2014年7月21日 星期一

聲聞地-第4瑜伽處-2.往世間道-4.五神通

2.4.五神通
復次,依止靜慮發五通等,云何能發?謂靜慮者,已得根本清淨靜慮,即以如是清淨靜慮為所依止,於五通增上正法,聽聞受持,令善究竟。謂於神境通、宿住通、天耳通、死生智通、心差別通等,作意思惟。復由定地所起作意,了知於義、了知於法。由了知義、了知法故,如是如是修治其心。由此修、習、多修習故,有時、有分發生修果五神通等。
[解]1)復次,要以色界的四靜慮做根據地,要在色界四靜慮裡面才可以發出神通;這樣就是一定要得到色界四禪,然後學習神通的方法,再修行神通的方法,才發出來神通。得到色界四禪怎麼樣才能發出神通呢?就是成就靜慮的人,已經成就根本的清淨靜慮,就是色界四禪是根本,清淨靜慮,有愛、見、慢就不清淨。即以如是清淨靜慮為所依止,就是為修神通的住處,內心在這個禪定裡面住,禪定就是你的依止處。這個人怎麼樣才會有神通呢?就是佛菩薩知道成就五神通的增上正法,佛菩薩說的得神通的方法是特別殊勝,他為你講解的時候,你能聽聞、能受持,學習這種得神通的正法,你能學習得很圓滿,要這樣才可以;一知半解,不可以的。
2)謂於神境通、宿住通、天耳通、死生智通、心差別通等,作意思惟。什麼神通呢?就是神境通,通常叫神足通,宿住通就是宿命通,還有天耳通,死生智通就是天眼通,心差別通就是他心通,就是這五通。神通怎麼樣得呢?要根據增上正法作意思惟,在禪定裡面作意思惟。
3)原來是聽善知識教授你神通的增上正法,光是學習這個法還不夠,還要在色界四禪裡面,定地所起的作意,要生起一種學習修這個禪定的作意。怎麼作意呢?就是了知增上正法的義、所詮的義,和能詮的文句;能詮的文句是法,所詮的道理是義。要在定地裡面,在禪定裡面,思惟這個義、思惟這個法。根據善知識告訴你的增上教法,這樣如是修治其心、如是修治其心,要根據那個善知識說的這樣修。
4)從開始用功修行,完全是思想的事情,完全內心裡面作意的事情;不管是修不淨觀也好、修無我觀也好、修慈悲觀也好、修緣起觀也好、修神通也好,完全是內心的作意,和世間上的事情完全不同。由此修習又修習、修習又修習,長時期修習,有時有分發生修果五神通等。有時,就是說晝夜六時,一時是四個鐘頭,一坐四個鐘頭。有分,沒有坐四個鐘頭,是四個鐘頭的一少分,或者一分、或者一半,或者是也不到一半,坐一個鐘頭。發生修果五神通等,成功出來這個修果,在禪定裡面叫修,得到神通的果報,得到神通的果利。
tatra dhyānasanniśrayeṇa paṃcānām abhijñānām abhinirhāro bhavati / kathaṃ ca punar bhavati / yathāpi taddhyāyī lābhī bhavati / pariśuddhasya dhyānasya [/]sa tatpariśuddhaṃ dhyānaṃ niśritya yo [a]nenābhijñādhipataye-(pateya[o] dharma[ḥ]-śruto bhavaty udgṛhītaḥ paryavaptaḥ yuduta ṛddhiviṣayamvārabhya pūrvenivāsadiva-bcyaśrotracyutyupapādacetaḥ paryāyam vā tam eva manasi kurvan samāhita-bhūmikena manaskāreṇārthapratisaṃvedī ca bhavati / dharma-pratisaṃvedī ca / tasyārtha-pratisaṃvedino dharma(ḥ)pratisaṃvedinas tathā tathā cittāny abhisaṃskurvato bahu-līkārānvayād bhavati / sa kālo bhavati samayo yadasya bhāja(va)nāphalāḥ(ḥ) paṃcābhijñā utpadyante //

又即如是了知於義、了知於法,為欲引發諸神通等,修十二想。何等十二?一、輕舉想,二、柔軟想,三、空界想,四、身心符順想,五、勝解想,六、先所受行次第隨念想,七、種種品類集會音聲想,八、光明色相想,九、煩惱所作色變異想,十、解脫想,十一、勝處想,十二、遍處想。
[解]前面是略說,這是廣說。前面說這樣了知義、了知法。為欲引發諸神通等,要修十二種想,就是十二種勝解。何等十二?一、輕舉想。二、柔軟想。三、空界想。四、身心符順想。五、勝解想。六、先所受行次第隨念想。七、種種品類集會音聲想。八、光明色相想。九、煩惱所作色變異想。十、解脫想。十一、勝處想。十二、遍處想。修這十二種想,就得五種神通,乃至更殊勝的聖人的神通都成就。
api ca tasyā (sa tathā)rtha pratisaṃvedī dharmapratisaṃvedī sarvābhijñānirhārāya dvādaśasaṃjñā bhāvayati / tad yathā laghu saṃjñā[ṃ] / mṛdusaṃjñā[ṃ] / ākāśadhātu-saṃjñāṃ / kāyacittasama [va]dhānasaṃjñām adhimuktisaṃjñāṃ pūrvānubhūta-caryā-nukramānusmṛtisaṃjñāṃ nānāprakāraśabdasannipātanirghoṣa-saṃjñām avadātarūpa-nimittasaṃjñāṃ kleśakṛtarūpavikārasaṃjñām adhimokṣasamjñām amibhvāyatana-saṃjñāṃ kṛtsnāyatanasaṃjñāñ ca /

2.4.1.神境通攝
輕舉想者,謂由此想,於身發起輕舉勝解,如妒羅綿、或如疊絮、或似風輪。發起如是輕勝解已,由勝解作意,於彼彼處飄轉其身。謂從床上飄置几上,復從几上飄置床上,如是從床飄置草座,復從草座飄置於床。
[解]1)什麼是輕舉想?就是這位得色界四禪的人,在第四禪裡面,他有輕舉想。怎麼樣想呢?對於自己的身體發起一種觀想,就是觀想身體很輕,飄舉起來,離開地面向上升;這是在禪定裡面做如是想,那樣的觀想是有力量的,所以叫做勝解。輕舉勝解,先是輕而後舉,就是觀想自己的身體輕而不重,像妒羅綿那麼樣的輕,妒羅是樹的名字,這個樹生出來的綿,像那麼樣的輕。或如疊絮,疊是厚的意思,絮或者說就是棉絮、棉花,棉花經過用弓來彈,使令棉花很鬆、很軟,但是很厚的棉花,摸觸上去很軟也很輕;觀察這個身體就是那麼樣的輕。或似風輪,或者是和風相似,輪是什麼意思?輪是圓形的,風在地面上吹也就變成圓;現在用它做譬喻,風也是很柔軟,很輕。這位禪師在禪定裡面,觀想自己的身體就是那麼樣的輕軟。
2)在禪定裡面發起這樣的觀想以後,由禪定裡面有力量的這樣觀想的關係,就於彼彼的處所,飄轉他的身體,像那個棉花飄動起來,像棉絮、花絮從地面上飄到虛空。在床上坐著,觀想這個身體飄動,在虛空裡面飄動起來,升在虛空裡面就飄到几上面。復從几,又飄回來床上。就是心裡這樣想,這個身體就這樣現出來。如是從床飄置草座,復從草座飄置於床,這樣飄來飄去。
tatra laghusaṃjñāyāṃ laghukam ātmānam adhimucyate / tad yathā tūlapindhur vā karpāsapindhur vā [/] vāyumaṇḍalake vā sa tathā [a]dhimucyamānaḥ tatra prerayatyā-dhimokṣikeṇaiva manaskāreṇa [/] tad yathā mañcāt pīṭhān mañce /evaṃ mañcāt tṛṇa-saṃstarakān mañce

柔軟想者,謂由此想,於身發起柔軟勝解,或如綿囊、或如毛毳、或如熟練。此柔軟想,長養攝受前輕舉想,於攝受時,令輕舉想增長廣大。
[解]1)什麼是柔軟想?就是觀想這個身體是很柔軟,或如綿囊,綿是精細的絲,就是綢緞的那一類的布做成的袋子,也非常的柔軟。或如毛毳,如毛裡面最微細的毛,也是非常柔軟。或如熟練,就是生絲在水裡面煮,使令它更潔白所以叫做熟練,也是非常柔軟。
2)在禪定裡面觀想這個身體非常的柔軟,這樣的觀想能夠長養,就是能增長前面的輕舉想,能攝受前面的輕舉想。長養,就是由小而大、由少而多。攝受,就是成就以後不失掉,使令前面輕舉想逐漸地增長起來。觀想柔軟的時候,因為在禪定的支持,如是想就如是現,所以就成就。這樣不斷的做如是想,所以令輕舉想就增長廣大,可以飛到虛空裡面。
tatra mṛdusaṃjñā / mṛdukaṃ kāyam adhimucyate / tad yathā kauśayam vā kaccam vā padgam vā itīyaṃ mṛdusaṃjñāyā laghusaṃjñāyā[ḥ]-poṣikā anugrā[hi]hakā [ya] yā anugṛhtyamāṇā laghusaṃjñā pṛthuvṛddhivaikalyatāṃ (vipulatāṃ) gacchati /

空界想者,謂由此想先於自身發起輕舉,柔軟二勝解已,隨所欲往,若於中間有諸色聚能為障礙,爾時便起勝解作意,於彼色中,作空勝解,能無礙往。
[解]什麼是空界想?這位禪師,先於自身發起輕舉想、柔軟想這二種勝解想以後,隨自己的歡喜,想要到什麼地方,就是坐在那裡或站在那裡,心裡就想要到什麼地方。若於中間,有諸色聚,有各式各樣的色法凝聚的這些物體能為障礙,想要從那兒過去它障礙你,怎麼辦呢?這個時候就要發起一種觀想的作意,怎麼觀想呢?於彼色中作空勝解,就是高山也好、牆壁也好、大石頭也好,或者所有這些障礙的事情,作空勝解,認為那地方是空的、是虛空。能無礙往,作如是想的時候,就不障礙,就從那裡通過去。
tatrākāśadhātusaṃjñā yayā saṃjñayā laghutāṃ ca mṛdutāṃ cātmano 'dhimucyate / sacet kvacid gantukāmo bhavati / tatra yadantarālaṃ vivandhacaraṃ rūpigataṃ gamanāya tadākāśam adhimucyate [/] ādhimokṣikaṃ (kena) ca manaskāreṇa /

身心符順想者,謂由此想或以其心符順於身,或以其身符順於心,由此令身轉轉輕舉,轉轉柔軟,轉轉堪任,轉轉光潔,隨順於心,繫屬於心,依心而轉。
[解]什麼是身心符順想?謂由此想,或者是你的心、你的思想要隨順你這個身體,譬如說你現在有神通,這個神境通就是能現出來不可思議境界的神通,你變現出來一個大學教授這麼一個身分,但是你的身也適合那個身分,你的思想也適合那個身分。或者是你思想你的身體要隨順你的心;譬如說你心裡面想要現出個小孩來,心這麼想,身體就現出一個小孩來;身隨順心怎麼現就怎麼現。身心的互相隨順,就使令這個身體展轉地輕而能舉,能到很高的虛空裡面。轉轉地柔軟,展轉地有殊勝的能力,轉轉光潔,使令這個身體特別的清淨。隨順於心,這個身體隨順你的心、隨順你的思想,它不違背你的思想。繫屬於心,現出來什麼境界都為心所控制,而不會現出來你做不得主、不能控制它。依心而轉,現出來所有的境界都隨心轉變,願意怎麼樣變化就怎麼變化。
tatra cittakāyasamavadhānasaṃjñā yayā cittam vā kāye samavadadhāti / kāyam vā citte yenāsya kāyo laghutaraś ca bhavati mṛdutaraś ca karmaṇyataraś ca prabhāsva-rataraś ca [/] cittānvayaś citta pratibandhaś cittaṃ niśritya varttate /

勝解想者,謂由此想,遠作近解,近作遠解,麁作細解,細作麁解,地作水解,水作地解,如是一一差別大種展轉相作,廣如變化所作勝解,或色變化、或聲變化。
[解]什麼是勝解想?就是由這個勝解想的關係,遠作近解,譬如說現在從這裡到另一個地方去有一萬里這麼遠,但是你就想它只有一里路,這麼想,它就是一里路。近作遠解,說這個地方只有一里路,但是你可以作一萬里路這樣想,那它就是一萬里。麤作細解,就是粗大的作微小的這樣觀想。細作麁解,細的、微小的作粗大的觀想。地作水解,本來是一塊地沒有水,但是你就作水觀想,它就變成水。水作地解,本來是水,但是你在禪定裡面說這是地,就變成地。就是這樣,一樣、一樣不同的地水火風的大種,互相可以作,可以變化。這樣的變化,簡單的就是這樣說,若廣說,像菩薩地那個變化所作勝解,那個地方有解釋。或者是在色上、形相上有變化,有各式各樣的變化;或者聲音上有各式各樣的變化。就是由你的心作如是想,就如是現。
tatrādhimokṣikasaṃjñā yayā saṃjñayā bhū(dū)ragamāsanne [a]dhimucyate āsannaṃ dūre aṇu sthūlaṃ sthūlamaṇu pṛthivī āpaḥ āpaḥ pṛthivī evam ekaikena mahābhūtenā nyo nyaṃ karaṇīyaṃ / vistareṇa tathānirmitaṃ cādhimucyate rūpanirmitaṃ vā śabdanirmitaṃ vā [/] ity

由此五想修習成滿,領受種種妙神境通。或從一身示現多身,謂由現化勝解想故;或從多身示現一身,謂由隱化勝解想故;或以其身,於諸牆、壁、垣、城等類,厚障隔事直過無礙;或於其地出沒如水;或於其水斷流往返,履上如地;或如飛鳥,結加趺坐,騰颺虛空;或於廣大威德勢力日月光輪,以手捫摸;或以其身,乃至梵世自在迴轉。當知如是種種神變,皆由輕舉、柔軟、空界、身心符順想所攝受勝解想故,隨其所應,一切能作。此中,以身於其梵世,略有二種自在迴轉。一者、往來自在迴轉。二、於梵世諸四大種一分造色,如其所樂,隨勝解力,自在迴轉。
[解]1)由前面這五種想,在禪定裡邊修習成功、圓滿,作如是觀成功的人,他的感覺就是事實。領受種種的妙神通境,就是不可思議的神通的境界,無障礙的境界,通是無障礙的意思。
2)什麼種種妙神境通呢?或者本來就是一個身體,但是你作如是觀的時候,就可以現出來多身。是什麼原因呢?能現出來很多身的變化,就是有這樣的觀想,所以就會有這樣的神通現出來。
3)或者很多的身又回歸一個身體,這是什麼呢?謂由隱化勝解想故,很多的都隱沒起來、不現。這個還是內心的作用,內心觀想的作用。
4)或者他的身體在牆壁或者是垣城、城牆等類,很厚的障礙隔礙著,你有神通,這些障礙都是虛空,就從這裡直接就過去,沒有障礙。
5)這個大地本來是障礙,但是這位有神通的人,大地不障礙;從這大地出來、從地湧出,然後再入在大地裡面,就像在水裡似的無障礙。
6)或者是那個水叫它斷流、不要流動,它就不流;或者是不用斷流,就在裡面可以往返,在水上走就像在地面上走一樣。
7)或者是像飛鳥在天空裡飛,就是在天空裡面結跏趺坐飛來飛去,就是從地面上飛起來,從虛空飛過去。
8)或者是日月有廣大的威德勢力,但是這些有神通的人可以用手摸。
9)人間的人得四禪,有神通的時候,可以飛到梵天,一點也不感覺到困難,很容易地就可以到梵天,有種種的變化迴轉。
10)當知如是種種的神變,各式各樣的變化,皆由輕舉想、柔軟想、空界想、身心符順想所攝受、所成就,就是在禪定裡邊作如是觀想而成就。隨你所需要的,你都能作。
11)此中以身,以自己人間的身體,能到梵天,的確是不可思議,因為這個人得禪定,但是這身體是欲界的果報,所以他有神通以後可以到梵天。略有二種的自在迴轉。一、往來自在迴轉,可以去、還可以回來自在迴轉。二、他在梵天的時候,這個四大種一分的造色;造色是通於十種,地水火風是四大種,四大種所造的色是:色聲香味觸、眼耳鼻舌身,一共是十種。他現在是四大種的一分造色,其中的一部份,不是全部;或者是色、或者是聲,在這一少部份色,他可以隨順你所歡喜的,隨你自己在禪定裡邊所觀想的力量自在迴轉,可以現出高大的身體,或發出來各式各樣所歡喜的音聲。
ābhiḥ pañcasaṃjñābhiḥ bhavanā[ā]yā pariniṣpannābhir anekavidham ṛddhiṣayaṃ pratyanubhavaty eko bhūtvā bahudhātmānam upadarśayati / yudutādhimokṣikayā nairmāṇikayā-(kyā) saṃjñayā tatra bahudhā punar ātmānam upadarśayancai-(yaṃś cai)kī bhavati / yad uta nirmāṇāntardhāyikayā ’dhimuktisaṃjñayā tiraḥkuḍyaṃ tira-ḥprākāramasajjamānena kāyena gacchati / yena gacchati / (yena gacchati) / pṛthi-vyāmunmajjanimajjanaṃ karoti / tad yathodake,udake bhidyamānena srātasā gacchati / tad yathā pṛthivyām ākāśe paya[r]ṅkenākrāmati /tad yathā pakṣī śakuni[ḥ] imau vā sūryācandramasāvevaṃ mahardhikau mahānubhāvau pāṇina āmārṣṭi / para[ā]mārṣṭi / yāvad brahmalokātkayena vaśe varttayati / laghumṛdvākāśa-dhātucittakāyasamava-dhānasaṃjñayā parigṛhītayā adhimukti-saṃjñayā sarvametatkaroti / yathā yogam veditavyaṃ / tatra dvividhābrahmalokasya kāyena vaśe vartanā gamanena ca (/) vaśe varttayati / yatha ivādhimuktyā vā brahmalokād adhaś cartukāmatā bhūtānāṃ tad ekatyasya copādāya-rūpasya [/]

2.4.2.宿住通攝
先所受行次第隨念想者,謂由此想,從童子位迄至于今,隨憶念轉,自在無礙,隨彼彼位,若行、若住、若坐、若臥,廣說一切先所受行,隨其麁、略,次第無越,憶念了知。於此修、習、多修習故,證得修果,於無量種宿世所住,廣說乃至所有行相、所有宣說,皆能隨念。
[解]1)什麼是先所受行次第隨念想?就是過去生中,或者這一生以前,從現在開始一直到一歲,乃至到在母胎裡面,母胎以前,前一生、前一生、前一生,這叫作先所受行,你的眼耳鼻舌身意所領受的色聲香味觸法,領受一切的境界,心裡面怎麼樣反應那時候叫做行,也就是想這些事情。次第隨念想,按照次第,一天、一天向前想;或者是由今生的,從一出胎,然後一天、一天、一天的想到現在。念就是記憶,隨你能記憶的就去思想它。由這個次第隨念想,在童子的那個階段,到現在或者多少歲。隨你憶念回想種種的情況,完全無障礙的就想起來。在那個階段的時候,或者是行、或者是住、或者是坐、或者是臥。廣說一切先所受行隨其麤略,或者是粗顯的,或者是微細的。次第無越,按照前後的次第,不需要超過,都可以回想而知道那是怎麼回事。
2)在禪定裡邊回想過去所受行的事情,在禪定裡這樣修、習、多修習,證得修果,你就成就;修就是定,在禪定裡面所成就的功德,現在是宿命通,這個宿命通是修果。其實六種神通都是修果,都是在由禪定而成就。不只是現在,不只是少數,各式各樣無量的宿世所住,前一生、前一生、前一生,無量世的,那個生命裡邊所有的那些經過的事情。就是行住坐臥各式各樣的行相,在宿世怎麼樣生活,說什麼話,做什麼事情,都能夠憶念出來。乃至能知道自己的宿命,也能知道他人的宿命。初開始修行的時候是按照次第在思惟,等到成功的時候就不按次第,想要知道那一生直接就知道。
tatra pūrvānubhūtacaritānukramānusmṛtisaṃjñā yayā kumārakabhāvam upādāya ya-trāsya smṛtiḥ pravarttate / na vyāhanyate / yatrā yaṃ gato bhavati sthito niṣaṇṇuḥ-(ṇṇaḥ) śayito vistareṇa sarvāṃ pūrvānubhūtāṃ caryām audāraudārikaudārikatayā anuparivāṭikayā avyutkramanti(nte) / kayāsamanusmaransaṃjānāti / tasyā bhāvanānvayād bhāvanāphalam anekavidhaṃ pūrvenivāsaṃ samanusmarati yāvat sansā(saṃ-sā)raṃ soddeśaṃ vistareṇa [/]

2.4.3.天耳通攝
種種品類集會音聲想者,謂由此想遍於彼彼村邑、聚落,或長者眾、或邑義眾、或餘大眾,或廣長處、或家、或室,種種品類諸眾集會,所出種種雜類音聲,名諠譟聲,或於大河眾流激湍波浪音聲,善取其相,以修所成定地作意,於諸天人,若遠、若近,聖、非聖聲,力勵聽採。於此修、習、多修習故,證得修果清淨天耳,由是能聞人間天上,若遠、若近,一切音聲。
[解]1)什麼是種種品類集會音聲想?謂由此想,普遍各地方;這個地方、那個地方,這個村邑,或者聚落。或長者眾、或邑義眾,那個地方的人。長者眾就是年紀大的人。或邑義眾,或者那個地方的有道德的人,見義勇為的那種人。或除了長者眾、邑義眾這二種人之外,其餘的大眾。或者他們所居住的那個地方很廣大,縱橫很長的地方,或者是在他家裡面,或者是在一個房間裡面。各式各樣的士農工商的品類,各式各樣的眾,集會的地方。所出的種種的雜類的音聲,各式各樣的音聲。或者發出的音聲是有名句的,有文化的人發出來的音聲,有意義的音聲。或者是那個大河、或者小河,各式各樣的眾水流,激成波浪,或者流得很急的那個波浪。這些波浪也發出來的音聲。修天耳通的人,不管是名諠噪聲、或者是沒有名句的音聲,要在禪定裡邊取它的相貌在心裡面思惟。在修所成地,修所成地就是定地,就是在色界四禪裡面,把這個心發動起來思惟這些音聲。或者是天上的人在說話,或者人間的人在說話,或者是遙遠的地方,或者很近的地方,或者聖人說話,或者不是聖人說話。在禪定裡邊要努力聽他們說話;採者取也,就是善取其相。
2)於此修習多修習故,證得修果,這還是在禪定裡面所成就的功德;是什麼功德呢?清淨天耳,清淨就是得禪定的人他的耳根,在現在的耳根裡面有色界的清淨四大,色界天的地水火風組成的耳根,就在現在的耳根這裡,由這樣的耳根發出來的耳識,就聽到這些音聲。由是能聞人間、天上,若遠、若近一切的音聲。
tatra nānāprakāraśabdasannipātanirghoṣasaṃjñā [/] yasmin grāme vā nigame vā śreṇyāmvā pūge vā parṣadi vā āyataviśāle vā gṛhe avavarake vā nānāprakārasya janakāyasya sanniṣaṇṇasya sannipatitasya yo vyatimiśro vicitro nirghoṣo niścarita / yaḥ kalakalaśabda ity ucyate / mahatyā vā nadyā vaha[n] tyā nirghoṣaḥ tatra nimittam udgṛhtya yā saṃjñābhāvanā yayā samāhitabhūmikena manasikāreṇāryā 'nāryeṣu śabdeṣu divabcyamānuṣyakeṣu dūrāntikeṣv ābhogaṃ vārayati / tasyāsya bahulīkārānvayād bhāvanāphalaṃ divabcyaṃ śrotraṃ pratilabhate / yena divabcyamānuṣyakāṃ[kān]-śabdāṃ (bdān)śṛṇoti / ye 'pi dūre ye 'py antike [/]

2.4.4.死生智通攝
光明色相想者,謂於如前所說種種諸光明相,極善取已,即於彼相作意思惟。又於種種諸有情類善不善等業用差別,善取其相,即於彼相作意思惟,是名光明色相想。於此修、習、多修習故,證得修果死生智通,由是清淨天眼通故,見諸有情廣說乃至身壞已後往生善趣天世間中。
[解]1)什麼是光明色相想?前面說過,或者是太陽的光明、或者月的光明、或者大火的光明、或者是燈的光明,在禪定裡面要把這光明拿到心裡面。即於彼光明相作意思惟這個相。
2)只是在內心裡面拿到光明相,還是不能得到天眼通;還是得要於種種的諸有情類,他是作善、或者作不善,或者無記,這些業用的差別要善取其相,即於彼相作意思惟,這叫光明色相想。前面是外面的光明,善不善業你能善取其相,這就是智慧的光明。
3)就是這二種:一個光明相,一個善不善業的作用差別善取其相;這樣修習多修習故,成就三摩地修中所得的成果,什麼功德呢?死生智通,就是天眼通。智是什麼意思呢?這個事情也是不可思議。譬如說天眼通看見天上的人,知道他叫什麼名字,這叫做智。不需要問就知道他叫做什麼名字,這個事情也不可思議。由於成就清淨的天眼通故,就見諸有情是怎麼樣,他的思想、他的行動怎麼情形。廣說乃至到身壞,這個生命體壞了就是生命結束,以後往生到善趣,或者是來到人間,或者是生到天世界中。
tatrāvabhāsarūpanimittasaṃjñā [/] pūrvavadālokanimittam udgṛhya tadeva nimittaṃ manasi karoti / iyam avabhāsarūpanimittasaṃjñā [/] tasyā bhāvanānvayād bhāvanāphalaṃ cyutyupapādajñānaṃ pratilabhate / yena divabcyena cakṣuṣā viśuddhena vistareṇa yāvat kāyasya bhedāt svargatau svargaloke devaṣūpapadyante(te) /

2.4.5.心差別通攝
煩惱所作色變異想者,謂由此想於貪、恚、癡、忿、恨、覆、惱、誑、諂、慳、嫉,及以憍害、無慚、無愧諸餘煩惱及隨煩惱纏繞其心,諸有情類種種色位色相變異,解了分別。如是色類有貪欲者,有色分位、色相變異,謂諸根躁擾、諸根掉舉,言常含笑。如是色類有瞋恚者,有色分位、色相變異,謂面恒顰蹙,語音謇澀,言常變色。如是色類有愚癡者,有色分位、色相變異,謂多分瘖啞,事義闇昧,言不辯了、語多下俚。由如是等行相流類,廣說乃至無慚愧等所纏繞者,有色分位、色相變異,善取其相,復於彼相作意思惟。於此修、習、多修習故,發生修果心差別智,由此智故於他有情、補特伽羅隨所尋思,隨所伺察,心意識等,皆如實知。
[解]1)什麼是煩惱所作色變異想?就是內心裡面有各式各樣的煩惱,就表現於外,在你的行相上就有變化;若從這裡觀察思惟,就得到他心通。在禪定裡面,有煩惱所作色變異想這樣想。於貪恚癡的煩惱,和忿、恨、覆、惱、誑、諂、慳、嫉及以憍害、無慚、無愧,還有其他的煩惱,及隨煩惱就是輕微的煩惱。這一切眾生就是為這些煩惱纏繞其心,心是無記,為這些煩惱纏繞其心的時候,心不能自主,心就隨順這些煩惱去活動。心裡面有煩惱的時候,各式各樣的人的色相就隨著煩惱而有變化。在禪定裡面作如是觀的時候就知道,表現於外這樣的行相,內心裡面是有這樣的煩惱,這樣的心情表現於外的是這樣的行相。
2)從外面看他的行色是這樣,內心裡面是有貪欲的這件事,色也有分位,前幾分鐘是這樣,後幾分鐘又這樣,這個色相的變異。再明白一點說,就是他表現於外的諸根,眼根、耳根、鼻根、舌根、身根,躁動擾亂。諸根掉舉,諸根也是掉動不安。言常含笑,說話的時候,總是有一個笑容。諸根躁擾、諸根掉動,而且還言常含笑,這是有貪的行相。
3)從外面看他的行色是這樣,內心裡面是有瞋恚的這件事,有色分位色相的變異,就是他表現於外的面貌常常是憂愁,皺著眉頭這種樣子。說出話的音聲謇澀,就是不流利,結結巴巴的這種樣子。一說話的時候,面色常是有變化。就是有瞋心的面貌。
4)從外面看他的行色是這樣,內心裡面是有愚癡的這件事,有色分位色相變異,這個人不會說話,對於什麼事情、什麼道理,他都不明白,說出來的話也說不明白,說出一段話,究竟他說什麼?就說不清楚。說出來的話都是粗俗的話。
5)由前面說到貪、瞋、癡這個行相的這一類,廣說乃至無慚愧等所纏繞者有色分位色相變異,在禪定裡面思惟這件事,善取各式各樣的煩惱表現於外的行相。表現於外的
相,去作意思惟他內心是這樣;他內心是這樣,表現於外的這樣的相貌。
6)於此修習多修習故,發生修果心差別智,得他心通。若成就他心通的智慧的時候,於他有情這個補特伽羅,隨他內心所尋思的粗顯的事情,隨他內心所伺察的微細的事情,總而言之,就是他的心意識的活動,都能夠真實的知道。
tatra kleśakṛtarūpa-vikārasaṃjñā / yayā raktadviṣṭamūḍhānāṃ krodhopanāhapra-[yu]-ktaparidāha[ā] hrīkyānapatrāpyakleśopakleśaparyavanaddhacittānāṃ sattvānāṃ rūpāvastha[ā]m upalakṣayati / pari[c]cchinatti [/] evaṃ rūpāraktasya rūpāvasthā bhavati / rūpavikṛtiḥ / tad yathā uddhatendriyatā smita-mukhatā [/] evaṃ rūpā dviṣṭasya rūpā-vasthā bhavati / rūpavikṛtiḥ /tad yathā mukhavivarṇatā sagadgadasvaratā / kṛtabhṛku-ṭitā / evaṃ rūpā mūḍhasya paryavasthā bhavati / rūpavikṛtih / tad yathā mūkatā artha-nidhyaptāvapratipadyanatā(danatā) prākṛtā 'prākṛtā vā vāgvyāhāratā [/] ity ebhir ākā-rair evaṃ bhāgīyair yāvad āhrīkyānapatrāpyaparyavisthitasya yā rūpāvasthā bhavati / rūpavikṛtiḥ / tato nimittam udgṛhya manasi karoti /tad yathā bahulīkārānvayād bhāva-nāphalaṃ cetaḥparyājñānamnutpadyate / yena parasattvānāṃ parapudgalānāṃ vitarkitaṃ vica[ā]ritaṃ mano manasā yathābhūtaṃ prajānāti /

解脫、勝處、遍處想者,如前三摩呬多地應知修相。由於此想親近修、習、多修習故,能引最勝諸聖神通,若變事通、若化事通、若勝解通。及能引發無諍、願智、四無礙解,謂法無礙解、義無礙解、辭無礙解、辯無礙解等種種功德。
[解]1)什麼是解脫、勝處、遍處想?這是聖人才成就的功德神通,前面的三摩呬多地已經詳細的說過,八解脫、八勝處和十遍處,去讀那一段文,就會知道怎麼樣修這三種殊勝的觀想。為什麼是這次第?八解脫,先於所緣的境界思惟勝解,就是內有色外觀色、內無色外觀色,最初八解脫是觀不淨色,而後來就是觀淨色。觀不淨色是觀青瘀、膿爛、膨脹,乃至到觀白骨,白骨而後又在眉間觀發出來青黃赤白、地水火風的光明。初開始都是不淨想;後來觀淨想就是青黃赤白、地水火風的光明要在禪定裡面不斷的練,使令青黃赤白的光明非常的清淨。初開始觀的時候,在禪定裡面能從白骨發出光明,光明還不是太理想;常常在禪定裡面觀察,所以,先於所緣思惟勝解。次能制伏,就是勝處,就是把所觀想的色、光明,能制伏它,叫它大就大,叫它小就小,能制伏住它。既於制伏得自在已,後既於此遍一切處,就把光明遍一切處,把白色的光明遍一切處,青色的光明、各式各樣的光明都能遍一切處,就是十遍處,後即於此遍一切處,如那個法門,而你自己有這樣的願,這樣的修行的時候,要作如是觀想。所以先是八解脫,而後是八勝處,而後是十遍處,這樣的次第。
2)由於這個人得禪定,在禪定裡面修八解脫、修八勝處、修十遍處,親近修習多修習故,能引最勝諸聖神通。什麼是最勝神通?最殊勝的聖人的神通呢?若變事通這,若化事通,若勝解通。
a)什麼是變事通?得這個神通的人,可以變作金銀等物,譬如說這一塊土,他就變成金、變成銀。變成金銀的時候,還有真實的作用,可以拿它用。
b)什麼是勝解通?就是內心的觀想,隨你怎麼觀想,隨您觀想的轉變,都能成就;你想怎麼想就都能成就。如這個地方本來是一個不毛之地,但是你變成一個花園,這裡有種種的樹、有種種的花、有種種的流泉魚池,就出現。若成就八勝處的時候,就成就二種通,一個變事通,一個勝解通。八色遍處要修得特別清淨,才能引出這種神通。
c)什麼是化事通?就是隨你所想的把所有的都變成空。空遍處可以有這個作用。
3)及能引發無諍,願智,四無礙解謂法無礙解、義無礙解、辭無礙解、辯無礙解等種種功德。
a)無諍三昧是什麼意思?就是修無諍三昧成功的這個人,他在他自己的住處,現在有事要到聚落中,他先入定,入定的時候就觀察:我從這條道路到什麼地方,到那辦事,會遇見什麼樣的人,他不歡喜我從這走,我就選另一條路。如果從那條路走辦什麼事,總是有人煩惱,我今天就不出去,所以這叫做無諍三昧,不要因為我而引起煩惱。
b)願智三昧,就是得到這樣的禪定,你有這樣的功德。有人提出來問題,我不懂、不知道怎麼回答,怎麼辦呢?入定以後,知道怎麼回答,叫願智三昧。這是要利根的大阿羅漢才有這種能力,有這種堪能。先是說如是如是義怎麼樣的解釋呢?先要起這個願,要發出來這個作意,然後一入定以後就明白,這個問題要這樣解釋,叫願智三昧。
c)四無礙解,謂法無礙解、義無礙解、辭無礙解、辯無礙解。法無礙解和義無礙解,法就是能詮的文句,義就是文句所詮顯的義,譬如說法華經全面的這些文句你都能把它解釋得沒有錯誤;文句裡面所說的義也沒有錯誤,能夠通達無礙。辭無礙解,你為人解釋佛法的法和義的時候,所使用的言辭無礙,用一切眾生的語言都可以宣揚佛法。辯無礙解,智慧無障礙。你智慧廣大無邊,所以能法無礙、義無礙、辭無礙辯,能為一切眾生宣揚佛法種種功德。凡夫,法無礙有問題、義無礙有問題、而辭無礙更是有問題、辯無礙也有問題,而得初果、二果、三果、四果阿羅漢也同樣有這些問題。要大阿羅漢,修八解脫、八勝處、十遍處成功,這個問題才解決。無諍、願智、無礙解等諸勝功德,當知此由識遍處善清淨引,就會有這個功德。
tatra vimokṣābhibhvāyatana-kṛtsnāyatanasaṃjñābhāvanā pūrvavad veditavyā / tad yathā samāhitāyāṃ bhūmau / yayā bhāvanayā ā[r]yām ṛddim abhimirharati / vastu-pariṇāminī[ṃ] nairmāṇikīmādhimokṣikīṃ / tad yathā araṇā praṇidhijñānaṃ / catasraḥ pratisamvidah dharma tad yathāpratisaṃvidarthapratisaṃvinniruktipratisamvitprati-bhānapratisamvit

又聖、非聖二神境通有差別者,謂聖神通隨所變事、隨所化事、隨所勝解,一切皆能如實成辦,無有改異,堪任有用。非聖神通不能如是,猶如幻化,唯可觀見,不堪受用。當知如是十二種想,親近、修習、多修習故,隨其所應,便能引發五種神通,及能引發不共異生,如其所應諸聖功德。
[解]1)又聖人的神通和沒證聖道的人的神通,這兩種神通境界的差別者,謂聖神通隨所變現的事情,隨所化現的事情,隨內心怎麼樣觀想,一切都能真實的出現,無有改異,它就不變,有實際的作用。
2)不是聖人也可以這樣變現,但是不能夠有真實作用,像幻術所變現,只可以用眼睛看,不堪受用。
3)當知前面所說的十二種想,親近修習多修習故;隨其所應便能引發五種神通,還能引發出來不共於凡夫如其所應的諸聖功德,就是後面說的變事通,乃至到四無礙解。
tatrāryāyāś cānāryāyā ṛddher ayaṃ viśeṣaḥ / āryayā ṛddhyā yad yad eva vastu pariṇāmayati /yad yad eva nimittaṃ nirmiṇoti /tat tatha eva bhavati / nānyathā / sarveṇa tena kāryaṃ śakyate kartum / anāryayā na punar na tatha eva bhavaty api tu / māyākārakasyaiva saṃdarśana-mātrakaṃ khyāti / evam ābhirdvādaśabhiḥ saṃjñābhir bahulīkārānvayād yathāyogaṃ sa pañcānām abhijñānām āryāṇāṃ ca guṇānām apṛthagjanasandhāraṇānāṃ yathāyogam abhinirhāro veditavyaḥ //