2013年11月27日 星期三

有尋有伺等三地-4.不如理作意施設建立-4.9.邊、無邊論


4.9.邊、無邊論
邊、無邊論者,謂如有一若沙門、若婆羅門依止世間諸靜慮故,於彼世間住有邊想、無邊想、俱想、不俱想,廣說如經。由此起如是見、立如是論:世間有邊,世間無邊,世間亦有邊亦無邊,世間非有邊非無邊。當知此中已說因緣及能計者。
[]什麼是邊無邊論?就是譬如有一位或者是外道的出家人,或者是在家的外道學者。已經成就色界四禪,以靜慮為他內心的住處,能夠安住在世間諸靜慮裏面的緣故。對於彼人所居住的器世間,他執著世間是有邊際,或者世間是無邊際,或者是亦有邊亦無邊,或者非有邊非無邊的想法。詳細的介紹他們的不同,像經裏面說。生起這樣的思想,發表這種言論,世間有邊,世間無邊,世間亦有邊亦無邊,世間非有邊非無邊。當知這一段文裏面已經宣說因緣,什麼因緣有這樣的思想呢?就是依止靜慮。以及能有這樣執著的人,若沙門、若婆羅門,住有邊想、無邊想、俱想、不俱想。
anta anantika-vādaḥ katamaḥ / tad yathā api iha ekatyyaḥ śramaṇo vā brāhmaṇo vā laukika-dhyāna-saṃniśrayeṇa anta-saṃjñī lokasya viharaty anantaka-saṃjñī ubhaya- saṃjñī na ubhaya-saṃjñī / yathā-sūtram eva vistareṇa / evaṃdṛṣṭir bhavaty evaṃvādī antavāṃl loko yāvan na eva antavān na ananta iti / atra kāraṇam uktarūpam eva veditavyaṃ / pudgalaś ca //

是中,若依斷邊際求世邊時,若憶念壞劫於世間起有邊想。若憶念成劫則於世間起無邊想。若依方域周廣求世邊時,若下過無間更無所得,上過第四靜慮亦無所得,傍一切處不得邊際。爾時則於上、下起有邊想,於傍處所起無邊想。若為治此執,但依異文,義無差別,則於世間起非有邊非無邊 想。
[]在這裡,這件事是成就,到某個時候中斷,若站在這樣的情況,尋求廣大世間的邊際的時候。1)若在禪定裏面,憶念世間壞的時候,就是中斷的邊際。這個時候,世間就到此為止,這就是世間的邊際,所以叫做有邊想。2)假設這個沙門、婆羅門在禪定裏面,憶念世間壞以後,經過很長時間以後,世間又成就,世間沒有到此為止,還繼續有成就,就是沒有邊際。這二個是壞劫、成劫,從前後來看世間,所以,生起有邊想、無邊想。3)若是從四面八方,周遍廣求世間的邊際時。從下方看,若是超過無間地獄以下,就沒有世界可得,他的能力到此為止。向上方世界看,過第四靜慮以上,也更無世界可得,都是有邊際。若向前看,一直的有世界可得,就是一千個四大部洲,一千個六欲天,乃至一千個初禪小千世界。一千個小千世界是中千世界,一千個中千世界是三千大千世界。但是依世間靜慮的人,他們的天眼通不能夠超過中千世界,所以他的能力到此為止,得不到最後的邊際。這個時候,超過第四靜慮以上沒有世界可得,超過無間地獄以下也沒有世界可得,那麼這個世界是有邊際。從四面八方來看,一直找不到最後的邊際,所以起無邊際想。就是亦有邊亦無邊。4)若是這個沙門、婆羅門在靜慮裏面,心裏面想要對治亦有邊亦無邊的執著。可是依不同的文句,不同的語言,所詮顯的意義是無差別,則於世間起非有邊非無邊想。
tatra uccheda-paryavasānato lokasya antaṃ samanveṣamāṇo yadā saṃvarta-samanu- smarati tadā antaka-saṃjñī bhavati / yadā vivarta-kalpaṃ tadā anantaka-saṃjñī /deśa- vaipulya-paryavasānato vā punaḥ samanveṣamāṇo yadā adho avīceḥ pareṇa na upalabhate / ūrdhvaṃ ca caturthadhyānāt pareṇa na upalabhate / tiryak sarvatra pa[re]ṇa upalabhate / tadā ūrdhvam adhaś ca antaka-saṃjñī tiryag ananta-saṃjñī / tad-vipakṣeṇa vā punar vyañjana-viśeṣa abhiniveśo na tv artha abhiniveśo(?) na eva antaka-saṃjñī na apy anantaka-saṃjñī //

今應問彼:汝何所欲?從前壞劫以來,為更有世間生起?為無起耶?若言有者,世間有邊,不應道理。若言無者,非世間住,念世間邊,不應道理。如是彼來有故,彼來無故,皆不應理。是故此論非如理說。
[]現在論主問彼邊無邊論者,你想怎麼的,從以前成劫、住劫、壞劫。從壞劫以後,是不是還有世間的生起呢?是沒有世間生起呢?1)假設說廣大的世間都破壞沒有,以後又有世間的出現,執著世間是有邊際,就不合道理。因為還繼續有世間,說沒有是不對。2)如果說,世間破壞以後,再沒有世間生起,就沒有世間可居住,也就沒有居住的眾生。那麼誰來念世間的有邊無邊呢?也是沒有。所以,執著有邊無邊是不應道理。像前面文所說,從彼壞劫以來,如果又有世間的出現,說世間有邊不合道理。從彼壞劫以來,就沒有世間出現,就非世間住,念世間邊,也不合道理。所以,這個邊無邊論不是合道理的說法。
sa idaṃ syād vacanīyaḥ / kim icchasi tataḥ saṃvarta-kalpād arvāg asti loka-pravṛttir na vā iti / saced asti / antavāṃl loka iti na yujyate // sacen nāsti / tena loke sthito antaṃ lokasya anusmarati iti na yujyate // ity arvāg-bhāvato api na yujyate / tasmād eṣo api vādo ayoga-vihitaḥ //