2014年7月8日 星期二

聲聞地-第3瑜伽處-5.安立-5.修作意-2.如應安立修習作意-1.正教誨-1.最初教誨

5.5.2.如應安立修習作意
5.5.2.1.正教誨
5.5.2.1.1.最初教誨
5.5.2.1.1.1.取五種相
云何初修業者始修業時,於修作意如應安立,隨所安立正修行時,最初觸證於斷喜樂、心一境性?謂善通達修瑜伽師,最初於彼依瑜伽行初修業者,如是教誨:善來賢首!汝等今者應依三種取相因緣,或見、或聞、或心比度增上分別,取五種相。一、厭離相;二、欣樂相;三、過患相;四、光明相;五、了別事相。
[解]怎麼叫做初修業的人,始修業的時候,對於修作意如應安立,隨所安立正修行時,最初觸證,於斷喜樂心一境性?怎麼能夠成就未到地定?善通達修止觀的這個人,對他的弟子應該怎麼樣教導呢?最初於彼依瑜伽行初修業者,對他這個弟子,應該這樣來教誨他。怎麼教誨?你到這裡來學習止觀太好了。賢首,賢中之首。汝等現在應以三種取相因緣,那三種呢?或者由見分別取五種相,或者由聞取五種相,或心比度,就是內心裡面起這樣觀察,這樣說:我也沒有見,也沒有聞,就是心裡面這樣比度,也就知道這樣分別。取五種相,要拿到這五種事情。那五種呢?一、厭離相。二、欣樂相。三、過患相。四、光明相。五、了別事相。
tatra katham ādikarmikaḥ tat prathamakarmiko manaskārabhāvanāyāṃ viniyujyate / yathāyaṃ viniyujyamānaḥ pratipadyamānaś ca spṛśati / tat prathamataḥ prahāṇābhira-tiṃ cittasyaikāgratāṃ/ iha yogajño yogaprayuktenādikarmi(tam ādikarmi)kaḥ (kaṃ) / tat prathamata evam avavadate ehi tvaṃ bhadramukha trīṇi nimittodgra[ā]hakāni (ṇi)-kāraṇāni niśritya yad uta dṛṣṭam vā śrutam vā cintānumānādhipateyaṃ vā/parikalpaṃ pañca nimittāny udgṛhṇīṣva / samvejanīyaṃ,prasadanīyam ādīnavanimittam āloka-nimittaṃ vasturūpaṇānimittañ ca [/]

5.5.2.1.1.1.1.厭離相
問:若依瑜伽行初修業者是其貪行,由不淨觀方可調伏。云何教彼取五種相?答:應如是教誨:善來賢首!汝等隨所依止彼彼聚落村邑而住於中,若聞所餘彼彼村邑聚落;或男、或女先受安樂,後遭苦厄。或彼男女,自遭重病,命終殞歿。或彼男女所有知識、親戚、眷屬,遭如是苦。或彼聚落村邑邊際喪失財寶,或是他來強敵所作;或火所燒;或水所漂;或由惡作而有喪失;或由不善修營事業而有喪失;或由不善處分事業而有喪失;或為非愛共財得便而有喪失;或由家火而有喪失。
[解]問:假設根據瑜伽,就是止觀,修行的初修業的人,這個人的貪欲心是特別強,應該要假借不淨觀的方法才能夠調伏這個貪心。要怎麼樣教導他取擇五種相貌呢?
1)答:應如是教誨:善來賢首!隨你們依止的那個聚落,又一個聚落,在村邑中,就是住在那個村落、住在那個城市。若聞所餘彼彼村邑、聚落,或男或女,原來是身體健康,生活很安樂,後來突然間就有苦惱、有病痛,這是病衰損。
2)或者那個男,或者是那個女,遇見很嚴重的病就死掉。
3)或者那個男女所有的知識,就是他認識的人,這是一般的人。親戚,就是和他有親厚關係的人,是一個族姓裡邊的人,遇見這個病苦,或者是這個命終殞沒的事情,這是眷屬衰損。
4)或彼聚落村邑邊際喪失財寶,他的財寶失掉。為什麼財寶失掉呢?或者是另外別的人來,有強大力量的敵人給他搶去。或火所燒,或水所漂,失掉財富。或者是由於作種種有罪過的事情,失掉財寶。就是由過去所作的事情,這種事情是非福,不是有功德的事情;但是這個力量很大,就是引發出來這些有賊盜來搶你的財富,或者火所燒,或者水所漂這些事情。或者是這個人,不善於作種種事業,把財寶失掉。或者事業已經開辦,但是已經發生事情的時候不善於處理,失掉財富。或者是彼此間有怨恨的人,不懷好意和你共同管理財富,得到機會的時候,就把財富偷跑,這樣喪失。或由家火而有喪失,這是聞因緣這樣子。
sacet sa yoga-prayukta ādikarmiko rāgacarito bhavaty aśubhāvineyaḥ kathaṃ sa pañcānāṃ nimittānām udgrahaṇāyā [va] bodhyate/evam a[va]bodhyate /ehi tvaṃ bhadra-mukha /yaṃ yam eva gramam vā nigamam vopaniśritya viharasi/saced anyatra grāme nigame vānyatamaṃ purūṣam vā striyam vā ābādhikaṃ śṛṇoṣi / duḥkhitam bāḍhaglānaṃ mṛtam vā kālagataṃ, purūṣam vā striyam vā [/] api tu tasya purūṣasya vā striyā vānyatamānyatamaṃ mitrāmātyajñātisālohitaṃ paracakrakṛtam vā tadgrāmaparyāpannasya janakāyasya bhojanavyasanam agnidāhakṛtam vā, udakāpaharaṇakṛtam vā kuvihitapraviṇāśakṛtam vā kuprayuktakarmāntapralujyanākṛtam vā apriyadāyādādhigamakṛtam vā kulāṃgāra vipraṇāśakṛtam vā [/]

若汝現見,非是傳聞。或即於此村邑聚落,非是所餘村邑聚落。或非是此村邑聚落,亦非他人,即汝自身先所觸證猛利樂受,後還退失,廣說如前。汝既如是聞已、見已,應當生起深心厭患,如是生死甚為重苦,所得自體極大艱辛,而於其中有如是等自他衰損差別可得。謂病衰損、壽命衰損、眷屬衰損、財寶衰損,病病法性,死死法性。
[解]1)若是你所看見,非是傳來的聽人說,或即於此村邑聚落,不是別的村邑聚落,或非是此村邑聚落,不是別的人,是你自己自身。以前的時候你觸證,你能享受到猛利的樂受,後來忽然間又失掉,像前面這一段文裡面所說。
2)你既然這樣聞已和見已,得到這些消息,應該生起深深的厭患這些事情。在生死裡邊的人,有很大的痛苦,所得的生命是特別辛苦,就說這個人無始劫來,在人受種種苦,也可能到三惡道裡受種種苦,無量劫來受到人家的宰殺,流的血都過四大海,乃至到自身流血很多很多,乃至飲母親的乳也過四大海。得各式各樣的果報,受各式各樣的痛苦,太多,所以極深心厭患,應該這樣。
3)得到這個生命體的苦惱的境界,過去的事情是不知道,而於其中有如是等自衰損、他衰損的差別,現在是可以知道。就是有病的衰損、有壽命的衰損、有眷屬的衰損、有財寶的衰損;病,病的法性;死,死的法性。什麼意思?病和死現前,這叫病及死。現在也沒有病,也沒有死,將來一定會有病,一定會死掉的,名病法性,及死法性。我們得到這個身體,自然應該是這樣,不可能永久沒有病,永久也不死。
no cec chṛṇoṣi / api tu pratyakṣaṃ paśyasi /no vānyasmiṃ (smin) grāmanigame no ca tasminn eva grāmanigame na pareṣāma(rair a)pi tv ātmanaiva spṛṣṭo bhavasi / śārīrikābhir vedanābhir duḥkhābhis tīvrābhir iti vistareṇa pūrvavat / sarvaṃ dṛṣṭvā śrutvā caivaṃ cittaṃ saṃvejaya / duhkho batāyaṃ saṃsāraḥ,kṛcch ātmabhāvapratilabdho yatremā evaṃ rūpātmamaś ca (rūpā ātmanaś ca) pareṣāñca vipattaya upalabhyante / yadutārogyavipattir api jātivipattir api bhogavipattir api vyādhir vyādhidharmatā ca / maraṇaṃ maraṇadharmatā ca /

復有一類淨戒衰損、正見衰損。由是因緣,彼諸眾生,於現法中住諸苦惱,於當來世往諸惡趣。諸興盛者,雖現法中住諸安樂,於當來世往諸善趣,而是無常,於彼無常,現可證得。若有領受興盛事者,後時衰損定當現前;諸有領受衰損事者,後時興盛難可現前。諸興盛事,皆是難得、易失壞法。如是汝應深心厭患。極善作意,如理受持。
[解]1)復有一類淨戒衰損、正見衰損。淨戒衰損,他破戒,淨戒沒有,這是一種衰損。正見衰損,戒沒有衰損,但是這人的思想不對,有邪知邪見。有的人正見沒有衰損,戒衰損;或者戒也衰損,見也衰損。由於病等的衰損,由於戒見衰損的因緣,這些眾生在現在的生命體裏面,就安住諸苦惱裏面,因為受到這樣的衰損,心情很苦惱。戒衰損、正見衰損,作很多惡事,當來跑到三惡道裡面受苦。
2)戒也沒有衰損,見也沒有衰損,財富也沒有損失,健康也沒有損失,這樣眾多的興盛,雖然在現在的生命體裏面,就安住諸安樂裏面,心情快樂。因為戒不衰損,所以有很多功德,沒有什麼過失,於當來世就不會到三惡道,往諸善趣,或者天上或者人間,在這裡享受五欲之樂。這有什麼不好呢?人間天上的這些五欲之樂不是永久為你享受,它是無常,會有變化。怎麼知道無常呢?現在就看出來,人世間也有很富貴的人,它都是無常;天上的人時間久一點,終究有一天也是死掉,應該可以知道。
3)若如意的事情很多,令他很感覺快樂,但是要知道後時衰損決定會出現,就是如意的事情會失掉。若是已經有衰損的事情出現,出現以後,又有興盛事情出現,這事是不容易。這些令人滿意的事情,身體的健康失掉,失掉再想健康還不容易。財富失掉,還想要有財富,不容易。這些都是不容易得到,而容易失掉。
4)像前面說的你應該深心厭患,對於興盛的事也好,衰損的事也好,都不是好事情,你應該厭離它。要特別努力觀察它,都是令我們苦惱的事情,衰損的事情令我們苦惱;興盛的事情也是令我們苦惱,就是壞苦。應該特別的觀察,要有這樣的認識,要合理的受持這件事,不能忘失。衰損的事情令人苦惱誰不知道呢?就是興盛的事情令人苦惱,你要特別知道。
api caikeṣāṃ śīlavipattir api dṛṣṭivipattir api yato nidānaṃ sattvā dṛṣṭe ca dharme duḥkhavihāriṇo bhavanti / samparāye ca durgati-gāminaḥ / yāś ca sampattayo dṛṣṭa-dharmasukhavihārāya abhisamparāye ca sugatigamanāyatā apy anityā[ḥ] tāsām api anityatā prajñāyate//vipattiś cet saṃmukhībhūtā vimukhībhūtā tasmin samaye sampattiḥ asaṃmukhībhūtāyām api vipattau durlabhā sampattir vināśa-dharmiṇī ca evaṃ ca punaś cittam udvejayitvā(jya ) sādhu ca suṣṭhu ca yoniśaḥ pradadhatsva /

如是處所,難可保信。我今於是生死流轉,未般涅槃,未解脫心,難可保信。如是衰損、興盛二法,勿現我前。勿彼因緣,令我墮在如是處所,生起猛利、剛強、辛楚、不適意苦。即由此事增上力故,我當至誠喜樂於斷,修不放逸。又我如是多安住故,當於無義能作邊際。如是汝應善極作意,如理受持。
[解]1)在這個世間上無常的境界裡邊,很難令你決定相信,可以保證令你相信,沒有這回事情。如何說?我現在在生死裡流轉,我沒有入涅槃,沒能證悟不生不滅諸法寂滅相,那麼我的心就是沒得解脫。現在相信善惡果報,不敢做惡事,靠不住,過幾天不又相信,難可保信。有時候做善,有時候也會做惡。衰損的事情和興盛的這二種事,都是令人苦惱的,不要現在我前,不要跑到我頭上來。
2)不要那些衰損的因緣、興盛的因緣,墮在我這裡,令我墮在如是處所裡面,生起特別猛利、特別剛彊的辛楚,辛楚就是苦惱,不能順我意的這種苦惱。由於他人的衰損,或自家的衰損,從這個經驗上得到智慧的力量,我當至誠的、歡喜的斷煩惱,煩惱是眾苦之本,我要不放逸,努力的修止觀。
3)又我這樣安住於正知正見裡邊,修學止觀,就有可能對於無意義的事情做個邊際,到此為止,再不做這種無意義的事情。前面這一大段文,你應該特別的在心裡邊思惟觀察,思惟觀察得到智慧,就如理的受持不要失掉這個智慧。
anāśvāsyam etat sthānam aviśvāsyaṃ / yatsaṃsāre me saṃsarataḥ aparinirvṛtasyāvi-muktacetasaḥ etā vipattisampattayo na me saṃmukhī-bhāvaṃ vimukhībhāvaṃ ca gaccheyuḥ /na vā ato nidānaṃ me duḥkham utpadyate(dyeta) / tīvraṃ kharaṃ kaṭu-kamanālāpamalabhyam etat sthānaṃ tasmād etat savārtham adhipatiṃ kṛtvā prahāṇa-ratiratena me bhavitavyam apramattena evaṃ bahula-vihāriṇo me apy evāsyānarthasyākriyā syād ity evaṃ yoniśaḥ pradadhatsva

5.5.2.1.1.1.2.取欣樂相
汝取如是厭離相已,復應精勤取欣樂相。當自觀察所受尸羅,為善清淨?為不清淨?我或失念、或不恭敬、或多煩惱、或由無知,於諸學處有所違犯。既違犯已,我當如法以其本性增上意樂,於諸學處發起深心,更不毀犯。我於所作,當正應作;於非所作,不復當作。以要言之,於諸學處,當令增上意樂圓滿,亦令所有加行圓滿。汝於如是正觀察時,若自了知戒蘊清淨;雖不作思我當發起清淨無悔。然其法爾尸羅淨者,定生如是清淨無悔;若起如是清淨無悔,雖不作思我起歡悅。然其法爾無有悔者,定生歡悅。如是且於一種歡悅所依處所,汝應生起清淨無悔為先歡悅。
[解]1)前面你這樣觀察厭離相已,還應該努力的拿到歡喜的這件事。應該自己觀察自己所秉受的戒法,為是能夠清淨的守護?為是不清淨的守護,有所違犯呢?這樣觀察自己,我或者是由失掉正念,犯戒;或者是對於戒沒有恭敬心;或者是煩惱太多犯戒;或由不知道犯戒,就犯戒,於諸學處有所違犯。
2)我以前這樣犯戒,我應該如法,如佛所規定的法和毘奈耶,我要用我原來的本願,我原來受戒的時候,我發勇猛的心。增上意樂,特別有力量的意願,我想要得聖道,對於佛說的這個戒法,要發起深深的恭敬心,不再毀犯。
3)前面是發願,這是由願而行。我對於所應該做的事情,我應該努力的把應該做的事情做好;於非所應做的事情,以後不要再做。
4)前面這一大段文的要意應該是這麼說:於諸學處的戒法,要使令自己有強大的意願,使令戒法能夠圓滿,也令在事實上身口意經歷一切境界上,也要努力的做到,不要違犯戒法。
5)汝於如是正觀察的時候,若自了知戒蘊清淨,我所受的戒,守護的很清淨。雖然不必特別的思惟,我是持戒清淨,我心裡面就不會後悔。我持戒清淨就不會後悔,不用這麼思惟。可是自然是持戒清淨的人,內心清淨就不後悔。
6)若起如是清淨無悔;雖不作思我起歡悅,然其法爾無有悔者,一定生歡喜心。像前面這一段文,就是持戒這一件事,是歡悅所依處所,汝應生起清淨戒,沒有違犯,就不會後悔,因為無悔為先,連接著就有歡喜心。
evaṃ tvaṃ saṃvejanīyaṃ nimittam udgṛhya punaḥ prasadanīyaṃ nimittam udgṛhṇīṣva / evaṃ ca punar ūdgṛhṇīṣva [/] ātmanaḥ śīlāni pratyavekṣasva / kiṃ pariśuddhāni me śīlāny apariśuddhāni [vā] yā (yo) me smṛtisaṃpramoṣād vā,anādarād vā kleśapra-curatayā vā avyutpannato vāsti kaś cic chikṣāvyatikramaḥ / vyatikrānte vā me(mayā)-śikṣā[ṃ] yathādharmaṃ pratikṛtyādhyāśayena ca punar akaraṇāye cittam utpāditaṃ / kaś cin me kartavyaṃ kṛtam akarttavyañ ca (vyaṃ vā) / na kṛtaṃ samasataḥ / kaccid adhyāśayasampanno [a]smi prayogasampannaś ca / yad uta / śikṣāpadeṣu / evaṃ na te pratyavekṣamāṇena/sacet pariśuddhaḥ śīlaskandhaḥ na punas te cetanā karaṇīyā /kac-cin me vipratisāraḥ utpadyetāpi tu dharmaṃ taiveyaṃ / yad evaṃ viśuddhaśīlasyāvi-pratisāra utpadyate / evaṃ cāvipratisāriṇā na cetanā karaṇīyā,kaccin me pramodyaṃ utpadyeta / api tu dharmataiveyaṃ yad avipratisāriṇaḥ prāmodyam utpadyate / anena tāvad ekena prāmodyādhiṣṭhānena dvayāvipratisāra-pūrvakaṃ prāmodyam utpādayi-tavyaḥ(m) / utpādya pareṇa saṃpraharṣādhiṣṭhānena mānasaṃ saṃpraharṣaya /

復於除障喜悅處所,當生喜悅。謂我今者尸羅清淨,有力有能,安住世尊所制學處。於現法中,能得未得,能觸未觸,能證未證。由是處所生喜悅意。若汝獲得前後所證少分差別,即由如是增上力故,於他圓滿所證差別。謂諸如來或聖弟子,及自後時所證差別,當生信解發喜悅意。如是行相諸適悅意,先名歡悅,今名喜悅,總名悅意。如是名為取欣樂相。
[解]1)復於除障喜悅處所,當生喜悅。除障,就是除遣五種障礙,就是五蓋。喜悅,能除障,所以心裡面喜悅;除障是喜悅的處所,於這樣的處所當生喜悅。前面於歡悅是自己觀察自己持戒清淨,所以心裡面歡喜。這裡生喜悅心,是什麼呢?謂我今者尸羅清淨,持戒清淨,有這個能力,安住在佛所制立的戒法裡面。安住在學處裡面有什麼好處呢?就是於現在的生命體裡面,能得未得、能觸未觸、能證未證,這有兩個意思:一個是能得禪定;一個是能得聖道,有這種堪能性。由是除障的處所,有這樣的堪能性,所以生歡喜心。
a)什麼是障?即五蓋,所謂貪欲、瞋恚蓋、惛沈睡眠蓋、掉舉惡作蓋、及與疑蓋。由於內心有這五種障礙,對於希望由靜坐能夠得到四禪八定,得清淨的禪定,能作障礙。
b)什麼是除障?初夜後夜經行宴坐,從隨順障礙的法裡面,也就是貪欲、瞋恚這些障礙,修止觀能令心清淨,解脫一切障礙。能令彼五種障礙,若沒有現起,它就不現起,若已經現起,它能夠把它除遣。除障是說減少睡眠,努力地修止觀才能破除障礙。由於能夠除障,所以心裡面喜悅。
c)什麼是喜?正式修四念住之前先要準備道的資糧,就是前方便;前方便就是持戒清淨,修覺寤瑜伽,於食知量,這些事情。深深地喜悅這件事,心裡面有踴躍性,叫做喜。以這心踴躍性為依止,相信自己有能力得四禪八定。
2)若是你自己獲得前後所證的少分差別,就是在道前準備資糧的時候,持戒清淨,能夠修覺寤瑜伽、於食知量,還有正知而住這些事情,能夠有這些事情,這是少分差別,以後就是正式開始用功修四念處,又得到多少相應的功德。由於前後所成就的這樣功德,它就是有力量。自己得到少分的功德,對於別的人得到圓滿的功德,那些聖人所成就的各式各樣的差別的功德,指誰說的呢?謂諸如來,或者是聖弟子,這些阿羅漢,初果、二果、三果、四果;或者是煖、頂、忍、世第一,這些修行人。以及自己準備道前的資糧以後,正式地修學四念處,成就五根、五力,所證差別。這樣對於他人的圓滿所證差別,對於自己以後所證的差別,要有自己的信心,我能有成就,當然會生歡喜心。
3)前後這些的修行的相貌,這麼多的喜悅的心情,前面那一段文叫作歡悅,此是說我持戒清淨就不後悔,不後悔故生喜樂。現在這個生喜悅是又進一步,進一步有堪能得上人法,今名喜悅。總合起來叫做悅意。如是名為取欣樂相。
sacet punar bhavasi pūrveṇāparaṃ parīttas yāpi viśeṣādhigame prītir janayitavyā bha-vyoham asmi pratibalaḥ/evaṃ pariśuddhaśīlo bhagavataḥ śikṣāsu supratiṣṭhitaḥ/ dṛṣṭe dharme prāptasya prāptaye anadhiga tasyādhigamāya / asākṣātkṛtasya sākṣātkriyāyai / anenāpy adhiṣṭhānena mānasaṃ saṃpraharṣaya // sacet punar lābhī bhavati pūrvam āparaṃ paracittasyāpi viśeṣādhigamasya [/] sa tvaṃ / tam adhipatiṃ kṛtvā pareṣāṃ ca paripūrṇṇe viśeṣādhigame yad uta tathāgate, tathāgataśrāvakeṣu vā, ātmanaś cottari viśeṣādhigamasaṃpratyayajāto mānasaṃ saṃpraharṣaya iti ya ebhir ākārair manasas te sa praharṣa iti /ya ebhir ākāraiḥ sa pūrva pramuditasyaitarhi trītimanaskatety ucyate / evaṃ prasadanīyaṃ nimittam udgrāhayaty

取是相已;復應教授,告言:賢首!汝由如是厭離相故調練其心,復由如是欣樂相故滋潤其心,汝於斷滅世間貪憂,應多安住。隨於彼彼所緣境界勤修加行,或奢摩他品、或毘鉢舍那品;即於彼彼所緣境界當令心住內住、等住,汝當獲得身心輕安及一境住 。
[解]1)這位學生能這樣用功,取得厭離相,又取得欣樂相之後,善知識還應該教授他。怎麼教授呢?你由於開始學習,成就這樣的厭離相;世間上衰損的事情,世間上興盛的事情,都是可厭惡。你要在奢摩他裡面作如是思惟,調練其心;不然的話,我們的心情總感覺世間上的榮華富貴是可愛的事情,現在要調轉過來,都是令人苦惱的事情。
2)成就厭離相之後,也就改變自己的思想,以前的顛倒迷惑的思想,經過調練,其心就改變過來。學習厭離相之後,又要學習欣樂相,就是持戒清淨是可歡喜的,清淨而後有堪能性,得上人法,這些事情。原來心情對這個不是十分的歡喜,但是時常地觀察它的功德,沒有過失,而有功德,是聖人法,是上人法;常常這樣思惟,慢慢地內心就轉變,就會尊重這件事,所以滋潤其心。
3)善知識告訴他:你已經成就調練其心、滋潤其心的功德,應該對於斷滅世間的貪憂,多多地安住在這裡,住於無貪無憂的境界。世間的貪,就是愛著世間,如果有所得,也有憂,因為要保護所得的境界;若是真是失掉,也是憂苦。取厭離相及欣樂相,由是能滅世間貪憂,於如是事常住正念及與正知,叫做安住。正念是念所緣境,常安住在所緣境上就叫正念。正知,知道這時候是正念,是不正念; 如果不正念,再把心收回來安住正念。
4)怎麼樣斷滅世間的貪憂呢?隨於那樣、那樣的所緣境界,若修不淨觀,就以不淨為所緣境界,就是眼耳鼻舌身意所緣的一切境界,以不淨為所緣境界;若修慈愍觀,有慈愍的所緣境界;修緣起觀有緣起為所緣境界;乃至持息念有持息念的所緣境界。要精進地努力修行。怎麼修行呢?調心就是兩個方法,一個是止,一個是觀,而內容就是四念處,就是八正道。這樣努力修行,就能斷滅世間貪憂。即於彼彼所緣境界的時候,當令心住,就是內住、等住、安住、近住、調順、寂靜、最極寂靜、專注一趣、等持。這樣,汝當獲得身心輕安,進一步到未到地定,有身輕安、心輕安,及安住一境,心不散亂,明靜而住。
udgrāhayitvā(hyo) punas samanuśāsti /ehi tvaṃ bhadramukha saṃvejanīyena nimittena saṃtāpitacittaḥ, prasadanīyena cittenābhiṣyanditacittaḥ prahāyābhidhyādaurma-nasyaṃ(sye) loke bahulaṃ vihariṣyasi / yatra ca yatrālambane prayokṣyase // śama-thapakṣe vipaśyanāpakṣe vā tatra tatrālambane cittaṃ sthitaṃ bhaviṣyati / adhyātmaṃ susaṃsthitaṃ / kāyacitta-praśrabdhicittaikāgratāś ca pratilapsyase [/]

5.5.2.1.1.1.3.取過患相
汝若如是背諸黑品、向諸白品,由調練心、滋潤心故。復應數數取過患相,謂於所有諸相、尋思及隨煩惱,取過患相。言諸相者,謂色等十相。言尋思者,謂欲等八。隨煩惱者,謂貪欲等五。汝應於彼取過患相。如是諸相,能令其心作用遽務;如是尋思,能令其心思慕躁擾;如是隨煩惱,能令其心恒不寂靜。若心作用諸相所作,思慕躁擾尋思所作,恒不寂靜隨煩惱所作。由是令心苦惱而住;是故如是諸相、尋思、及隨煩惱,是苦非聖 ,能引無義,令心散動、令心躁擾、令心染污。汝應如是取過患相。
[解]善知識對弟子說,你若能這樣背諸黑品,棄拾一切顛倒妄想;向諸白品,心裡面念念歡喜戒定慧這白品,由於經過調鍊心、滋潤心的努力修行,你還應該數數的取過患相,前面已經背諸黑品,就是取過患相,現在還應該這樣做,取過患相,怎麼樣取過患相呢?前面是或者聽人說,或者自己看見,或者是自己的親友,或者不是親友,有這種或者衰損的事情,或者興盛的事情,或者自己遭遇到這些事情。這是沒有開始修行的時候,所遭遇到的可厭患、有過患的事情。現在是開始修行的時候,有什麼過患的呢?所有諸相,開始修行就是出家,但是還不能把前五根關閉,所以還是會接觸到色、聲、香、味、觸、男、女、貪、瞋、癡的這種境界,叫做諸相。還有尋思,就是有八種尋思:欲尋思、恚尋思、害尋思這些事情,就是靜坐的時候。及隨煩惱,就是五蓋,你要在這些事情上,取得這些事情都是有過患,有過失、有災患。
1)什麼是諸相呢?謂色等十相。什麼是尋思?謂欲等八,就是欲尋思、恚尋思、害尋思、親里尋思、國土尋思,還有不死尋思、輕懱相應尋思,還有家勢相應尋思。不死尋思,總感覺到我還能活幾百年,不會死。輕懱相應尋思,就是說生高慢心,自己有些優點,比較強一點的優點,心裡面想別人,都不如我。家勢相應尋思,就是和我來往的居士,都是有勢力的、有財富,思惟這些事情,也容易生高慢心。什麼是隨煩惱?謂貪欲等五,就是五蓋。你應該於這三種事取過患的相。
2)如是諸相,能令你的心很忙,不能寂靜住。欲尋思、恚尋思、乃至家勢相應尋思,輕懱相應尋思,這些尋思的事情,能令心裡面思慕,心裡面動亂。貪欲、瞋恚、睡眠惛沈這些隨煩惱,使令心裡面不寂靜。
3)若是心裡面,老是在那裡動,就是那十種相的作用。若是靜坐的時候,心裡面老是思惟、仰慕那件事,躁擾、躁動就是八種尋思所作的事情。恆不寂靜,那是隨煩惱所作的事情。這樣心裡面不寂靜住,心裡面有動亂,就是安住在苦惱裡面。是故如是十種相,和八種尋思及隨煩惱,是苦非聖,能引無義。什麼是苦?在這些五欲的境界裡面活動,煩煩惱惱的,是是非非的,這是凡夫的境界,唯凡夫住,說名是苦。什麼叫做非聖呢?就是不是安樂住,心裡不自在,所以叫做非聖。什麼是能引無義?這些諸相和八種尋思、或者隨煩惱,能引導你到無意義的事情裡面,就是徒勞。這些無意義的事,有什麼過患呢?令你心裡面分散、動亂,令你的心煩躁擾亂,令你的心不清淨,就是有這些過患,不能轉凡成聖。汝應這樣取過患相。
evaṃ kṛṣṇapakṣa-vimukhībhūtaḥ śuklapakṣābhimukhībhūtasya yad uta saṃvegābhi-ṣyandanatayā sarvaṃ punar asyādīnavanimittam udgṛhṇīṣva yad uta nimittebhyo vipakṣebhyahyaś copakleśebhyaś ca [/] tatra nimittāni rūpanimittādīni daśa vītarkāḥ kāmavitarkādayo ṣṭau upakleśāḥ kāmacchandādayaḥ (/) pañca / evañ ca punas teṣv ādīnavam udgṛhṇīṣva / itīmāni nimittāni vyāpārakārakāni cittasya/ itīme vitarkā aunmuktasaṃkṣobhaka [ā]rakāś cittasya [/] itīme upakleśā anupaśamakārakāś cittasya/ yaś ca cittasya vyāpāro nimittakṛtaḥ / yas conmukta-saṃkṣobho vitarkakṛtaḥ / yaś cānupa-kleśakṛtaḥ duḥkhāvihāra eṣa cittasya tasmād ime nimittavitarkopakleśāḥ duḥkhā anāryā anarthopasaṃhitāś cittavikṣepasaṃkṣobhakarāḥ] evam ādīnavanimittam udgṛhya

又汝應依心一境性、心安住性、心無亂性,以六種行正取其相。何等為六?一、無相想;二、於無相中,無作用想;三、無分別想;四、於無分別中,無所思慕無躁擾想;五、寂靜想;六、於寂靜中離諸煩惱,寂滅樂想。
[解]又汝應依據自己能夠安住在一境性上面,或者是未到地定,或者是四禪八定。心一境性是什麼呢?就是心裡面安住在所緣境,明靜而住,沒有那些動亂的境界,沒有那些顛倒迷惑的境界。可以六種行相來認識這個行相。何等為六?一、無相想,二、於無相中,無作用想,三、無分別想,四、於無分別中,無所思慕無躁擾想,五、寂靜想,六、於寂靜中,離諸煩惱寂滅樂想。
一、無相想,就是心裡安住在一境性的時候,心裡面就沒有那十種相。
二、是於無相中,無作用想,因為心裡面沒有那個相,就沒有那十種相發起來的作用,就是令你顛倒。
三、無分別想,就是沒有八種尋思。
四、於無分別中,無所思慕無躁擾想,不再思慕那些事情,心裡面就不因此而動亂。
五、寂靜想,就是沒有五蓋。
六、於寂靜中,離諸煩惱寂滅樂想,在寂靜明靜而住的時候,就是遠離五蓋的煩惱;沒有這種煩惱,心裡面是寂滅樂,是寂靜的樂。
cittaikāgratāyāṃ cittasthitau cittāvikṣepaḥ(pe) ṣaḍbhir ākārair nimittam udgṛhāṇa yad uta nimittasaṃjñayā ṇirnimitte vāvyāpārasaṃjñayā nirvikalpasaṃjñayā ṇirvikalpe cānautsukyāsaṃkṣobhasaṃjñayā upaśamasaṃjñayā upaśamena niṣparidāha nairvṛ-tya[ā]śubhasaṃjñayā [/]

5.5.2.1.1.1.4.取光明相
汝取如是過患相已,復應數數取光明相。謂或燈明、或大火明、或日輪明、或月輪明。
[解]汝取如是過患相以後,復應數數取得光明的相貌。什麼光明呢?謂或燈的光明,或大火的光明,或者是日輪的光明,或者是月輪的光明,取這樣相,就是睜開眼睛看這光明相,然後閉上眼睛由第六意識思惟。思惟這光明相,就這樣,一次又一次的做,就把光明相取在心裡面。
evaṃ nimittam udgṛhya punar apanaṃ cālokanimittam udgṛhāṇa [/] yad uta pradīpād vā agniskandhaprabhāsād vā suryamaṇḍalād vā candramaṇḍalād vā

5.5.2.1.1.1.5.了別事相
既取如是光明相已,復詣塚間取青瘀相,廣說乃至取骨鎖相。汝若不能往詣塚間,當取彩畫、木、石所作如是諸相。
[解]既取如是光明相以後,還是要到塚間,墳墓的地方,取青瘀相,就是死屍沒有火化,也沒有埋起來,死屍變成青瘀,要把青瘀相取在心裡面,廣說乃至取骨鎖相。汝若不能往詣塚間,當取綵畫木石,畫家用各式各樣的顏色、彩筆,畫出來這些青瘀相,膿爛相乃至骨鎖相,或者是木頭做,或者是石頭做,如是諸相,這樣了別事相。
nimittam udgṛhya śmaśānādyupasaṃkramya vinīlakādvā nimittam udgṛhāṇa / yāvad asthī-(sthi)nām vā asthiśaṃkalikānām vā no ceccha-maśānād api tu citrakṛtād vā kāṣṭhaśmaśānakṛtād vā nimittam udgṛhāṇa

5.5.2.1.1.2.修習作意
5.5.2.1.1.2.1.勤方便
取是相已,還所住處。或阿練若、或林樹下、或空閑室、或在大床、或小繩床、或草葉座。先洗足已,結跏趺坐;端身正願,安住背念。先於一境令心不散,繫念在前。
[解]取是相已,回到自己的住處,或者是在阿練若處,或者是林樹下,或者是空閒的、寂靜的室,或在大床,或小繩床,或草葉為座。坐之前先要洗足,洗足以後,再結跏趺坐。結跏趺坐的時候,端身正願,安住背念。先修止,在一個所緣境上面,使令心裡面不要散亂,不要動亂。繫念這個所緣境,安住在這個所緣境這裡。
udgṛhaya śayanāsanāsanam upasaṃkrama upasaṃkramyāraṇyagato vā vṛkṣamūlagato vā śūnyāgāragato vā maṃce vā pīṭhe vā tṛṇasaṃstarake vā niṣīdo/paryaṅkam ābhujya pādau prakṣālya ṛjuaṃ kāyaṃ praṇidhāya pratimukhāṃ(khīṃ) smṛtim upasthāpya niṣadya tat prathamata ekāgratāyāṃ cittāvikṣepe smṛtyupanibaddhaṃ kurū

復於其中,依六種想作意思惟。謂無相想、無分別想、寂靜想、無作用想、無所思慕無躁擾想、離諸煩惱寂滅樂想。
[解]復於其中,隨順六種想,學習這六種想作意思惟。哪六種想呢?無相想、無分別想、寂靜想。無作用想,就是無相,沒有相在心裡面引起的作用。無所思慕無躁擾想,就是無分別想,沒有那八種思惟,就無所思慕無躁擾想。離諸煩惱寂滅樂想,就是寂靜想,就是沒有五蓋,沒有這個煩惱來擾亂,心裡面就叫寂滅樂想,不是說到聖人的境界。
tatra ca ṣaḍsaṃjñāṃ(ḥ) nirvikalpasaṃjñām upasaṃśamasaṃjñāṃ nirvyāpārasaṃjñām anautsukyāsaṃkṣobhasaṃjñān niṣparidāhanairvṛtya[ā]śubhasaṃjñāṃ /

又於其中,汝當審諦周遍了知亂、不亂相,分明現前。如如審諦周遍了知亂、不亂相,如是如是汝能了知諸相、尋思、隨煩惱中所有亂相;及能了知心一境性隨六想修諸不亂相。又汝於此亂、不亂相,如是如是審諦了知,便能安住一所緣境,亦能安住內心寂止,諸心相續、諸心流注,前後一味,無相無分別,寂靜而轉。
[解]1)修這六種想之後,又於其中,你應該審諦,不應該馬虎地、疏略地。應該周遍地了知,就是普遍的了知亂不亂相。時時刻刻反省觀察自己的一念心,是亂、是不亂?觀察地非常地分明,很清楚地。
2)如如審諦,就是如是如是地、認真地觀察,周遍地了知內心裡面是亂、是不亂相?就是這樣這樣你會知道,內心裡面有諸相,有十種相,內心裡面有八種尋思,內心裡面有五種蓋隨煩惱,這樣就是所有亂相,就是心裡面亂。你也能知道,有的時候不亂相也會現出來。無相想、無分別想、寂靜想、無作用想、無所思慕無躁擾想、離諸煩惱寂滅樂想,就現出來,就叫做不亂相。
3)又你對這個是亂相不亂相,如是如是審諦了知,便能安住一所緣境,把這個亂排遣出去,安住在一所緣境,令心不亂。安住於內住、等住、安住、近住,內心寂靜,停止一切妄念。諸心相續,剎那剎那的心,相續地安住。諸心流注,這一念心剎那剎那都是注意一個所緣境,剎那剎那地安住,緣念同一個所緣境,前一個剎那和後一個剎那都是一個滋味,都是明靜而住,也沒有十相,也沒有八種尋思,也沒有五種隨煩惱,心裡面是沒有相,也沒有分別,寂靜地現起,剎那剎那現起。
tatra ca te vikṣepāvikṣepaparijñāvadhānaṃ pratyupasthitaṃ bhavatu / yena vikṣe-pāvikṣepaparijñāvadhānena tathā tathā nimittavitarkopakleśeṣu vikṣepañ ca parijānīṣva cittaikāgratā[yā]ñca ṣaḍsaṃjñābhāvanānugatāyāmavikṣepaṃ [/] tatra ca vikṣepāvikṣepe(payoḥ) tathā tathāvahito bhava yathā te ekāgratopanibaddhā adhyātmaṃ cetaḥśamatho panibaddhā sarvā cittasantatiś cittadhārā paurvāparyeṇa nirnimittā pravarteta / nirvikalpā upaśāntā [/]

5.5.2.1.1.2.2.治過失
又若汝心雖得寂止,由失念故,及由串習諸相、尋思、隨煩惱等諸過失故,如鏡中面所緣影像,數現在前;隨所生起,即於其中當更修習不念作意。謂先所見諸過患相增上力故,即於如是所緣境相,由所修習不念作意除遣散滅,當令畢竟不現在前。
[解]1)又若是這一念心,現在靜坐坐的合適,心裡面很寂靜住,忽然間由於失掉正念,就把所緣境忘,就是修行的所緣境失掉。心就跑到原來的這個境界,因為無始劫來,我們習慣在色、聲、香、味、觸上活動,在貪、瞋、癡那裡活動,在男、女那裏活動,習慣這件事,所以修行的所緣境失掉。還有八種尋思,還有五種隨煩惱諸過失,由失掉正念以後,心裡面又跑到原來的境界,就是有這個過失。
2)像人在照鏡子,鏡子裡邊現出一個頭面來,所緣的那個頭面的影像,很清楚,一次又一次地就顯現出來。隨自己的不正念,這個境界要現前,怎麼會現前呢?就是因為憶念才現前。隨你生出,不管是諸相裡邊的那一相,或是尋思那一個尋思,或者是五種隨煩惱那一個煩惱,隨那一種生起,即於其中,當更修習不念作意,就不要念它,所念的境界就不存在。現在因為你得心一境性,力量強大,要不念,它就不念。
3)以前曾經修行過,對於這個諸相,或是諸尋思,或者是隨煩惱都是過患相,你心裡面有厭離心,這個厭離心是有力量,很快的會覺悟,即於如是所緣的境界,由所修習不念的作意,這個所緣的境相就沒有,就除遣排除出去,就不現前,就散失,就滅除,當令畢竟不現在前。問題就是你要有力量,常常修習正念有力量,就能使令這些諸相、諸尋思、諸隨煩惱,究竟地不現在前,令你心清淨。
sacet punaḥ saṃpramoṣā[t]smṛtisaṃpramoṣāt tathā śamathaprāpte cetasi nimitta-vitarkopakleśān abhyāsadoṣād ābhāsam āgacchanti / sukham ādarśayanti / ālambanīkurvanti / teṣūtpannotpanneṣu smṛtyamanasikāraḥ kartavyaḥ / yad uta purva dṛṣṭam evam adhipatiṃ kṛtvā evaṃ tadālambanam a[nu]smṛtya-manasikāreṇa vibhāvitaṃ / viśvastam anābhāsagatāyām avasthāpitaṃ bhaviṣyati /

賢首當知!如是所緣甚為微細,難可通達。汝應發起猛利樂欲,為求通達,發勤精進。世尊依此所緣境相,密意說言汝等苾芻,當知眾善。言眾善者,謂於大眾共集會中,盛壯美色。即此眾善最殊勝者,謂於多眾大集會中,歌舞倡妓。假使有一智慧丈夫,從外而來,告一人曰咄哉男子!汝於今者,可持如是平滿缽油,勿令灩溢;經歷如是大眾中過,當避其間所有眾善、及諸最勝歌舞倡妓,大等生等。今有魁膾,露拔利劍隨逐汝行,若汝缽油一滴墮地;此之魁膾,即以利劍當斬汝首,斷汝命根。
[解]1)這時候善知識又告訴他,當知顛倒迷惑的這些所緣境,也是很微細的。我沒有故意地念,它就出來,這是很微細的事情。在道理上,不容易明白,我沒有作意,怎麼忽然間出來這些諸相,出來諸尋思呢?不容易明白這件事。怎麼辦法才能夠明白呢?才能令它畢竟不現在前呢?你應該對欣樂相,對無相、無分別,寂滅樂的境界,要生起猛利的樂欲、歡喜心。為求通達,要精進的用功。怎麼樣精進用功呢?
2)這善知識告訴學生說,世尊根據這個所緣境界,就是已經開始用功修行的人,內心面有諸相的事情,有八種尋思,有隨煩惱的所緣境界。密意說言,就是佛說法的密意隱藏在裡邊,沒有明白的表示出來,但含藏在裡邊,就對你說,你們修止觀的苾芻,要知道眾善這件事。
a)怎麼叫做眾善呢?就是很多人集會在一起的時候,有盛壯的美色。怎麼叫做此眾善最殊勝?很多的美女在那裡,又唱歌又跳舞。
b)假設有一個有智慧的人,從外面來,然後告訴一個人說:咄哉男子!你現在可以拿著缽裡面裝上油,這個油很平、很滿,拿著它以後,不要叫這個油流出來。現在有大眾,就從大眾裡走過去,不能撞到人,就是躲避開,從中間走過去,所有的眾善,那些最勝的歌舞倡妓,和那個大等生等要避開,從中間走過去。大等生等是什麼呢?就是大眾。
c)你拿這個缽油,不要叫它流出來,在大眾中過,另外還有一個魁膾,魁膾就是長得很魁偉的人,以殺生為職業的這個人,手裡拿出利劍,隨著在你後邊,隨著你走。若你拿這個滿缽的油有一滴滴在地上的話,此之魁膾,即以利劍當斬汝頭,就是斬你的頭,斷汝命根,你就活不下去。
tac caitad bhadramukha,sūkṣmam ālambanaṃ /duḥpra(duṣpra) tividhyam asya te prativi(ve)dhāya tīvra[c]cchandaś ca vyāyāmaś ca karaṇīyaḥ idaṃ cālambanaṃ sandhāyoktaṃ bhagavatā/janapadakalyāṇī janapadakalyāṇīti bhikṣavo mahājanakāyaḥ sanni-pateta/atha purūṣa āgacched abālajātīyaḥ/taṃ kaścid eva[ṃ] vadedidaṃ te bhoḥ purū-ṣa tailapātrapurṇṇaṃ samatittikaman abhiṣekyamantarā ca janakāyaḥ sannipateta / sā khalu janapadakalyāṇīma (a)ntarā ca mahāsamājaṃ / pariharttavyam ayaṃ ca te utkṣiptāsiko badhakapurūṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ /sacet tvam asmātailapā-trādekabindum api pṛthivyāṃ cipātayiṣyasi tatas te utkṣapta [ā] siko badhakapurūṣa ucchinnamūlaṃ śiraḥ prapātayiṣyati //

苾芻!汝等於意云何?是持缽人,頗不作意專心油缽,拔劍魁膾不平地等,而能作意觀視眾善、及諸最勝歌舞倡妓大等生等耶?不也,世尊!何以故?是持缽人,既見魁膾,露拔利劍隨逐而行,極大怖畏,專作是念:我所持缽油既彌滿,經是眾中極難將度。脫有一滴當墮地者,定為如是拔劍魁膾,當斬我首、斷我命根。是人爾時,於彼眾善、及諸最勝歌舞倡妓大等生等,都不作意、思念、觀視;唯於油缽專心作意而正護持。如是苾芻!我諸弟子,恭敬殷重、專心憶念修四念住,當知亦爾。
[解]1)苾芻!你們心裡面怎麼樣?拿缽的這個人,他可能會不注意,不專一其心注意這個油缽,不注意拔劍的魁膾,不注意地不平的事情,而能夠作意,看女人及諸最勝歌舞倡妓大等生等耶?他心裡面會去注意這些事情嗎?
2)不也,世尊!這些苾芻說不會,什麼原因呢?是持缽人既見魁膾,拿著利劍,隨逐而行,極大的怖畏,很恐怖!心裡面祇能這樣注意,我所持缽,油既彌滿,從大眾中經過,很難從這裡走過去,將者行也,極難從大眾中走過去。假設有一滴油,流到地下來,定為如是拔劍魁膾,當斬我者,斷我的命根。這個人那時候,對於彼眾善,及諸最勝歌舞倡妓等,大等生等,他不會動念頭去看看他們在幹什麼。祇是注意這個油缽,護持這個油缽,叫這個油不要流出來,祇能注意做這件事。如是苾芻!我諸弟子,恭敬殷重,專心憶念,修四念住,當知也是這樣。
kiṃ manyadhve bhikṣavaḥ // api nu sa purūṣaḥ amanasikṛtvā tailapātram amanasikṛtvo tailapātram amanasikṛtvā utkṣiptāsikiṃ badhakapuruṣaṃ janapadakalyāṇī[ṃ] ma-nasi kuryān mahājanasamājamno no bhadanta tatkasya hetos tathāhi tena puru-ṣeṇo-[tkṣi]ptāsiko vadhakapurūṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho dṛṣṭaḥ tasyaivaṃ syāt [/] sa ced aham asmāt tailapātrādekabindum api pṛthivyāṃ patayiṣyāmi / ato me utkṣiptāsiko badhaka-purūṣaḥ ucehinnamūlaṃ śiraḥ prapātayiṣyati / nānyatra sa purū-ṣaḥ amanasikṛtya(tvā) janapadakalyaṇī[ṃ] mahāsamājamvā / tad eva tailapātraṃ sar-vacetasā samanvāhṛtya samyargeva pariharedevem eva bhikṣavaḥ / ye kecic catvāri smṛtyupasthānāni satkṛtya bhāvayanti / gurūkṛtya sarvacetasā samanvāhṛtyate me (ta ime) śrāvakā iti [/]

言眾善者,喻能隨順貪欲纏等隨煩惱法。於中最勝歌舞倡妓,喻能隨順尋思戲論躁擾處法。大等生者,喻色相等十種相法。智慧丈夫喻瑜伽師。平滿油缽,喻奢摩他所安住心,能令身心輕安潤澤,是奢摩他義。露拔利劍隨行魁膾,喻先所取諸相、尋思、隨煩惱中諸過患相。專心將護不令缽油一滴墮地,喻能審諦周遍了知亂、不亂相之所攝受奢摩他道。由是能令諸心相續、諸心流注;由精進力,無間策發。前後一味,無相、無分別、寂靜而轉;不起一心緣於諸相,或緣尋思及隨煩惱。
[解]1)眾善是什麼呢?就是比喻能隨順生起貪欲纏的煩惱等,能隨順生起隨煩惱等法,叫做眾善。
2)於中最勝歌舞倡妓,比喻能隨順尋思戲論躁擾處法,就比喻那八種尋思。
3)什麼是大等生等者?喻色相等十種相法。
4)智慧丈夫,就是比喻你的老師。
5)平滿油缽是什麼呢?就比喻坐在那裡修奢摩他,安住其心,令心不動的那一念心就是油缽。常常修奢摩他的時候,能令身心輕安破除一切粗重,所以叫輕安潤澤,這就是奢摩他的意思。
6)露拔利劍隨行魁膾,這是什麼意思呢?比喻所取諸相和八種尋思和隨煩惱中這些過患相,就是令心動亂。
7)專心將護不令缽油一滴墮地是什麼意思呢?就是喻能審諦周遍了知亂不亂相之所攝受奢摩他道,就是專心的注意內心的奢摩他,不要昏沈、也不要妄想。奢摩他道,奢摩他就是道,所以叫做道,它是往涅槃的路。
8)因為這樣專心注意心不散亂的關係,也無相、無分別,寂滅而住。能使令剎那剎那的心,相續的明靜而住,相續的流注一境。因為精進的力量,不懈怠、不間斷的鞭策自己,發起精進。前後一味,無相無分別,寂靜而轉。不起一剎那心有妄想攀緣諸相、諸尋思、諸隨煩惱,不會這樣,心裡面能寂靜住。此中諸心相續諸心流注,就是九心住那個第八住,專注一趣。有加行有功用相續而轉,是故說言由精進力,無間策發。前後一味,無相無分別,寂靜而轉,就是九心住最後一個住。無加行,無功用任運而轉,是故說言不起一心緣諸相等。
tatra janapadakalyāṇīti kāya [c]chandādyupakleśaparyavasthānīyānāndharmāṇām etad adhivacanaṃ / parama-pradhānā nṛttagītavādita iti vitarkaprapañcasaṃkṣo-bhasthānīyānāṃ dharmāṇām etad adhivacanaṃ / mahāsamāja iti/ rūpanimittādīnāṃ daśānāṃ nimittānām etad adhivacanaṃ / abālabhāgīyaḥ purūṣa iti/ yogācārasyādhivacanaṃ tailapātram iti/ śamathopanibaddhasya cittasya etad adhivacanaṃ / kāyacitta-praśrabdhisnehanārthena utkṣiptāsiko badhakapurūṣa iti nimitta-vitarkopakleśaṣu pūr-vodgṛhītasyādīnasyaitad adhivacanaṃ [/] satkṛtya viharati / na caikabindum api pṛthivyāṃ pātayatīti vikṣepāvikṣepaparijñānāvadhānaparigṛhītasya śamathamārgasyaitad adhivacanaṃ / yenāyaṃ sarvo(sarvāṃ) citta-santatiṃ cittadhārāṃ nirmimittāṃ nirvikalpām upaśāntāṃ vīryabalena nirantarāṃ paurvāpayeṇa pravarttayati /na caikacittam utpādayati / nimittālambanamvā vitarkopakleśālambanam vā //