2013年11月26日 星期二

有尋有伺等三地-4.不如理作意施設建立-4.8.害為正法論


4.8.害為正法論
害為正法論者,謂如有一若沙門、若婆羅門,起如是見、立如是論:若於彼祠中,呪術為先,害諸生命,若能祀者,若所害者,若諸助伴,如是一切皆得生天。
[]什麼是害為正法論?就是譬如有一類的人,或者是沙門,或者是婆羅門,起如是見,立如是論。若在那個供奉天、祭祀天的地方,要殺羊,或者殺豬等,先是念咒。念咒以後,然後再害諸生命,來祭祀天。這樣做以後,若能祭祀的人,若所殺害的眾生,若幫忙的人,這一切的人都生到天上享福,這叫害為正法論。
hiṃsā-dharmavādaḥ katamaḥ / yathā api iha ekatyya iti vistareṇa pūrvavat / yajñeṣu mantra-vidhi-pūrvakaḥ prāṇa atipātaḥ / yaś ca juhoti yaś ca hvayate ye ca tat-sahāyās teṣāṃ sarveṣāṃ svarga-gamanāya bhāvti iti /

問:何因緣故,彼諸外道起如是見、立如是論?答:此違理論,諂誑起,不由觀察道理建立。然於諍競惡劫起時,諸婆羅門違越古昔婆羅門法,為欲食肉妄起此計。
[]問:何因緣故,彼諸外道起如是見,立如是論?答:此違背真理的言論,是諂誑所起,也就是騙人的事情。諂,就是不正直,心裏面有個想法,可是嘴裏面用別的理由來掩飾,就是欺騙人。不是說這人很正直,講究真理,有大智慧,觀察一種道理來安立這件事情,是一種煩惱欺騙人的事情。就是在惡劫起時,這個時代的人,惡人太多,鬥諍的事情也是特別多。這個時代的婆羅門,違背古時代的婆羅門的法律,不遵守古代的婆羅門的規定。想要吃肉,就想出來這麼個辦法來騙人。
kena kāraṇena evaṃ-dṛṣṭir bhavaty evaṃ-vādī bhavati iti / utsaṃstha vāda eṣa śaṭha- viṭhapito na tu yuktim abhisamīkṣya vyavasthā-pitaḥ / kali-yuge pratyupasthite brāhmaṇaiḥ paurāṇāṃ brāhmaṇa-dharmam atikramya māṃsaṃ bhakṣayitu-kāmair etat pratyupaklpitaṃ //

又,應問彼汝何所欲?此呪術方,為是法自體?為是非法自體?若是法自體者,離彼殺生,不能感得自所愛果,而能轉彼非法以為正法,不應道理。若是非法自體者,自是不愛果法,而能轉捨餘不愛果法者,不應道理。
[]又應問彼,汝何所欲,這個咒術的方法、方式,它本身是合法的體性嗎?這個咒術是個良善的嗎?是一個不道德的惡法為咒的體性呢?1)若是這個咒本身是合法、道德,對人有利益的一種力量。若是這樣的話,應該不用殺生,就能夠使令人得到可愛的果報,就可以生到天上享福。如果說,沒有殺生是不能感得自所愛果,這個咒的力量不能夠使令人生天,那這個咒究竟是好咒、是惡咒?若是好的咒,不用殺生,就令羊生天。離彼殺生,就不能夠叫羊生天,念這個咒的時候能轉彼殺生的非法,成為正法,能夠招感生天的果報,這是不合道理。以惡因得善果,這個咒實在是騙人,這不合道理。2)若是這個咒不是道德為體性,是個惡咒。若殺害眾生,這個殺是得不可愛果法的一種力量。而現在說能轉捨餘不愛果法者,這是騙人的話,所以不應道理。
api tu sa idaṃ syād vacanīyaḥ kaccid icchasi yo asau mantravidhiḥ sa dharma-sva- bhāvo vā adharma-svabhāvo vā iti / saced dharma-svabhāvaḥ / tena antareṇa api prāṇa atipātaṃ svam iṣṭaṃ na nirvartayati/ adharma- dharmī karoti iti na yujyate // saced adharma-svabhāvaḥ / tena svayam aniṣṭa-phalo dharmo anyam aniṣṭa-phalaṃ vyāvartayati iti na yujyate /

如是記已,復有救言:如世間毒,呪術所攝不能為害,當知此呪術方亦復如是。今應問彼:汝何所欲?如呪術方能息外毒亦能息內貪、瞋、癡毒?為不爾耶?若能息者,無處、無時、無有一人貪、瞋、癡等靜息可得,故不中理。若不能息者,汝先所說,如呪術方能息外毒亦能息除非法業者,不應道理。
[]感覺到不能自圓其說,於是乎另外說出一個比喻來挽救自己。如世間上毒蛇,念制伏毒蛇的咒,毒蛇的毒就不能害你。當知現在呪術方,也是這樣,由咒的力量使令轉此惡因為生天之因。今應問彼,汝何所欲?如咒術方,能息滅身外的毒素,他有沒有力量能停止內心裏面的貪瞋癡的毒素呢?為是只能息外毒而不能息內毒呢?1)若是念這個咒,不但是息外毒,也能息內毒。這個話是空話,事實上,遍一切處,遍去來今的時間,一切世間、出世間的眾生都要修學四念處、八正道,才能滅除貪瞋癡毒。沒有一切處、一切時,沒有一個人念這個咒,能夠把內心的貪瞋癡等靜息下來可得,沒有這件事。現在說這種話實在是騙人的話,是不對。2)若不能息內毒,你先前所說,如咒術方能息外毒,亦能息除非法惡業的毒,這句話就是不合道理。
evaṃ vyāvṛtte ca punaḥ saty uttari vadet / tad yathā nāma viṣaṃ mantra-vidhi-pari- gṛhītaṃ na vinipātayati / tad-vad iha api mantra-vidhir draṣṭavya iti // sa idaṃ syād vacanīyaḥ / kaccid icchasi yathā mantra vidhir bāhyaṃ viṣaṃ praśamayati evam ādhyātmikaṃ rāgadbeṣamohaviṣam iti / sacet tathā eva śamayati / sa ca praśamo na kutracit kadācit kasyacit tathā upalabhyata iti na yujyate // sacen na praśamayati / tena yathā mantra-vidhir bāhyaṃ viṣaṃ praśamayati tathā a-dharmam iti na yujyate //

又,汝何所欲?此呪術方為遍行耶?不遍行耶?若遍行者,自所愛親不先用祠,不應道理。若不遍者,此呪功能便非決定,不應道理。
[]又汝何所欲?這個咒術方,是不是這個力量能普遍的推行,能普遍的使用呢?為是不普遍的用?1)若是能普遍的推行,自己所親愛的親人,是不是也可以這樣做?可愛的、不可愛的對象都能夠念咒,然後殺死他,令他生天,就叫遍行。如果不遍行,只是不可愛的殺他就可以生天,不應道理。2)若是不能夠遍行,這個咒的功能是不決定,就是不靈,那就是不合道理。
kaccid icchasi mantravidhiḥ sarvatrago asarvatrago vā iti / sacet sarvatragaḥ / iṣṭaḥ sva-jana-ādito na hvayata iti na yujyate // atha sarvatragaḥ / tena śaktir asya vyabhicarati iti na yujyate //

又,汝何所欲?此呪功能為唯能轉因?亦轉果耶?若唯轉因者,於果無能,不應道理。若亦轉果者,應如轉變,即令羊等成可愛妙色。然捨羊等身已,方取天身,不應道理。
[]又汝何所欲?這個咒有這樣的功能,為唯能轉因?假設殺羊,這是一種罪過,可是念咒就把罪過的因,轉變成生天之因,這是轉因。這個咒也能夠在果上發生力量?就是羊不用殺,念咒就使令羊生天,是不是這樣子呢?1)若只是轉因,於果無能,是不合道理。2)若是說這個咒的力量能夠在果上有所轉變,就像轉變因那樣,就不要殺羊,念咒就把羊的這種果報的身體,變成可愛天的身體。然而事實上不是,殺死羊以後,才得到天身,這是不合道理。
kaccid icchasi mantra-vidhikhar hetum eva vyāvartayituṃ samartha āhosvit phalam api / saced dhetum eva / tena phala-śakti-hīna iti na yujyate // sacet phalam api / tena paśur api paśukāyaṃ hitvā devakāyaṃ gṛhṇāti iti na yujyate //

又,汝何所欲?造呪術者為有力能及悲愍不?若言有者,離殺彼命,不能將彼往生天上,不應道理。若言無者,彼所造呪能有所辦,不應道理。如是由因故,譬喻故,不決定故,於果無能故,呪術者故,不應道理。是故此論非如理說。
[]又汝何所欲,說咒的這個人,能夠造出咒,就是賦予咒的力量,這個咒才有靈驗。現在造咒術的這個人,他能使令羊生到天上,有這個能力沒有?有沒有慈悲心?1)若是說有能力,也有慈悲心。不要殺死這個羊,就能使令這個羊升到天上,他有這個能力,還要有悲心。卻說離殺彼命,而不能將彼往生天,就是不合道理,就是沒有這個能力。2)若是說咒的人沒有這個力量,他造的咒有這種能力,有所成就,念這個咒能使令死的羊生到天上,是不應道理。如是由因故是第一科,譬喻故是第二科,不決定故是第三科,於果平等故是第四科,咒術者故是第五科。從這五方面的討論,害為正法論是不合道理,實在是欺騙人的事情。所以這個害為正法論是不合道理。
kaccid icchasi yo asau mantrāṇāṃ praṇetā sa śaktaḥ kāruṇiko vā / śakto akāruṇiko vā iti / sacec chaktaḥ kāruṇikaḥ / tadā antareṇa prāṇa atipātaṃ sarvaṃ lokaṃ svargaṃ nayati iti na yujyate // saced aśakto akāruṇikaḥ / tena mantras tasya samṛdhyati iti na yujyate // iti hi hetuto api dṛṣṭa antato vyabhicārato api phala-śaktihānito api mantra- praṇetṛto api na yujyate / tasmād eṣo [api] vādo ayoga-vihitaḥ //

我今當說非法之相,若業損他而不治現過是名非法。又,若業是諸修道者共知,此業感不愛果。又,若業一切智者決定說為不善。又,若業自所不欲。又,若業染心所起。又,若業待邪呪術方備功驗。又,若業自性無記。諸如是等皆是非法。
[]我現在應該開示你,害為正法實在是非法,不是善法,是惡法的相貌。
1)若是這個行動,做這件事,能損害其他的有情,而不能夠對治現在發生出來的過失。比如我有貪瞋癡煩惱的過失,這個行動能把我的貪瞋癡煩惱能夠滅除,能消滅現在的過失。現在不能對治人的過失,而只有傷害人,這就不是善法。
2)又若這種行動,修學聖道的人,大家都知道這個行動,只能招感不可愛的果報,令人受苦的果報,當然這件事就是惡法。
3)又假設這個行動,有正知、正見、有聖道的這個大智慧人,很肯定的說這件事不是善法,是惡法。
4)又若是用同樣的行為,在自己所親愛的境界上來用,就不歡喜,足見這個業就不是好事,就是惡事。
5)又若這種行動是煩惱貪心、瞋心、愚癡心、高慢、疑惑各式各樣的煩惱發動出來,一定是染污,不清淨。
6)又若這種業它本身的能力不夠,要憑借邪咒,它的能力才能夠發出來,才有功驗,這個也不是好業,也不是善法。
7)又若發出來行動,它的體性是無記,也不是善,也不是惡,就不能得可愛的果報。這麼多的東西都不是善法,都是惡法。
yac ca na dharmāya kalpate tasya lakṣaṇaṃ vakṣyāmi yat para-vyābādhakaṃ karma na ca dṛṣṭaṃ doṣa-pratikriyaṃ tat tāvan na dharmāya kalpate/yac ca sarvapāṣaṇḍikeṣu siddha aniṣṭa-phalaṃ / yac ca sarva-jñair eka aṃśena bhāṣitam akuśalam iti svayam anīpsitaṃ ca yat / kliṣṭena ca cetasā yat samutthāpitaṃ / vidyā-ādimaṅgala upetaṃ ca yat tad api na dharmāya bhavati //