2014年7月29日 星期二

聲聞地-第4瑜伽處-3.往出世間道-1.觀察於諸諦-1.了相作意

3.往出世間道
3.1.觀察於諸諦
如是已辯往世間道。若樂往趣出世間道,應當依止四聖諦境,漸次生起七種作意,所謂最初了相作意,最後加行究竟果作意,乃至證得阿羅漢果。
[解]前面這一大段文,已經說明往世間道的經過、方法。如果這位補特伽羅,歡喜往趣出世間的聖道,就是往趣涅槃,超越世間,怎麼樣辦法呢?應該努力地學習苦集滅道四種聖諦的境界,我們的內心安住在這裡。怎麼樣學習四聖諦境呢?也是漸次地生起七種作意,那七種作意呢?所謂最初了相作意,最後加行究竟果作意。用七種作意來學習四聖諦的法門,有什麼好處呢?最初得須陀洹果,然後得斯陀含果、得阿那含果,最後證得阿羅漢果,就成就出世間道。
atha lokottareṇa mārgeṇa gantukāmo bhavati tasya catvāryāyasatyāny ārabhya sapta manaskārā anupūrveṇotpadyante / lakṣaṇapratisaṃvedī[di] manaskārādayaḥ prayoganiṣṭhāphalaparyavasānā yāvad arhattvaprāpteḥ /

3.1.1.了相作意
修瑜伽師於四聖諦略標廣辯增上教法,聽聞受持,或於作意已善修習或得根本靜慮無色。由四種行了苦諦相,謂無常行、苦行、空行、無我行;由四種行了集諦相,謂因行、集行、起行、緣行;由四種行了滅諦相,謂滅行、靜行、妙行、離行;由四種行了道諦相,謂道行、如行、行行、出行 ,如是名為了相作意。
[解]1)已經成就未到地定的這位瑜伽師,怎麼樣來學習四聖諦呢?對於佛說的修多羅裡面,有略標的四聖諦,有廣辯四聖諦,這樣的增上教法,就是佛說的四聖諦這個法門,宣說這個法門的方式,先是略標,然後廣辯,使令我們容易明白,所以用這兩個方式。佛宣說的四聖諦法門,我們要聽聞,佛滅度以後應該由佛弟子宣說,可以自己閱讀這樣的修多羅,聽聞以後要受持,要領納在心裡面不要忘,它裡邊有法也有義、有義也有法,要聽聞受持,這樣學習。
2)學習佛說的四聖諦法門的人,或者在學習四聖諦之前,已經學習世間道的七種作意,已善修習。或得根本靜慮無色,成就色界的根本靜慮,或者是又進一步成就無色界天的四無色定。所以,學習出世間道的人,有的人已得未到地定,沒得色界、無色界的禪定;有的人得色界四靜慮、四無色定,有各式各樣的情形。
3)有四種修行的方法,理解苦聖諦的相貌,那四種行法呢?謂無常行、苦行、空行、無我行,用這四個方法來認識苦諦的道理。
4)由四種行,了集諦相,謂因行、集行、起行、緣行,用這四種觀行來學習集諦。
5)由四種行,了滅諦相,謂滅行、靜行、妙行、離行,用這四種行來觀察滅諦。苦諦、集諦,就是欲界、色界、無色界的眾生的一種境界。學習聖道,就是滅諦,這是阿羅漢、辟支佛、一切佛的境界。滅的境界是什麼境界?就是滅、靜、妙、離。
6)由四種行,了道諦相,謂道行、如行、行行、出行,用這四種行來學習道諦。得到未到地定也好,得初禪也好,得二禪、得三禪、得四禪,乃至得到非非想定,若想要學習出世間的聖道,用這十六行來學習四聖諦。
tatra caturṇṇām āryasatyānāṃ soddheśavibhaṃgānāṃ śramaṇenodgṛhītayogācāraḥ / subbāvitamanaskāro vā mauladhyānārūpyalābhī vā caturbhir ākārair duḥkhasatyasya lakṣaṇaṃ pratisaṃvedayate /tad yathā 'nityākāreṇa duḥkhākāreṇa anātmākāreṇa ca / caturbhir ākāraiḥ samudayasatyasya tad yathā hetutaḥ samudayataḥ prabhavataḥ pratyayataś ca caturbhir ākārair nirodhasatyasya lakṣaṇaṃ pratisamvedayate / tad yathā nirodhataḥ śāntataḥ praṇītato niḥsaraṇataś ca / caturbhir ākārair mārgasatyasya lakṣaṇaṃ pratisamvedayate / tad yathā mārgato nyāyataḥ pratipattito nairyāṇikataś ca / so ‘sya bhavati lakṣaṇapratisaṃvedī manaskāraḥ //

3.1.1.1.苦諦
由十種行觀察苦諦,能隨悟入苦諦四行。何等為十?一、變異行,二、滅壞行,三、別離行,四、法性行,五、合會行,六、結縛行,七、不可愛行,八、不安隱行,九、無所得行,十、不自在行。如是十行依證成道理能正觀察。
[解]由十種行觀察苦諦,就是在內心裡面思惟觀察,就是毘缽舍那。在奢摩他裡面,用十種的毘缽舍那行,觀察苦諦,苦諦是什麼?就是色、受、想、行、識,就是這個果報。若用十種行來觀察苦諦的時候,能隨順悟入苦諦的四行。何等為十?一、變異行。二、滅壞行。三、別離行。四、法性行。五、合會行。六、結縛行。七、不可愛行。八、不安隱行。九、無所得行。十、不自在行。這十種行,理論是證實成立,就是佛的大智慧已經證悟這樣的道理,而凡夫從事實上也應該覺悟到這裡,所以叫作證成,用這樣的道理來觀察四行的苦諦。由變異行、滅壞行、別離行、法性行、合會行,這五種行,在奢摩他裡面觀察,就會明白什麼叫作無常的體性。由結縛行,不可愛行,不安隱行這三種行,能隨悟入一切苦性,什麼叫做苦,用這三行就明白。由無所得行,能隨悟入我唯是空,我是沒有的。由不自在行,能隨悟入無我的實性,無我的真實的境界你就明白。
tatra daśabhir ākārair duḥkhasatyaṃ parīkṣamāṇaś catura ākārānanupraviśati / katamair daśabhis tad yathā / vipariṇāmākāreṇa avināśākāreṇa viyogākāreṇa sannihitākāreṇa dharmatākāreṇa / saṃyojana-bandhanākāreṇa aniṣṭākāreṇa ayogakṣemākāreṇa anupakāreṇa lambhākāreṇa asvātantrākāreṇa ca / etān punar daśākārān upapattisādhanayuktyā upaparīkṣate /

3.1.1.1.1.1.變異行
3.1.1.1.1.1.1.依至教量
此中,且依至教量理,如世尊說諸行無常。又此諸行略有二種:一、有情世間;二、器世間。世尊依彼有情世間,說如是言苾芻當知,我以過人清淨天眼,觀諸有情死時、生時,廣說乃至身壞已後當生善趣天世界中。由此法門顯示世尊以淨天眼,現見一切有情世間是無常性。
[解]1)這裡邊,變異行、滅壞行,暫時先根據佛的法語所說的道理,佛怎麼說的呢?如世尊說:諸行無常。行,就是一切有為法,現在主要是說色、受、想、行、識,它是無常的,就是有變化。
2)又此諸行簡略的說有二種,一、有情世間的諸行,二、器世間的諸行。有情世間就是我們的生命體,器世間就是有情的生命居住的大環境,就像鮮果在一個器裡面放著,叫做器。我們這個生命體不可以單獨的存在,它要依賴器世間來生存。
3)本師釋迦牟尼佛陀,根據在欲界、色界、無色界流轉的這些有情眾生,宣說這樣的開示。佛為諸比丘說法的時候,先招呼諸苾芻,苾芻當知!我以過人清淨天眼,我已經成就超過人的天眼,是特別清淨的天眼。能觀察眾生死亡的時候,投生的時候,受果報的時候。受生以後,繼續生存,乃至到最後他的生命體壞以後,他因為有善業,所以生到善趣,生到好的地方。由此法門,修多羅就是法門。佛在修多羅裡面這一段話,顯示世尊以淨天眼,看見事實是這樣。現見一切有情世間,是無常性,是有變化。說那個人很快樂,他有變化,那個人很苦,他也有變化的,都是不決定。
a)什麼是天眼?天眼通從那兒來呢?就是要得到四靜慮之後,修天眼通,就是有天眼。所以要用天眼的時候,要入四靜慮,才能發出天眼的作用,若不入四靜慮,不發天眼通,那就是肉眼的境界。天眼是四靜慮的果,天眼是由四靜慮來控制。
b)什麼是清淨?四靜慮的功德是很圓滿,四靜慮是非常好的一種功德,一種堪能性,裏邊是特別清淨的,沒有欲,所以叫做清淨。這樣又圓滿、又善、又清淨的靜慮,由得四靜慮而後修天眼通才能得天眼通。
c)什麼是超過於人?在人中所有的名字,人中的眾生沒得四靜慮的人,各式各樣的名字都不和天眼相似,是故說言超過於人。
d)什麼是死時?諸有情類臨欲終沒的時候,名為死的時候。
e)什麼是生時?住在中有,名為生時。這個生命體存在的時候叫本有,死亡的時候
叫做死有,死亡以後次一剎那就是中有。中有投胎一剎那叫做生有。所以一共是四個有。現在說生時,就是中有投生的時候,叫做生時。
f)什麼是當往善趣樂世界?造諸惡行,當往惡趣,墮那落迦,造諸善行,當往善趣樂世界中,人的世界和天的世界比三惡道好的多,所以名之為樂世界。今於此中,沒有詳細說,就是說往天世界。
g)什麼是乃至身壞已後?乃至,就是把中間都略去。身壞命終,身壞怎麼講呢?生理的組織和心理的組織,他們更互乖離,這二法不和合,就叫做身壞。因為身體這個生理的組織一壞,受、想、行、識就不能在那兒住,就要離開。若是業力盡的時候,所有生理非壞不可,所以這個生理也要離開心理。
h)什麼是善趣?善行為先所有諸趣,名為善趣。先要有善業的功德,然後你才能往生善趣。所以那個趣叫做善趣。由善趣所得到的果報,就名為善趣。
tatrāgamas tāvad yathoktaṃ bhagavatā sarvasaṃskārā anityāḥ [/] te punaḥ saṃskārāḥ samāsataḥ sattvalokaś ca bhājanalokaś ca // uktañ ca bhagavatā sattvalokam adhikṛtya paśyāmy ahaṃ bhikṣavo divabcyena cakṣuṣā viśuddhenātitkrāntamānuṣyakeṇa satvāṃś cyavamānāṃś cotpadyamānāṃś ca vistareṇa yāvat kāsasya bhedāt sugatau svargaloke deveṣūpapadyante / ity anena tāvat paryāyeṇa ity anena tāvat paryāyeṇa bhagavatā cakṣuṣmatā pratyakṣadarśinā sattvalokasyānityatā vyākhyātā /

又世尊言苾芻當知,此器世間長時安住,過是已後漸次乃至七日輪現,如七日經廣說乃至所有大地諸山大海,及蘇迷盧大寶山王,乃至梵世諸器世界皆被焚燒,災火滅後灰燼不現,乃至餘影亦不可得。由此法門世尊顯示諸器世間是無常性。如是且依至教量理,修觀行者淨信增上作意力故,於一切行無常之性獲得決定。
[解]1)又世尊這麼說:苾芻當知!這器世間安住時間是長的。過是已後,就是二十中劫,有這麼長的時間。第一劫是增劫,二十劫的第一劫,實在是半劫。最後第二十劫是增劫,第二十劫是增劫,就是人的壽命特別長,不只八萬歲,那個時候人的道德非常的高,有人提倡修禪定的事情,這些人就學習禪定,很容易地就得初禪、得二禪,所以死掉升到二禪天,升到二禪天的時候,這個世間沒有人,因為這個世界上的人都有道德,所以沒有地獄、沒有餓鬼、沒有畜生,因為這世界上的人道德特別高,所以沒有三惡道。而這些有道德的人修禪定,得二禪,升到二禪天。這個時候呢?過是已後,漸次乃至七日輪現,這個世界就開始有第一個太陽出來,過一個時期,有第二個乃至到第七個太陽出來。如七日經說得詳細,所有的大地、諸山和大海,蘇迷盧就是須彌山,這個須彌山是大寶山王,是大寶所成就的山王。乃至梵世諸器世界,皆被焚燒,梵世就是初禪,都是起火,皆被焚燒。災火滅後,這個燒的火終究有一天火是滅了,滅了這灰燼都不現,火把這個世界燒壞,灰燼都沒有。乃至餘影,亦不可得,因為這個本質沒有,也就不會有影,完全這世界是空的。所以到世界的末日那個時候,這個世界上沒有人,沒有眾生,只是破壞這個世界,眾生都到二禪天以上。
2)由此法門,門就是法的作用,比如這個房子有個門,就可以進到這個房子裡邊來。佛說這樣的法,也就是我們眾生的一個門,我們從這裡可以明白什麼叫做無常,開這個智慧。世尊顯示諸器世間,是無常性,是變化的,這個器世間有一天終究都壞。
3)有情世間的無常和無情世間的無常,姑且根據佛陀的聖言量所說的道理。得到未到地定修止觀的這些禪師的行者,淨信增上作意力故,這件事我們相信佛陀說的話,佛說有一天是有七個太陽出來,這個世界毀滅這個事,我們自己是不知道,我們要相信佛陀的話,百分之百的相信,一點也沒有疑問,以叫做淨信。就是這個信心的力量還是很強大,是決定不疑惑。這個信在內心裡面作意,這個信就是作意。對於有情世間的諸行、器世間的諸行,都是不決定,這樣的理性,我們可以得到決定,人眾生是無常的,器世間也是無常。
uktaṃ ca bhagavatā bhavati bhikṣavaḥ sa samayo yaddīrghasyādhvano 'tyayād anupūrveṇa yāvat saptānāṃ sūryāṇāṃ loke prādurbhāvo bhavati / tad yathā saptasūryo-pame sūgre(tre) yāvad asyāḥ khalu mahāpṛthivyāḥ sumeroś ca parvatarājasya /yāvac ca brahma-lokād bhājanalokasya dagdhasya dhmātasya maser api na prajñāyate / chā-yikāvaśiṣṭam api na prajñāyate [/] anena paryāyeṇa bhagavatā bhājanalaukika(loka)s-thānityatā ākhyātā 'yaṃ(temaṃ) tāvad āptāgamaṃ niśrityāyaṃ yogī śraddhādhipateyaṃ sarvasaṃskārā-nityatāyāṃ niścayaṃ pratilabhate //

3.1.1.1.1.1.2.依現見量
得決定已,即由如是淨信增上作意力故,數數尋思觀察一切,現見不背、不由他緣,無常之性。云何數數尋思觀察?謂先安立內、外二事。言內事者,謂六處等。言外事者,有十六種。一者、地事,謂城邑、聚落、舍、市廛等。二者、園事,謂藥、草、叢林等。三者、山事,謂種種山、安布差別。四者、水事,謂江、河、陂、湖眾流池沼。五者、作業事。六者、庫藏事。七者、食事。八者、飲 事。九者、乘事。十者、衣事。十一者、莊嚴具事。十二者、舞歌樂事。十三者、香鬘塗飾事。十四者、資生具事。十五者、諸光明事。十六者、男女承奉事。如是名為十六種事。
[解]1)由佛的聖言量我們相信有情世間、器世間都是無常的,沒有疑問,即由如是淨信增上作意力故,一次又一次,不斷的重覆,在奢摩他裡邊,尋思而又觀察。在禪定裡邊觀察這一切,分二個部份,一個是現見,就是凡夫眼、耳、鼻、舌、身、意,所現見的色、聲、香、味、觸、法。一個是不現見,我們只是一部份現見,還有一部份我們感覺不到,但是那一部份也不違背你現見的無常的道理,也不違背。現見的、不現見的,都是無常。不由他緣,不需聽別人講解,自己就觀察到它都是無常。
2)云何數數尋思觀察?若想要在禪定裡面數數觀察、思惟的話,應該安立二種事情,就是把它分成二部份,那二部份呢?有內事和外事的不同。什麼是內事?就是你本身的眼、耳、鼻、舌、身、意這六處。色受想行識這些事情。什麼是外事?有十六種。
3)那十六種呢?一者、地事,地面上的事情。城邑,就是地區廣大一點;聚落,就是地區小一點。舍,就是你個人居住的房舍。市,就是很多人在這裡做生意的地方。鄽,也是市,或者是一個人居住的地方。二者、園事,就是那個地方有藥,還有其他的草,叢林就是很多樹的地方。三者、山事。謂種種山,安布差別。山也是各式各樣,安布的不同,安布有差別,或者是指一個嶺,或者一個峰,或者是一個圓,或者是一個方。四者、水事,水的事情,謂江、河、陂、湖、眾流、池、沼。五者、作業事。六者、庫藏事。七者、食事。八者、飲事。九者、乘事。十者、衣事。十一者、莊嚴具事。十二者、舞歌樂事。十三者、香鬘塗飾事。十四者、資生具事。十五者、諸光明事。十六者、男女承奉事。如是名為十六種事。
sa evaṃ niścayaṃ pratilabhya śraddhādhipatyena punaḥ punaḥ pratyavekṣatām api parokṣatāmaparapratyayāṃ(yatāṃ) cānityatā(yā)ṃ samanveṣate / kathañ ca punaḥ samanveṣate / āha / dvividhaṃ vastu vyavasthāpayati / āha / ādhyātmikam bāhyaṃ ca / tatrādhyātmikam vastu yatṣaḍāyatanaṃ bāhyam vastu ṣoḍaśavidhaṃ / tadyahā pṛthi-vīvastu [tad yathā] grāmanigamagṛhāpaṇādayaḥ / ārāmavastu tad yathā tṛṇauṣadhiva-naspatayaḥ parvatavastu tad yathā cittrāḥ parvatasanniveśāḥ / utsasara(sa)staḍāgana-dīprasravaṇa-vastu [/] kṣetravastu kośasannidhivastrālaṃkāranṛttagīta-vāditagandha-mālyavilepanamāṇḍopaskāraloka(ā)strī-puruṣapa(ā)rica[r]yā vastūni ca tāny etāni bhavanti / ṣoḍaśavastūni [/]

3.1.1.1.1.1.2.1.內事
安立如是內、外事已,復於彼事現見增上作意力故,以變異行尋思觀察無常之性。此中,內事有十五種所作變異,及有八種變異因緣。云何內事有十五種所作變異?一、分位所作變異。二、顯色所作變異。三、形色所作變異。四、興衰所作變異。五、支節具 、不具所作變異。六、劬勞所作變異。七、他所損害所作變異。八、寒熱所作變異。九、威儀所作變異。十、觸對所作變異。十一、雜染所作變異。十二、疾病所作變異。十三、終沒所作變異。十四、青瘀等所作變異。十五、一切不現盡滅所作變異。
[解]1)在奢摩他裡邊這樣觀察,分成這麼二部份,這叫做安立內、外事已。以後,在禪定裡面觀察,復於彼事現見增上作意力故,就是你自己看見,這是增上的作意力故;以變異行,尋思觀察無常之性。
2)內事裡邊有十五種所作的變異,所作的作當現起講,內事有十五種現起的變化;還有八種變異的因緣。為什麼會有這個變異呢?有這八個原因。云何內事有十五種所作變異?一、分位所作變異。二、顯色所作變異。三、形色所作變異。四、興衰所作變異。五、支節具不具所作變異。六、劬勞所作變異。七、他所損害所作變異。八、寒熱所作變異。九、威儀所作變異。十、觸對所作變異。十一、雜染所作變異。十二、疾病所作變異。十三、終歿所作變異。十四、青瘀等所作變異。十五、一切不現盡滅所作變異。
sa evam ādhyātmika[ṃ] bāhyaṃ vastu vyavasthāpayitvā-(vyāvasthāpya) [ā]dhyātmi-kasya tāvad vastunaḥ pratyakṣādhipateyena manaskāreṇa viparimāṇā(ṇāmā) kāreṇa vipariṇāmānityatāṃ samanveṣate / tatra pañcadaśavidha ādhyātmikasya vastuno vipa-riṇāmaḥ/ aṣḍau vipariṇāmakaraṇāni / tatra katamaḥ pañcadaśavidho vipariṇāmaḥ / ādhyātmikasya vastunas tadyathā avasthākṛto varṇnakṛtaḥ saṃsthānkṛtaḥ sampattivi-pattikṛtaḥ / aṃgasākalyavaikalyakṛtaḥ [pariśramakṛtaḥ] paropakramakṛtaḥ [śītoṣṇakṛtaḥ] / īryāpathakṛtaḥ [svayaṃkṛtaḥ] saṃkleśa-kṛto(taḥ) [kṛṣikṛtaḥ] maraṇakṛto vinīla-kādikṛtaḥ sarveṇa sarvam asaṃpra-khyānaparikṣayakṛto vipariṇāmaḥ /

3.1.1.1.1.1.2.1.1.八種變異因緣
云何八種變異因緣?一、積時貯畜。二、他所損害。三、受用虧損。四、時節變異。五、火所焚燒。六、水所漂爛。七、風所鼓燥。八、異緣會遇。積時貯畜者,謂有色諸法,雖於好處安置守護,而經久時自然敗壞其色衰損變異可得。他所損害者,謂種種色法,若為於他種種捶打、種種損害,即便種種形色變異。受用虧損者,謂各別屬主種種色物,受者受用增上力故損減變異。時節變異者,謂秋冬時,叢林、藥草、華葉、果等萎黃零落,於春夏時,枝葉華果、青翠繁茂。火所焚燒者,謂大火縱逸,焚燒村邑、國城、王都悉為灰燼。水所漂爛者,謂大水洪漫,漂蕩村邑、國城、王都悉皆淪沒。風所鼓燥者,謂大風飄扇,濕衣、濕地、稼穡叢林、乾曝枯槁。異緣會遇者,謂緣樂受觸,受樂受時,遇苦受觸;緣苦受觸,受苦受時,遇樂受觸;緣不苦不樂受觸,受不苦不樂受時,遇樂受觸或苦受觸。又有貪者會遇瞋緣,貪纏止息,發起瞋纏。如是有瞋、癡者,會遇異分煩惱生緣,當知亦爾。如是眼識正現在前,會遇聲、香、味、觸、境等餘境餘緣,起異分識。其餘一切,如理應知。是名八種變異因緣。一切有色及無色法所有變異,皆由如是八種因緣,除此更無若過若增。
[解]云何八種變異因緣?一、積時貯畜。二、他所損害。三、受用虧損。四、時節變異。五、火所焚燒。六、水所漂爛。七、風所鼓燥。八、異緣會遇。
1)積時貯畜者,就是這些是凡屬於四大所成的,地水火風所成的這些有色的一切法,雖然放在一個很好的地方,放在裡面安置,放在那裡保護。沒有人破壞,但是時間經久,那個東西自然敗壞。那件東西,顏色不對,起了變化。可得,就是事實上可以知道,得者,知也。
2)他所損害者,謂種種色法,若是有人為的破壞,或者是用什麼捶打,或者是用刀、用木頭、木杖,或者是用什麼器體的東西,用種種的方法損害它。那件東西,它的形、它的色就變化、破壞。
3)受用虧損者,謂各別的屬主種種色物,一樣一樣不同,那個是屬於那個人,那個所有權是他的,種種的色物。那個主權者在享受這個東西的時候,由於受用的時候有很大的力量故,那件東西經過受用,就起變化。
4)時節變異者,秋天或者冬天到來的時候,叢林,就是很多的樹;藥草,或者是花、或者是葉、或者是草的、花葉果等,或者是叢林的、樹木的花葉果等。萎黃、枯萎,就落下來。於春夏的時候,枝葉華果,青翠繁茂。
5)火所焚燒者,這火太大,大得從那頭燒到另一地方,村邑被焚燒,國城、王都都被火燒成灰。
6)水所漂爛者,這個水很大的洪漫,村邑被水淹沒。國城的王都都被水淹沒,也都被水破壞。
7)風所鼓燥者,風有二個作用,一個鼓,一個燥。鼓者動也,飄動;燥,令你裡邊的水分缺少,乾燥。這大風飄動起來,濕的衣服、濕的地面,稼穡的容貌,還有樹林,都被大風一飄動時都乾曝,水分缺少都枯槁,都破壞。
8)異緣會遇者,
a)攀緣樂受的觸,這個觸能令你生樂受,同它接觸的時候,就受到樂受。遇苦受觸,忽然間變成苦受,所以叫異緣會遇。緣苦受觸的時候,受苦受的時候,遇見樂受觸,有這樣的變化。緣不苦不樂受觸的時候,受這不苦不樂受,而這個時候忽然間遇見樂受觸,或者是遇見苦受觸也變化。因緣是不決定,好的也有變化,壞的也是變化的。
b)又有貪者,就是有貪心的人,有可愛的境界,貪心就現前。貪煩惱來的時候,像毒蛇纏繞你似的,有瞋的煩惱來的時候,貪的煩惱就停下來,就發動瞋的煩惱。那麼有瞋煩惱的人,有愚癡煩惱的人。遭遇到不同於瞋,不同於癡的煩惱,遇見貪煩惱生起的緣,也是心裡上有變化。
c)前面煩惱這樣,眼識也是這樣,眼識正在看見一樣東西的時候,忽然間有個特別的聲音出現,你的眼識就停下來,耳識又動起來,或者是香,或者是味,或者觸境等餘境界、餘因緣出現的時候,就發起異分識,耳識、鼻識、舌識、身識就出來,而意識都是在動。其他的一切,也都是有變化。
9)是名八種變異因緣,一切有色及無色法,所有變異,皆由如是八種因緣。有色,就是地水火風的物質組成的這些有色法。及無色法,就是內心的思想。所有變異皆由如是八種因緣而有變異,除了這八種因緣之外,再沒有因緣,不可能還有超過這八種還有第九種,或者增加幾分,沒有這個事。前七因緣,能令諸有色法變異,後一因緣,能令諸無色法變異。
tatrāṣṭau vipariṇāmakāraṇāni / katamāni [/] āha / tadyathā kālaparivāsaḥ paropakrama upabhogaḥ ṛtuvipariṇāmaḥ agnidāhaḥ udakakledaḥ vāyuśoṣaḥ pratyayāntarasaṃgatiś ceti // tatra kālaparivāso nāma yeṣāṃ bhāvānāṃ rūpiṇāṃ svasthāne 'py upanyastakā-nāṃ kālāntareṇa jarjaratopalabhyate / jīrṇṇatā rūpavikṛtiḥ // tatra paropakramo nāma yathāpi tat paro vividhāni rūpāṇi vividhaiḥ praharanaiḥ vividhair upakramaviśeṣaiḥ vicitrāṃ vikṛtim āpādayati / tatropabhogo nāma yathāpi tatpratisvāmino vividhaṃ rūpam upabhuṃjānā upabhogavidhipatitvā (gamadhipatiṃ kṛtvā vi) kṛtim āpādayanti/ tatra ṛtuvipariṇāmo nāma tad yathā hemante tṛṇauṣadhivanaspatīnāṃ pāṇḍutvaṃ śīr-ṇṇatvaṃ prajāyate / grīṣmavarṣāsu punaḥ saṃpūrṇṇatvaṃ,haritatā ca / tathā phala-samṛddhiḥ puspasamṛddhiḥ patra samṛddhiḥ vipattiś ca teṣām eva [/] tatrāgnidāho nāma yathāpi tadagnir mukto grāma-nigamarāṣṭrarājadhānīrdahan paraiti // tatroda-kakledo nāma tathāpi tanmahān udakaskandhaḥ samudāgato grāmanigamarājarāṣṭra-dhānīṃ plāvayan paraiti /tatra vāyuśoṣo nāma tathāpi tanmahatā vāyuskandhenārdrāḥ pṛthivīpradeśā laghu śuṣyanti laghveva / tathārdrāṇi vastūny ārdrāḥ sasyajātayaḥ / pratyayāntara samudgamo nāma tad yathā sukha-vedanīyaṃ sparśaṃ pratītyasukhāṃ vedanāṃ vedayamānasya sukha-vedanīya(ḥ)-sparśasamudgamaḥ / evaṃ duḥkhāṃ vedanāṃ vedayamānasya su(duḥ)khavedanīya(ḥ) sparśasamudgamaḥ ] aduḥkhāsukhāṃ vedanāṃ vedayamānasya [ā']sukha-vedanīyasya vā 'duḥkhaveda-nīyasya vā sparśasya samudgamaḥ / tathā raktasya pratighanimittasamudgamaḥ yasya samudga-mād rāgaparyavasthānaṃ ca vigacchati /pratighaparyavasthānaṃ cotpadyate (/) evaṃ dviṣṭasya mūḍhasya visabhāgaḥ / kleśotpattinimittaḥ samudgamo veditavyaḥ / tad yathā cakṣurvijñāne saṃmukhībhūte śabdaviṣayasamudgamaḥ / gandharasaspraṣṭa-vya(ā)ḥ / dharmanimittasamudgamoyena viṣayāntareṇa visabhāgāny utpadyante / itīmāny aṣṭau vipariṇāmaka [ā]-raṇāni [/] yā kācid vipariṇatir bhavati / rūpiṇām vā arūpiṇām vā dharmāṇāṃ sarvo(rvvā) sau ebhir aṣṭābhir nāta uttari nāto bhūyaḥ /

3.1.1.1.1.1.2.1.2.十五種所作變異
云何尋思內事分位所作變壞無常之性?謂由觀見或自、或他,從少年位乃至老位,諸行相續前後差別,互不相似。見是事已,便作是念如是諸行其性無常,何以故?此內分位前後變異現可得故。
[解]1)云何尋思內事分位所作變壞無常之性?內事,就是眼、耳、鼻、舌、身、意。什麼叫做分位所作變異無常之性?謂由觀見,自己會看得見,觀是心見,是第六意識,眼叫做見。因為眼識一見的時候,只是一剎那,第六意識就出來,就會觀。或者觀察自己,或者觀察他人。從少年位乃至老位,就是分位,嬰孩包括在少年位,少年位到青年、壯年位乃至到老年這個階段。諸行相續前後差別,眼、耳、鼻、舌、身、意都叫做行,是相續下來沒有中斷,但是前後又不同,有變化。互不相似,在嬰孩的時候,到少年就不同;少年到壯年的時候,彼此也不一樣;乃至老年的時候也不一樣,但是彼此是相似的,這是可以看得見的事情,這是由現見。看見這件事情以後,心裡面就生起這樣的念,生起這樣的觀察。這樣的色、受、想、行、識,這樣的眼、耳、鼻、舌、身、意,這些有為法,他的體性不是決定的,有變化的。什麼原因呢?此內分位前後變異,這個眼、耳、鼻、舌、身、意,由嬰孩、由少年,乃至老年這個分位,前後的變化,從現實上就可以知道。
tatrādhyātmikasya vastunaḥ katham avasthākṛtaṃ vipariṇamam paryeṣate / ihānecā-(nā)tmano [vā] pareṣām vā dahrāvasthām upādāya yāvaj jīrṇāvasthā dṛṣṭā bhavati / tāṃ pūrveṇāparāṃ visadṛśāṃ(śīṃ) vyatibhinnāṃ vipariṇatāṃ saṃskārasantatiṃ dṛṣṭvā 'syaivaṃ bhavati / anityā bata(te)me saṃskārā[s] tathāpy eṣāṃ // pratyakṣata eveyaṃ pūrvaṇāparā vikṛtir upalabhyate //

云何尋思內事顯色所作變異無常之性?謂由觀見或自、或他,先有妙色肌膚鮮澤,後見惡色肌膚枯槁;復於後時,還見妙色肌膚鮮澤。見是事已,便作是念如是諸行,其性無常。何以故?此內顯色前後變異現可得故。
[解]2)云何尋思內事顯色所作變異無常之性?謂由觀見或自或他,以前這個顏色,就是青、黃、赤、白,自然的有妙色,看上去顏色很好,肌肉很豐滿,皮膚也很鮮潔,過一個時期看見,不是妙色,變成惡色。肌肉又不是那麼豐滿,皮膚也不鮮澤。又過一個時期,又看見那個人又是恢復妙色,肌膚鮮澤又變。見是事已,更作是念:如是諸行,其性無常。何以故?此內顯色前後變異,現前就可以知道的。
tatra kathaṃ suvarṇṇakṛtā(nā)ṃ viparināmānityatāṃ paryeṣate / ihānenātmano (sa tathātmano) vā pareṣām vā yā pūrvaṃ(tāma) sva(su)varṇṇatā(tāṃ) succhavitā(tāṃ) tvagvarṇṇatā(tām)/ paścāc ca durvarṇṇatāṃ duśchavitāṃ rukṣatāṃ rukṣavarṇatāṃ ca / paśyati dṛṣṭvā ca punar eva pratyudāvarttyāpareṇa samayena tām eva savarṇṇatāṃ paryavadātatvagvarṇṇatāṃ ca paśyati / tasyaivaṃ bhavaty anityā bata(te)me saṃskā-rāṇā(rāsteṣā)m iyam evaṃ rūpā pratyakṣato varṇṇavikṛtir upalabhyate //

云何尋思內事形色所作變異無常之性?謂如說顯色,如是形色,由肥瘦故,應知亦爾。
[解]3)云何尋思內事的形色所現起的變異無常之性呢?如前面說的青、黃、赤、白、的顯色,如是形色也是一樣。由肥瘦故,應知亦爾,這是形色有變化。
tatra kathaṃ [saṃ]sthānakṛtāṃ vipariṇāmānityatāṃ paryaṣate / yathā varṇna ukta evaṃ kṛśasthūlatayā saṃsthānaṃ veditavyaṃ

云何尋思內事興衰所作變異無常之性?謂由觀見或自、或他,先時眷屬財位,或見悉皆興盛,後見一切皆悉衰損。復於後時還見興盛。見是事已,便作是念:如是諸行,其性無常,何以故?興衰變異,現可得故。
[解]4)怎麼叫做尋思內事的興衰所作變異無常之性呢?謂由觀見或自或他,以前的時候,他的這些可愛的眷屬、可愛的財富,可愛的這些人看上去都很滿意,都很快樂,財富也很多,天天的增長、興盛。後見一切,可愛的這一些人,都不是那麼興盛,可愛的財富也不興盛,復於後時還見興盛。見是事已,更作是念:如是諸行,其性無常。何以故?興衰變異,現可得故。
sampattir vipattiś ca / tad yathā jñātismpattir vā bhogasampattir vā śīladṛṣṭisampattir vā [/] etad viparyayeṇa vipattis ta(ttih [/]

云何尋思內事支節所作變異無常之性?謂由觀見或自或他,先時支節無有缺減,後時觀見支節缺減,或王所作,或賊所作,或人所作,或非人作。見是事已,便作是念:如是諸行其性無常。餘如前說。
[解]5)云何尋思內事支節所作變異無常之性?謂由觀見或自或他,先時支節無有缺減,他的眼、耳、鼻、舌、身、意都很圓滿,沒有缺少。後時觀見支節缺少,缺一個耳朵,或者把眼睛破壞。為什麼缺少呢?國王、國家的法律判定你這樣,或者是土匪來傷害你;或人所作,或非人所作,鬼神來搗亂。見是事已,便作是念:如是諸行,其性無常。餘如前說,前後變異現可得故。
katham aṃgapratyaṃga vipariṇāmānityatāṃ paryeṣate / ihānenātmano vā parasya vā pūrvam api (vi)-kalāmgatā dṛṣṭā bhavati / sopareṇa samayena vikalatam paśyati rājato vā corato vā manuṣyato vā amanuṣyato vā /dṛṣṭvā ca punar asyaivaṃ bhavati / anityā bata(te)me saṃskārā iti pūrvavade(t[/]) /

云何尋思內事劬勞所作變異無常之性?謂由觀見或自或他,身疲勞性、身疲極性,或馳走所作,或跳踊所作,或跳躑所作,或馴騎所作,或作種種迅疾身業。復於餘時,見彼遠離疲勞疲極。見是事已,便作是念:如是諸行,其性無常,餘如前說。
[解]6)怎麼叫做尋思內事劬勞所作變異無常之性呢?謂由觀見或自或他,身疲勞性,做什麼事情有點疲勞。身疲極性,這個疲勞,極疲勞、很辛苦。或者是跑路,跑得很快,這令你身體疲勞。或跳踴所作,在一處跳高。或跳躑所作,向遠處跳,向前跳,跳一大步。或馴騎所作,就是騎馬,上馬一跳跳到馬身上叫做馴。或作種種迅疾身業,各式各樣很迅速地身體上的作用。或者前面你這樣做的時候疲勞,等過一個時候又看見沒有疲勞,沒有疲極。見是事已,更作是念:如是諸行,其性無常,餘如前說。劬勞,劬就是勞,就是你辛苦,你的身體也會有變化。
(eva)mātmanaḥ pareṣāṃ ca śrāntakāyatāṃ klānta-kāyatāṃ dhāvato vā plavato vā laṃghayato vā abhiru(ro)hato vā vividhaṃ vākkarma drutaṃ kurvvataḥ / sopareṇa samayena vigataklamaśramatāṃ paśyati / tasyaivaṃ bhavaty anityā bateme saṃskārā iti pūrvavat / evam pariśramakṛtāṃ vipariṇāmānityatām paryeṣate //

云何尋思內事他所損害所作變異無常之性? 謂由觀見或自他,他所損害,其身變異,或由刀、杖、鞭革、皮繩、矛鞘等壞,或由種種蚊、虻、蛇、蠍,諸惡毒觸之所損害。復於餘時,見不變異。見是事已,便作是念:如是諸行其性無常。餘如前說。
[解]7)云何尋思內事他所損害所作變異無常之性?謂由觀見或自或他,他所損害,其身變異,你的身體有變化。這個變異或者是因為刀,對自己的身體有傷害,或者是木杖傷害、或者是鞭革,用皮做的鞭子,這個鞭傷害你,或者是皮做的繩傷害,或者是矛鞘等破壞自已的身體,或由種種蚊、虻、蛇、蠍,諸惡毒觸之所損害。原來由這些因緣使令自己身體受到傷害,過一個時期,身體什麼傷害都沒有。見是事已,便作是念;如是諸行,其性無常。餘如前說。
evam ātmano vā pareṣām vā paropakrameṇa kāyavikṛtiṃ paśyati / tad yathā latābhir vā tāḍitasya kaśābhir vā vaitrair vā vara(ta)trābhir vā [/] tathā vividhairdaśamaśaka-sarīsṛpasaṃsparsaiḥ [/] apareṇa vā punaḥ samayena tāṃ vikṛtiṃ na paśyati / dṛṣṭvā ca punar asyaivaṃ bhavaty anityā bata(te)me saṃskārā iti pūrvavadityevaṃ paropakra-makṛtām vipariṇāmānityatām paryeṣate //

云何尋思內事寒熱所作變異無常之性?謂由觀見或自或他,於正寒時身不舒泰,踡跼 戰慄;寒凍纏逼、希遇溫陽。於正熱時身體舒泰,奮身乾語、霢霂流汗,熱渴纏逼,希遇清涼。復至寒時,還見如前所說相狀。見是事已,便作是念:如是諸行其性無常。餘如前說。
[解]8)云何尋思內事寒熱所作變異無常之性?謂由觀見或自或他,於正寒冷的時候,身體不能舒展,心理不安泰。踡跼戰慄,就是收縮自己,身體掉動戰慄。寒凍纏逼,就是特別寒冷地,凍得身體這樣的苦惱,纏逼你。希遇溫陽,內心裡面希望遇見溫和的,或遇見太陽這時候我就會舒服一點。於正熱的時候,身體是比較舒泰能伸展。奮身乾語,這個時候身體會動作起來,但是水份漸漸減少,感覺身體乾,說話的時候,感覺到不那麼潤澤。霢霂流汗,就是身體流汗像下雨似。熱渴纏逼,身體感覺到熱、感覺到渴,有這些苦惱逼迫自己。希遇清涼,希望遇見清涼的天氣,改變這熱的苦惱。熱完以後,又遇見寒冷,又遇見前面的境界。見是事已,便作是念:如是諸行,其性無常。餘如前說。
tathātmānaṃ vā param vā śīla(ta)kāle pratyupasthite aviśadakāyaṃ saṃkucitakāyaṃ śītaparyavasthāna-paryavasthitam uṣṇābhilāṣaparigataṃ paśyati / uṣṇakāle vā punaḥ pratyupasthite aviśadakāyaṃ saṃkucitakāyaṃ śītaparyavasthānaparyavasthitaviśada-gātraprasvinnagātraṃ santaptagātram uccraṣya vacanaṃ tṛṣāparigataṃ / śītasaṃsparśābhilāṣiṇaṃ paśyati / dṛṣṭvā ca punaḥ pratyudāvarttya punaḥ śītakāle pūrvoktair evākāraiḥ paśyati dṛṣṭvā ca punar asyaivaṃ bhavati/anityā bata(te)me saṃskārā iti pūrvavad eva[ṃ] śītakṛtāṃ

云何尋思內事威儀所作變異無常之性?謂由觀見或自或他,行住坐臥隨一威儀,或時為損、或時為益。見是事已,便作是念:如是諸行其性無常。餘如前說。
[解]9)云何尋思內事威儀所作變異無常之性?謂由觀見或自或他,行住坐臥的不管那一種威儀,有的時候對你有損害,有的時候對你有利益,比如說坐久的時候腿子痛,坐就對你有損害,這個時候改變威儀,站起來走一走,這個行的威儀對你有利益,但是行的時間久,你也感覺辛苦,坐下來又感覺舒服。見是事已,便作是念:如是諸行,其性無常。餘如前說。
vipariṇāmānityatāṃ paryeṣate /sa punar adhyātmam vā(rātmano vā) pareṣāṃ vā caṃ-kramasthāniṣadyaśayānair īryāpathair anyatamānyameneryāpathena ātmānam vā param vā paśyati /punas tenaivam ekadā anugṛhyamāṇaṃ paśyati / dṛṣṭvā ca punar asyaivaṃ bhavaty anityā bateme saṃskārā iti pūrvavat / evam īryā-pathakṛtāṃ vipariṇāmānityatāṃ paryeṣate //

云何尋思內事觸對所作變異無常之性?謂由觸對順樂受觸,領樂觸緣所生樂時,自能了別樂受分位。如能了別樂受分位,如是了別苦受分位、不苦不樂受分位,應知亦爾。彼由了別如是諸受前後變異,是新新性,非故故性,或增或減,暫時而有,率爾現前,尋即變壞。知是事已,便作是念:如是諸行其性無常。餘如前說。
[解]10)怎麼叫做內事觸對所作變異無常之性?謂由觸對順樂受觸,領樂觸緣所生樂時,自能了別樂受分位。觸對,對就是觸,它本身有體質,你碰到他有阻礙,叫做對。觸對什麼呢?順樂受的觸,你觸到,內心裡面就領受樂觸的因緣所生的樂的時候,自然能知道這樂受的分位,從什麼時候開始,到什麼時候結束,這是時間上的分位。或是樂受的輕重,你會知道這個事情。如是了別樂受分位是這樣。如是了別苦受的分位,不苦不樂受的分位,應知也是這樣。彼由了別如是諸受前後是不同。剎那剎那的示現,都是新的,不是舊的,前一剎那是新的,後一剎那也是新,前一剎那不是舊的,後一剎那也不是舊。這些樂受苦受,不苦不樂受,有的時候是增,有的時候是減。就是樂受很強,叫增,或者是減少的,前幾剎那是樂受很強,後幾剎那樂受輕,這就是減。或者是前幾剎那樂受是減,後幾剎那樂受是增,苦受也是一樣。而這些事情,是暫時而有,就是因緣的和合而有,你不知覺,它出來,立刻又變化。它是因緣有的,因緣若變,因緣所生法非要有變壞不可。知是事已,便作是念:如是諸行,其性無常。餘如前說。
kathaṃ sparśakṛtāmvipariṇāmānityatām paryeṣate /sukhavedanīyena sparśena spṛṣṭaḥ sukhavedanīyaṃ sparśaṃ pratītyotpannāṃ sukhāṃ vedanāṃ vedayamānaḥ /sukhā[ṃ] vedanāvasthām ātmanaḥ pari[c]cchinati / yathā sukhavedanāvasthā[ṃ] evaṃ duḥkhā sukhā su(duḥ)khavedanāvasthāṃ [/] tasya pūrvā paryeṣaṇā āsāṃ vedanānāṃ navana-vatāniḥpurāṇapurāṇatām āpāyikataṃ tāvat kālikatāmitvarapratyupāsthāyitamanyathī-bhāvaṃ dṛṣṭvā dṛṣṭvaivaṃ bhavati / anityā bateme saṃskārā iti purvavat //

云何觀察內事雜染所作變異無常之性?謂能了知先所生起,或有貪心、或離貪心,或有瞋心、或離瞋心,或有癡心、或離癡心。又能了知隨一一種諸隨煩惱,所染污心。又能了知隨一一種諸隨煩惱,不染污心。又能了知彼心相續,由諸煩惱及隨煩惱,於前後位,趣入變壞不變壞性。見是事已,便作是念:如是諸行,其性無常,何以故?心由雜染所作變異,現可得故。
[解]11)云何觀察內事雜染所作變異無常之性?
a)這個修行人,常常的靜坐,常常的觀察,心就細一點,所以會了知,就是過去的時候曾經生起,或者是生起貪心,或離貪心,有正念提起來,就把貪心排除出去。或者是有瞋心出來,或者又離瞋心,就是正念一提起來,不要有瞋心。把瞋心滅出去。或者是有癡心,或離癡心。
b)這位修行人又能了知,隨種種因緣現起的各式各樣的隨煩惱。隨煩惱,通於根本煩惱,也通於枝末的煩惱。所染污心,這個心本身是無記的,受煩惱的染污,隨時要知道,現在的心被煩惱污染,所以能了知,表示有修行的意思,也表示有正念的意思。
c)這個修行人知道自己的清淨心被煩惱污染,趕快的用奢摩他,或者毘婆奢那來清淨自己的心。你的奢摩他、毘婆奢那有力量,就能立刻的把煩惱消除,使令心恢復清淨。所以,又能了知隨一一種諸隨煩惱,不染污心。不染污心有兩種,一個是已經現起染污心,能夠用奢摩他、毘婆奢那把它消滅。第二種,有貪煩惱的因緣,來觸動你、引誘你生貪心,但是你心不動,心裏不生貪心。瞋煩惱的因緣出現,有人輕視你,或者是發出來語言,或者什麼行動,來苦惱你,而你心不動,不生瞋心。
d)這位修行人,還能了知他的內心的相續,剎那剎那的變化,但是是相續不斷。相續不斷的心,隨時有種種的因緣來觸動它,來衝擊它。由是各式各樣的重的煩惱,各式各樣的輕微的煩惱來衝擊你,有時候瞋煩惱,有時候愛煩惱衝擊你。於前後位,趣入變壞不變壞性,前位,就是過去的時候,我沒有修行,這個煩惱不管是輕微的煩惱,是嚴重的煩惱,衝擊我,我心隨境轉,心裡面就變壞,不能保護這個清淨心,煩惱一來就把清淨心破壞,就是趣入變壞。於後位,但是我出家,修四念住的時候,常常修奢摩他、毘婆奢那,內心裡面有多少道力,煩惱來,不管是輕、是重,心不被破壞,不被染污,我的心不變。看見這樣事情,是看見別人事情、看見自己事情,便作是念:如是諸行,其性無常。何以故?這個心被污染的事情,使令你心裡有變化,你不能自主,這是從事實上可以知道。
tatra kathaṃ kleśakṛtāṃ vipariṇāmānityatāṃ vyavacārayati/sarāgaṃ cittam utpannaṃ parijānāti / vigatarāgaṃ sadveṣam vigatadveṣaṃ / samohaṃ vigatamoham anyatamānyatamena vā upakleśenopakliṣṭaṃ cittam upakliaṣṭam iti parijānāti/ anupakliṣṭam vā punar anupakliṣṭam iti parijānāti / tasya pū(pau)rvāparyeṇaibhiḥ kleśopakleśair avatīparṇavipariṇatā vipariṇata[āṃ] cittasantatiṃ dṛṣṭvaivaṃ bhavaty anityā bateme saṃskārā iti / tathā hy eṣāṃ pratyakṣataḥ saṃkleśakṛto vipariṇāma upalabhyate //

云何觀察內事疾病所作變異無常之性?謂由觀見或自或他,先無疾病安樂強盛,後時觀見或自或他,遭重病苦,觸對猛利身諸苦受,如前廣說。復於餘時,還見無病,安樂強盛。見是事已,便作是念:如是諸行,其性無常。餘如前說。
[解]12)怎麼樣觀察內事的疾病所現起的變異無常之性呢?看見自己或是看見他人,以前沒有病,心情安樂,身體健康。後時觀見或自或他,遇見很嚴重的病苦。內心觸對猛利的、很多的苦惱,內心與苦相接觸。前面已經說過,各式各樣的苦惱。又經過多少時間以後,又看見這個人又沒有病,心情安樂,身體彊盛,又健康起來。見是事已,便作是念:如是諸行,其性無常。餘如前說,或彼男女,自遭重病,命終殞歿,
tatra kathaṃ vyādhikṛtāṃ vipariṇāmānityatāṃ vyavacārayati / ihānenaikadā ["]tmā ca pare ca dṛṣṭvā bhavanty arogiṇaḥ sukhino balavantaḥ / so ‘pareṇa samayena paśyaty ātmānam vā param vā ābādhikaṃ duḥkhitaṃ bāḍhaglānaṃ spṛṣṭaṃ śarīrikābhirveda-nābhiḥ duḥkhābhistīvrabhir iti vistareṇa pūrvavat / sa punar apareṇa samayena paśya-tyarogiṇaṃ sukhitaṃ balavantaṃ dṛṣṭvā ca punar asyaivaṃ bhavaty anityā bata(te)me saṃskārā iti pūrvavat //

云何觀察內事終沒所作變異無常之性?謂由觀見今時存活,安住支持。復於餘時,觀見死沒;唯有尸骸,空無心識。見是事已,便作是念如是諸行,其性無常。餘如前說。
[解]13)云何觀察內事終歿所作變異無常之性呢?我看見現在這個時候,生命的存在很活潑的、很正常,生理和心理都是安樂地居住,四大地水火風互相支持而不互相破壞。過了多少時間,看見這個人死掉,只有屍體,那裡面沒有眼識、耳識、鼻識、舌識、身識、意識,變成無情物。見是事已,便作是念如是諸行,其性無常。餘如前說。
tatra kathaṃ maraṇakṛtāṃ vipariṇāmānityatāṃ vyavacārayati /ihāyaṃ jīvitaṃ paśyati dhriyantaṃ tiṣṭhantaṃ yapayantaṃ so ‘pareṇa samayena mṛtaṃ kālagataṃ paśyati / vijñānaśūnyaṃ kalevaraṃ dṛṣṭvā ca punar asyaivaṃ bhavatīti vistareṇa pūrvavat //

云何觀察內青瘀等所作變異無常之性?謂由觀見死已尸骸,或於一時至青瘀位,或於一時至膿爛位,如是乃至骨鎖之位。見是事已,便作是念:如是諸行,其性無常。餘如前說。
[解]14)怎麼樣觀察內青瘀等所作變異無常之性?看見死亡以後,那個屍體,經過一點時間,身體青瘀,或於一時至膿爛位,如是乃至骨鎖之位。見是事已,便作是念如是諸行,其性無常。餘如前說。
tatra kathaṃ [vi]nīlakādikṛtāṃ vipariṇāmānityatāṃ vyavacārayati / so ‘pareṇa samayena tāma(tada)sthi-śaṃkalikāvasthānaṃ paśyati / sa tadeva mṛtakalevaraṃ vinīlakāvasthamekadā paśyati / ekadā vipūyakāvasthamenaṃ vistareṇa yāvasthiśaṃkalikāvasthaṃ dṛṣṭvāsyaivaṃ bhavaty anityā bata(te)me saṃskārā iti vistareṇa pūrvavat //

云何觀察內事一切不現盡滅所作變壞 無常之性?謂由觀見彼於餘時,此骨鎖位亦復不現,皆悉敗壞、離散、磨滅,遍一切種,眼不復見。見是事已,便作是念:如是諸行其性無常,何以故?如是色相數數改轉,前後變異現可得故。如是且由現見增上作意力故;十五種行觀察內事種種變異無常之性。
[解]15)云何觀察內事一切不現盡滅所作變異無常之性?就是在奢摩他裡面修觀的這個人,內心裡這樣思惟,觀見那個人在其它的時間內,那個屍體在其它的時間內,此骨鎖位也不見。那個骨鎖,一節一節的骨頭,連接在一起,敗壞不連接。彼此分離,分離以後,也磨滅。所有大的、小的、白的、黑的,一切種,眼睛都看不見。見是事已,便作是念:如是諸行,其性無常。何以故?如是色相數數改轉,前後變異,現可得故。什麼是敗壞、離散、磨滅?若終沒已,埋於地故,或火燒故,或為種種傍生諸蟲所食噉故,或即於彼為諸風日所暴燥故,皆是散壞磨滅法性,當知此類是無常性。昔會今乖,名為離散。散已變壞,最後都盡,名為磨滅。前面這一共是十五科,姑且由我們現見的境界增上作意力故,就是在奢摩他裡面修毘缽舍那觀的增上作意力故。十五種行,觀察內事種種變異無常之性。
tatra katham asaṃkhyā(ya)na parikṣayakṛtām vipariṇāmānityatāṃ vyavacārayati[/] so ‘pareṇa [samayena] tāma (tada) pya[sthi] śaṃkalikāvasthānaṃ paśyati / sarveṇa sarvaṃ naṣṭā(ṣṭo) bhavati vidhvastā(sto,viśīrṇṇaḥ / sarveṇa sarva cakṣuṣo[a]nābhāsagatā
dṛṣṭvā ca punar asyaivaṃ bhavaty anityā bata(te)me samskārās tathā hy eṣāṃ paurvā-paryeṇa pratyakṣata evāyam evaṃ rūpo vikāra upalabhyate / vipariṇāmaḥ /evaṃ tāvat pratyakṣādhipateyena manaskāreṇādhyātmikasya vastunaḥ [paṃca] daśabhir ākārair vipariṇāmānityatāṃ vyavacārayati /

3.1.1.1.1.1.2.2.十六外事種種變異
觀察是已,復更觀察十六外事種種變異無常之性?云何觀察地事變異無常之性?謂由觀見此地方所,先未造立道場、天寺、宅舍、市廛、城牆等事,後見新造善作善飾。復於餘時見彼朽故圮坼,零落頹毀穿缺,火所梵燒、水所漂蕩。見是事已,便作是念:如是諸行,其性無常,何以故?如是色相前後轉變,現可得故。
[解]前面觀察十五種內事種種變異無常之性,現在是觀察外事,用十六種種種變異無常之性。
1)怎麼叫做觀察地事變異無常之性呢?這位禪師在入定的時候,修毘婆舍那觀、修無常觀,謂由觀見此地方所,就是這個地區。在以前這個地方沒有佛教的寺廟,也沒有外道的天寺,外道相信天,供奉天。宅舍,就是一般的人民,他們的房舍。市廛,市就是人民做生意的地方。城墻等事,以前都沒有這件事,就是一片空地,後來就看見有新造、新建築的房舍做得很好,裝飾的也很好。又過一個時期,又看見所造的道場也好、天寺、宅舍、市廛 、城墻等事,都腐朽。圯坼,就是都破壞。或者是瓦、或者是墻零落。頹毀,就是倒塌。穿缺,或者一面牆沒有,就是穿,不是一個完整的建築物,就是有所缺。為什麼有這樣破壞呢?或者是火所焚燒、或者是水所漂蕩,都破壞,這是現見的事情。看見這樣的事情以後,心裡面這樣觀想:如是諸行,其性無常。何以故?如是色相前後轉變,不是聽人說,自己親見、現見的事情。
vyavacārayitvā(vyavacārya) ṣoḍaśavidhasya bāhyasya vastuno vipariṇāmānityatāṃ vyavacārayati / ye 'nena pṛthivīpradeśā nābhisaṃskṛtāḥ pūrvaṃ dṛṣṭā bhavanti / gṛha-vastvāpaṇavastu-puṇyaśālā-deva-kulavihāravastuprakāraiḥ paścāc cābhisaṃskṛtān paśyaty anabhisaṃskṛtān paśyaty anandinavānsukṛtān sūpaliptān / so ‘pareṇa sama-yena jīrṇṇān paśyati / jarjarānalūnavilūnāṃ (nān) cchīrṇān cha(kṣa)titapatitān khalu chidrān agninā vā dagchanndakena vāpahratāṃ(hṛtān) / dṛṣṭvā ca punar asyaivaṃ bhavati / anityā bata(te)me saṃskārāḥ [/] tathāpye (hye)ṣāṃ paurvāparyeṇāyam evaṃrūpaḥ pratrakṣo vikāro vipariṇāma upalabhyate /

云何觀察園事變異無常之性?謂先觀見諸園苑中,藥草叢林,華果枝葉,悉皆茂盛,青翠丹暉,甚可愛樂。復於後時,見彼枯槁、無諸華果,柯葉零落,火所焚燒、水所漂蕩。見是事已,便作是念:如是諸行,其性無常。餘如前說。
[解]2)怎麼叫做觀察園的事情,它也是變異無常之性呢?謂先觀見諸園苑中,在裡面有藥草、有叢林、有華、有果、有枝葉,悉皆茂盛,是青、翠綠、也是紅色的,都是很光澤。看見以後,心裡面很歡喜。復於後時,見彼枯槁,無諸華果,柯葉零落,柯就是枝條,和葉都零落,怎麼會這樣呢?火所焚燒,水所漂蕩。見是事已,便作是念:如是諸行,其性無常。餘如前說,前後變異可得。
evaṃ pṛthivyāṃ vipariṇāmānityatāṃ vyavacārayati / evaṃ tṛṇauṣadhivanaspataya ārāmodyānāni ca samṛddhapatrapuṣpaphalāni pasyati / harati tāni(haritāni) prāsādikāny abhiramyāṇi [/] upareṇa sa samayenocchuṣkāṇi pasyati / vigatapatra-puṣphalāni (/) agnidāhena vā dagdhāni (vā)

云何觀察山事變異無常之性?謂於一時,觀見其山,叢林蓊鬱,聳石巉巖;復於一時,見彼叢林,巉巖聳石,彫殘頹毀,高下參差,火所焚燒、水所漂蕩。見是事已,便作是念:如是諸行,其性無常。餘如前說。
[解]3)云何觀察山事變異無常之性?謂於一時,觀見其山,叢林蓊鬱,樹木都很茂盛。聳石巉巖,很高大的石頭在那高山上面,看上去很威嚴的,好像不可動搖的樣子。過一個時候,叢林巉巖聳石,彫殘頹毀。有高、有下也不整齊,或者是火所焚燒,或者是水所漂蕩,或者是大地震。見是事已,便作是念如是諸行,其性無常。餘如前說。
tathā parvatānyekadā samṛddhapāṣāṇāni paśyaty ekadā nirluṭhitapāṣāṇāni patitaśṛṃgāṇi patitakūṭāni utkūlanikūlāny agninā dagchāni udakābhiṣyanditāni

云何觀察水事變異無常之性?謂先一時,見諸河瀆池泉井等,濤波涌溢,醴水盈滿;後於一時,見彼一切枯涸乾竭。見是事已,便作是念如是諸行,其性無常。餘如前說。
[解]4)怎麼叫做觀察水事變異無常之性呢?就是過去的那一個時期,看見河瀆池泉井等,濤波湧溢,很多的水有波浪,都流出來。醴水盈滿,醴水,甘美的水,水也是很滿。後於一時,見彼一切枯涸乾竭。見是事已,便作是念如是諸行,其性無常。餘如前說。
tathā utsasarastaḍāka(ga)nadīprasravaṇakūpādīny ekadā,samṛddhodakāni paśyaty ekadā parikṣīṇodakāni sarveṇa vā sarvaṃ viśuṣkāṇi khilībhūtāni koṭarāṇi/


云何觀察業事變異無常之性?謂先一時,見彼種種殉利牧農工巧正論行船等業,皆悉興盛;復於一時,見彼事業,皆悉衰損。見此事已,便作是念:如是諸行,其性無常。餘如前說。
[解]5)云何觀察業事變異無常之性?謂先一時,見彼種種徇利牧農工巧正論行船等業,又看見各式各樣的徇利,徇者求也,就是求財。怎麼樣能夠求到財富呢?牧可以做兩種解釋,或者是牧牛、牧羊,因此而發財。牧,是做官的人,州牧就是州長,就是做大官可以發財。農就是種田的,種田也能發財。工巧,就是特別的一種智慧,我會造房子,這是工巧。我會做醫生,我能織布,我能造種種的機械,這些工巧。正論,就是寫文章的這些人,這也能夠求財利。行船,行在陸地上有運輸,在水裡面行船,就是運輸的這一個行業,也可以得到財利。皆悉興盛,不管是做那一行業,都做得很滿意,都發財。復於一時,什麼事情都做得不對勁,都不能得到財,都衰損。見此事已,便作是念:如是諸行,其性無常。餘如前說。
tathā karmāntānekadā sampadyamānān paśyaty ekadā vipadyamānāṃ (nān) [paśyati/] tad yathā kṛṣikarmāntān naukarmāntān samyag vyavahārakarmāntān vividhāṃ chilpa (vidhā-ñchalpa)sthānakarmāntān

云何觀察庫藏變異無常之性?謂由觀見種種庫藏,一時盈滿;一時滅盡。見此事已,便作是念:如是諸行,其性無常。餘如前說。
[解]6)云何觀察庫藏變異無常之性?謂由觀見種種庫藏,一時盈滿,庫藏裡面有很多的財寶,又有的時候沒有。見此事已,便作是念:如是諸行,其性無常。餘如前說。
tathā kośasannidhīnāṃ vicitrāṇāṃ nānāprakārāṇām ekadā ācayaṃ paśyaty ekadā āpacayaṃ /

云何觀察飲食變異無常之性?謂由觀見種種飲食,一時未辦、一時已辦,一時入口、牙齒咀嚼,和雜涎唾、細細吞咽,一時入腹漸漸消化,一時變為屎尿流出。見此事已,便作是念:如是諸行,其性無常。餘如前 說。
[解]7)云何觀察飲食變異無常之性?謂由觀見種種的飲食、各式各樣的飲食。一時未辦,想要吃那種飲食吃不到,沒有這個因緣。一時已辦,再過一個時期又有了,吃什麼有什麼。一時入口,把飲食入於口中。飲食到口中咀嚼,然後用口水和雜起來,細細的吞咽。吞咽以後,入胃裡面,漸漸的消化,一時變為屎尿流出。見此事已,便作是念:如是諸行,其性無常。餘如前說。
tathā bhojanapānaṃ ca ekadā[na]bhisaṃskṛtā-(nnā)vasthaṃ paśyaty ekadābhisaṃskṛtāvastham ekadā ālāvisaraviklinnam ekada yāvad uccāraprasrāvāvasthaṃ [paśyati] /

云何觀察乘事變異無常之性?謂於一時,見種種乘、新妙莊嚴,甚可愛樂。復於一時,見彼朽故,離諸嚴飾。見此事已,便作是念:如是諸行,其性無常,餘如前說。
[解]8)云何觀察乘事變異無常之性?謂於一時,看見各式各樣的車,車是新的、非常好,弄的非常莊嚴,令人看見就生歡喜心。等到過一個時期,再看見車的時候,這個車就陳舊,腐朽,以前的那些嚴飾都沒有。見此事已,便作是念:如是諸行,其性無常。餘如前說。
tathā vividhāni yānāny ekadā sumaṇḍitāni svalaṃkṛtāny abhinavāni paśyaty ekadā vigatālaṃkārāṇi / vigatamaṇḍanāni jarjarāṇi /

云何觀察衣事變異無常之性?謂由觀見種種衣服,一時新成、一時故壞,一時鮮潔、一時垢膩。見此事已,便作是念:如是諸行,其性無常。餘如前說。
[解]9)云何觀察衣事變異無常之性?謂由觀見種種衣服,一時新成,是新成就,是令你非常滿意。過一個時期,就變成陳舊。新成就的衣服是很新鮮、很清潔,一時是垢膩的,就是污穢。見此事已,便作是念:如是諸行,其性無常。餘如前說。
tathā vastrāṇām ekadā abhinavatāṃ pasyaty ekadā purāṇatāṃ / prakṣīṇatām ekadā śuddhatām ekadā malinatāṃ /

云何觀察嚴具變異無常之性?謂由觀見諸莊嚴具,一時未成、一時已成,一時堅固、一時破壞。見此事已,便作是念:如是諸行,其性無常。餘如前說。
[解]10)怎麼樣觀察嚴具變異無常之性?謂由觀見各式各樣的莊嚴具很美,一時未成,又過一時,有因緣也有莊嚴具。一時是堅固的莊嚴具,一時是破壞,也是無常,不管是自己、是他人都是一樣。見此事已,便作是念:如是諸行,其性無常。餘如前說。
tathālaṃkārāṇām ekadānabhisaṃskṛtatām ekadābhisaṃskṛtatām ekadā sāratām ekadābhinna-prabhinnatām vikṣīṇatāṃ pasyati /

云何觀察舞歌樂事所有變異無常之性?謂由觀見舞歌伎樂,現在種種音曲差別,異起異謝。見此事已,便作是念:如是諸行,其性無常。餘如前說。
[解]11)云何觀察舞歌樂事所有變異無常之性?就是看見又跳舞、又唱歌,又很多的美女在那裡作音樂,有才華的女人作各式各樣的音樂。現在,各式各樣美妙的音曲不同,都現起來。再觀察這些不同的情形,各式各樣又謝落,他們也不唱歌、也不跳舞,也不作音樂,種種的音曲都沒有。見此事已,便作是念如是諸行,其性無常。餘如前說。
tathā nṛttagītavāditānāṃ pratyutpannaprayogavicitrabhūya [s]samudgatā[ṃ]-bhavabhaṃgatām paśyti /


云何觀察香鬘塗飾所有變異無常之性?謂先觀見種種香鬘,鮮榮芬馥;後時見彼萎悴臭爛。見此事已,便作是念:如是諸行,其性無常。餘如前說。
[解]12)怎麼樣觀察香鬘塗飾所有變異無常之性?香,就是香粉或者香油,這些各式各樣的香。鬘,就是各式各樣的花結成的鬘。塗,可以塗在身上,塗你的面上。鬘可以裝飾,放在頭上,放你身上。這些事情也都是變異無常之性。怎麼觀察呢?謂先觀見各式各樣的香,各式各樣的鬘都是很新鮮很榮潤、很芬馥,芬馥就是香氣四溢。過一個時期看見,枯萎、萎謝、憔悴、臭爛。見此事已,便作是念:如是諸行,其性無常。餘如前說。
tathā gandhamālyavilepanānāṃ pratyagrasugandhāmlānatāṃ paśyati / apareṇa samayena nātisugandhadurgandhamlānaviśuṣkatāṃ paśyati /

云何觀察資具變異無常之性?謂觀見彼,未造、已造、成滿、破壞,前後變異。見此事已,便作是念:如是諸行,其性無常。餘如前說。
[解]13)云何觀察資具變異無常之性?資具也就是資身之具,生活所需的這些事情。這些資身之具,是衣食住這些東西。原來是沒有造成,後來又造成,造成的時候是成滿,很圓滿令你滿意,後來又破壞,就是前後是有變異。見此事已,便作是念:如是諸行,其性無常。餘如前說。
tathā bhāṇḍopaskārāṇām anabhisaṃskārābhisaṃskārasārabhagnatāṃ paśyati /

云何觀察光明變異無常之性?謂由觀見種種明闇生滅變異。見此事已,便作是念:如是諸行,其性無常。餘如前說。
[解]14)云何觀察光明變異無常之性?觀見有的時候有光明來,有的時候沒有光明。有的時候又有光明,這也是生滅的變異。見此事已,便作是念:如是諸行,其性無常。餘如前說。tathā ālokānukārayoḥ saṃbhava-vibhavatām paśyati /

云何觀察男女承奉所有變異無常之性? 謂觀見彼,或衰、或盛,不久堅住。見此事已,便作是念:如是諸行,其性無常。餘如前說。
[解]15)怎麼樣來觀察男女承奉所有的變異無常之性呢?觀見男女間的關係,有的時候,兩人變成怨家,就沒有互相承奉的事情。有的時候,又和合如初,彼此滿意互相承奉。隨順你的意思為你做事叫做承奉。不久堅住,就算是互相承奉,彼此間都滿意,但也不會很久,不是很堅固,能長時期的存在,是非常脆弱,一句話就破壞。見此事已,便作是念:如是諸行,其性無常。餘如前說。什麼是衰、盛、不久堅住?或年衰老,是名為衰。或年壯盛,是名為盛。遷流謝滅,是名不久堅住。
tathā strīpuruṣacaryāsambhavavibhavatāṃ paśyati / asthiratāṃ [/] dṛṣṭvā ca punar asyaivaṃ bhavaty anityā bata(te)me saṃskārās

如是一切外事諸行,前之六種,是所攝受事。後之十種,是身資具事。以要言之,當知其性皆是無常,何以故?形相轉變,現可得故。
[解]一切外在的事情,都是因緣所生的有為法。前面的六種就是地事、園事、山事、水事、作業事、庫藏事,這六種是所攝受事,是那個人有種種積聚的財富,就是有很多的房地產,有山,山裡面還有河流,有很多的事業,有很多的庫藏。後面十種,是日常生活所需要的這一切事情。簡要的來說,這些事情都不是永久,不是堅固,都是會變動。什麼原因知道它是變動的呢?這些事情,不管是所攝受的事,或者是生活所需的事,形體、相貌都是有變化,這件事現實上就可以知道。
tathā hy eṣāṃ bāhyānāṃ saṃskārāṇāṃ ṣaṇṇāṃ ca parigrahavastūnāṃ daśānāñ ca kāya-parivārāṇāṃ pratyakṣatā vikāro viparimāṇo 'yam īdṛśa upalabhyate / sarvatra caitat peyālaṃ veditavyaṃ //

3.1.1.1.1.2.滅壞行
3.1.1.1.1.2.1.依可現見
由如是等如前所說諸變異行,現見增上作意力故於內、外事,如其所應,以變異行,觀察一切是無常性。由是因緣,於諸變異無常之性,現見不背,不由他緣,非他所引,隨念觀察,審諦決定。即由如是所說因緣,說名現見增上作意。
[解]由如是等如前所說諸變異行,現見增上作意力故,這是由現見,這是最有力量的一種啟發智慧的事情。於內身和外邊的事情隨其所應,用變化的觀行,就是在奢摩他裡面作如是觀,叫做行。觀察內事、外事都是無常。由是因緣,於諸變異無常之性,現見都是不會違背無常的道理。不需要假藉其他的因緣來啟示你,別人來告訴你,不是另外一個人來引導你,而是你自己在奢摩他裡面隨念觀察,很深刻地決定這件事,一點也不猶豫地,叫做決定。即由如是所說因緣,說名現見增上作意。
ebhir aṣṭābhir vipariṇāmakāraṇaiḥ pūrvanirdiṣṭair asyādhyatmikabāhyasya vastuno yathāyogaṃ pratyakṣādhipateyena manaskāreṇaivaṃ vipariṇāmākāreṇānityatāṃ vyavacārayati/yathānena sā vipariṇāmānityatā pratyakṣaṃ dṛṣṭā bhavaty anubhūtā aparapratyayaś ca tasyāṃ bhavaty ananyaneyaḥ / tathaivānusmaran vyavacārayati / niścitaś ca bhavati / tenocyate pratyakṣādhipateyo manaskāra iti /

即由如是現見增上作意力故,觀察變異無常性已。彼諸色行,雖復現有剎那生滅、滅壞無常,而微細故,非現所得,故依現見增上作意應正比度。云何比度?謂彼諸行要有剎那生滅滅壞,方可得有前後變異,非如是住得有變異,是故諸行必定應有剎那生滅。彼彼眾緣和合有故,如是如是諸行得生,生已不待滅壞因緣,自然滅壞。如是所有變異因緣,能令諸行轉變生起,此是變異生起因緣,非是諸行滅壞因緣,所以者何?由彼諸行與世現見滅壞因緣,俱滅壞已,後不相似生起可得,非彼一切全不生起。或有諸行既滅壞已,一切生起全不可得。如煎水等,最後一切皆悉消盡,災火焚燒器世間已,都無灰燼,乃至餘影亦不可得。彼亦因緣,後後展轉漸減盡故,最後一切都無所有,不由其火作如是事。是故變異,由前所說八種因緣,令變生起自然滅壞。如是比度作意力故,由滅壞行,於彼諸行剎那生滅、滅壞無常而得決定。
[解]1)即由如是現見增上作意力故,觀察變異無常性已。前面內事、外事,都是屬於色,當然也關係到心。雖復現有剎那生滅,剎那生滅是微細,滅壞無常是粗顯。粗顯的滅壞無常,也是現有的,剎那生滅也是現有的,但是,剎那生滅是特別微細。不是現在的知識所能知道,只能看見粗顯的無常的變異可以知道,微細的不行。怎麼樣才知道有剎那生滅這件事呢?所以,應該依據現在的眼耳鼻舌身意,現見的這些無常的敗壞相來比度、推測這件事,它有粗顯的敗壞,理應該有剎那生滅,應該這樣比度。
2)怎麼樣用已知道的、粗顯的敗壞相,來比度不知道的剎那生滅呢?什麼方法可以比度呢?那麼多的有為法,要有剎那生滅,決定有微細的剎那生、剎那滅,這也是一種滅壞。有這樣微細的生滅,才可以有前、後這種很顯著的敗壞相,才可以顯出來。不可能說是顯著的變壞之前,它們是完全沒有變化、很寧靜的安住不動,就忽然間會有變異,不可能是這樣。可以推知,就是這樣比度。所以這一切有為法,必定是應該有剎那生滅,不然不應該忽然間就有大破壞相出。
3)各式各樣的因緣,應該具足的因緣都和合起來,有故。如是因緣,如是因緣,然後就有因緣所生法出現。這個所生法也是諸行,能生法的因緣也是諸行,彼此都是有為法,所以都叫做行。因緣所生法,出現以後,又怎麼樣呢?就是滅壞,不需要假借破壞的因緣出現,它才消滅。這些有為法的現起,需要憑藉因緣,等到現起以後的消失,現起以後的滅,不需要因緣。
4)怎麼說沒有滅壞因緣自然滅呢?如是如是,或說是大風,或者大水、大火來,把世界上的情況都變化,這麼多的變異因緣,不是滅因緣,是什麼呢?這些變異因緣,這個地震、大風、大火、大水的這些因緣,能令有為法轉變生起,就是換一個形象現出來。這是變異使令諸行有變化生起的因緣,不是諸行滅壞的因緣。
5)怎麼回事情呢?
a)由彼那些有為法,說我看見這個房子,看見這個高山,看見這個橋樑,這些有為法,與世間上的人,現見地震,或者大水、大火、大風,這些滅壞因緣。它把這個橋破壞,把這個大樓破壞,大風也過去,大水也過去,地震也過去。後來,這些事情過去以後,和以前有不相似的現象,現出來。原來有一個完整的橋可以用,現在有一個破壞的橋在那裡,只是破壞而已,只是和以前不相似。並不是這些破壞的因緣,把這一切有為法,完全都沒有。非彼一切完全不生起,還繼續有不同的形相存在那裡。所以它不是滅壞因緣,它是轉變生起的因緣,變異生起的因緣,不是諸行的滅壞的因緣,所以這個滅,是不待緣的。就是剎那間生起,剎那間就滅。為什麼會這樣呢?因為,心是剎那生、剎那滅。一切法是心的變現。心剎那生滅故,一切法都有剎那生滅。
b)什麼是非彼一切全不生起?或者這樣解說,世現見水所漂爛,大水來了,一漂動都破壞。火所焚燒,風所鼓燥為因緣故,諸行滅壞,世間人的知識認為這是個滅壞的因緣。站在佛法的態度來說,不應該說這是滅壞的因緣。由現前的這一切境界,在以前這個災難沒有來的時候,那個諸行的相貌存有,災難來了以後,這相貌沒有。同時這個災難,把這些有為的諸行破壞的時候,以後還有相續的事情繼續的存在下去。所以壞是壞了,但是沒有滅,還是繼續有,繼續存在。所以不能說它是滅的因緣,只是轉變生起的因緣。譬如有一樣東西,火所焚燒的時候,但是很多的水灌下去,火就滅,有水的相出現。這樣用佛法來說,這就是那個物,那個起火的因緣不具足,火是自己滅,它沒有因緣存在,它就自己滅。不是水能使令火滅,這個水來了,只能障礙火生存的因緣,使令它的因緣不具足,那麼火就滅。所以從這件事上來看,應該這樣認識它,這個水,是彼物後來轉變的生起的一個因緣,那件事沒有完全消滅,還是繼續存在的。若認為水滅火,是滅的一個因緣的話,後來的不相似的事情還繼續存在下去,那件事應該不存在,那才叫做滅。現在不是,事情過去以後還繼續有不相似的事物存在,那就沒有完全滅。所以若說它是滅壞的因緣是不合道理的,它只是轉變生起的因緣。顯揚聖教論上有個頌:非水火風滅,以俱起滅故,彼相應滅已,餘變異生因。這個大水、大火、大風能破壞我們居住的大環境。但是它不是滅壞的因緣,因為它同時把原來的我們感覺滿意的形相破壞而已。那個地水火風破壞的因緣來的時候,把這些我們滿意的形相不是都滅,還有剩餘的有不同於以前的事情出現,就等於說水、火、風是不同的形相生起的因緣,它不是滅的因緣,是生起的因緣。
6)現在拿或全不生的事情來難問佛教的思想。這些有為法滅壞以後,就完全沒有,沒有不同的事情生起,也有這種事情。就像鍋裡面有水,下面有火,用火燒它。燒它之後,鍋裡面的水,逐漸的就減少,燒到最後把鍋子都燒乾,水完全沒有。第二個例子,世間上的大的災難,大火來焚燒這個器世間,燒完的時候,都無灰燼,乃至餘影亦不可得,這就是和前面不同,前面說是非全不生,現在是完全沒有。這樣說,滅不待因是不對,這是完全滅。
7)前面舉這二件事,那也是因緣使令它這樣子。後後展轉,就是剎那剎那的這個時間上,由前而後,後而又後,展轉、漸漸地減少使令鍋裡面的水燒盡,就是水存在的因緣沒有,水就不能繼續存在,水的形相沒有,但是水變成氣,不是完全沒有。等於用火來燒,是氣的生起因緣,還不是完全滅盡。它沒有生存的因緣,最後一切都沒有。所以這世界被火燒的沒有,水被火燒的沒有,但是它還是繼續有事情存在。這個世界被火燒的,乃至餘影亦不可得,是在地的形相來看,是看不到,實在是由微而細,變成微塵散佈在虛空裡面,還是有。說是水沒有,這個世界沒有,不是火能叫它滅,它是轉變生起的因緣,而不是完全能滅盡的因緣。
8)所以火得因緣的時候,能治水。水得因緣的時候,就能破壞火,地水火風互相破壞。由前所說八種因緣,使令這些有為法,有變化的生起,這還是變異生起的因緣,而不是滅的因緣。滅壞還是不待因緣,而滅壞的,是自然滅壞。
9)由已知的來推測比度未知的事情,是在奢摩他裡面依據聖言量,這樣觀察的力量。由滅壞行這樣觀察,對於彼諸行剎那的生滅、滅壞、無常的這個道理,可以得到決定。就是諸行前後的變異、變化一定是有剎那生滅這件事,不然它不應該頓然,忽然間就有重大的轉變,不應該是這樣。
sa evaṃ pratyakṣādhipateyena manaskāreṇa vipariṇāmānityatāṃ vyavahā(cā)rayi-tvā(vyavacārya) yeṣāṃ rūpiṇāṃ saṃskārāṇāṃ satī samvidyamānā kṣaṇotpannabha-gnā-vinīlatā(vilīnatā)nopalabhyate / tatra pratyakṣādhipateyaṃ manaskāraṃ niśrityā-numānaṃ karoty evañ ca punar anumānaṃ karoti/kṣaṇotpannabhganavilīnānām eṣāṃ saṃskārāṇām iyaṃ pūrveṇāparā vikṛtir yujyate / na tu tathaivāvasthitānāṃ iti hi kṣaṇikāḥ samskārās teṣu teṣu pratyayeṣu satsu tathā tathotpadyante / utpannāś cānapekṣya vināśaka [ā]ranaṃ svarasena vipa(na)śyanti/ yāni punar etāni vipariṇāmakāra-ṇāni tāny anyathotpattaye satya(mva)rttante vikṛtāyā utpatteḥ kāraṇībhavanti / na tu vināśasya [/] tatkasya hetoḥ [/] sahaiva tena vināśakāraṇena vinaṣṭānāṃ saṃskārāṇāṃ yasmād visadṛśā(śī) pravṛttir upalabhyate / na tu sarveṇa sarvam apravṛttir eva [/] yeṣām vā punaḥ saṃskārāṇāṃ sarveṇa sarvam apravṛtti rupalabhyate / tad yathā kvāthyamānāmasāmante sarveṇa sarvam parikṣayo bhavati agninirdagdhānāṃ ca lokabhājanānāṃ maser api na [pra]jñāyate / chāyikā ca / śiṣṭam api na prajñāyate
teṣām apy uttarottarakaraṇaparyād ānādante sarveṇa sarvam abhāvo bhavati /na tv agninaiva kriyate [/] tasmād vipariṇāmakāraṇāny etāny aṣṭau yathoktāni svarasenaiva tu vināśo bhavati / sa evam ānumānikamanaskāreṇa saṃskāreṇa kṣaṇotpannabhagna-vilīnatāyāṃ

3.1.1.1.1.2.2.於非所現見
於如是事得決定已,復於他世非所現見,諸行生起應正比度,云何比度?謂諸有情現有種種差別可得,或好形色、或惡形色,或上族姓、或下族姓,或富族姓、或貧族姓,或大宗葉、或小宗葉,或長壽命、或短壽命,言或威肅、或不威肅,或性利根、或性鈍根,如是一切有情差別,定由作業有其差別,方可成立,非無作業。如是有情色類差別,定由先世善不善業,造作增長種種品類。
[解]1)前面這一段,由於顯著的變異可以推知,諸行是有剎那無常,這件事可以得決定,一點也不猶豫。在奢摩他裡面,還可以作如是觀,復於他世非所現見,他世主要就是未來世。現在這個生命假設能活一百歲,一百歲死了,將來怎麼回事?沒得天眼通,將來事情看不見。諸行生起,就是來生的生命,色受想行識的諸行的現起。應正比度,應該根據佛的聖言量去推測、去觀察、去思惟。
2)云何比度?還是由已知推未知的事情。在世間上流轉生死的這些補特伽羅,現前,有各式各樣的不一樣,彼此間不一樣,什麼不一樣呢?
a)或好形色,或者這個補特伽羅有一個美好的形像、顏色;眼耳鼻舌身意,色受想行識,在形色上看,很莊嚴。或惡形色,或者這個眾生,他的形像、形色不是好,很惡。
b)或上族姓,上就是高尚的族姓,就是地位高尚,或者是智慧高尚,或者品德高尚,或者是下族姓,他的品德不是高尚。
c)或富族姓,或貧族姓,或這個人是富貴的或者財富很多,或者是貧苦的人。
d)或大宗葉,或者這個族姓裡的人很多,好像大樹很多的枝幹,很多的葉。就是這個族姓裡面人很多。或小宗葉,人不是很多。
e)或長壽命,壽命很長;或者壽命短。
f)言或威肅、或不威肅,或者有人說出話來,有威力,使令別人不敢不服從,或者令你生恭敬心。或不威肅,或者有人說話,沒有威力,人家不生恭敬心。
g)或性利根,或者這個人的心性,他的根性很利,眼耳鼻舌身意都很利。或性鈍根,或者這個人的眼耳鼻舌身意很遲鈍,或者說善根的利鈍也可以。
3)這麼多的無量無邊的補特伽羅彼此間比對起來,會有各式各樣的不同。是什麼原因而不同?決定由他的業,身業、語業、意業不同,所以現在的果報就不同。若有這樣不同的業,才成立現在不同的果報,不是沒有作業,自然的就有這些差別。
4)如是有情色類差別,定由先世善不善業,造作增長種種品類而成就。
niścayaṃ pratilabhya punar apy apratyakṣaparalokāsaṃskārapravṛttāv anumānaṃ karoti // evaṃ ca punar anumānaṃ karoti / santi satvā(ttvā) ye avarṇṇā api durvarṇā apy upalabhyante uccakulīnā api ādyakulīnā api daridrakulīnā api alpeśākhyā api dīrghayuṣo (ṣa)āde /yavākyā api anādeyavākyā api tīkṣṇendriyā api / tadetat satva(-ttva) vaicitryaṃ sati karmavaicitrye yujyate [/] nāsati / yud rūpaiḥ sattvair yadrūpaṃ pūrvam eva bhūtaṃ (kṛtaṃ?) kuśalākuśalaṃ citrakarma kṛtam upacitaṃ

由彼因緣,於今自體差別生起,不應自在變化為因。何以故?若說自在變化為因能生諸行,此所生行,為唯用彼自在為緣?為待餘緣,如是自在方能變化?若唯用彼自在為緣,是則諸行與彼自在俱應本有,何須更生? 若言先有自在體性,然後行生,是則諸行,不唯自在為緣生起。
[解]1)由於前生善不善業的因緣,所感到今生的生命體,就是不同的生命的現起,不應該是大自在天,世界上的萬物是他變化,他這個變化是萬物生起的因緣,這樣說法不合道理。
2)有什麼理由說是大自在天變化為因不合道理呢?假設你的理由說自在變化為因的話,為萬物的生因。能生出來宇宙間的萬事萬物,主耍是我們的生命體,我們的眼耳鼻舌身意。所生的這些萬物,是唯獨用彼自在天為因緣,是這樣?是還要憑藉其它的因緣,大自在天才能變化萬物呢?
3)假設只是用大自在天單獨地能變化宇宙間的萬事萬物,只是用自在天做萬物生起的因緣,若是這樣的話,世界上的這些萬事萬物,都應該從久遠以來就有,因為自在天,很久就有。那麼也都是本有的,為什麼有的事情現在才出現呢?
4)如果你說久遠以前,先是有大自在天的體性,先有他的生命,後來才有宇宙間的萬事萬物現起。你若是這樣講,後來有萬事萬物的現起,就是有前後的次第;若這樣講,諸行就不唯獨是大自在天的力量現起的,一定還有其它的因緣。那麼為什麼那個時候有?為什麼這個時候有?為什麼這件事將來有?那有不同的因緣,應該有不同的理由。
tena hetunā tena pratyayena teṣām idam ātmabhāvavaicitryam abhinirvṛttaṃ //na caitadīśvaranirmāṇahetukaṃ yujyate / saced īśvara-nirmāṇahetukaṃ syāt tadīśvara-pratyayam eva vā syād anyena vopādāneneśvaro nirmimīta / saced īśvara pratyayam eva syāt teneśvarasyaiṣāñ ca saṃskārāṇāṃ yaugapadyaṃ syāt / atha pūrvam īśvaraḥ paścāt saṃskārā neśvarapratyayāḥ saṃskārā bhavanti /

若言自在,隨其所欲功用祈願,方能造化;是故亦用欲為因緣,非唯自在。若爾,此欲為有因耶?為無因耶?若言有因,即用自在以為因者,此則同前所說過失,不應道理。若言此欲更有餘因,是則如欲功用祈願,離自在外,餘法為因。如是亦應一切諸行,皆用餘法以為其因,何須妄計無用自在?由如是等比度增上作意力故。於有他世諸行生起,獲得決定。如是略由三種增上作意力故,尋思觀察內外諸行,是無常性。謂淨信增上作意力故,現見增上作意力故,比度增上作意力故。
[解]1)若是自在天隨其所欲,隨他心裡歡喜,大自在天有這個功用,他有能力,心裡面一願就造化出來東西。若這樣說,就不唯獨是大自在天,也要有欲,是萬物生起的因緣,不單獨是大自在天。
2)若是你同意這個說法,大自在天也要用欲才能夠變化出來萬物,這樣說這個欲,它是有因緣?是無因緣呢?
3)如果你說這個欲也是有因的,什麼因呢?就用自在天為欲的因,這欲是由自在天生起的。這和前面唯用自在天為因那個過失是相同的。因為這個欲是自在天的,那麼有自在天的時候就應該有欲,那個時候也還是世間上的萬物都應該從久遠以來都是有的,都是本有的,所以是不應道理。
4)如果你說大自在天這個欲不只是以大自在天為因,還要有其他的因緣為欲作因。這樣說,這大自在天有欲,於是乎他發了功用,發了功能,就是他心裡面一祈願就有萬物,這樣說,離自在天之外,另外還有其他的因緣,才有欲。若這樣講,那也應該,世間上的萬事萬物皆用餘法,為它生起的因緣。何須要你錯誤的執著,用大自在天為諸法的因緣呢?根本不須要有個大自在天,那是虛妄執著,這是個錯誤的說法。
5)由前面這一段,這個比度,由已知來推未知。它有大的變動一定有小的變動作因緣,就是微細的生滅。由於世間上的補特伽羅有各式各樣不同的果報,他也有不同的因緣。這樣作意力故。所以這個生命結束,到未來世的諸行的生起,也是由業力來決定的,這件事我們也要有決定的信心,不會是大自在天,由上帝創造萬物,沒有這回事情。
6)前面的這一段文,一共有三種的增上作意力故。觀察內外諸行都是變動。那三種增上作意力故呢?謂淨信增上作意力故,就是由佛的聖言量說世間上的事情都是無常,我們一點疑惑沒有,所以由淨信增上作意力故。現見增上作意力故,就是我們世間上的內事外事有顯著的變動,這就是我們可以感覺到,我們可以看見,這是現見增上作意力故。比度增上作意力故,由比度、由推測,由按照道理來推測,這就是比量,由這個增上力故,就知道尋思觀察內外諸行是無常性。
atheśvarasya praṇidhānaṃ nirmāṇakāraṇaṃ neśvara eva /tena samīcchā sahetukā(kī) vā syānnirhetukā(kī) vā [/] yadi sahetukā īśvarahetukaiva ca tena pūrvakeṇa doṣeṇa tulyatayā na yujyate / athānyahetukā(kī) tenecchā prayatnaḥ / praṇidhānam īśvara-vinirmuktānyadharmahetukā tathā sarve 'pi samskārā dharmahetukā eva bhaviṣyanti / kim īśvareṇa vṛthā kalpitenety evam ādinā a[ā]numānikena manaskārenaivaṃ bhāgīyena paralokena saṃskārapravṛttau niścayaṃ pratilabhate / sa evaṃ triḥ prakārama-naskārādhipatyena śraddhādhipateyena pratyakṣādhipateyenānumānādhipateyānāṃ-(yām) nityatāṃ vyavacārayati

3.1.1.1.1.3.別離行
於前所舉能隨順修無常五行,已辯變異、滅壞二行。云何復由別離行故觀無常性?謂依內、外二種別離,應知諸行是無常性。依內別離無常性者,謂如有一,先為他主,非奴、非使,能自受用,能驅役他作諸事業。彼於後時退失主性,非奴使性,轉得他奴及所使性,於主性等名為別離無常之性。依外別離無常性者,謂現前有資生財寶,先未變異,未為別離無常滅壞,後時為王、盜賊、非愛及共財等之所劫奪,或由惡作加行失壞,或方便求而不能得。如是等類應知,是名由別離行知無常性。
[解]十行裡邊的前五行,都是屬於無常觀,已經說明變易行、滅壞行。怎麼叫做別離行觀無常性?有內別離、有外別離,就根據這二種別離的相貌觀察,應該知道這些有為法都是有變化。
1)什麼是依內別離無常性?就是依據內,就是我們的生命體,也有別離無常的性格,也有這種性質的事情。譬如有一個人,他以前是為這一個團體的主人。什麼叫做主?他不是奴僕,不是人使用的人。他能自主的受用一切事情,不需要給別人批准。能驅使別的人,做各式各樣的事情,這是形容主的相貌。那個人經過多少時間,到後來的時候,退失主的性格,自在力失掉,非奴、非使叫做主性。轉變成是別人的奴僕,別人的使用者,這麼樣一個性格的人。對自在力來說,就叫做別離無常之性。
2)什麼是依外別離無常性?就是現在當前,有資養生命的財富很多,他有這麼多的財寶,在以前的時候,是沒有變化,一直擁有這個財寶。他沒有被別離無常所破壞,一直擁有財寶。經過多少時間,後來的時候,或者為王,為國家,被政府把你的財富沒收;或者是為強盜,或者是小偷,或者是非愛,就是有仇恨的人。及共財等,就是和你共有財產的那個人,還有多少人共同擁有這個財富,那些共財者思想有點轉變,就把你踢出去,財富同你分離。或由惡作,就是過去世,你有什麼嚴重的罪過。加行失壞,就是現在擁有這麼多的財富,你要管理它,或者以財生財,或者是怎麼樣管理,行動上你有錯誤,於是乎把財富丟掉。或方便求而不能得,用我的智慧,用我的能力我求財富,得不到;或者失掉以後,我還想辦法求回來,不能得,就是財富同你分離。前面這麼多的不同,這麼多的原因,應知道是由別離行知無常性,有內有外的不同,外又有這三種不同,這是別離性。
tatra yā pūrva pañcavidhā 'nityatā pañcākārabhāvanānugatā uddiṣṭā tatra vipariṇāmā-kāranirdiṣṭā vināśākārā ca / visaṃyogākārā anityākārā(anityatā)katamā / āha / adhyāt-mam upādāya bahirdhā ca veditavyā // tatrādhyātm anupādāya yathāpi tad ekatyaḥ pūrvam pareṣāṃ stā(svā)mī bhavaty adāsaḥ apreṣyaḥ / aparakarmakaraḥ / so ‘pareṇa samayena svāmibhāvam adāsabhāvaṃ vihāya pareṣāṃ dāsabhāvam upagacchati / svāmibhāvād visaṃyujyate / tathā santaḥ samvidyamānā bhogā avipariṇatā avinaṣṭā rajñā(ḥ) apahriyante / corair vā apriyair vā dāyādair ity anityatā veditavyā /

3.1.1.1.1.4.法性行
云何復由法性行故觀無常性?謂即所有變異無常、滅壞無常、別離無常,於現在世猶未合會,於未來世當有法性,如實通達如是諸行,於未來世當有法性,如是等類名為通達法性無常。
[解]怎麼叫做法性行故觀無常性呢?謂即所有變異無常、滅壞無常、別離無常,這三種無常,在現在這個時期又沒有和你碰到一起。現在沒有,但是未來世,就是將來世,還是有這種事情,有這個法性。因為這些財富的這種事情是這種性格,它就是不會永久的。修無常觀的佛教徒,應該真實的明白這件事,就是這麼多的財富,於未來世會有變異無常、滅壞無常、別離無常。如是等類,名為通達法性無常。你的財富不會永久,要知道這件事。因為在未來世,變異無常、滅壞無常、別離無常,這三種無常一定會有的。所以,這些有為法,它不會超越無常這個法性,一定是要無常。
tatra dharmatākārā 'nityatā yathāpi tasyā eva vipariṇāma[ā]nityatāyāḥ vināśānityatāyāḥ / vartamāne 'py adhvanyasamavahitāyāḥ anābhoge(gate) 'dhvani bhāvinyā dharmatāṃ pratividhyaty evaṃ dharmāṇa ete saṃskārā anāgate 'dhvani evaṃ bhāgīyā iti /

3.1.1.1.1.5.合會行
云何復由合會行故觀無常性?謂即如是變異無常、滅壞無常、別離無常,於現在世合會現前,如實通達如是諸行,於現在世現前合會。如是等類名為通達合會無常。彼於如是內外諸行五無常性,由五種行,如其所應作意修、習、多修習故獲得決定。
[解]云何復由合會行故觀無常性?謂即如是變異無常、滅壞無常、別離無常,於現在世合會現前,你要真實的通達,這些有為法於現在世,現前和你碰到一起,你也就會遭遇到這些別離無常、滅壞無常、變異無常的。如是等類,名為通達合會無常。那個修行人,對於內外諸行五種無常性,由這五種觀行,在奢摩他裡面觀察,變異無常,是這樣修觀;是滅壞無常,這樣修觀;別離無常,這樣修觀;修習、多修習故,就在思想裡邊、智慧上,就決定知道是無常。
eṣu sannihitākārāya-(rayā?) ita eva vipariṇāmānityatāṃ vināśānityatāṃ visaṃyogā-nityatāṃ samavahitāṃ saṃbhuravībhūta [ā]-mākārayati / sa evam ādhyātmikabāhyānāṃ saṃskārāṇāṃ pañcavidhāyām anityatāyām ebhiḥ pañcabhi rākārair yathāyogaṃ manasi kārabāhulyād

3.1.1.1.2.苦行
如是由證成道理及修增上故,於無常行得決定已,從此無間趣入苦行。作是思惟如是諸行皆是無常;是無常故,決定應是有生法性;如是諸行,既是生法,即有生苦;既有生苦,當知亦有老病死苦、怨憎會苦、愛別離苦、求不得苦。如是且由不可愛行,趣入苦行。如是復於有漏有取能順樂受一切蘊中,由結縛行,趣入苦行。所以者何?以於愛等結處生愛等結,於貪等縛處生貪等縛,便能招集生、老、病、死,愁、悲、憂、苦,一切擾惱純大苦蘊。如是復於有漏有取順非苦樂一切蘊中,由不安隱行,趣入苦行。所以者何?有漏有取順非苦樂一切諸蘊,麁重俱行苦、樂種子之所隨逐,苦苦、壞苦不解脫故,一切皆是無常滅法。
[解]1)前面這一大段文,由佛的聖言量來證成是無常的,由現見知道是無常的,叫證成道理。及在奢摩他裡修無常觀的力量的關係,決定知道是無常。從此無間趣入苦行,就從這裡開始,沒有第三法來加在裡面,就進入到苦的觀行。
2)在奢摩他裡作這樣的無常觀行的思惟:就肯定的知道這一切有為法是不長久的。因為他是不是永久的,就決定知道他應該是有生法性。因緣生法,原來是沒有的,現在因緣和合,就出現,叫有生法性,他有生。如果無為法,就是無生,無生無滅。有為法,就是現在沒有,因緣和合他就有。這些有為法,既然是因緣所生法,他若生,就有老、有病、有死的苦,還有怨憎會苦、愛別離苦、求不得苦,生苦乃至到求不得苦是七苦。這是由無常故,就知道諸行還有七種苦惱。如是且由不可愛行,趣入苦行。前面修這麼多的無常行,就會有這麼多的苦,而這些苦是不可愛的。老也不是可愛的,病、死、怨憎會、愛別離,求不得都不是可愛的事情。這樣觀,就由無常行進入到苦的觀行。怎麼樣觀察苦?就是這樣觀察。
3)前邊這一段文這樣修苦,
a)復於有漏有取,就是五蘊,五蘊是有漏的、是有取。你的色受想行識,能隨順引發樂的覺受。一切蘊中,這個樂受不會離開你的五蘊,另外有樂受。一切的樂受,都在你的色受想行識裡面。由結縛行,就是由你內心裡面有煩惱,煩惱是結,是縛,煩惱也是行,也是心法。趣入苦行,這個煩惱就綁住你,進入到苦惱的境界。就是你的愛煩惱,把你綁住,送到你歡喜的那個境界,若在佛來看,就把你送到苦惱裡面。你自己不認為是苦,認為是快樂。
b)怎麼叫做由結縛行,趣入苦行呢?以於愛等結處,愛等結,一共有九結:愛結、恚結、慢結、無明結、見結、取結、還有疑結、嫉結、慳結,這九種結。這九種結,它的生起,一定有一個因緣的,叫做處。愛等結處,就是引發這些煩惱的一個所緣緣的境界。這個所緣緣境界出現的時候,生愛等結,愛煩惱的所緣緣就生出愛煩惱。乃至嫉妒、慳吝的煩惱的因緣,就生出來嫉妒、慳吝等的煩惱。於貪等縛處,生貪等縛,貪等就是貪瞋癡,也是有個所緣緣的境界。這些都是繫縛,煩惱繫縛著你,不可能不貪,就是把你綁住。那個所緣緣的境界,引生你內心的貪瞋癡的繫縛。愛等九結和貪等縛的關係,應該是輕重之別。九結是比較輕的,貪瞋癡是重的。就是由輕而重,由小而大。有九結、有三種縛,就能使令你招集生苦、老苦、病苦、死苦,愁慮、悲傷、憂鬱,很多的痛苦。生老病死是生理上的苦惱,愁悲憂苦是心理上的苦惱。生理上的苦惱、心理上的苦惱,總合起來,就是純大苦蘊,就是這個色受想行識。這個色受想行識裡面有一切的擾惱,都在裡邊。一切擾亂你,令你苦惱的事情,都在這裏頭,就是由於你有九結、有三縛所引起、現出來。這個結縛行能令你生出苦惱。什麼是結?就是能令你有苦惱,你的煩惱令你有苦惱。你放縱這個煩惱,結果煩惱就給你苦惱,給你受苦,叫做結。什麼是縛?縛是繫縛,把你綁住,什麼意思?令於善行不隨所欲,使令你對於有功德的活動,不能夠隨所欲為,你想要做功德,它障礙你,故名為縛。
4)前面說是由結縛行引入壞苦,引眾生在世間上受苦不是這一種,還是在這個色、受、想、行、識裡邊。順非苦樂一切蘊中,你的受、想、行、識有時候順樂受,有時候順苦受;這個時候順非苦樂,這個時候就是這樣的一切蘊中。由不安隱行,這個時候是非苦非樂,就叫做不安隱行。趣入苦行,也引你到苦惱的地方。
a)為什麼順非苦樂,由不安隱行,趣入苦行呢?有漏、有取,順非苦樂一切諸蘊,你的色、受、想、行、識是有漏,是有取的。這個時候有漏、有取,當然通於樂受、通於苦受。而現在是順於非苦樂,這個時候感覺也不苦也不樂。由不安隱行,趣入苦行,就是在奢摩他裏面修這不安隱行,就感覺到苦。
b)有漏、有取是指什麼說呢?就指順於非苦非樂的一切諸蘊的覺受,這一切諸蘊這時候是非苦非樂,這非苦非樂裡面是有漏、有取的、是有煩惱。順非苦樂一切的色受想行識裡面,裏面有粗重俱行,有粗重和它同時俱生俱滅。是什麼呢?就是苦樂種子之所隨逐,就是令你苦惱的種子,種子就是功能,這種功能能令你苦惱,這是苦種子。這種功能能令你輕安,得輕安樂,得廣大喜樂,這是樂種子。現在色、受、想、行、識裏邊,現在是不苦不樂,但是它裏邊有粗重俱行的苦樂種子之所隨逐,在色、受、想、行、識裏面隨逐你。苦種子能令你受苦苦;樂種子能令你受壞苦,這二種苦你並沒有解脫,現在雖然是不苦不樂,但是並沒有解脫苦樂,沒有解脫這二種苦,由一切皆是無常滅法,總而言之,都是生滅變化。應觀不苦不樂受性,是無常有壞滅法。謂已滅者,即是無常,其未滅者,是滅壞法,現在雖然沒有滅壞,將來會滅壞。
upapattisādhanabhāvanādhipatyāc ca niye(rme)-yaṃ pratilabhya tada[na]ntaraṃ duḥkhākāram avatarati / tasyaivam bhavati /ya ete samskārā anityās teṣām anityatāṃ(tā)[/] jātidharmato yujyate / iti hy eta eva saṃskārā jātidharmāṇaḥ jātiś ca duḥkhā yadā (yā) jātir eva[ṃ]-jarā vyādhirmaraṇa[ṃ] vipriyasaṃprayogaḥ priyavinābhāva icchāvighātaś ca veditavyaḥ / evaṃ tāvad aniṣṭā(tyā)-kāreṇa duḥkhākāram avatarati / sa ye sukhavedanīyāḥ skandhaḥ sāsravāḥ sopādānās teṣu saṃyojanabandhanākāreṇa duḥ-khākāram avatarati / tathāhi te (tasya)tṛṣṇāsaṃyojanasyākāre 'dhiṣṭhānaṃ tṛṣṇāsaṃyojanaṃ ca jātijarāvyādhimaraṇaśokaparidevaduḥkha-daurmanasyopāyāsabandhanasya rāgadveṣamohabandhanasya cādhiṣṭhānaṃ tatrāyogakṣemāmāreṇa aduḥkhāsukhasthānīyeṣu skandheṣu duḥkhākāram avatarati /tathā hy aduḥkhāsukha(ā)sthānīyāḥ skandhāḥ sopādānā dauṣṭhulyasahagatā abīja[ā]-nugatā avinirmutkā / duḥkhaduḥkhatayā vipariṇāmaduḥkhatayā ca / anityā nirodhadharmāṇaḥ

如是行者,於能隨順樂受諸行,及樂受中,由結縛行,趣入壞苦。於能隨順苦受諸行,及苦受中,由不可愛行,趣入苦苦。於能隨順不苦不樂受諸行,及不苦不樂受中,由不安隱行,趣入行苦。如是由結縛行、不可愛行、不安隱行增上力故,於三受中作如是說諸所有受皆悉是苦。如是名為由無常行作意為先,趣入苦行。
[解]1)前面這一段文說的是這位修行人,於能隨順樂受諸行,諸行能隨順樂受,也就是眼、耳、鼻、舌、身、意、色、受、想、行、識這些。及樂受中,就是樂受現前,你的心在樂受裡面。為什麼人會這樣子呢?由結縛行,就是內心有煩惱,才能隨順樂受諸行及於樂受中,趣入壞苦,樂受是壞苦。
2)於能隨順苦受的諸行,及苦受中,由不可愛行,趣入苦苦。
3)於能隨順不苦不樂受諸行,及不苦不樂受中,由不安隱行,趣入行苦。
4)如是由結縛行、不可愛行、不安隱行增上力故;於三受中作如是說諸所有受,皆悉是苦。苦受是苦,樂受也是苦,不苦不樂受也是苦。前面這一大段就是由無常行,作意為先,在奢摩他裡面這樣作意,觀察。為先,就是以它為領導者,為主要的一部份。趣入苦行,進一步觀察一切法,色受想行識是苦。樂受不變壞的時候,人感覺快樂,若是變壞的時候,就感覺苦惱。一切苦受生的時候,就感覺到苦,一切苦受存在的時候,也感覺到苦。非苦樂受,內心不感覺到苦,也不感覺到樂,但是非苦樂受它不是永久的,因為它是一定要滅壞,是屬於這種法故。
evam ayaṃ yogī sukhasthānīyeṣu saṃskāreṣu sukhāyāñca vedanāyāṃ vipariṇāma-duḥkhatām avatīrṇo bhavati / yad uta saṃyojanabandhanākāreṇa duḥkhavedanāsthā-nīyeṣu saṃskāreṣu duḥkhāyāṃ vedanāyāṃ duḥkhaduḥkhatām avatīrṇṇo bhavati /
yudutāniṣṭākāreṇa aduḥkhāsukhasthānīyeṣu saṃskāreṣu-(ṣva) duḥkhāsukhāyāñ ca vedanāyāṃ saṃskāraduḥkhatām avatīrṇṇo bhavati / yadutāyogakṣemākāreṇa [/] tasyaivaṃ bhavati / saṃyojanabandhanākāramaniṣṭākāraṃ yogakṣema[ā]kāraṃ cādhipatiṃ kṛtvā tisṛṣu vedanāsu yatkiñcid vedayitam idam atra duḥkhasyety evam ayam anityākārapūrvakeṇa manaskāreṇa duḥkhākāram avatīrṇṇo bhavati /

3.1.1.1.3.空行
復作是念我於今者,唯有諸根,唯有境界,唯有從彼所生諸受,唯有其心。唯有假名我、我所法,唯有其見、唯有假立,此中可得,除此更無若過若增。如是唯有諸蘊可得,於諸蘊中無有常恒、堅住、主宰,或說為我,或說有情,或復於此說為生者、老者、病者及以死者,或復說彼能造諸業,能受種種果及異熟。由是諸行皆悉是空、無有我故。如是名為由無所得行趣入空行。
[解]1)這個禪師在奢摩他裡面,心裡面還這樣的念:我現在,唯獨有眼耳鼻舌身意諸根,唯有眼耳鼻舌身意所緣慮的境界,就是色聲香味觸法。唯有從六根引發六識觸對色聲香味觸的境界,心裡面就會有受,或者是樂受、苦受、不苦不樂受。這個時候,唯有眼識、耳識、鼻識、舌識、身識、意識,六識是他的心。唯有諸根,唯有境界,唯有從彼所生諸受,唯有其心,這是因緣所生法。這個時候應該觀察我我所是假名字,不是真實有我我所法。這個時候唯有從六根六塵六識這假名我我所法中就會有諸見:有我見、邊見、邪見、見取見、戒禁取見,好多見。這些諸見都是方便安立,可以得到安立,不是有真實。我們的生命體就是這麼多,若把這麼多生命體的內容除掉,更沒有若超過這個數目還有多少,或者是有增加多少。
2)前面這一段文的觀察,就會知道只有色受想行識可得。在色受想行識諸蘊裡面,不是有永久性的,不是有堅固地存在,也沒有說有一個東西是有主宰力量,就是沒有我。這個境界無有常恆、堅住、主宰,這裡面就只是有色受想行識,眼耳鼻舌身意而已。這樣在裡邊這個情形,或說這就是我,我就是這樣。或說這是有情,有情有常恆堅住主宰的作用,這個叫有情,這個叫做我。現在說修無我觀,就是沒有這個我。或者說於此色受想行識裡邊,說為生者,中陰身投胎,一剎那間色受想行識現前,就是生,叫做生者,就是它是色受想行識所生之法的主體者,它是能生。老者,身體疲勞是老,但是心裡面有色受想行識這個我的。病者及以死者。或說這個我能造諸業,能受種種果,是現在所受的果報,異熟是將來受的果報。由這樣說法皆悉是空,什麼理由說它是空?這裡面沒有我,生老病死裡面沒有我,死亡裡面也沒有我。如是名為由無所得行趣入空行。空性就是無我,不可得也是無我,由無我行趣入空性。
tasyaivaṃ bhavatīndriyamātra(traṃ)saha(saḥ) upalabhate viṣayamātraṃ / tajjama-nubhavamātraṃ / cittamātra hatā-ātmeti(hatātmeti) / nāmamātraṃ / darśanamātram upacāramātraṃ / nāta uttari nāto bhūyaḥ /tad evaṃ sati skandhamātram etan nāstyeṣu skandheṣu nityo dhruvaḥ śāśvataḥ sva(ā)bhūtaḥ /kaścid ātmā vā satvo(ttvo) vā yo 'sau jāyeta vā nīyeta vā mriyate(yeta) vā tatra vā (tatra vā) tatra kṛtakṛtānāṃ/ karmaṇāṃ phalavipākaṃ [/] pratisamvedayeta / iti hi śūnyā ete saṃskārāḥ ātmavirahitā ity evam anupalambhakāreṇa śūnyākāram avatarati

3.1.1.1.4.無我行
復作是念:所有諸行,與其自相及無常相、苦相相應,彼亦一切從緣生,故不得自在,不自在故皆非是我。如是名為由不自在行入無我行。
[解]這位禪師在奢摩他裡這樣作念:所有的這一切有為有漏法。與其自相及無常相、苦相相應,自相就是在別的法上沒有這件事,只有你有你自己的性格。所有的有為法都有變異相,都有無常相,都有生老病死苦,苦相相應。這些自相、共相、苦相相應的色受想行識,色受想行識裡沒有我,叫做空行。現在說色受想行識每一法都是因緣有的,它就不能獨自地存在,所以這一切諸行都不是我。如是名為由不自在行入無我行。觀察不自在,就通達無我義。
tasyaivaṃ bhavati / ye punar ete saṃskārāḥ svalakṣaṇenānityalakṣaṇena duḥkhalakṣaṇena yatkāste 'pi pratītyasamutpannatayā asvatantrā ye 'svatantrāste 'nātmāna ity evam asvatantrākāreṇānātmākāram avatarati /

如是行者,以其十行攝於四行,復以四行了苦諦相。謂無常行五行所攝,一、變異行,二、滅壞行,三、別離行,四、法性行,五、合會行。苦行三行所攝,一、結縛行;二、不可愛行;三、不安隱行。空行一行所攝,謂無所得行。無我行一行所攝,謂不自在行。彼由十行悟入四行。
[解]前邊修十種行的這位禪師,它一共有十種觀行就含攝佛陀說的這四種行。復以十行所攝的四行去明白苦的相貌。
1)無常行,苦諦用無常觀察,這個無常行是什麼呢?用五種觀行都屬於無常行,那五種行呢?一、變異行,二、滅壞行,三、別離行,四、法性行,五、合會行。
2)苦行,包含三種行,一、結縛行,二、不可愛行,三、不安隱行,這三行屬於苦行。
3)空行是一個觀行所攝,在空行裡面覓我不可得、無所得行,就叫空行。
4)無我行一行所攝,謂不自在行。彼由這個十種觀行悟入到四行,就是無常行、苦行、空行、無我行。
evaṃ punar yoginā daśākāraṃ grhītaiś caturbhir ākārair duḥkhasatyalakṣaṇaṃ pratisaṃveditaṃ bhavati // tatrānityākāraḥ pañcabhir ākāraiḥ saṃgṛhītaḥ /tad yathā vipari-ṇāmākāreṇa visaṃyojanākāreṇa sannihitākāreṇa dharmatākāreṇa /duḥkhākāras tribhir ākāraiḥ saṃgṛhītaḥ / saṃyojana-bandhanākāreṇa aniṣṭākāreṇa ayogakṣemākāreṇa ca / śunyākāra ekenākāreṇa saṃgṛhīto yadutānupalaṃbhākāreṇa /ānātmākāra ekenākāreṇa saṃgṛhīto yudutāsvatantrākāreṇa / sa evaṃ daśabhir ākāraiś caturākāra [ā]nupraviṣṭo

3.1.1.2.集諦
復由四行,於苦諦相正覺了已,次復觀察如是苦諦,何因?何集?何起?何緣?由斷彼故,苦亦隨斷,如是即以集諦四行,了集諦相。謂了知愛能引苦故,說名為因。既引苦已,復能招集令其生故,說名為集。既生苦已,令彼起故,說名為起。復於當來諸苦種子能攝受故,次第招引諸苦集故,說名為緣。
[解]復由前面說的這四行:無常行、苦行、空行、無我行,於苦諦相正覺了已,次復觀察這個苦諦什麼因,何因而有?何所集成?怎麼樣會生起苦?什麼緣的力量使令你有苦?什麼因緣、什麼集、什麼起、什麼緣,而有如是苦諦呢?由於斷了因集起緣,苦也就沒有。如是即以集諦四行,了集諦相。
1)在奢摩他裏面修毗缽舍那觀,了知到愛能引苦故,知道這苦是從什麼地方來呢?是由愛來的。有愛就會有苦,所以愛是苦的因。
2)心裡面有愛一動,就熏習一個力量。常常有愛在活動,這個力量就愈來愈多,它是苦因,但是它還沒有力量把苦引出來。繼續愛,就使令愛所栽培的、所種植的苦因力量加強,它就能招集,把苦能集來、集聚來,能令這個苦出現,能令苦出現的這個力量,叫做集。而這個集是誰?就是這個愛,愛繼續愛的時候就是集。
3)既然不斷的愛所熏成的力量能令苦生起,這時候這個愛叫做生。前邊能令苦生,苦還是沒生,只是有力量叫它生,現在令苦現出來,這叫做起。
4)這個苦現出來以後,就是生老死現出來。這個愛又繼續在那裡,能攝受苦的種子,來種植苦的種子。攝受苦的種子,就是能成就苦的力量,栽培苦的力量。次第招引諸苦集故,以後你栽培苦的種子,叫做集。由這個種子引苦現起,就叫做苦。這個時候就叫做緣。這個緣是指未來的苦,愛能令當來也有苦,叫做緣。前面是因、集、起,是指由過去到現在;這個緣就是由現在到未來。
5)另外解說,
a)什麼是因?謂愛能植眾苦種子,是名為因。我們的愛著心在色聲香味觸上活動;初開始活動的時候,能種植令你苦惱的功能性。這功能性原來是沒有的,愛一活動,就有了種子,這個種子將來能令你苦,是名為因。
b)什麼是集?既植種已,復能相續潤彼令生,是名為集。既然栽培苦的種子以後,還繼續地愛,這個愛的力量,滋潤那個種子,叫它生苦,是名為集。
c)什麼是起?種既潤已,令於五趣差別生起,是名為起。一開始,謂愛能植眾苦種子,就是無明緣行。無明緣行的結果,就有識、名色、六入、觸、受的種子。既植種已,復能相續潤彼令生,就是十二緣起的受緣愛、愛緣取、取緣有。繼續地愛,這個力量能滋潤你以前栽培的那個種子,叫它力量強大,它就有力量令苦生起,是名為集。這個種子既然被愛滋潤以後,這個種子力量更大,大到什麼程度呢?使令你在這個五種趣中:天、人、地獄、餓鬼、畜牲,這五種趣裡邊,不同的果報就現起,是名為起。
d)什麼是緣?既生起已,復與當來諸苦為引發緣,是名為緣。果報現起以後,又怎麼呢?你還繼續愛,又給將來的諸苦,什麼是苦,就是色受想行識,能為將來的眼耳鼻舌身意諸苦為引發緣,又引苦,是名為緣。
duḥkhalakṣaṇa(āṃ) pratisaṃvedya asya duḥkhasya ko hetuḥ kaḥ samudayaḥ prabhavaḥ pratyayaḥ iti / yasya prahāṇādasya duḥkhasya prahāṇaṃ syād ity ebhiś caturbhir ākārais samudayasatyasya lakṣaṇaṃ pratisaṃvedayati / tṛṣṇāyā duḥkhakṣemakatvād dhetutaḥ ākṣipyābhinirvartakatvāt samudayānayanāt samuda[āna]yataḥ / abhinirvṛttir duḥkhitatvāt prabhavatvāt prabhavataḥ / punar āyatyāṃ duḥkhabījaparigrahatvād anukrameṇa ca / duḥkhasamudayānayanāt pratyayataḥ /

復有差別,謂了知愛是取因故。復能招集,即以其取為因有故。復能生起有為上首當來生故。又能引發以生為緣老病死等諸苦法故。隨其所應當知說名因、集、起、緣。
[解]復有不同的解釋,
1)謂了知愛是取因故。按十二因緣來說,愛煩惱是取煩惱的前方便,愛緣取、取緣有、有緣生、生緣老死。愛煩惱是取的前方便,因愛而有取,所以愛是取的一個因,這就叫做因。
2)復能招集,即以其取為因有故。這個愛若繼續地愛,到十二因緣裡邊的取:欲取、見取、戒禁取、我語取,這四個取。這四個取,實在也就是愛。所以這個愛再繼續活動、廣大地活動,發展起來,就能招出這集來。什麼叫做集呢?就因為這個取的煩惱的力量為因,而有愛緣取的有,十二緣起的有。就是把那個栽培的種子,因為愛取的滋潤,它的力量強大,能使令你有苦惱現前,這叫做有,這個有就是業力。
3)復能生起有為上首,當來生故。到有的時候,愛沒有完,還是要愛,所以又能生起有為上首當來生故。有,就是強大的業力,以它為導首,將來的生命就現出來,這叫做起。
4)又能引發以生為緣,老病死等諸苦法故。這個有,使令你的生命現起,但是沒有到此為止,又能夠引發出來苦惱的事情。什麼呢?因為生命體現出來以後,就會有老病死等諸苦現起,這就叫做緣。老病死以生為緣,就是以愛為緣,就有老病死的問題。
5)隨其所應,當知說明因集起緣,由前面這段文就應該知道,什麼叫做因、什麼叫做集、什麼叫做起、什麼叫做緣。愛望於取支,說名為因。愛為取的因,取也還是愛,但是這個愛特別重、特別強大起來,還是多方面的愛。望於有支,說名為集,愛對有支來說,叫做集,就是能令你苦惱現起。望於生支,說名為起,十二緣起的生支,就叫做起,就是色受想行識現起,舊的色受想行識一剎那間滅,新的色受想行識一剎那生起,這就叫做生。望於生支,說名為起,這時候愛叫做起。望老死支,說名為緣,愛對老病死來說,就叫做緣。就是,以愛為緣而有老病死。
aparaḥ paryāyaḥ /upādānahetukasya ca bhavasya samudāgamād bhavapūrvikāyā jāteḥ prabhavatvāt jātipratyayatāṃ jāti ca (teś ca) jarāvyādhimaraṇaśokādīnām abhinrvṛtteḥ/
hetutaḥ samudayataḥ prabhavataḥ pratyayataḥ / yathāyogaṃ veditavyaṃ /

復有差別,謂正了知煩惱隨眠,附屬所依。愛隨眠等,是當來世後有生因。又正了知彼所生纏,隨其所應,是集、起、緣。謂後有愛能招引故,即是其集。此後有愛,復能發起喜貪俱行愛。此喜貪俱行愛,復與多種彼彼喜愛為緣。如是依止愛隨眠等及三種纏,能生後有,及能發起諸愛差別,是故說名因、集、起、緣。如是行者由四種行,了集諦相。
[解]1)復有不同的意義,就是這位禪師在奢摩他裡面,很正確明白一件事,煩惱隨眠,就是在眼耳鼻舌身意,接觸到色聲香味觸的時候,煩惱動了、貪瞋癡動了,就是在阿賴耶識裡面造成煩惱種子,這叫做隨眠。煩惱有時候活動,有時候休息,活動叫現行,休息的時候叫做隨眠,隨眠其實就是煩惱的種子,煩惱的功能在那裏,各式各樣煩惱都有隨眠。煩惱種子它在什麼地方住呢?就是附屬你的所依的阿賴耶識裡面,小乘佛教沒有明顯的說阿賴耶識,就是色受想行識裡面,就依附在那裡住,叫做附屬所依。這麼多的煩惱裡面,一個有力量的煩惱,就是愛煩惱。愛煩惱的隨眠種子等,是將來生命現起的一個因,一個種子,一個力量。
2)又正了知,彼所生纏,隨其所應,是集起緣。彼所生纏,彼愛煩惱所現起的煩惱,纏是現起的煩惱。隨眠是種子,種子發生作用的時候,就在心裡面出來種種的煩惱,叫做纏。要知道彼愛隨眠所生的愛煩惱,就是愛煩惱現行叫做纏,隨其各種因緣適應,就叫做集、叫做起、叫做緣。
3)愛煩惱的種子一現行,就有後有愛,愛煩惱種子活動出來叫後有愛,怎麼叫後有愛呢?能招引來以後的生命的現起。生命終究有一天會死掉,以後還有生命,那個生命從那兒來?就是從愛煩惱引出來,這就叫做集。它有這力量,後有愛能引起將來的生命體,這叫做集。
4)這個後有愛又能夠發動出來一種愛,什麼愛呢?喜貪俱行愛,就是內心的喜、內心的貪,這個喜不是清淨,是染污的所以叫做貪。俱行愛,就是和你所愛的境界俱生俱滅,同時活動就叫做俱行愛。
5)這個喜貪俱行愛,它不會知足,這是我的,是我所愛的境界,對於那些還不是我的,繼續發展把它都搶過來,都屬於我的,就是彼彼喜愛為緣,這就叫做緣。
6)如是依止愛隨眠等,愛的隨眠沒有現行,這叫做因。三種纏,就是愛的隨眠種子現出活動有三種煩惱。能生後有,能生起後來的生命。及能發起諸愛差別,就是一個後有愛、一個是喜貪俱行愛、一個是彼彼喜樂愛,這是所愛的差別。依愛的種子,現出來的行動,後有愛、喜貪俱行愛、彼彼喜樂愛這三種愛。在種子的時候叫做因,種子現行的三種愛,按照次第集、起、緣。
a)什麼是愛?現在已經現前的我們的生命體,愛著這個身體,這是一種愛。
b)什麼是後有愛?現在生命體結束,還希望再有一個生命體,叫後有愛。
c)什麼是喜貪俱行愛?就是用你的智慧力量,用你的過去福德的力量,積聚很多的資財、很多的欲,對這些境界深深味著,深深愛著。
d)彼彼喜樂愛是什麼呢?你沒有攝受的資財,不現於你前面,不是你所有,現起種種的追求。不屬於我,我追求過來,還是讓它屬於我的,就叫彼彼喜樂愛。如是行者,由四種行,因集起緣,就明白什麼叫做集諦相貌。
aparaḥ paryāyaḥ [/] yaḥ kleśānuśaya āśraya[ḥ] punar bhavām abhinirvṛttaye hetus tajjasya ca paryavasthānasya yathā yogaṃ veditvyaṃ[/] aparaḥ paryāyaḥ [/] yaḥ kleśānuśaya āśrayas tṛṣṇānuśayādikaḥ / sa āyatyāṃ punar bhavābhinirvṛttaye hetus tajjasya ca paryava-sthānasya yathāyogaṃ samudayaḥ prabhavaḥ pratyayaś ca [/]) tatra paunarbhavikyās tṛṣṇāyāḥ samudānanāt samudayataḥ / sa[ā]puna[ḥ] paunar-bhavikī tṛṣṇānandīrāgasahagatāyās tṛṣṇāyāḥ prabhavo bhavati sā punar nandīrāgasahagatā tṛṣṇā prabhūtā tatra tatrābhinandinyāstṛṣṇāyāḥ pratyayo bhavaty evam asyānuśayagatāṃ trividhaparyavasthāgatāṃ ca tṛṣṇāmāgamyāyati[h] / punar bhavasyābhinirvṛttir bhavati prādurbhāvaḥ / tenāha hetu[taḥ] samudayataḥ prabhavataḥ pratyayataś ca / evam ayaṃ yagī ebhiś caturbhir ākārais samudayasatyalakṣaṇaṃ pratisamvedayate /

3.1.1.3.滅諦
於集諦相正覺了已,復正覺了如是集諦,無餘息滅,故名為滅。一切苦諦,無餘寂靜,故名為靜。即此滅靜,是第一故;是最勝故;是無上故,說名為妙。是常住故、永出離故,說名為離。如是行者由四種行,了滅諦相。
[解]1)於集諦相正覺了已,在奢摩他裡面還要這樣觀察,觀察這個集,沒有剩餘,全部都息滅,這就叫做滅。所有的煩惱、煩惱的種子,和煩惱的現行,完全息滅,這叫做滅。什麼是無餘息滅?從修行的次第,有見道所斷煩惱、修道所斷煩惱。若從欲界、色界、無色界來說,五下分結就是欲界,五上分結就是色界、無色界,它們的煩惱都斷掉,連現行的煩惱、種子的煩惱全面都消滅,這叫做無餘息滅。
2)一切苦諦,就是你的果報,眼、耳、鼻、舌、身、意,色受想行識,沒有剩餘,完全息滅,內心就寂靜。若有苦惱的時候,也就是有煩惱的時候,心裡面不寂靜。這時候,沒有惑、沒有業,也沒有苦,惑業苦都息滅,所以叫做靜。這是無餘涅槃的境界,無色受想行識,無眼耳鼻舌身意,無色聲香味觸法,一切都息滅,叫做靜。什麼是無餘寂靜?現在這個生命體雖然斷煩惱,但是它現在還是在,也還是有老病死,但是將來的生命體,決定不再生起。這個生命體,一剎那間滅掉,將來不再會有這色受想行識。還存在的這個色受想行識,因為沒有愛煩惱,也沒有見煩惱,它自然到時候壽命盡,就結束,是名無餘寂靜。
3)把煩惱完全滅掉,把苦也完全息滅,就是滅、靜,這是第一件事。什麼叫做第一呢?就是最殊勝的境界。怎麼叫做最勝的境界呢?沒有比它再高尚,所以叫做最勝。因為最勝,所以叫做第一,說名為妙,讚歎滅靜的境界是最殊勝。
4)這個滅靜的境界是永久的,不會再變化的,永久的出離惑業苦,所以叫做離。這樣修行的禪師由這四種行,滅、靜、妙、離,就通達滅諦的相貌。
samudayasatyalakṣaṇaṃ pratisaṃvedya asya samudayasatyasyāśaṣoparamannirodhaṃ nirodhata ākārayati / duḥkhasatyasyāśeṣoparam ecchātaḥ agratvāc chreṣṭhatvāt tadantaratvāt praṇītataḥ nityatvān nissaraṇataḥ / evam ayaṃ caturbhir ākārai nirodha-satyasya lakṣaṇaṃ pratisaṃvedayati /

3.1.1.4.道諦
於滅諦相正覺了已,復正覺了真對治道,於所知境能通尋求義故,能實尋求義故,由於四門隨轉義故,一向能趣涅槃義故,所以說名道、如、行、出。如是行者由四種行,了道諦相。如是名為於四聖諦,自內現觀了相作意。
[解]1)於滅諦,用這四種相明白之後,還要繼續努力,要明白真對治道,是真實的,能對治苦、集,能夠得到滅諦。真實的對治道是什麼呢?於所知境能通尋求義故,所知境,就是色、受、想、行、識。能通尋求義故,用苦、空、無常、無我這麼觀,就是能通於你所尋求的那個滅諦的境界,就在現在的色、受、想、行、識上,修苦、空、無常、無我的觀,就能通到涅槃那裡,涅槃就是你所尋求的,你所希求的義故,就是道。能通,就是道前的方便,正式修道的這些戒定慧,所有這些法門,這樣用功修行,能通尋求。
2)能實尋求義故,就是無我觀,戒定是幫助智慧,它是助道,真實能夠解決問題,到達涅槃,是無我觀,就是如。如,就是由無我義,能到諸法如那裡,就是一切法寂滅相那裡。修無我觀的時候,就是完全是寂滅相。
3)由於四門隨轉義故,就是行,四門就是苦集滅道四諦,四諦這是個教法,用語言文字這麼講,這是苦諦、這是集諦、這是滅諦、這是道諦,這個語言文字是你得涅槃的門,如果沒有苦集滅道就是沒有門。這是門,它不是涅槃,但是它是涅槃的門。由觀察苦諦,再觀察集諦、觀察滅諦、觀察道諦,繼續不斷老是這樣觀察,所以叫做行。
a)什麼是隨轉?在奢摩他裡面修觀,就是與四聖諦不同的隨轉。苦諦,這時候是觀察苦,先觀察無常、苦、空、無我。集諦,是觀察因、集、起、緣,觀察集諦。滅諦,觀察滅、靜、妙、離。道諦,就是道、如、行、出。是這樣循環的觀察,所以叫做由於四門隨轉義故。
b)什麼是四門隨轉?就是在奢摩他裡面看出生老死的苦惱的境界,這是已知苦諦。老死從什麼地方來?從生來。生是從什麼地方來?從有來。有從什麼地方來?從愛、取來,就是集諦。生滅則老死滅,有滅則生滅,愛取滅則有滅,究竟滅,這是滅諦。若在奢摩他裡面用毗缽舍那,見到老死趣向滅,是什麼?就是行跡,就是八正道。八正道是在奢摩他裡面修行的正觀。跡,就是以前的聖人都是從這條路走過去的,所以是跡。老死由生,生由有來,有由取來,取由愛來,愛由受來,受緣觸,觸緣六處、名色、識、行,十二緣起一直向上推。行是怎麼集的?無明集、無明緣行。行是怎麼滅?無明滅則行滅。什麼是行趣滅行跡,還是要修四念處、八正道,無明才滅,無明滅則行滅,行滅則識滅。
4)一向能趣涅槃義故,叫做出。從惑業苦出來,到涅槃,叫做出。如是行者,由四種行,就是道、如、行、出,明白什麼叫做道諦。這是在靜坐的時候所修的毘缽舍那,加起來就是十六種法,每一諦有四,加起來有十六行。前面這一大段文就叫做於四聖諦,自內現觀,自己在心裏面,在毘缽舍那現觀四聖諦的相貌,就是這樣觀察。前面是了相作意於現見蘊所作的觀察,下面是於不現見諸蘊的觀察。
pratisamvedya jñeyaparimārgaṇārthena bhūtaparimārganārthena caturbhir duḥkhair anupravartanārthena /  nirvāṇagamanāyaikāyanārthena mārgaṃ mārga[to] nyayataḥ pratipattito nairyāṇikataś ca ākārayati / sa evaṃ caturbhir ākārair mārgatyasya lakṣaṇaṃ pratisamvedayate / ayam asyocyate caturṣv āryasatyeṣv adhyātmaṃ prayātmaṃ lakṣaṇapratisaṃvedīyate /

彼既如是於其自內現見諸蘊,依諸諦理,無倒尋思正觀察已。復於所餘不同分界不現見蘊,比度觀察。謂彼所有,有為、有漏,遍一切處、遍一切種,於一切時皆有如是法,皆墮如是理,皆有如是性。彼所有滅,皆永寂靜、常住、安樂。彼所有道,皆能永斷、究竟出離。
[解]1)彼那個禪師既然如是,於其自身的色受想行識,在心裏面修止觀。怎麼樣修止觀呢?現前觀察自己的色受想行識。怎麼觀察呢?就是根據佛陀所開示的法語,苦集滅道四諦的道理,沒有顛倒的觀察,正觀察以後。又對於所沒有觀察,沒有觀察的是什麼呢?不同分界,你是欲界的人,我也是欲界的,我們是同分,大家都有欲,就是相同的。現在不同分界,就是不同於我們有欲的人的那個世界,就是色界、無色界。不現見蘊,色界天、無色界天,也有生命體,色界天也是具足五蘊,無色界天有四蘊。那些蘊,我們現在不能現前的看見。但是現在也可以比度觀察,就是現見的蘊就是苦集滅道,用我們現見的蘊就是苦集滅道,來比度觀察色界、無色界,也是這樣觀察。
2)彼色界、無色界天的眾生,他們所有的,也是有為法,也是因緣所生法,有生有滅的,所以是有為。有為裏邊,是有漏,就是有煩惱。那個煩惱,是普遍一切處,普遍於色界,普遍於無色界。遍一切種,在一切處,每一處裏邊,還有種種差別。譬如初禪天,有梵眾天、梵輔天、大梵天各式各樣的差別。二禪天,有少光天、無量光天、光音天。三禪天,少淨天、無量淨天、遍淨天乃至四禪天。無色界的四空處,都是有無量無邊的差別。遍一切處,遍一切種,於一切的時間內,皆有如是法,也都有苦,也都有集。皆墮如是理,墮者入也,他們都是入於這樣的道理裏面,就是有苦而有集,有集而有苦。皆有如是性,苦裏邊也一樣,和欲界也相同,也有無常、苦、空、無我的性;集諦裏面也同樣是有因、集、起、緣,都是一樣。這是說苦、集。
3)彼所有滅,彼色界、無色界一切處、一切種、一切時裏面也有滅諦。也同樣是可以滅除一切煩惱,叫做滅。皆永寂靜,滅除一切苦,它就寂靜,有苦,有煩惱它就浮動,就不寂靜。常住安樂,沒有苦,沒有集,內心是永久的安樂自在,就是滅靜妙離。
4)彼所有道,皆能永斷,究竟出離。彼色界、無色界的眾生,也和欲界一樣,也一樣有戒定慧,修學戒定慧,皆能永斷苦集,究竟的得解脫,不為苦集所困擾,他們也有這樣的苦集滅道。
5)什麼是不同分界?生在欲界的人,要依靠欲界的色受想行識的身體,修學戒定慧,就可以成就無分別智。在欲界這樣修學聖道,對於色界、無色界也一樣的能夠觀察。這個所觀的蘊,不是現前能看見,沒得天眼通的人,不能看見,也不能明瞭,說名不同分界,不現見蘊。不是同分界,怎麼觀察呢?就是於觀察的時候,以其現見的蘊,就是欲界的苦空無常無我的蘊,來比度上二界不現見的蘊,就了知他們也是有漏法,是遍一切處,遍一切種,於一切時,他們也有苦,也有集。他們也有苦,和欲界的人對比起來,他們是行苦。他們也有愛見慢的煩惱,所以也有集。欲界的人,苦諦有四種觀行,集諦有四種觀行,上二界也是這樣。由是說言,皆有如是法,皆墮如是理,皆有如是性,謂如前說無常、苦、空、無我及與因集起緣,這就是苦集二諦的觀行。欲界和上二界,同有滅道的行相。
sa evaṃ prayitmikān skandhān pratyeyenopaparīkṣya vyavacārayitvā(vyavacārya)viparokṣakān visabhagadhātukān / skandhān anumānataḥ parāhanti / te py evaṃ dharmāṇah te 'py evaṃ nayapatitā iti /[evaṃ tadevaṃ pratisaṃvedī manaskāraḥ / pratya-yenopaparīkṣyavyavacārayitvā(cārya) viparokṣān visabhāgadhātukān skandhān anumānataḥ parāhanti / te 'pyevaṃ dharmāṇaste pyevaṃ nayapatitā iti] yat kiñcit saṃskṛtaṃ sarvatra sarvaśaḥ evaṃ tadevaṃ prakṛtikaṃ tasya ca nirodhaḥ / śāntaḥ mārgo nairyāṇiko yastatprahāṇāya tasya yadā vipakṣokteṣu pratyātmikeṣu skandheṣu satya-jñānaṃ / yac ca viparokṣeṣu visabhāgadhātukeṣv anumānajñānaṃ /

當知此中,若於現見諸蘊諦智,若於所餘不同分界不現見境比度諦智,即是能生法智、類智種子依處。又即如是了相作意,當知猶為聞思間雜。
[解]1)應該知道在現見、不現見的差別裏邊,還有法智、類智的差別,什麼叫做法智、類智的差別呢?就是若於現見諸蘊諦智,即是能生法智種子依處。若於所餘不同分界不現見境比度諦智,即是能生類智種子差別。若是在現前可以觀察的色、受、想、行、識,諸蘊這裏面有苦集滅道四諦,能觀察的就是智慧,在苦諦上觀察無常、苦、空、無我,這就是智慧。集諦的觀察呢?因、集、起、緣,這是智慧。在初開始修行的時候,是修五停心觀,然後進一步修別相念,修總相念。修五停心觀就是破除障道因緣,心裏面平靜一點,然後正式開始修四念住。修四念住的時候,觀身不淨,觀受是苦,觀心無常,觀法無我,這叫別相念住。總相念住是什麼意思呢?就是別相念住,你常常做如是觀,智慧就增長。智慧增長的時候,觀身不淨,觀身也是苦,觀身也是無常,觀身也是無我;觀受也是不淨,觀受是苦,觀受也是無常,觀受也是無我;觀心也是無常,觀心也是不淨,觀心也是苦,觀心也是無我;觀法是無我,觀法也是不淨,觀法也是苦,觀法也是無常;就是這個觀,統一起來,在一切處都修如是觀,不是分別的作觀,叫總相念。五停心,別相念,總相念,這個時候就開始栽培無漏的種子,就是栽培無漏的善根,所以叫做法智、類智。
2)法智種子依處,就是依賴這些地方來栽培無漏種子,就是依靠色、受、想、行、識,作四念處觀,就是開始栽培無漏的種子。所以,若於現見諸蘊的四諦,和智慧這樣修觀,能生法智種子依處,法智是無漏的智慧,就是初果以上的無漏的智慧,那是無漏的種子現行,成功得聖道。開始的時候,從五停心、別相念、總相念、暖、頂、忍、世第一,這一共是七個位次,這時候開始栽培。開始栽培,就依靠這個蘊諦智,用這個智觀察這個蘊,就是觀察苦、集、滅、道,這樣修止、修觀,就是栽培無漏的種子。
3)若於所餘不同分界不現見境比度諦智,色界、無色界也是有苦、集、滅、道四諦。一樣,每一諦有四種觀行的智慧,用這智慧來觀苦、集、滅、道四諦。在他的生命體的蘊上觀察四諦,用智慧觀察,這時候他還是凡夫,但是即是能生類智種子的依處,依此處而栽培無漏種子。現見諸蘊諦智、不現見的境比度諦智,一個叫做法智,一個叫做類智。
a)於現見的諸蘊,這裏邊有苦、集、滅、道的四諦,用八種智慧來觀察苦、集二諦,依此為依,能夠引生證諦現觀,證悟真諦,證悟苦集滅道四聖諦的無分別的智慧,就是現觀。這個智慧叫做法智。法智是什麼呢?就是佛說苦、集、滅、道的語言文字,叫做法。我們聽聞這樣的法,繼續的學習,以此為依,修學止觀,而後成就無漏的智慧,所以叫做法智。
b)及於所餘不同分界不現見境比度諦智為依,能生證諦現觀類智,也同樣是那無漏的無分別智慧,但這時候叫做類智。
c)什麼叫做法智?現在誰都知道自己有生命體裏邊,有色、受、想、行、識,這裏邊有苦、集、滅、道的這個義境界這樣觀察的時候,就能成就無漏的智慧,叫做法智。
d)什麼叫做類智?言類智者,謂於不共了不現見所知義境無漏之智,叫做類智,就是與法智相類似的智慧。
4)前面這一大段都是指七種作意裏面的了相作意。在未到地定裏面作十六種觀,也可能是在初禪、二禪、三禪、四禪裏邊,也可能空無邊處定、識無邊處、無所有處定。在這裏觀察的時候,它有什麼特別的相貌呢?猶為聞思間雜。他成就未到地定,這個不散亂的定,為聞思所間雜,就是不全是定的境界,又加上聞思的散亂,但是聞思是非常的重要,所以還必需有。
taddharmajñānānvayajñānayorutpattaye bījasthānīyaṃ bhavati / sa cāyaṃ lakṣaṇa-pratisaṃvedī manaskāraḥ śrutacintāvyavakīrṇṇo veditavyaḥ /