2014年7月10日 星期四

聲聞地-第3瑜伽處-5.安立-5.修作意-2.如應安立修習作意-2.正加行

5.5.2.2.正加行
如是所有初修業者,蒙正教誨修正行時,安住熾然,正知具念,調伏一切世間貪憂。若於如是正加行中,恒常修作、畢竟修作、無倒作意,非諠鬧等所能動亂,是名熾然。若於如是正加行中,修奢摩他、毘鉢舍那,審諦了知亂、不亂相,如是名為正知具念。若能善取諸厭離相、諸欣樂相,如是乃名調伏一切世間貪憂。由是因緣,宣說彼能安住熾然,乃至調伏世間貪憂。
[解]像前面這一大段文說的這個法門,所有初修業的人,初開始坐禪的人,蒙受善知識的教誨,就開始努力修行的時候。安住在所緣境上,很勇猛、很努力的這樣做,正知也具足正念,調伏一切世間的貪、世間的憂。心裡也不貪、也不憂,就是得自在。
1)若於如是正加行中,恆常修作,不懈怠,常是這樣用功。畢竟修作,所有的時間完全都是用在修行上面。無倒作意,沒有顛倒妄想這種分別。非諠鬧等所能動亂,能這樣長時期用功,雖諠譁吵鬧的境界不能動亂你,是名熾然。
2)若是這樣修五停心觀,修奢摩他,修毗缽舍那。很真實,很認真知道這時候心裡面是亂,有諸相、諸尋思、諸隨煩惱在你心裡面擾亂,使你心裡動亂。不亂,這時候也沒有諸相的擾亂,也沒有諸尋思的擾亂,也沒有隨煩惱的擾亂;心裡面無相、無功用、寂靜、最極寂靜。如是名為正知具念。具足正念,就是安住在所緣境上不忘失,不忘掉所緣境;如果打妄想,就失掉所緣境,就沒有正念。不忘所緣境,一直的憶念所緣境,就是具足正念。 就是打妄想,自己還不知道打妄想,就沒有正知。
3)假設這位修行人,能夠取得諸厭離相,老、病、死是可厭離的事情,身體有病痛、壽命衰損、財寶的衰損,很多不快樂的事情,有厭離心。若能善取諸欣樂相,有歡喜學習戒、定、慧,對於佛法裡面所說聖道的事情有歡喜心。從心裡面深深的有這樣的智慧,如是乃名調伏一切世間貪憂。調伏世間的貪,就是有厭離相,就不會再對世間上的事情有興趣,這是調伏貪。調伏世間的憂,就是有欣樂相,就是生歡喜心,一直修學聖道。
4)前面這三段的解釋,由這個因緣,由這樣的理由,就宣說那個禪師,能安住熾然,能夠乃至調伏世間貪憂。正知具念,調伏世間貪憂。
evaṃ sati ādikarmikaḥ/ samyag evoditaḥ samyag eva ca pratipadyamāna ātāpī viharati saṃprajānaḥ smṛtīmān vinīyābhidhyādaurmanasyaṃ/ yat tāvat tasmiṃ prayoge satatakārī bhavaty atyantakārī/ na ca samyag āgataṃ manasikāraṃ saṃgaṇikādibhir vikṣipati/ idam asyātāpitāyāḥ// kaḥ punar vādah sarvakāyamayaṃ(yam / ayaṃ) dhātu-prabhedaprayuktasya cārthaprabhede-paryantaḥ rūpiṇāṃ tā baddhātūnām ākāśadhātoḥ punaḥ / yat punar asya tasmin prayoge śamathavipaśyanābhāvanāyāṃ vikṣepā-vikṣepaparijñāvadhānam idam asya saṃprajanyasya smṛtisamatāyāś ca [/] yat punaḥ saṃveganimittaṃ prasadanīyaṃ ca nimittaṃ sūdgṛhītaṃ bhavatīdam asyābhidhyā-daurmanasya vinayasya tasyaivam ātāpino viharato yāvat(d) dvitīyaloke [a]bhidhyā-daurmanasyaṃ

5.5.2.3.最初觸證於斷喜樂心一境性
5.5.2.3.1.加行
先發如是正加行時,心一境性、身心輕安、微劣而轉,難可覺了。復由修習勝奢摩他、毘鉢舍那,身心澄淨、身心調柔、身心輕安。即前微劣心一境性、身心輕安,漸更增長,能引強盛、易可覺了心一境性、身心輕安,謂由因力展轉引發方便道理。彼於爾時,不久當起強盛易了身心輕安心一境性。如是乃至有彼前相,於其頂上似重而起,非損惱相。
[解]1)最初由善知識的教導,先發就是開始,開始這樣努力修行。這個時候,能夠把這一念散亂的心安住在所緣境,但是時間不是很長,又跑了,再把它收回來,再安住在所緣境上。這樣用功修行的時候,身心也是有輕安樂,只要心裡安住在所緣境上,不要昏沈,也不要散亂,就是會有輕安樂。但是微劣而轉,力量很小、很隱微,不明顯,在你身心上活動,就是不明顯。不容易覺知,不容易明白。
2)初開始用功修行,但是你的意願沒有滿願,還繼續努力修習勝奢摩他,展轉殊勝,初開始修奢摩他,奢摩他是不值得讚歎,但是展轉,它就不錯了,同時也修觀。身心澄淨,因為有這樣好的奢摩他、毘缽舍那出現,身清淨,心也清淨,就是沒有這些不合道理、不如法的事情。身也調柔、心也調柔,調柔就是表示煩惱不那麼強,有煩惱是一個動亂的相貌,是一個剛強的相貌。身心也是有輕安樂。什麼是澄淨?就是滅除垢穢,就是五蓋。什麼是調柔?就是有能力修更殊勝的法門。
3)在內心裡面,初開始用功的時候,就有身心輕安,但是微劣的心一境性,身心輕安,逐漸地就增長。因為一直地修奢摩他、毘缽舍那呢,奢摩他、毘缽舍那有增長,心一境性,身心輕安也增長。逐漸地能引發出來力量強大的,容易覺了的心一境性,身心輕安出來,知道有輕安樂。
4)謂由因力展轉引發方便道理。由因力,就是依止於它,能發展出來更殊勝的境界叫因。而這因力不是頓,不是忽然間就完全成功,是展轉的引發。由小小的一個境界引發出來一個比較好一點,比較好一點的力量,又引發殊勝的境界。那個禪師在那個時候,不久自己知道會生起來彊盛的易了的身心輕安心一境性。前面由展轉引發的道理,輕安樂逐漸強盛起來,一直到最後,有強盛的輕安樂出現的時候,在出現之前有一個相貌,在頭頂上感覺到重,感覺到沈重,但是這個時候不是有病的那個重,是饒益相。
pūrvam eva samyak prayoga-[sa]mārambhakāle / sūkṣmacittapraśrab-dhirdurūpalabhyā pravarttate / yā tatra śamatham vā bhāvayato vipaśyanām vā prasvathacittatā prasvasthakāyatā / cittakāyakarmaṇyatā / iyam atra kāyacittapraśrabdhiḥ / tasya saiva sūkṣmā cittaikāgratā cittakāyapraśrabdhiś cābhivara[ṃ] nī audārikāṃ sūpalakṣyāṃ cittaikāgratāṃ kāyapraśrabdhim āvahati / yad uta hetupāraṃ paryādānayogena na tasya na cirasyedānīm audārikīcittakāyapraśrabdhiś cittaikāgratā ca / sūpalakṣyotpa-tsyatīti / yāvad asyā pūrvanimittaṃ purva nigauravapratibhasamutpadyate / na caita-dvādhalakṣaṇaṃ /

5.5.2.3.2.觸證
即由此相於內起故,能障樂斷諸煩惱品,心麤重性,皆得除滅。能對治彼心調柔性、心輕安性,皆得生起。由此生故,有能隨順起身輕安風大偏增,眾多大種來入身中。因此大種入身中故,能障樂斷諸煩惱品身麤重性,皆得除遣。能對治彼身調柔性、身輕安性,遍滿身中,狀如充溢。彼初起時,令心踊躍、令心悅豫,歡喜俱行;令心喜樂所緣境性,於心中現。
[解]1)就由於這個重相,於你的身體裡面生起,頭頂上也屬於身體,在那上面生起。重相就是感覺到頭頂上有點重,重相現起之後,表示能障礙你樂斷諸煩惱品的心粗重性皆得除滅。心麤重性能障礙你樂斷諸煩惱品。樂斷諸煩惱品,心裡面歡喜斷煩惱,有煩惱的時候,心裡厭煩這件事。什麼是心麤重性?心裡面有貪欲,有瞋恨這五種障礙,你有這個煩惱的時候,它能擾亂你的心,使令你心裡面動亂,不寂靜。
2)麤重性怎麼會除去呢?就是能破除麤重性的,就是心調柔、心輕安,是能對治心麤重性。心調柔、心輕安樂現起,心麤重性就沒有。
3)由於心調柔、心輕安現起,能破除心麤重的關係,就有能隨順起身輕安風,就是身輕安的現起,先要現起來風,這個風是隨順生起身輕安,有這個風的時候就能使令你身體裡有輕安。風大徧增,本來身體是有風的,但是現在這個是隨順身輕安的風,這一方面徧增,單獨地它的力量強大一點。就是眾多的風大的種來到你的身體裡面。因此大種入身中故,能障樂斷諸煩惱品身麤重性,皆得除遣。什麼是身麤重性?貪欲瞋恚和這個身體同時流轉,同時生住滅在一起。身體裡面有貪欲、瞋恚等煩惱,就使令這個身體沈重,就沒有定的能力。
4)能對治彼身調柔性、身輕安性,普遍的充滿你的身體裡邊。
5)身調柔、身輕安樂,初開始現起的時候,心裡面很踴躍,心裡可能是跳起來,心裡面非常喜悅,這時候有歡喜和你的心一同的活動。身輕安,身調柔,心調柔;身輕安、心輕安,這個變成你心的所緣境,在心裡面現出來。
tasyānantatrotpādād yatprahāṇara-tivivandhakarī(ri)ṇāṃ kleśānāṃ pakṣyaṃ cittaṃ dauṣṭhulyaṃ tatprahīyate / tatpratipakṣeṇa ca cittakarmaṇyatā cittapraśrabdhir ūtpadyate / tasyotpādāt kāyapraśrabdhyutpādānukūlāni //vāyūr dhva[mu]ktāni mahābhūtāni kāye 'vakramanti / teṣām avakramaṇahetor yatkāya-dauṣṭhulyaṃ tadvigacchati / prahāṇaratir iva [da ka]rakleśāpakṣyakāyapraśrabdhyā ca tatpratipakṣikayā sarvakāyaḥ pūryate / syādā[…dhyāti / tataḥ prathamopanipāte cittausṭhilyaṃ (cittadauṣṭhulyaṃ) cittasumanaskāraprāmodyasahagatālambanasābhirāmatā ca / cittasya tasmin samaye khyāti /

從此已後,彼初所起輕安勢力,漸漸舒緩。有妙輕安隨身而行,在身中轉。由是因緣,心踊躍性,漸次退減。由奢摩他所攝持故,心於所緣寂靜行轉。
[解]1)先有心的調柔輕安,而後才有身的調柔輕安,從此以後,彼初開始所生起的輕安的勢力,初開始生起的時候很勇猛、很強大,可是生起來以後,逐漸的逐漸的就緩和下來。這個時候原來那個輕安的境界過去,有更微妙的、更好的輕安樂隨身而入,隨順身心繼續的相續下去,在身體裡面活動。
2)由是因緣,最初心裡面生歡喜的境界,現在也漸次退減,由定攝持的力量,心在所緣境上,它是寂靜的這麼活動下去,而不是動亂。
tasyordhvaṃ yo 'sau tat prathamopanipātī praśrabdhivegaḥ / sa śanaiḥ śanaiḥ pariślatharo bhavati / chāyevānugatā praśrabdhiḥ kāye ca pravarttate / yac ca tadauddhilyaṃ(ddhtyaṃ) cetasa-stadapyavahīyate / praśāntākāracittasālambane śamatho yas tac ca (yassa) pravarttate /

從是已後,於瑜伽行初修業者,名有作意;始得墮在有作意數。何以故?由此最初獲得色界定地所攝少分微妙正作意故。由是因緣,名有作意。
[解]從此以後,在這個修禪的,初修業的禪師裡面說,算是有作意。就是有這樣的作意,就是有奢摩他成就,有輕安樂與你的心相續而行,這叫有作意。這時候得到這個未到地定,這時候才入於有作意的這個範圍內。何以故?由此最初獲得,成就色界定地所攝的,它還是屬於色界定,但是又是少分,是色界定的少分,是很微妙的正作意故。由是因緣,名有作意。什麼是有作意?謂彼已得所修的作意。七作意中除了相作意不算在內,從勝解作意乃至加行究竟作意,這五個作意皆定地所攝,名修作意。以彼猶未能住加行究竟果故,究竟果就是初禪,還沒能得初禪,由是說言少分微妙作意。
tata ūrdhvamayaṃ yogī ādi-karmikaḥ samanaskāro bhavati / [sa] manaskāra iti ca saṃkhyāṃ gacchati / tatkasya hetoḥ / rūpārtha[ā]-nurodhena samāhitabhūmiko manaskāraḥ partitastaprathamataḥ pratilabdho bhavati / tenocyate samanaskāra iti /

5.5.2.3.3.相狀
得此作意初修業者,有是相狀。謂已獲得色界所攝少分定心,獲得少分身、心輕安心一境性,有力、有能善修淨惑所緣加行,令心相續滋潤而轉,為奢摩他之所攝護,能淨諸行。雖行種種可愛境中,猛利貪纏亦不生起。雖少生起,依止少分微劣對治,暫作意時,即能除遣。如可愛境,可憎、可愚、可生憍慢、可尋思境,當知亦爾。宴坐靜室,暫持其心,身心輕安疾疾生起;不極為諸身麤重性之所逼惱;不極數起諸蓋現行;不極現行思慕;不樂憂慮俱行諸想作意。雖從定起,出外經行,而有少分輕安餘勢,隨身心轉。如是等類,當知是名有作意者清淨相狀。
[解]得到這個作意,這是初修業的人的成就,他是有這樣的相狀。
1)得到這個作意,就是已經得到色界定,初禪所攝的一少分的定心,獲得少分身心輕安心一境性。這一少分的定心有什麼作用呢?這個人有能力善修淨惑所緣加行,他有能力使令這個心繼續地靜坐,得到奢摩他、毗缽舍那的滋潤,一點一點的滋潤他,叫它繼續的活動下去。正念一提起來,奢摩他就出現,奢摩他就能保護你的心。所以,能清淨你的色受想行識,逐漸逐漸的清淨。
2)雖行走在種種可愛的境界裡面,很猛利的貪欲心它不生起。雖然小小的有一點貪欲心,但是依止少分、微劣的對治,就是不淨觀,很短的時間觀察,就把欲心排遣出去。如可愛的境界是這樣子,只是小小的有一點愛心,小小的正念提起就能對治;那麼其餘的可憎惡的瞋心,還有可愚,可生憍慢的、可尋思境,這裡面種種妄想的境界。應該知道也是和前面的貪心一樣,這個境界它還是有,還是有這個瞋心,這些愚癡心、高慢心還是有,但是很容易對治就清淨。
3)在一個寂靜的房子裡面靜坐,暫時、小小的時間,就攝持其心不要亂,這時候身心輕安就疾疾生起,很快地就現起來。他的色受想行識不是很厲害的,為身的麤重性,就是這些煩惱所逼惱。他不是很厲害的生出來五蓋的現行。不是生起來很大的思慕,也沒有這些憂慮這些事情,這樣的諸想的作意。
4)雖從定起,出外面經行的時候,而有少分輕安餘勢,靜坐的時候有輕安樂,現在從定裡面出來以後,輕安樂不會一下子就沒有的,它還有少分的輕安樂的餘勢,剩餘的力量。隨你的身和心繼續的下去。如是等類,當知是名有作意者清淨相狀。
tasyāsya samanaskārasyādikarmikasyemani liṅgāni bhavanti / parīttam anena rūpāva-caraṃ cittaṃ pratilabdhaṃ bhavati / parīttākāyapraśrabdhiś cittapraśrabdhiś cittaikā-gratā bhavyo bhavati pratibalaḥ / kleśaviśodhanālambanaḥ prayogo 'sya stigvā(mā) cāsya cittasantatiḥ pravarttate / śamathopagūḍhāc caritaṃ tadānena viśodhitaṃ bha-vati / saced raṃjanīye viṣaye carati na tīvraṃ rāga-paryavasthānam utpādayati / alpa-mātrekaṇāvaramātrakeṇa ca / pratipakṣasanniśrayeṇābhogamātrakeṇā 'śakta-tiprati-viśoda (dha)yituṃ / yathā raṃjanīye evaṃ dveṣaṇīye mohanīye mānasthānīye vitar-kasthānīye veditavyam /niṣaṇṇasya cāsya pratisaṃlayane cittaṃ pratidadhatas tvarita-tvaritaṃ cittaṃ praśrabhyate // kāyaś ca kāyadauṣṭhulyāni ca nātyarthaṃ bādhante / na cātyarthaṃ nivaraṇasamudācāro bhavati / na cātyarthammutkaṇṭhāratiparitamanā-sahagatā[ḥ] saṃjñāmanasikārāḥ samudācaranti / vyutthitasyāpi manasa[ś](vyutthita-manaso'pi)carataḥ / praśrabdha-(bdhi) mātrā kāciccitte kāye (citte) cānugatā bhavatīty evaṃ bhāgīyāni [sa]manaskārasya [ādikarmi-kasya] liṅgāni nimittāny avadātāni vedi-tavyani // // piṇḍoddānam // upasaṃkhamaṇaṃ yā ca harṣaṇā pṛcchanaiṣaṇā / viniyogarajñopacayaḥ prāvivekyabhavaikatā / āvaraṇaśuddhayutkṛṣṭeha manaskārasye bhāvanā // / yogācārabhūmau śrāvakabhūmisaṃgṛhītāyāṃtṛtīyaṃ yogasthānaṃsamāptam//