccid icchasi yo asau pañcabhiḥ kāma-guṇaiḥ krīḍati sa kāma-vīta-rāgo vā avīta-rāgo vā iti / saced vīta-rāgaḥ krīḍati ramate paricārayati iti na yujyate / saced avīta-rāgo muktaḥ śuddha iti na yujyate //

又,汝何所欲?諸得初靜慮,乃至具足住第四靜慮者,彼為已離一切貪欲?為未離耶?
若言一切離者,但具足住乃至第四靜慮,不應道理。若言未離一切欲者,計為究竟解脫清淨,不應道理。
[]又汝何所欲?放下欲界的欲,修學禪定,得到色界初禪、二禪、三禪,乃至非常圓滿成就第四靜慮的人。成就色界四禪的人,是不是也排遣對於三昧樂的染著心呢?為是沒有遠離愛著三昧樂的染污心呢?1)如果說遠離欲界欲的染著心,色界天上的三昧樂,他也沒有染著心。這樣說,沒有染著心,只是圓滿的安住在初靜慮乃至第四靜慮,這樣說是不合道理。因為,若離開欲界的欲,不染著欲界的欲,就不是欲界的人。若是不染著色界四靜慮的人,就不是色界天上的人,就超過去。現在說,離開染著四靜慮的心,還是住在色界天的四靜慮,是不合道理。2)若沒有離一切欲的話,執著安住在色界的四靜慮裏面,就是究竟圓滿的解脫清淨,不是自相矛盾嗎?是不合道理。
kaccid icchasi yo asau caturtha-dhyānam upasampadya viharati sa sarvavīta-rāgo vā asarva-vīta-rāgo vā / sacet sarva-vīta-rāgaḥ yāvac caturthaṃ dhyānam upasampadya viharati iti na yujyate / sacen na sarvavītarāgaḥ / muktaḥ śuddha iti na yujyate //

又,汝何所欲?為由內清淨故究竟清淨?為由外清淨故究竟清淨?若由內者,計於河中沐浴而得清淨,不應道理。若由外者,內具貪、瞋、癡等一切垢穢,但除外垢便計為淨,不應道理。
[]又你歡喜什麼?為由內心清淨,才算是究竟清淨?只是外邊清淨,身體清淨就是究竟清淨?1)若是主張內心清淨才是清淨,執著到河裏面用水來沐浴身體清淨,算什麼清淨呢?是不合道理,還是不清淨。2)假設說:只要身體在水裏面沐浴得清淨,就是清淨,這樣說,內心裏面有貪心、有瞋心、有愚癡等,邪知邪見的一切垢穢。只是除掉身體上的垢,就執著是清淨,不合道理。
sa idaṃ syād vacanīyaḥ / kim ādhyātmikī vā śuddhir vāhyā vā iti / saced ādhyātmikī / tena tīrthasnānena viśudhyata iti na yujyate / saced vāhyā/ tena tathā eva sarāgaḥ sadveṣaḥ samohaḥ / bāhyaṃ malam apakarṣaṇena śudyati //

又,汝何所欲?為執受淨物故而得清淨?為執受不淨物故得清淨耶?若由執受淨物得清淨者,世間共見狗等不淨,而汝立計執受狗等得清淨者,不應道理。若由執受不淨物者,自體不淨而令他淨,不應道理。
[]又汝何所欲?接受清淨的東西,就得到清淨?為領受不清淨的東西,而得清淨呢?1)若是認為接受清淨的東西,才得到身心清淨的話。世間上大家都是共同的看見,狗它們都不是清淨。而你成立的思想是執受狗等戒,是得清淨,是不應道理。2)若說是接受不清淨物,吃這些糞穢,本身就是不淨,執受這個不淨物能令清淨,那有這回事呢?不是越吃不淨物是越污穢嗎?那來的清淨呢?執著清淨,這太顛倒,不應道理。
kaccid icchasi śuci-vastu upādānato vā śuddhim aśuci-vastu upādānato vā iti /sacec [chuci]-vastu upādānataḥ / tena kukkura ādayo aśuci-sammatā loka iti tad-upādānena śuddhir na yujyate] / saced aśuci-vastūpādānataḥ / tena prakūtyā śucivastu śuddhaye saṃvartata iti na yujyate //

又,汝何所欲?諸受狗等戒者,為行身等邪惡行故而得清淨?為行身等正妙行故得清淨耶?若由行邪惡行者,行邪惡行而計清淨,不應道理。若由正妙行者,持狗等戒,則為唐捐,而計於彼能得清淨,不應道理。如是離欲、不離欲故,內、外故,受淨、不淨故,邪行、正行故,不應道理。是故此論非如理說
[]又汝何所欲?好多稟受他師父的教導,師父教他向狗學習,就持狗戒,向牛學習,向雞學習,那就是持狗戒、持牛戒、持雞戒這些事情。這樣子的話,你的目的希望成就清淨,最勝的清淨。要怎麼樣得到清淨呢?是向狗學習、向牛學習、向雞學習,做這種邪惡的行為而能得清淨?或者向人學習、向天學習、向這些聖人、賢聖人學習,這個正妙行而能得清淨呢?1)若由行邪惡行者,行邪惡行而計清淨,這不合道理。行邪惡行,怎麼能得清淨呢?2)若主張修學正妙行合乎道理的賢聖善人的德行才能得清淨。這樣說,持狗等戒,就白辛苦,不能得到清淨。而計於彼,能得清淨,這不應道理。像前面說,是離欲或者是不離欲故,或者是內清淨、外清淨故,或者受淨物、受不淨物故,或者邪行、正行故。用各式各樣的二門觀察,就知道你的思想是荒謬、是錯誤,不合道理。所以,你這個論法是不對的。
kaccid icchasi sati kukkura-ādi vrata upādāne kāya-duścarita-ādi mithyā-prati-pattiḥ śuddhaye saṃvartate kāyasucaritādisamyakpratipattir vā iti / sacen mithyāpratipattiḥ / tena mithyā ca pratipadyate śuddhyate ca iti na yujyate / sacet samyak-pratipattiḥ / tena kukkurādi vratam apārthakam iti tena śuddhir iti na yujyate // iti vita-rāgato api [avīta-rāgato api ādhyātmika-bāhyato api aśuci-śucy-upādānato api mithyā-samyak- pratipattito api na yujyate // tasmād eṣo api vādo ayoga-vihitaḥ //