2014年7月9日 星期三

聲聞地-第3瑜伽處-5.安立-5.修作意-2.如應安立修習作意-1.正教誨-2.復次教誨

5.5.2.1.2.復次教誨
5.5.2.1.2.1.於修止觀
是瑜伽師復應如是殷勤教誨,於奢摩他初修業者,告言:賢首!汝若如是精勤修習奢摩他道,如是方便,攝受正念、正知俱行有喜樂心,乃名善修奢摩他道。
[解]這個瑜伽師還應該慇懃的教誨,教誨初開始學習奢摩他的這個人,告言:賢首!汝若如是精勤修習奢摩他道,用這樣的方法,捉住正念和正知,正知和正念,要和合在一起。在正知、正念的時候,心裡面有喜樂心,這叫做善修奢摩他。
tam enam evaṃ śamathaprayuktam ādikarmikaṃ yogī samanuśāsti / yāvat te bhadra-mukha evaṃ śamatha-mārgaprayuktasya evam upāyaparigṛhītaṃ smṛtisaṃprajanya-sahagataṃ sābhirāmaṃ cittaṃ bhavati / tāvat te śamathamārga eva bhāvayitavyaḥ /

若復串習諸過失故,不能於中深心喜樂,極大艱辛勵力策發方現前者;還應速疾出無分別所緣境相,於有分別所緣境相繫念在前,如先所取諸不淨相。汝今復應作意思惟,先應用彼唯隨相行毘鉢舍那,或觀青瘀、或觀膿爛,廣說乃至觀骨、觀鎖、或觀骨鎖。汝於如是初修觀時,於一青瘀,廣說乃至於一骨鎖,當起勝解。若於其中已串修習,觀道明淨,於所緣相明了勝解相續轉時,復應於二、於三、於四、於五、於十、二十、三十、四十、五十、或百青瘀、或千青瘀,乃至一切諸方諸維所有青瘀,起無量行遍一切處無間勝解,於中乃至無有容受一杖端處。如於青瘀,如是乃至骨鎖亦爾。
[解]1)若是說你能正念正知俱行有喜樂心,這樣修奢摩他道,當然這是很好。若一時失掉正念,心裡面又有諸相、又有諸尋思,又有隨煩惱,不能於奢摩他心一境性裏面深心喜樂,要費很大的辛苦,勵力策發,奢摩他才能夠出現,那個時候要怎麼辦呢?應該趕快,從無分別所緣境裡邊出來,就不要修奢摩他。怎麼辦呢?於有分別所緣境相,就是毗缽舍那,繫念在前,把修止觀的這些緣起法,用念心所把他憶念出來,如你以前修不淨觀的這個相,就可以用念心所把他念出來。
2)你現在又應該作意思惟,因為修止修得很辛苦,就趕快出來,修觀。修觀怎麼修呢?先應用彼唯隨相行毗缽舍那,隨相行毗缽舍那就是暫時,很略的思惟這個所緣境、所緣境的道理,不用思惟得很多。隨相行的毗缽舍那的所緣境,或是觀青瘀,或是觀膿爛,廣說乃至觀骨、觀鎖或觀骨鎖,這樣修不淨觀。
3)汝這樣初修觀的時候,於一個青瘀做所緣境的時候,廣說乃至於一骨鎖做所緣境的時候,要發動你有力量的觀察。就是觀青瘀,要用極大的力量觀察它,思惟這個青瘀的相貌。
4)若是觀察青瘀的所緣境,已串修習,因為長時期觀青瘀的所緣境,觀道明淨,觀即是道,觀察的非常明淨,明了而清淨,就是青瘀的境界現前。現前的時候,現的非常分明,非常的清淨,清淨者,心裡面沒有一切雜念。
5)對於所緣的青瘀的相,很分明的現出來的時候,要觀察這個青瘀,觀的非常有力量,叫勝解。相續的這樣觀的時候,轉就是現起,現起甚麼?就是勝解現起,就是有力量的這樣觀察。再觀察二個青瘀,於三個青瘀,於四個青瘀,於五個青瘀,於十、二十、三十、四十、五十,或百青瘀,這麼多的青瘀做所緣境。或千青瘀,乃至一切諸方諸維所有青瘀,方就是東西南北,維就是東南、西南、東北、西北就是四維,廣大的虛空裏面都是青瘀。現出來無量無邊的心行,就是能觀的心,現出來無量無邊能觀青瘀的心,這個心遍一切處都是青瘀,沒有其他事情的間隔,這樣觀,你的能觀的心,就是很有力量。就是在諸方諸維裡邊,於中乃至沒有容受一杖端很小的地方。完全都是青瘀,這樣很廣大無邊。如於青瘀,觀膿爛也是這樣,乃至觀骨、觀鎖、觀骨鎖也是這樣子,遍一切處。
sacet punar anabhyāsamoṣānn aramate sopāyaṃ ca tadālamba tasmān nirvikalpādālambanād vyutthāya savikalpa ālambane smṛtyupanibaddhaṃ kurūte/ yad eva te pūrvodgṛhītam aśubhanimittaṃ tad eva manasi kurū tat prathamato nimittamātrānusāriṇyā vipaśyanayā yad uta vinīlakam vā vipūyakam vā yāvad asthiśaṃkalikām vā // tathā prayuktaś ca tat prathamava (ta) ekaṃ vinīlakam adimucyasva yāvad ekām asthiśam-kalikāṃ yataś cātra kṛtaparicayo bhavasi / prabhāsvaraś ca tedhimokṣaḥ pravartate / tadālambanan dvau tadā dvau trīṇi catvāri paṃca daśa viṃśa trimśac catvārimśat / pañcāśad vinīlakaśataṃ vinīlakasahasraṃ yāvat sarvā diśo vidiśaś ca / pramāṇākāreṇa pūrvā[ṃ] nirantarām adhimucyasva /yesāṃ na syād avakāśaḥ antato daṇḍaviṣṭambha-nakoḍīmātram api / yathāvinīlakānām evaṃ yāvad asthiśaṃkalikānāṃ sarvam / evam adhimuktimanaskāraṃ niśritya bhūtamanaskāram avatara evaṃ ca punar avatara yāvantyetāni vinīlakāni mayādhimuktāni yāvad asthiśaṃkalikā ato [a]pramāṇavarāṇi me pūrvāntabhārabhya

汝依如是勝解作意,應當趣入真實作意。於趣入時應作是念:如我今者勝解所作無量青瘀,廣說乃至無量骨鎖,真實青瘀乃至骨鎖,其量過此不可數知。所以者何?從前際來,於彼彼有、彼彼趣中,輪迴生死。我所曾經命終夭歿所棄屍骸、所起青瘀,廣說乃至所起骨鎖,無量無邊。如是所起,推其前際不可知故。假使有能攝聚如是所棄屍骸,令不壞爛,一切大地亦不容受。於一劫中所棄屍骸、乃至骨鎖,假使有能斂在一處,其聚量等廣大脅山。如從前際,後際亦爾,乃至未能作苦邊際。如是汝依勝解作意,應當趣入真實作意。
[解]1)你現在成就這樣的勝解作意,又怎麼辦呢?應當趣入真實作意,趣就是進一步,進一步能成就真實的作意。什麼是勝解作意?謂修靜慮者,隨自己的歡喜,於諸事相,就是青瘀膿爛、或是那一種相,增益作意就是增多作意。真實作意是甚麼意思呢?謂以自相共相及真如相,如理思惟諸法作意。
2)已經觀察青瘀而成就勝解,現在要轉變趣入真實的話,於趣入的時候,心裡面應該這樣念。如我現在的勝解,由勝解的觀想所作出的無量青瘀,就是唯心所現的意思。廣說乃至無量的骨鎖,都是由勝解作意變現出來,觀想出來。這樣的青瘀乃至骨鎖已經很多,但是真實的青瘀乃至骨鎖,那個數量是超過這個所觀境的,不可以計算出來。
3)所以者何?怎麼會真實青瘀乃至骨鎖,其量過此不可數知呢?從前際來,就是過去世的邊際,實在是找不到前際,前際還有前際,前際還有前際,所以就是從無始以來。於彼彼有,說那一個眾生都是一樣,在欲有、色有、無色有裡邊,或者不算無色界。於彼彼趣中,如果在欲有裡邊,有地獄、餓鬼、畜牲、人、天、阿修羅,在這裡輪迴,生了又死,死了又生。我自己曾經命終過,壽命到了才死,壽命沒有到就死掉。這樣在生死裡所棄捨的屍骸,那個屍體現出青瘀,廣說乃至所起的骨鎖無量無邊的,太多。
4)如是所起,推其前際,不可知故。前還有前,所以是不可知,前際不可知。假使有一個人,有能力把這麼多的屍骸集聚在一起,讓它不壞還是保持原來樣子,那麼多的屍骸放在一個地方,這個大地都不能容受,太多。於一劫中所棄屍骸,乃至骨鎖,假使有能收斂在一處,其聚量等廣大脅山,就像大脅山。如從前際來棄捨的屍骸是這麼多,後際也是那麼多,乃至未能作苦邊際。如是汝依勝解作意,應當趣入真實作意。
tatra tatra bhavagaticyutyupapādeṣu mṛtasya kālagatasya yāni vinīlakāni nirva(ṛ)ttāni yāvad asthiśaṃkalikā-nivra(ṛ)tyāṃ / yeṣāṃ pūrvākoṭir na prajñāyate nivartamānānāṃ tāḥ sacet kaścit saṃharet saṃhṛtāś ca na vinaśyeyuḥ na ca pūtībhaveyuḥ / nāsti sa pṛ-thivīpradeśo yatra teṣām avakāśaḥ syāt / ekakalpikānām api,tāvad yāvad asthiśaṃka-likānāṃ sacet kaścit saṃhārako bhavet / tāsāṃ syāt saṃhṛtānāṃ vipulapārśva-parva-tasamā rāśiḥ / yathā pūrvasyāntara (pūrvānta)-m ārabhyaivamaparāntam api yāvat (/) duḥkhasyāntaṃ na kariṣyāmy evaṃ hi tvam abhiyukṣi(yuṃkṣva) / manaskāraṃ niśritya bhūtamanaskāram anatīrṇṇo bhaviṣyasi(bhava)/

又,非修習如是青瘀乃至骨鎖毘鉢舍那應頓觀察。纔應於一屍骸青瘀起勝解已,尋復令心於內寂靜。乃至於此所緣境相,喜樂明淨,無諸擾惱,不強勵力。齊爾所時,應於如是屍骸青瘀發起勝解。若纔於此乃至勵力方現在前,爾時於內應修寂靜。如於青瘀,乃至骨鎖當知亦爾。由此道理,乃至無量當知亦爾。如是令心內寂靜已,復應發起寂靜勝解。謂從最後無量青瘀,乃至最後無量骨鎖,內略其心方便除遣;安置眾相不顯現中,不全棄捨有分別相,亦不分別,唯即於此所緣境界,安住其心,無相、無分別、寂靜而轉。
[解]1)又修習如是青瘀,乃至骨鎖毘缽舍那應頓觀察,就是一下子把所有的青瘀膿爛都把它觀察出來,頓是很迅速。現在,不要這樣觀察,這樣頓觀察是不對,不要這麼觀察。
2)如何觀察才對呢?剛剛起這個勝解,變現出來一個屍骸青瘀,立刻的令心寂靜住,不要再想那個屍骸,不要再觀察。什麼意思?此顯內攝其心,把所緣的屍骸又把它放棄,就是把觀相棄捨,復於所緣思惟止行,這是修奢摩他。前面修完觀,就告一段落,然後就修止。
3)修觀以後就停下來,修止,於內寂靜,寂靜到甚麼時候呢?到所緣境相,喜樂明淨,心裡面適悅相應就是喜樂。明淨,青瘀的所緣境很分明的顯現出來,而又心裡面還是很清淨。無諸擾惱,沒有欲尋思、恚尋思,這些擾亂的煩惱。不彊勵力,不須要用很大的力量。齊爾所時,就是到那麼多的時間,應於如是屍骸青瘀發起勝解。這時候又修觀。前面是修觀以後修止,修止以後又修觀。
4)若是這個時候於此所緣境界,前面說是不彊勵力,現在說是勵力,要特別用力,這個所緣境才現前,爾時於內應修寂靜,這個時候就不要勉強,就修止,再修止。青瘀是這樣修,修觀又修止,修止又修觀。乃至到骨鎖也是這樣子,修觀又修止,修止又修觀。由這個道理,就是一個青瘀乃至一個骨鎖,也是用止和觀,止而後觀,觀而後止的道理,乃至到無量的青瘀、無量的骨鎖,當知也是這樣修觀而後修止,修止而後修觀。
5)前面修止又修觀,修觀又修止,這樣令心寂靜已,復應發起寂靜勝解。就是從最後無量青瘀,乃至最後無量骨鎖,內略其心,方便除遣。內略其心,就是修止的時候心於所緣境,青瘀或是骨鎖不要多分別,等於是修止。方便除遣,這個時候善巧方便的除遣所緣境。青瘀、膿爛乃至無量的骨鎖這個眾相,安置在不顯現中,所緣境裡面沒有青瘀乃至骨鎖。但是還沒有完全棄捨這有分別相,還要保留一點,但是也不分別。唯即於此所緣境界,安住其心,無相、無分別,寂靜而轉。唯即於此所緣境界,安住其心,還是在所緣境上安住其心,這個心是無相、無分別,寂靜而轉。為什說不全棄捨有分別相亦不分別?就是於所緣境,也不棄捨它,也不取它。由於對於在所緣境上是用止行,心是止住在那裡不動,還是有這個所緣境的,所以不名為捨。你不在那裡各式各樣的分別,不名為取。
na caitāni vinīlakāni yāvad asthiśaṃkalikāyā vipaśyanāprayuktena sakṛd vipaśyitavyā[ni] nānyatraikaṃ vinīlakam adhimucya punaś cittaṃ śamayitavyaṃ tāvac ca tad vinīkam adhimoktavyaḥ(vyaṃ) yāvat tasmenā(sminnā)lambane sābhirāmaprabhāsva-raṃ nopāyāsena paryavanahyate / na tāva(ā)t kālakaraṇīyaṃ bhavati / tasmin samaye adhyātmaṃ sā(saṃ?) śamayitavyaṃ yathā vinīlakam evam yavad asthiśaṃkalikaikā evaṃ yāvad apramāṇā anenaiva nayena veditavyā[ḥ] / cittam adhyātmaṃ saṃśamayitvā (saṃśamya)vimoktavyās tataḥ sarvapaścād apramāṇāni vinīlakāny apramāṇā yāvad asthiśaṃkalikā adhyātmaṃ cittābhisaṃkṣepeṇa vibhāvayaty anābhāsagatāyāṃ sthāpayati / na ca tāni nimittāny utsṛjati savikalpāni nāpi ca kalpayati / nānyatra tadālambanam eva nirnimittaṃ nirvikalpam upaśāntaḥ cittam avasthāpayati /

5.5.2.1.2.2.於修光明
彼瑜伽師復應教授。告言:賢首!汝先所取諸光明相,於奢摩他品加行中,及於毘鉢舍那品加行中,皆應作意如理思惟。若汝能以光明俱心、照了俱心、明淨俱心、無闇俱心,修奢摩他、毘鉢舍那;如是乃為於奢摩他、毘鉢舍那道,修光明想。若有最初於所緣境多不分明,數習勝解其相闇昧;由是因緣,後所修習所有勝解,亦不分明;雖多串習而相闇昧。若有最初於所緣境多分分明,數習勝解,其相明了;由是因緣,後所修習,轉復分明;雖少串習而相明了。
[解]1)那位善知識復應教授這位弟子,告言:賢首!你以前在靜坐的時候,所修的光明相,現在要用,怎麼樣用法呢?在修止的時候,在修觀的時候,都應該思惟光明相,如理的思惟光明相。怎麼叫作意如理思惟光明相呢?
2)假設你在靜坐的時候,能夠以光明俱心,就是心和光明在一起,心裡面有光明相。照了俱心,心裡面有光明,做什麼呢?幫助奢摩他和毘缽舍那,照了所緣境。明淨俱心,照了所緣境是什麼情形呢?就是能將所緣境的相貌,很分明的顯現在心裡面。無闇俱心,明淨的境就是在修止的時候,修觀的時候,沒有闇在心裡面,這叫做明淨俱心,也叫照了俱心,也就叫做光明俱心。心裡面有光明,這樣修奢摩他和毘缽舍那,若能夠達到這個程度,就可以算是奢摩他道、毘缽舍那道,修光明想。或是這樣解說,此中光明,謂法光明。緣法光明以為境界修光明想,是名光明俱心。於所觀法得如實知,是名照了俱心。無有忘念,是名明淨俱心。無無明疑,是名無闇俱心。
3)若是這位禪師,最初修止觀的時候,心裡面沒有光明想,對於所緣境,不是那麼樣的分明,顯現出來的相貌就不是十分清楚。這樣繼續用功修止、修觀,達到勝解的時候,你的所緣境還是闇昧,就是不分明。由此因緣,以後所修習的不管是止、是觀,所成就的勝解也還是不分明。雖然說是時間也很多,時時的用功修止觀,連續不斷地這樣修習止觀,但是所緣境的相貌,還是不分明,這是沒有光明想的過失。
4)假設這位禪師修過光明想,最初一開始,對於所緣境的相貌,多分是分明很清楚。數習勝解,其相明了,由是因緣,後所修習,轉復分明,雖然串習的時間不是很久,但是所緣境的相貌非常明了,所以有光明想,有這樣的好處。
sa punaś copadiśyate yatte bhadramukha pūrvamevalokanimittam udgṛhītaṃ tattvaṃ śamathapakṣaprayoge [a]pi manasi kurū vipaśyanāpakṣaprayoge [a]pi āloka-sahagatena cittena saprabhāsasahagatena prabhāsvareṇānandha-kāreṇa śamathavipaśyanāṃ bhāvaya /evaṃ ca te śamathavipaśyanāmārge ālokasaṃjñāṃ bhāvayataḥ / saced ādita eva avispaṣṭodhivimokṣo bhaviṣyaty ālambane samya[gā]bhāsaḥ / sa tena hetunā tena pratyayena bhāvanābhāsād viśiṣṭatā bhaviṣyati/ pracurābhāsagatā ca /sacet punar ādita eva vispaṣṭo bhaviṣyati / pracurābhāsaḥ / sa bhūyasyā mātrayā vispaṣṭataratāḥ pracurābhāsataratāñ ca gamiṣyati /

5.5.2.1.2.3.於修念住
5.5.2.1.2.3.1.趣入
如是汝由善取如是厭離相故、善取如是欣樂相故、善取如是奢摩他相故、善取如是毘鉢舍那相故、善取如是光明相故。於時時中,內以寂靜;於時時中,由隨相行毘鉢舍那思擇諸法;即於不淨正修加行增上力故,於諸念住漸次趣入。
[解]1)前面這幾段,汝由善取如是厭離相,世間上的衰損、興盛都是可厭離。善取如是欣樂相,持戒清淨,有堪能性,能得聖道,這是尊貴的事情,值得歡喜的事情,經過一番的修習,你對於這件事的印象很深刻。善取如是奢摩他相,你也經過長時期的修奢摩他,已經得到九心住。善取如是毘缽舍那相故,四種慧行的毘缽舍那相。善取如是光明相故,取得日、月、燈的光明,心裡面有光明,就是取得光明相。共五種相:一個是厭離相、一個欣樂相、一個奢摩他相、毘缽舍那相、光明相,取得這五種相。
2)成就這五種相,隨時,從時至時,心裡面這個正念,念奢摩他的時候,奢摩他就出現,那麼內心就是寂靜,而不動亂。無論是貪煩惱、是瞋煩惱,十種相,八種尋思,和五隨煩惱,五蓋的煩惱,不能夠影響,心裡面能夠寂靜住。
3)一切時中,由正念提起來毘缽舍那,把毘缽舍那建立起來,就是由隨相行的毘缽舍那,思擇諸法,要思惟諸法無常、無我、畢竟空的道理。
4)這幾種相,修成功,隨時都可以做得到這件事,這個時候,也就是以不淨為所緣境的時候,內心裡面這樣修行的時候,是有強大的力量。於身受心法念住,按照次第,向前進步。
sa tvam etat samveganimittena sūdgṛhītena prasadanīyanimittena śamathanīmittena vipaśyanānimittena loka-nimittena sūdgṛhītena kālam adhyātmaṃ cittaṃ saṃśayamayankālena kālaṃ dharmān vicinvanti(cinvan) nimitta-mātrānusāriṇyā vipaśyanayā smṛtyupasthāneṣv avatara /

汝應先於內身所有三十六物,始從髮毛乃至小便,善取其相。汝應於是自內身中諸不淨物,先當發起不淨勝解。數數發起此勝解已;復令其心於內寂靜。如是名為於內身中修循身觀,依自身內而發起故。次應於外諸不淨物,善取其相。汝當發起青瘀勝解,廣說乃至骨鎖勝解;或狹小勝解、或廣大勝解、或無量勝解。數數發起此勝解已;復令其心於內寂靜。如是名為於外身中修循身觀,依他外身而發起故。後復應於自身內外諸不淨物,善取其相令心明了;又於他身內外不淨,善取其相,令心明了。於自所愛,汝當發起如是勝解。復於死已,出送塚間;至塚間已,棄之在地;棄在地已,至青瘀位、至膿爛位,廣說乃至至骨鎖位,發起勝解。數數發起此勝解已,復令其心於內寂靜。如是名為於內外身修循身觀,依自他身若內、若外而發起故。
[解]1)修身念住的相貌,怎麼樣修呢?將趣入時,還沒有趣入,但是開始趣入於四念住這個法門的時候,汝應先於內身所有三十六物,是什麼呢?始從毛髮,乃至小便,善取三十六物的相。你應該在自己內身裡面的這麼多臭穢的東西,先應該在心裡面,發動你的內心,現起來不淨的勝解,就是三十六物都是不淨,一樣一樣都在心裡面現出來,現出來這樣的勝解。一次又一次地發起這個勝解的觀想,觀想這個身體裡面的不淨,這樣,這就是修毘缽舍那觀。還要,叫這個心於內寂靜住,不修毘缽舍那觀,修奢摩他寂靜住。前面這一段文的要義,就是在內身中修循身觀,就是按照次第,一樣一樣觀察這不淨的相貌。為什麼叫內身中呢?你這個毘缽舍那觀是憑藉你自己的身體裡邊的這些不淨,而發起毘缽舍那觀,所以叫做內身中修循身觀。
2)寂靜住修奢摩他之後,不應該一直地修奢摩他,所以,其次應於外諸不淨物,就是不是你自己的內身,是他人的而是屬於死亡的死屍,叫做外,因為這個死屍這時候不是有情,那個身體變壞,有各式各樣的不淨物,要善巧地觀想那個不淨的相貌。怎麼叫於外諸不淨物,善取其相呢?你應該在內心裡面發動,用毘缽舍那觀,加上念心所,要把青瘀的相貌現起來,要注意地觀察青瘀的相貌,但是這個觀察是有力量的,所以叫做勝解。廣說乃至骨鎖勝解,或狹小的勝解、或廣大的勝解、或者無量的勝解。最初是觀一個死屍的不淨,觀成功,然後還是應該寂靜住。修奢摩他的止是增長定力,但是也同時能加強毘缽舍那觀的力量。這樣,再觀第二個、再觀第三個、第四個,乃至到大海邊,都是屍體,乃至全世界都是屍體。一次又一次不斷地現起來這不淨觀,這樣強有力的觀想以後,再令你的心修奢摩他。如是名為於外身中修循身觀,依他外身而發起故,因為是觀察外邊的死屍而發起的毘缽舍那,所以名之為外身。
3)修外身的循身觀以後,復應於自身內外諸不淨物,善取其相,令心明了。自身的內,就是現在在生存的時候,這一層皮是相似的清淨,但是裡面的三十六物,完全都是不清淨的。外諸不淨物,就是自家這個身體死掉,變成什麼樣的不淨物。又於他人的身體,內就是生存的時候,外就是死亡的時候,這兩種不淨是不一樣,善取其相,令心明了。對於自己所愛的這個臭皮囊,要發動這樣不淨的勝解,這樣觀察,破除這個愛。
4)這個人死亡以後,把他送到埋葬的地方。至塚間已,丟棄在地面上。棄在地已,至青瘀位,至膿爛位,廣說乃至至骨鎖位,發起勝解。數數發起此勝解已,復令其心於內寂靜。如是名為於內外身修循身觀。依自他身,若內、若外,而發起故。
yadutāśubhāprayogam evādhipatiṃ kṛtvā evaṃ ca punar vicinvan bahirdhā ṣaṭtriṃśato (t)dravyāṇi kāyāt keśādi prasāva paryantā(ntaṃ) nimittam udgṛhya adhyātmam etāni sarvāṇi aśucidravyāṇy adhimucyādhyātmaṃ cittaṃ saṃśamaya(sva) idaṃ te bhaviṣyaty adhyātmaṃ kāyena kāyānupaśyanāyāḥ yadutātmano ntaḥ kāyam ārabhya sa tvaṃ punar api bahirdhā aśubhānimittenodgṛhītena vinīlakaṃ cādhimucyasva yāvad asthi vā śaṃkalikām vā parīttena vādhimokṣeṇa mahadgatena vā [a]pramāṇena vādhimucyādhimucyādhyātmaṃ cittaṃ saṃśamaya idaṃ te bhaviṣyati / bahirdhā kāyena kāyānupaśyanāyā yad uta parasāntatikaṃ bahiḥ kāyam ārabhya sa tvaṃ punar apy ātmanaḥ antaḥkāye śubhatāparibhāvitena cetasāś cāśubhatāparibhāvitena cetasā parakāye cāntarbahiś cāśubhatāparibhāvitena cetasā 'tmānaṃ ghri(mri)yamāṇam adhimucyasva mṛtam vā punaḥ śmaśāne [a]bhirnirhriyamāṇam abhinirhṛtamvā śmaśāne cchritaṃ choritam vā vinīlakāvasthaṃ vipūyakāvasthaṃ yāvad asthiśaṃkālikāvastham adhimucyasva idaṃ te bhaviṣyaty adhyātma-bahirdhā kāye kāyānupaśyanāyāḥ

汝復應於四無色蘊,由聞思增上力分別取相;於其三分,發起勝解。一、 於奢摩他品;二、於無散亂品;三、於毘鉢舍那品。於奢摩他品者,謂若汝心於內略時,起無相、無分別、寂靜想行,及無作用、無思慕無躁動,離諸煩惱寂滅樂想行;於所緣境無亂受等四無色蘊,剎那剎那展轉別異,唯是新新而非故故,相續流轉;汝應於此,如理思惟,發起勝解。如是名為於內受、心、法,修循受、心、法觀。
[解]你還應該於四無色蘊,就是受、想、行、識,這四個蘊是沒有四大。怎麼樣修法呢?由聞思力,聽聞經論,經論上告訴你,怎麼樣修受、心、法,就是自己學習。從經論上學習以後,要內心裡面專精思惟。由這兩個力量,分別取相,認識、觀察,取得受、想、行、識的相貌。在三個部份那裡,發起毘缽舍那觀。那三部份呢?一、於奢摩他品。二、於無散亂品。三、於毘缽舍那品。從這三個部份,發起受、想、行、識觀。什麼是於奢摩他品?
1)這位禪師,從奢摩他來學習,來修行受、心、法的觀察。怎麼修法呢?修止的時候,你心安住於內所緣境不分別,所以叫做略。雖然不分別,還是有一點分別,在心裡現出來沒有這種十相,也沒有八種尋思的分別,也沒有五蓋的隨煩惱,所以內心裡面是寂靜住。這是什麼境界呢?這樣的無相、無分別、寂靜,就是想、行。心裡面取無相的相貌,取無分別,取寂靜的相貌,就是想。而取就是行,就是這樣做把這個境界能現出來。
2)及無作用,就是沒有十種相的作用,無相的想行就現出來。無思慕、無躁動,沒有八種尋思的分別,你心裡面就不會思慕,就不會躁動。離諸煩惱寂滅樂,心裡面有寂靜想行的時候,就能離諸煩惱,就沒那個貪欲瞋恚五蓋的分別,這時候心裡面有寂滅的快樂。無作用想、無作用行、無思慕、無躁動、離諸煩惱寂滅樂的想行。這些事情還是想行。
3)前面的無相、無分別,寂靜的這個境界,這個所緣境,沒有散亂的事情。這樣的境界,就是受等四無色蘊,就是受、想、行、識,你受無相、無分別寂靜想行,這是一種受。受、想、行、識四無色蘊,就是包括受念住、心念住、法念住。你在觀察四無色蘊的時候,它是剎那剎那展轉的變異,前一剎那不是後一剎那,後一剎那又不是後一剎那,展轉在剎那剎那的變異、差別。
4)剎那剎那都是新,而不是舊。剎那就滅了,滅了又生,所有生的剎那都是新,沒有停留到第二剎那,所以都是新的,而不是舊的。剎那剎那的生滅變化,雖有生滅,但是還是相續的、相續的變化。
5)你應該對這個受、想、行、識,無相、無分別、寂靜而住的受、想、行、識,相續的流轉,思惟它是無常,就是受念住,就是心念住、法念住,這是修無常觀。若是這樣的修行,這就叫做於內受、心、法,修循受、心、法觀。
sa tvaṃ punar api catvāvo 'rūpiṇah skandhāḥ śrutacintādhipate yena parikalpanimitta-graheṇa triṣu bhāgeṣv adhimucyasva śamathapakṣye vikṣepapakṣye vipaśyanāpakṣye ca / yadādhyātmaṃ cittam abhisaṃkṣipasi tatra nirmimittanirvikalpopaśamākārā nirvyāpārānutsukāsaṃkṣobhaniḥparidāha nairvṛtyasukhasaṃjñākārā avikṣepālambanā vedanādayaś catvāro ‘rūpiṇaḥ skandāḥ / pratikṣaṇaṃ pratikṣaṇamanyo 'nyatayā navanavaniṣpurāṇatayā pravartanta ity adhimucyasva idaṃ te bhaviṣyaty adhyātmabahirdhā vedanāsu citte dharmeṣu dharmānupaśyanāyāḥ sattvaṃ /

於無散亂品者,謂汝於先取諸境界,緣諸境界,墮不定地,過去盡滅及今失念心亂所生諸相、尋思、隨煩惱境增上受等四無色蘊;汝應於此,如理作意思惟:如是諸法,其性皆是誑幻所作,暫時而有,率爾現前,多諸過患,其性無常,不可保信。汝應如是發起勝解。如是名為於外受、心、法 ,修循受心法觀。
[解]前面是於奢摩他品,在止裡面現出來,無相、無分別、寂靜想行,及無作用、無思慕、無躁動、離諸煩惱寂滅樂想,先修止,而後又修無常觀,受、心、法都是無常的,這叫做受、心、法觀。什麼是於無散亂品?
1)你這位修行人,沒有修行的時候,最初是不修行,而後才修行。在你沒有修行的時候,受、想、行、識,眼、耳、鼻、舌、身、意,眼所生受想行識,眼、耳、鼻、舌、身、意,所生受想行識,都是取著色、聲、香、味、觸、法的境界。取著之後,就在這個境界上虛妄分別,這個時候你沒有心一境性,所以是入於不定地的境界。
2)但是,這是過去的時候,不是現在,現在已得心一境性,過去的時候這些散亂的境界,在今天來看都不存在。散亂的境界現在盡滅,就是無散亂。現在心裡面不是那麼散亂,但是有的時候會失掉正念,心裡面還會攀緣,顛倒妄想。你的心就亂,就會在原來串習的境界上打妄想,就是所生出來的諸相,就是色、聲、香、味、觸、貪、瞋、癡,男女這個相。尋思,就生出來八種尋思。隨煩惱境,隨順煩惱的境界,就是五蓋。失掉正念的時候,心裡面有諸相的作用,有尋思的擾亂,有隨煩惱的不寂靜,這些的境界都是有力量,有力量的受等四無色蘊,受、想、行、識都是有力量的。汝應於此,如理作意思惟,觀察這個境界,把這個境界要排遣出去,就不散亂,所以叫做於無散亂品,這樣修行。
3)過去沒得定的時候,虛妄分別的境界;現在得定以後,偶然的有失念的、散亂的境界,這些法的體性都是虛誑、都是如幻如化,都是虛妄所作,就是心裏虛妄分別所作的。怎麼叫做誑幻呢?因為暫時而有。率爾現前,就是忽然間就出現,就是心的分別。多諸過患,這種虛妄境界本身有欺誑性,糊塗的人會被這些虛妄境界所迷惑。其性無常,它的體性是剎那變異,而沒有常恆住。不可保信,保就是信,是不可以相信它的。如是名為於外受心法,修循受心法觀。
ye pūrvaṃ viṣayopādānā viṣayālambanā asamāhitabhūmipatitā abhyapatitāḥ kṣīṇā ye caitarhi smṛtisaṃpramoṣāc cittakṣepe saty utpadyante nimittavitarkopakleśālambanā-dhipateyā vedanādayaś catvāro ‘rūpiṇaḥ skandhās teṣām ā(yā)pāyikatāṃ tavat kālika-tāmitvarapratyupasthāyitāṃ sādīnavatāṃ sadhruvatām anāśvāsikatām aparimucyasva/ idaṃ te bhaviṣyati / bahirdhā vedanācittadharmānupaśyanāyāḥ sattvaṃ

於毘鉢舍那品者,謂汝善取毘鉢舍那相已;住有相、有分別作意,於有分別、有相所緣增上內所生受等四無色蘊,如理作意思惟此法剎那剎那展轉別異,唯是新新而非故故,相續流轉。如前所說,發起勝解。如是名為於內外受、心、法,修循受心法觀。如是汝由依不淨觀正修加行增上力故,於四念住當得趣入。
[解]什麼是於毘缽舍那品?你這個修行人,要取得毘缽舍那的相貌,就是作觀的時候,他是安住在有相,就是有所緣境的相貌。有分別,就是相是所緣境,分別是能緣,就是在所緣境上有種種分別作意。有相所緣境上,是內所生的受想行識無色蘊。如佛所教導的法語,按照那個道理觀察、思惟。思惟什麼呢?思惟此法剎那剎那的展轉的別異,前一剎那和後一剎那不同。唯是新新而非故故,這個法生滅而不中斷,所以還是相續的流轉。如前所說,發起勝解。如是名為,於內外受心法,修循受心法觀。你能這麼樣依不淨觀,正修加行的力量,就能悟入四念住的境界。
punar api vipaśyanānimittam udgṛhya sanimitte saṃkalpe manaskāre sthitaḥ / ye sa-vikalpasanimittālambanādhipateyā adhyātmam utpadyante / vedanādayacatvāro ‘rūpi-ṇaḥ skandhās teṣāṃ pratikṣaṇaṃ navanavatāṃ niṣpurāṇatāmanyo 'nyatā pūrvavad adhimucyasva / idaṃ te bhaviṣyati bahirdhā vedanāyāṃ citte dharmeṣu dharmānupa-śyanāyāḥ [sattvaṃ]/evaṃ hi tvam aśubhāprayogam adhipatiṃ kṛtvā catvāri smṛtyupa-sthānāny avatīrṇṇo bhaviṣyasi /

5.5.2.1.2.3.2.明勝進
又汝應於念住加行,時時修習勝奢摩他、毘鉢舍那。汝於如是四念住中,安住正念,隨依彼彼村邑聚落邊際而住。於心隨順趣向臨入所緣境界,汝應捨此所緣境相,入彼村邑聚落乞食。應當善避惡象、惡馬、惡牛、惡狗、惡蛇、惡獸,坑澗濠塹、株杌毒刺、泥水糞穢、及應遠離諸惡威儀、穢坐臥具。汝應如是善護己身。若於如是諸境界相,不應策發諸根。汝應於彼不作功用,善守諸根。若於如是諸境界相,應當策發諸根。汝應於彼正作功用,善住正念。令諸煩惱不起現行。汝應如是善護己身、善守諸根、善住正念。於彼作意,善知其量,受用飲食。
[解]又你這位禪師,應該時時地要坐禪,就是對於四念住的加行,時時地修習殊勝的奢摩他、時時地修習殊勝的毘缽舍那。你於這樣的四念住裡邊,安住正念,就是苦、空、無常、無我,這樣的正念觀察。你在這個聚落邊住,或者在那個聚落邊住,乞食容易。修四念住的時候,修時間久了,四念住在心裡面,是相隨順的,也向前進步,叫做趣向。而後能夠相應,就是臨入。隨順所緣境界,趣向所緣境界,臨入所緣境界。這個時候,因為有事情要做,要到聚落,就應該心裡面捨掉這個所緣境相,不能再修觀。入彼村邑聚落乞食,就來到這個聚落裡邊,城邑的裡邊,乞食去。
1)到聚落裡邊乞食,你應該好好注意,要躲避開惡象、惡馬、惡牛、惡狗、惡蛇、惡獸、坑澗濠塹、株杌毒刺、泥水糞穢。澗就是水,兩邊是山,中間是水,就是澗。濠塹,濠也就是塹,塹也就是濠,就是週圍城牆外邊的水,繞城的水,叫做濠塹。株杌毒刺,這個株杌就是樹根,樹根露在外面的叫株,不露在外面的叫做根。杌就是樹裡沒有枝,沒有枝幹的樹,叫做杌。毒刺,有毒的刺。泥水糞穢,或者是走在道路上,有泥、有水、有糞穢,要避免這些事情。你自己到城市裡、聚落裡乞食,要遠離這些不好的威儀。污穢的坐具、污穢的臥具,都應該遠離。總而言之,你應該這樣善巧地保護你的身體。
2)若於如是諸境界相現前的時候,不應策發諸根。你應該不要採取什麼行動,你好好保護住自己,不要受到傷害。
3)若於如是諸境界相出現的時候,應當自己警策自己,發動自己的眼、耳、鼻、舌、身、意,汝應於彼正作功用。作什麼功用呢?善住正念,要保護住自己有正念,與道相應的正念,令諸煩惱不起現行。
4)汝應如是善護己身、善守諸根、善住正念。這樣修行、用功。遇見什麼境界,心裡面也要有所覺察,這個作意就好,受用飲食的時候,要知道量,不要吃太多,也不吃太少。
smṛtyupasthāne prayoge ‘pi tra/te kālena kālaṃ śamathavipaśyanāyāṃ prayoktavyaṃ / sa tvam evam upasthitayā smṛtyā caturṣu smṛtyupasthāneṣu yaṃ yam eva grāmaṃ vā nigamaṃ vopaniśritya viharasi sa tvaṃ tam eva grāṃaṃ vā nigamaṃ vā / tan nityena cittena tatpravaṇena tatprābho(bhā)reṇa ālambanam ālambananimittam utsṛ-jatā piṇḍāya praviśa /caṇḍasya hastinaś caṇḍasyāśvasya,caṇḍasya goś caṇḍasya kura-rasya ahiśvabhrasthāṇukaṇṭka-palvalaprapātasyandikagūthakaṭhallapāpike yā caryā śayanā-sanaparivarjanā [/] araksitas te ātmā bhavati / yeṣu ca te viṣayanimitteṣv indriyāṇi prerayitavyāni teṣv anābhogatayā asaṃvṛtānīndriyāṇi bhavantu / yeṣu vā punar nimitteṣv indrīyāṇi prerayitavyāni / teṣu teṣūpasthitā smṛtiḥ / bhavatu yad uta kleśāsa-mudācārāya / sa tvam evaṃ surakṣitena kāyena susaṃvṛtair indriyaiḥ sūpasthitayāsmṛtyā tadgatena mānasena mātrayā piṇḍapātaṃ paribhuṃkṣva /

又汝應與在家出家,說應量語、說應理語、說應時語、說正直語、說寂靜語。 一切世間非法言論,皆當遠離。雖復宣說如法言論,不應諍競。何以故?若諸士夫補特伽羅,住諍競語,互相難詰,其心便住多戲論中,多戲論故,其心掉舉;心掉舉故,心不寂靜;不寂靜故,便令其心遠三摩地。
[解]1)又汝應與在家出家的人,同他們說話,說應量語,說應理語、說應時語、說正直語、說寂靜語。說這樣的言論。世間上不合道理的言論,都應該遠離。
a)什麼是說應量語?說出的話,要不違背現量、比量及正教量。現量是什麼呢?就是眼、耳、鼻、舌、身,前五識能夠察覺到。
b)什麼是說應理語?合乎佛法的道理說出來的話。不違背觀待道理、作用道理、證成道理、法爾道理。
c)什麼是說應時語?這個時候這個話是有道理,但是這個時候不應該說,要注意時間。應順時機,能引義利,應該隨順當時聽你說話的人的根性,能夠引發那個人的智慧,能引發他的道心。
d)什麼是說正直語?聖道支攝,名正直語。屬於聖道,七覺支、八聖道,或者是符合三十七道品都是聖道。
e)什麼是說寂靜語?趣涅槃宮,名寂靜語。說出這個話,能幫助人到涅槃那裡。涅槃是寂靜的,你的語言能有這種作用,也就名為寂靜語。
2)雖然能夠宣說如法的言論,但是不要和別人爭論。別人不贊成你這個法語,他就和你辯論,你不要和他爭論。什麼原因不要和人爭論呢?若是這個人歡喜同人諍論,這樣住諍競語,互相難詰,你說東我就說西。若這樣,心就是住在很多的戲論裡面。這是沒有真實意義的事情,心安住在這裡,就是煩惱的境界。歡喜和人諍論,那麼靜坐的時候心裡就掉舉,就是把以前的事情,自己又說一遍,所以其心掉動,不安靜。心掉舉故;心不寂靜。不寂靜故,便令其心遠三摩地,就不容易得到三摩地。
mitabhāgī(ṇī) ca bhava, sārdhaṃ gṛhasthapravrajitair yuktakā(bhā)ṇī kālabhāṇī ārjavabhāṇī / praśāntabhāṇī / adharmyā ca te[tvayā] kathā sarveṇa sarvaṃ parivarjayitavyā/ dharmyām api te[tvayā] kathā[ṃ] kathayatā na vigṛhya kathā karaṇīyā / tat kasya hetoḥ [/] vigṛhya kathāsaṃrambhānuyogam anuyuktasya purūṣapudgalasya viharataḥ kathābāhulye cittaṃ santiṣṭhate /tathā bāhulye saty auddhatya manudhatye saty avyupaśamaḥ / avyupaśāntacittasyārāc cittaṃ samādher bhavati / na tvam evaṃ cārī tvaritatvaritam anutsṛṣṭe nālambanena bhe[a]dya-śamathavipaśyanāyāṃ yathodgṛhītenaiva nimittena pratanu-kāritayā vā, antakāritayā ca / yogaṃ kurū te (sa tvam) agnima-thanaprayogeṇa ca sātatyasatkṛtya-prayogatayā pratatakārī bhava

如是行已,汝應速疾不捨所緣,結跏趺坐,於奢摩他、毘鉢舍那,如所取相,由恒常作、及畢竟作,修瑜伽行。猶如世間鑽火方便,起無間加行及殷重加行,汝應如是恒常修作、畢竟修作。又汝應起如是願心:假使一切贍部洲人,盡贍部洲曾經壽量,今皆總集在我一身,我亦盡此無量壽命,決定於斷瑜伽作意勝奢摩他、毘鉢舍那,精勤修習,時無暫捨。由正了知如是所修瑜伽加行,有大勝果、大勝利故,何況如是少分壽量、少時存活,雖極遠去不過百年,委悉算計但須臾頃。如是汝應隨所教誨,恒常修作、畢竟修作。若為此義受習於斷,汝於此義必當獲得,汝當最初證得下劣身心輕安,心一境性,後當證得世出世間廣大圓滿。初修業者始修業時,善達瑜伽諸瑜伽師,依不淨觀如是教誨,名正教誨;如是修行,名正修行。
[解]1)如是行已,汝應速疾不捨所緣,結跏趺坐。於奢摩他、毘缽舍那,如前面告訴你,所取的奢摩他相、毘缽舍那相、光明相,恆常作,恆作、常作,就是不間斷的作,精進的這樣修行。及畢竟作,就是決定把這件事情作成功、圓滿。修瑜伽行,修止觀,修四念住。猶如世間上的人鑽木取火的方法,鑽火的時候,還要不間斷的鑽火,及殷重加行,就是專心一意的做鑽火的事情。汝應如是恆常修作,畢竟修作。
2)又汝應起這樣的願心,什麼願呢?假使一切贍部洲人,盡贍部洲曾經壽量,就是所有的閻浮提的人的壽量,壽命加起來。這麼多人的壽量現在都總集在一起,放在你的身上,那活的歲壽很大。我有這麼長的壽命,我也會盡此無量壽命,決定於斷瑜伽作意,就是能斷煩惱的瑜伽作意,勝奢摩他、毘缽舍那精進的修習,從時至時,我不會暫時的棄捨。
3)由於這個修行人,能夠正確的了知,如是所修瑜伽加行,會有大勝果、有大勝利。或者是禪定算一果,毘婆舍那的智算一果;或者是得禪定,進一步可以修聖道。閻浮提所有人的生命都集中在你一個人身上,都應該努力修學聖道,何況你的壽量是少分的壽量,少時的存活、生存。雖然說我能活很久,最久也不過是百年。就算要詳細的來計算,你這個生命不過須臾間而已。須臾就是四十八分鐘。如是汝應隨佛陀、善知識的教誨,恆常修作,要不懈怠,少少的事情不能夠耽誤自己用功,所以恆常修作止觀。畢竟修作,決定把這件事做完。
4)若是你為這件義利,接受這個法門,修學這個斷煩惱,證悟法性的法門。汝於此義,有這樣的決心的話,對於證悟法性這件事,一定會成功。
5)你應該最初證得下劣的身輕安、心輕安、心一境性,就是未到地定。先得到心一境性以後,繼續努力就會得到世間的廣大圓滿,就是四禪八定;出世間的廣大圓滿,就是得聖道,得阿羅漢道。
6)初修業的人才開始用功的時候,善達瑜伽諸瑜伽師,根據佛陀說不淨觀,而這樣教誨你,這是一個正當的教誨。你這樣用功修行,就是修不淨觀的修行,這是一個正當的修行。
evaṃ tu punaś cittaṃ praṇidhatsva saced yāvad āyur jambūdvīpe sarveṣāṃ jambūdvī-pakānāṃ manuṣyāṇām abhūt tatsarvam abhisamastaṃ mamaikasyaitarhi syāt/ so ‘haṃ tāvad apramāṇenāyuṣā pramāṇayogaprayogeṇa ca sātatyasatkṛtyaprayogatayā pratata-kārī bhava[āmi] [/] evaṃ ca punaś cittaṃ praṇidhatsva /saced yāvad āyur jaṃbūdvīpe manasikāre śamathavipaśyanāyāṃ yogaṃ na rimcayaṃ(yan) yadutāsyaiva yogapra-yogasya mahā-phalatāṃ mahānuśaṃsatāṃ ca viditvā pragevāsmin pari-(praṇi)dhatte [/] āyuṣītvare jīvite dūram api gatvā varṣaśati(ta)ke parigaṇyamānamauntike [/] evaṃ hi tvaṃ yathānuśisṭaḥ pratatakārī vātyantakārī ca / yasyārthe prahāṇam upagatas tasy-ārthasyābādhako bhaviṣyasi / tat prathamata[s tam pra[kṣya]si / mṛdukāṃ kāyapraśrabdhiṃ cittaikāgratāṃ tataś cottari vipulālaukikalokottarāṃ sampadamārāgayiṣyati(si) / evam ayam ādikarmikas tat prathamakarmikaḥ / aśubhāprayukto yogajñenācāryeṇa codyamānaḥ samyag a(k)codito bhavaty evaṃ ca pratipadyamānaḥ / samyak pratipanno bhavati /