2014年7月10日 星期四

聲聞地-第3瑜伽處-5.安立-5.修作意-2.如應安立修習作意-1.正教誨-3.慈愍觀等

5.5.2.1.3.慈愍觀
如說貪行,是不淨觀之所調伏;如是瞋行,是慈愍觀之所調伏;乃至最後尋思行是阿那波那念之所調伏;如其所應,皆當了知。其中差別餘趣入門,我當顯示。依慈愍觀初修業者,於外親品、怨品、及中庸品,善取相已;處如法坐。由利益安樂增上意樂俱行定地作意,先於一親、一怨、一中庸所,發起勝解。於此三品,由平等利益安樂增上意樂俱行作意,欲與其樂。如是念言:願彼求樂諸有情類,皆當得樂。謂或無罪欲樂,或無罪有喜樂,或無罪無喜樂。次後或於二親、或於三親、或於四親、或於五親、十親、二十、三十、如前乃至遍諸方維,其中親品充滿無間發起勝解,於中乃至無有容受一杖端處。如於親品,如是於怨及中庸品當知亦爾。
[解]1)如說貪行,是不淨觀之所調伏。如是瞋行,是慈愍觀之所調伏。乃至最後就是妄想心特別多,特別散亂的人,是阿那波那念之所調伏。就是修持息念,能破除一切妄想。如其所應,這些事情都應該明白。其中差別的、不同的地方,除數息觀、不淨觀之外,還有其它的法門,也能夠使令你進入聖道,也就是入門,我應該顯示給你、開示你。
2)依慈愍觀初修業的人,靜坐時也是先修奢摩他,在奢摩他裡面要修毘缽舍那的時候,對於你有親厚感情的人,於你有仇恨的人,也不怨、也不親的中品,這三種人都能把他的相貌取在心裡。這個時候應安住在一個如法的坐位上面。由於你內心裡面有慈愍心,有利益意樂、有安樂意樂、有增上意樂,有這樣的好心腸,這個意樂不是在散亂心裡面,而是同時在禪定裡面。作意,這樣心裡面想。初開始時簡單一點,先於一個親愛的人,一個怨恨的人,一個中等的人,在這裡面發起勝解,把勝解的觀想發起來。
3)於此三品,就是對於怨親中是平等的利益安樂,這是一個很有力量的意願,這樣的意願和這個作意在一起活動,欲與這三種人的利益安樂的意樂。你心裡面就這樣作念:希望那些希求快樂的人,都能得到他所求的快樂。這個安樂,有三種不同。哪三種呢?就是欲界的快樂有兩種:一種是有罪的快樂,一種無罪的快樂。現在這位修行人在禪定裡面作如是觀,要布施眾生什麼快樂呢?沒有罪過的快樂。或是無罪有喜樂,就是初禪和二禪,樂裡面有歡喜,這也是無罪的一種喜樂。或無罪無喜樂,就是無罪,但是是沒有喜的安樂,就是三禪,這是最殊勝的樂。這三種樂,他平等地布施給親怨和中庸的人。
4)前面是初位,初位就是先於一親、一怨、一中庸所發起勝解。這樣的觀想完以後,復於兩位親愛的人,或者是三親,或者是四親,或者是五親、十親、二十、三十。如前乃至遍諸方維,其中親品,充滿無間,發起勝解。於中乃至無有容受一杖端處。如於親品是這樣,我送給他無罪的欲樂,無罪的有喜樂,無罪的無喜樂,送給他們。如是於親品是這樣子,於怨及中庸品,也是為他們準備種種的樂來布施給他們。
yathā[a]śubhāvineyo [a]śubhāyāṃ tathā maitryavineyādayo [a]pi ānāpānasmṛtiparya-vasānāye yathāyogaṃ veditavyās tatrāyaṃ viśeṣaḥ / tadanyeṣv avataraṇamukheṣu taṃ vibhāvayiṣyāmi / tatra maitrībhāvanāprayuktenādikarmikā(ṇa) bahirdhā mitra-pakṣād udāsīnapakṣāc ca nimittam udgṛhya pratirūpaśayanāsanagato hi sukhādhyā-śayagatena manaskāreṇa samāhitabhūmikena pūrvam ekaṃ mitrarm adhimoktavyam ekam amitram ekam udisīnaṃ(naḥ) teṣu ca tripakṣeṣu tulyaṃ hitasukhādhyāśayogatena manaskāreṇopasaṃhāraś ca karaṇīyaḥ / sukhitā bhavanty ete sukhakāyāḥ sattvā yadutānavadya kāmasukhena anavadya-saprītikasukhena anavadya-niṣprītikasukhena / tataḥ paścād dve mitrāṇi trīṇi catvāri pañca daśa viṃśa triṃśat purvavad yāvat sarvā diśo vidiśaś ca mitrāmitra (tvaiḥ) pūrṇṇā adhimucyante /nirantarā yatra nāsty antaram antato daṇḍakoṭīviṣkambhanamātram api yathā mitra-pakṣeṇaivam amitrodāsīnapa-kṣeṇa vedītavyaṃ /

又彼不捨慈愍加行,即由修習如是慈愍,於諸念住能正趣入。云何趣入?謂趣入時,應當發起如是勝解:如彼於我,謂親、謂怨、謂中庸品;我既欲樂、厭背其苦。如是名為於其內身修循身觀。餘亦於彼 ,謂親、謂怨、謂中庸品;如我,彼亦欲樂、背苦。如是名為於其外身修循身觀。如我既爾;彼諸有情亦復如是。如我自欲求得勝樂;彼諸有情亦復如是。彼諸有情與己平等、與己相似,我當與彼利益安樂。如是名為於內外身修循身觀。
[解]又那個禪師在禪定裡面,沒有棄捨慈愍的行動,既由修習如是慈愍的關係,於這個四念住,他就能悟入。修慈愍觀的時候,能悟入四念住。怎麼趣入呢?
1)謂趣入時,應當在內心裡面發動這樣的觀想,那個人對於我來說,我是他親愛的人,我是他的冤家,也不親、也不怨中庸品。那個人認為我或者是親、是怨、是中庸品,我本人的情形怎麼樣呢?我也是歡喜快樂,生活快樂一點,不高興苦惱的境界。這就是內身修循身觀。就是我在禪定裏面,自己觀察自己,我也歡喜快樂。欲界無罪的快樂,乃至色界天的快樂。
2)我這樣的想法,別人怎麼想法呢?其他人對於那個人認為是親,認為是怨,認為是中庸品,像我是歡喜快樂,不歡喜苦惱,那個人也同樣有這樣的心情。如是名為於其外身修循身觀。
3)我是這樣,別的人也是這樣,是什麼呢?像我也想要求得殊勝的安樂自在,彼諸有情亦復如是。那些有情和我一樣,與己相似,就叫作平等;我也願意快樂,不願意苦惱,一切有情也是如此,也是這樣。我當與彼利益安樂,這都是在禪定裡面這樣思惟,與彼利益安樂。如是名為於內外身修循身觀。
sa ca maitriprayogaṃ ca na jahāti / nānyatra bhāvayann eva maitrīṃ smṛtyupasthāneṣv avatarati /kathaṃ punar avataraty adhimucyamano [a]vatarati /yathāham apy anyeṣāṃ mitra sammato [a]mitra sammataś codāsīnasammataś ca [/] aham api sukhakāmo duḥkhapratikūlaḥ / idam asyādhyātmaṃ kāye kāyānupaśyanāyāḥ [sattvam] / ete [a]pi sattvāḥ pareṣāṃ mitrabhūtā amitrabhūtā udāsīnabhūtāś ca yathā me te [a]pi sukhakāmāḥ duḥkhapratikūlā idam asya bahirdhā kāyānupaśyanāyāḥ [sattvaṃ] yathāhaṃ ta-thaite sattvā yathā me ātmanaḥ sukham eṣaṇīyaṃ sattvānām ātmasamatayātmatulyata yā eṣāṃ sattvānāṃ mayābhihita-sukhopasaṃhārakaraṇaya itīdam asyādhyātmabalirdhā kāye kāyānupaśyanāyāḥ [sattvam]

此四念住,總緣諸蘊為境界故,當知說名壞緣念住。若修行者,但取色相,謂取顯相、形相、表相,於親品、怨品及中庸品,而起勝解,由此建立唯身念住。彼復依止勝解作意,能正趣入真實作意。謂趣入時起是勝解:我於乃至無量有情,發起勝解,利益安樂增上意樂。如是我從先際已來,所有親品、怨品及中庸品,落謝過去諸有情類,其數無量,甚過今者勝解所作。如是過去諸有情類,為我親已,復為我怨;為我怨已,復為我親;為怨、親已,復為中庸;為中庸已,復為怨、親。由是義門,一切有情平等平等,無有少分親性、怨性及中庸性,而非真實。由是因緣,遍於三品起平等心,平等應與利益安樂。如從先際,如是後際,於生死中當復流轉,應知亦爾。
[解]1)此四念住,就是身受心法的四念住,它是總緣色、受、想、行、識諸蘊,以色、受、想、行、識諸蘊為所緣的境界故,當知說名壞緣念住,這個壞字就是間雜的意思。就是身念住裡面有受、心、法念住,法念住裡面有身、受、心念住,就是每一個念住都有其餘的三念住,這叫作雜念住,也就是共念住。
2)若是這位禪師但取色相,就是青黃赤白是顯相,長短方圓是形相,身體的活動表現於外的相貌。對於親品、怨品、中庸品的顯相、形相、表相,這樣觀察而起勝解。由此建立唯身念住。
3)這位禪師原來是修勝解作意,現在以勝解作意作依止處,能正趣入,就是能進步到真實作意的法門裡邊。就是這位修行人,趣入真實作意的時候,在奢摩他裡面作這樣的觀想,我一開始做勝解的觀想的時候,是少數的有情,親品、怨品和中庸品,乃至到很多無量無邊的有情,心裡面觀想,現出來無量無邊的有情,對這些有情,有利益的增上意樂,有安樂的增上意樂,這樣的觀想。
4)前面的這個觀想,我從無始劫以來,與我有親厚感情的人,或者是有仇恨的人,或者是無親無怨的人,在今天來說,這些人都是落謝過去,都已經不在。這些過去的有情類,或者是人間的人,或者是天上的人,或者是三惡道的人,所以叫做類。數目是太多,超過今天我做觀想的這個數目,比這個數目多得太多,這是數無量。
5)本來在觀想裡邊所現出來的有情是有親、有怨、有非親非怨的差別。但是實在是沒有差別,是平等的。怎麼知道呢?如是過去諸有情類,和我有親厚關係,但是都是無常的,為親厚以後,又變成我的怨家。同我做一個時期的怨家以後,又變成親厚的人,親愛的人。為怨為親以後,又變成中庸性的人,也沒有親,也沒有怨。也可能在這一世之中有這樣的變化,也可能經過多少世,前一生是怨家,這一生變成親友,或者經過多少世的變化。復為中庸,為中庸已,復為怨親。
6)由前面這樣的觀想,這就是個門,由這個門就達到平等的境界,就是由差別的境界進入到平等的境界,由這樣的觀想為義之門。一切有情平等平等,所有的眾生和我都是一樣的,今天同我是怨家,實在他以前和我是親愛的人,今天是親愛的,原來和我做過怨恨的人,都是這樣的,所以一切有情平等平等。沒有一點的親性、怨性、及中庸性這三種人,不是真實的。
7)由於前面在奢摩他裡這樣的觀想,這樣的勝解,我就普遍的於三品的眾生裡邊起平等心,大家都一樣,起平等心,我平等,不是說和我親厚的人,我給他利益安樂;不親厚的人、有怨恨的人,不要給他。都一樣,平等應與利益安樂。
8)如從先際這一段的觀想、勝解,從過去際是這樣,將來的時候,還在生死裡流轉,也是和我關係都是一樣,沒有親厚的差別。
catvāri caitāni smṛtyupasthānāni saṃbhinna-skandhālambanatayā saṃbhinnālambanaṃ smṛtyupasthānaṃ bhavati / rūpanimittan tu yogī udgṛhya varṇṇasaṃsthānanimittaṃ vijñaptinimittaṃ ca mitrā mitrodāsīnapakṣād (kṣebhyo) 'dhimucyate / tenedaṃ kāyasmṛtyupasthānam eva vyāvasthāpyate / so ‘dhimuktimanaskāraṃ niśritya bhūta-manaskāramas yāvat araty evaṃ ca punar adhimucyamāno ‘vatarati/yāvad apramāṇāḥ sattvā ete mayā [a]dhimuktā /hitasukhagatenādhyāśayena / ato [a]pramāṇatarāḥ sattvā ye mama pūrvāntam ārabhya mitrā mitrodāsīnapakṣatayā [a]bhy atītā ye mama mitratāṃ gatvā amitratām upagatā amitratāṃ gatvā mitratāṃ codāsīnatāṃ topa(copa)-gatās tadanena paryāyeṇa sarva eva sattvās samasamā nāsty atra kācin mitratā vā, amitratā vodāsīnatā vā pariniṣpannety anenaiva paryāyeṇa tulyahitasukhopasaṃhāratā ca karaṇīyā /yathā pūrvāntam ārabhya evam aparāntam apy āramya satyāṃ saṃsṛtau saṃsāre

又我於彼先際已來,諸有情類未曾發起慈愍之心;彼皆過去,今起慈愍復有何益?但為除遣自心垢穢,令得清淨故起念言:當令過去諸有情類皆得安樂。諸未來世非曾有者,亦皆令彼當得安樂。如是趣入真實作意慈愍住中,諸福滋潤、諸善滋潤;望前所修勝解作意慈愍住中所獲福聚;彼於百分,不及此一;彼於千分,不及此一;彼於數分、算分、計分、鄔波尼殺曇分,不及此一。餘如前說。
[解]1)又我與彼三種有情,從無始以來,我以前沒有這樣修行過,所以沒有發起這樣的慈愍心。以前的事情都是過去,今天生出來這樣的慈愍心,普遍的布施他們,利益安樂,但是對他們有什麼好處嗎?修慈愍觀的目的是破出去我自己心裡面的污穢,就是向來都沒有發利益人的心,總是有的時候希望別人倒楣,就是沒有好心腸,這都是垢穢。現在在禪定裡邊做如是觀,就是破除內心的污穢,使令內心清淨而已,不是真實對於那些人有什麼利益,這個難問是不須要。所以,就發動這樣的勝解,當令過去諸有情類,皆得安樂,這就是破除自己內心的污穢而已。
2)過去的這些有情,我對他們發好心,諸未來世這些眾生,還沒有出現,我也發出這種慈愍心,令彼當得安樂,也發這個心,使令我心裡面清淨。
3)前面這一段文,說明這位禪師在奢摩他裡邊,由勝解作意進步到真實作意裏邊。但是這個真實作意是什麼作意?是慈愍的作意。這個禪師住在慈愍作意裡邊,做如是觀,或者經過一個小時或者是二個小時,或者是多少時間。就有福、善的滋潤。福或者是從果說;善是從因說。滋潤,就是薰習,由薰習,由如是薰習,將來會得到可愛的果報,得到福果。諸善滋潤,現在有這個慈愍的良善的心情,薰習自己這一念心,這是在因上說,有因有果。望前邊所修的勝解作意,祇是慈愍作意,這二種作意來對比。由真實作意的慈愍住中所得到的功德,前面的勝解作意,於此真實作意分成一百分,是真實作意分成一百分,前面那個勝解作意,還不如此百分之一,這個真實作意的功德殊勝。彼於千分不及此一,就是把真實作意分成一千分,前面那個勝解作意還不如它的千分之一。彼於數分、算分、計分,鄔波尼殺曇分,不及此一。數分,就是說百分不及一,千分不及一,百千萬分不及其一。算分,就是以強弱來計算。計分,還是計算,但是以貧賤的人和富貴的人相比。鄔波尼殺曇分,就是約因果說,就是真實作意的因果和勝解作意的因果,也不能相比,也是不及其一分。餘如前說,前不淨觀說趣念住及勝修習,今於此中唯說趣入,其勝修習義無差別。故指如前,餘差別觀,皆應準之。
ye ‘pi ca mayā sattvāḥ pūrvāntam ārabhya tan maitreṇa cittenānukampitāh / kiṃ cāpi te [a]bhyatītā api tu tān etarhy anukampe yad uta cittaniṣkāluṣya(kaluṣa) tām avyāpannatām upādāya /sukhitā bata te sattvā bhūtā bhaviṣyan (abhūvan) ye ‘pi ca na bhūtā anāgate ‘dhvani sukhita bhavantu evaṃ bhūtamanaskārān upratiṣṭhasya maitrīvihariṇaḥ yaḥ puṇyābhiṣyandaḥ kuśalābhiṣyandaḥ / tasyādhimokṣikamaitrīvihāragataḥ puṇyaskandhaḥ / śatimām api kalāṃ naupeti /sahasrimām api / saṃbhyām api kalām api / gaṇanām apy upaniṣadamapi nopaiti śeṣaṃ pūrvavat //

5.5.2.1.4.緣性緣起觀
又於緣性緣起觀中,初修業者由聞思慧增上力故,分別取相。謂諸有情,由有種種無智愚癡,現見無常妄計為常;現見不淨妄計為淨;現見其苦妄計為樂;現見無我妄計為我。彼諸有情,有如是等種種顛倒;顛倒為因,於現法受、及後所生諸自體中,發起貪愛;由貪愛故,造作種種生根本業;此煩惱、業為因緣故,感得當來純大苦蘊。
[解]1)又於緣性緣起觀中,初開始用功的人,怎麼樣學習這個法門呢?初開始學習這個法門的人,由於自己肯努力拿出時間學習緣性緣起觀,學習以後,又能夠專精思惟緣性緣起觀的道理,這樣內心裡面就成就一個殊勝的力量。你這個智慧的力量,能分別緣性緣起的相貌,能把緣性緣起的相貌拿過來,顯現在你的心裡邊。
2)就是很多的眾生,由有種種的沒有智慧,很多的事情都沒有智慧,就是愚癡不明白道理。現見無常,眼前的這個大的局面,很明顯的就會有變化,你本身的榮華富貴會失掉,但是總是認為我有希望,妄計為常。現見不淨,妄計為淨,自己所愛著的境界都是不美妙的,但是就認為是美的。現見其苦,妄計為樂,根本吃很多的苦頭,但是還認為這裡面還是有樂。現見無我,妄計為我,從眼耳鼻舌身意的經驗上看,很多事情都不能自主,但總感覺到我能主宰,還是有我的。
3)這個欲界、色界、無色界的眾生,有這麼多的、各式各樣的顛倒迷惑。這個顛倒迷惑就是煩惱,以煩惱為因,在現在這個色受想行識的生命體裡邊,有很多的覺受;在這裡就是生出貪愛心。及後所生諸自體中,現在這個生命體終究有一天結束,又生出個生命體。現在這個時候,假設這個人不認為是斷滅,將來還有生命的話,也是發起貪愛。自體,就是自體愛。現法受,文句上好像偏於境界受,於境界受起愛。境界受也一定有自體受;有自體受也就有境界受。這兩種受都是發起貪愛。
4)由於自己有貪愛,貪愛的時候一定是有所不足,要進一步的爭取,就要採取行動,所以造作各式各樣的業力。這個業力是將來的生命生起的因緣,所以叫做種種生根本業。以業為因而得果,所以業就是根本。但是業的生起,以貪愛為根本,貪愛就是煩惱,所以是貪愛和業和果報,惑、業、苦。前面因煩惱而有業,因煩惱業為因緣故,就是招感將來的純大苦蘊,得到的色受想行識是苦惱的境界。
5)什麼是由貪愛故造作種種生根本業?愛有三種,謂欲愛、色愛、及無色愛,由此三愛近感當生,就是距離這個生命最近的,就是下一生,是故偏說造作種種生根本業。又復無明緣行及受緣愛,於爾所時,無明與愛非不俱有,無明緣行的時候,沒有愛嗎?也是有愛。受緣愛的時候沒有無明嗎?也是有,都是非不俱有。然而發業的是在無明這一方面它的力量,它的作用大,就是無明發業為初。貪愛能幫助你去受生死,就是無明造的業,那個業還不一定得果報,若有貪愛的時候,那個業才能得果報。貪愛在潤生這一方面說,無明就在發業這一方面說。貪愛能使令這個業最後圓滿,有招感果報的力量。所以雖然過去由無明造業,現在得阿羅漢道,就沒有愛,那個業就不能得果報,所以有這麼一個差別。是故當知造作種種生根本業,於中非不說有無明,但約究竟,說由貪愛。
tatredaṃpratyayatāpratītyasamutpāda ādikarmikaḥ śruta-cintādhipateyena parikalpi-taṃ na nimittam udgṛhṇāty anyeṣāṃ sattvānām ajñānaṃ sammoho yeneme pratyakṣam anityaṃ nityato [a]vagacchanti pratyakṣam aśuci śucitaḥ duḥkhaṃ sukhataḥ nirātmakatām ātmataḥ /viparyastā ete sattvā viparyāsahetor d(ṛ)ṣṭe dharme vedanāsu samparāye cātmabhāvābhirnivṛttau tṛṣyanti tṛṣitāś ca jatimūlakāni karmāṇi kṛtvā evam āyatyāṃ karmakleśahetu [...] kevalaṃ saṃduḥkhamabhimirvartayanty evaṃ nimittam udgṛhyādhyātmam adhimucyate /ayam api kevalo duḥkhaskandha evam eva saṃbhūta iti /

彼既善取如是相已,復於其內發起勝解。謂我今此純大苦蘊,亦如是生。又我自體無邊無際,從先際來初不可知,亦如是生。彼諸有情去、來、現在一切自體苦蘊所攝,亦皆如是已生、當生。如是緣性、緣起正觀,一切皆是真實作意,更無所餘勝解作意。若於自身現在諸蘊緣性緣生作意思惟,是名於內身、受、心、法住彼循觀。若於他身現在諸蘊緣性緣生作意思惟,是名於外身、受、心、法住彼循觀。若於自他過去、未來所有諸蘊緣性緣生作意思惟,名於內外身、受、心、法住彼循觀。餘如前說。
[解]1)那個修行人,既然能夠取得緣起的相貌,在奢摩他裡邊,在他心裡面又發起勝解的觀想。我這個純是大苦惱的生命體,也是無明緣行、行緣識、受緣愛、愛緣取、取緣有、有緣生,也是這樣現起的,沒有例外。
2)又我這個生命也是很多的,並不只是這一個生命。怎麼很多呢?從無始劫以來,從什麼時候開始的,不可知,推不到那個第一因。從久遠來就是這麼生的,不只是今天,所以這個生是很多。其他的三界內一切眾生,過去、未來、現在一切的生命體,苦蘊所攝,也都是這樣,也是無量無邊。有的是已生,有的是將來。
3)如是緣性緣起正觀,一切皆是真實作意,更無所餘勝解作意。我這樣觀想,這樣思惟,和事實是相符合,真實是這樣。離開真實作意之外,另外並沒有其他的勝解作意。為什麼?因為觀緣起自相、共相及真如相,是故說言一切皆是真實作意,無別安立事相可得,是故說言更無所餘勝解作意。
4)這是由真實作意,轉入到修四念處觀。若是這位修行人,在奢摩他裡邊,能夠對自己現在的生命的色受想行識的諸蘊的緣性緣生。緣生是在果上說的,因緣所生的果;緣起是在因上說。作意思惟,思惟現在的色受想行識就是十二因緣這樣生起,是名於內身受心法住彼循觀。就是從緣起上來觀察色受想行識,觀察身受心法這四念住,這樣觀察,這就是於內修四念住觀。
5)若於他身現在諸蘊緣性緣生,作意思惟,是名於外身受心法住彼循觀。
6)前邊於自、他,都是約現在說。現在這個內外,若於自他過去、未來的諸蘊,緣性緣生作意思惟,這就叫作內外的身受心法住彼循觀。趣入是這樣,對勝進也像前面說。
ye cātmabhāvā nānantā[ḥ] paryantāḥ pūrvāntam ārabhya yeṣām ādir eva na prajñāyate /te'py evaṃ bhūtā eṣām api sattvānām atītānāgatapratyutpannāḥ sarva evātmabhāvā duḥkhaskandhasaṃgṛhītā evam evābhimirva(ṛ)ttāḥ āyatyāṃ notpadyante / sa khalv ayam iyaṃ(daṃ)pratyayatāpratītyasamutpādamanaskāraḥ sarva-bhūtamanaskāra eva nāstya [ā]dhimokṣikaḥ / yadi na punar ātmano vartamanān skandhān pratītyasamutpannān manasikaroti / tadādhyātmaṃ kāye yāvad dharmeṣu dharmānudarśī viharati / yadā ca punaḥ pareṣāṃ vartamānān skandhān pratītyasamutpannān manasi karoti / tadādhyātmabahirdhā kāye yāvad dharmeṣu dharmānudarśī viharati / yadātmanaś ca pareṣāṃ cātītānāgatān [skandhān] pratītyasamutpannān manasi karoti / tadādhyatma-bahirdhā kāye yāvad dharmeṣu dharmānudarśī viharati / śeṣaṃ pūrvavat /

5.5.2.1.5.界差別觀
又於界差別觀初修業者,先取其外所有堅相,所謂大地、山林、草木、磚石、瓦礫、末尼、珍珠、琉璃、螺貝、珊瑚、玉等;取彼相已,復於內堅,而起勝解。次取其外諸大水相,所謂江河、眾流、陂湖、池沼、井等;取彼相已,復於內濕,而起勝解。次取其外諸大火相,所謂熱時、烈日、炎熾,焚燒山澤、災火蔓莚窯室等中,所有諸火;取彼相已,復於內煖而起勝解。次取其外諸大風相,所謂東西南北等風,乃至風輪;取彼相已,復於內風,而起勝解。次取其外諸大空相,所謂諸方無障無礙,諸聚色中孔隙、窟穴,有所容受;善取如是空界相已,於內空界,而起勝解。後由聞思增上力故,起細分別,取識界相。所謂內眼處不壞,外色處現前,若無能生作意正起,所生眼識亦不得生。與是相違,眼識得生。如是乃至意法、意識,當知亦爾。取是相已,次起勝解,了知如是四大身中,有一切識。諸種子界、種性、自性。
[解]1)又於界差別觀初修業者,先取其外所有堅相。外,就是生命體之外,取堅相,怎麼取這個堅相呢?所謂大地、山林、草木、磚石、瓦礫、末尼、珍珠、琉璃、螺貝、珊瑚、玉等。這些上面都有堅固的性質,取這個堅相。前邊取相是外邊,身外這個世界的四大的堅相,地大的堅相。復於內堅,內就是這個生命體,生命體裡面也有堅固的性質。起勝解,發起觀想,作如是觀。
2)復取其外諸大的水相,所謂江河、眾流、陂湖、池沼、井等,這裡面都有水,取這個水的相貌。取外邊身外水大的相貌之後,又觀察內裡邊身體裡面的濕,作如是觀。
3)次取其外諸大火相,所謂熱的時候,極熱的太陽,大火燒得很盛,焚燒山澤,災火蔓莚,窯室等中,就是燒陶器的那個房子。你取這個火的相。取彼相已,復觀察身體裡面這個溫暖,取這個火相,而起勝解。
4)次取其外諸大的風相,所謂東西南北等風,乃至風輪的風,這個風輪應該就是大氣層。取彼相已,復於內風而起勝解,作這樣的觀想。
5)次取其外諸大空相,所謂諸方,諸方就是東西南北,無障無礙,這是大空相。諸聚色中孔隙、窟穴,有所容受,這也是空相。善取如是空界相已,於內空界,而起勝解。
6)由聞思增上力故,能夠取識相,怎麼取呢?要聞思,要學習佛法,然後才能明白識的相貌。識和地水火風來對比,地水火風是很粗顯,識是沒有地水火風,所以要分別它是要細分別,這個心要特別細,就是智慧,取識的相貌。就是內裏邊眼根,眼的組織沒有壞,沒有病。眼識所見的色法,就是外色處,也現前,就是在你觀的能力之內;若超過你的眼的能力之外的就看不見。眼識要現起,還須要有作意,來令眼識生起。若是沒有作意的現起、生起、正起,所生的眼識也不能生。與這個作意不具足相違,就是有作意,這個眼識才能生起。如是乃至意法意識,意根和法塵相對和合,才有意識,當知也是這樣,要有作意才可以。取這個相貌之後,次起勝解,就作如是觀,就知道我們這生命體裡面有地水火風四大,四大裡邊還有識,有眼識、耳識、鼻識、舌識、身識、意識。諸種子界,還有地界、水界、火界、風界在身體裡面,是種性。種性就是種子,山河大地都是由地水火風的種子現起,都是種子的體性,叫自性。做如是觀,這是起內勝解。
tatra dhātu prabhedaprayogaprayukta ādikarmiko bahirdhā pṛthivīkāṭhinya nimittam udgrahya tad yathā bhūparvata-tṛṇavanaśarskarakaṭhillamaṇimuktivaiḍūryaśilāpra-vālādikebhyaś cādhyātmaṃ kāṭhinyam adhimucyate /bahirdhā apsvabdhātor nimittam udgṛhya tad yathā nadīprasravaṇa-taḍāgakūpādibhya[ḥ] tathā mahato ‘gniskandhasya bdhau vādityakiraṇasaṃtāpitā bhūrāviṣṭebhyo [vā] sarvebhyaḥ / udārāgnisaṃpratāpitebhyo vā praśrayebhyaś ca no bahirdhā vāyuskandhāt pūrvad akṣiṇapaś cimottarebhyo vāyubhyo yāvad vāyumaṇḍalebhyaḥ / ye deśā [asty ādestāraṇīyā] vāyugatena sacchidrāḥ suśirāḥ sāvakāśāḥ tasmād ākāśadhātor nimittam udgṛhṇāty adhyātmam abdhātuṃ tejo dhātuṃ vāyudhātum ākāśa-dhātum adhimucyati (te) / śrutacintādhi-pateyena ca parikalpitena [/] evaṃ vijñānadhātor nimittam udgṛhṇāti / cakṣurādhyātmikam āyatanam aparibhinnaṃ ced bhavati / rūpam ābhāsagataṃ /na ca tajjo manaskāraḥ pratyupasthito bhavati/ na tajjasya cakṣurvijñānasya prādurbhāvo bhavati / viparyayād bhavati / evaṃ yāvan manodharmān manovijñānaṃ veditavyam / evaṃ nimittam udgṛhyāpy eṣāṃ sarveṣāṃ vijñānānām asmin kāye ca[ā]tur-mahā-bhūtike bījaṃ dhātur gotraṃ prakṛtir ity adhimucyate /

又於如是四大種中,先起支節麤大勝解;後起分析種種細分微細勝解。如是漸次分析,乃至向遊塵量。如是漸漸乃至極微而起勝解。一一支分,尚起無量、最極、微塵積集勝解,何況身中一切支分。如是名為界差別觀中,分析諸色界差別邊際微細勝解。
[解]1)又於如是四大種,就是地水火風是一切所造的地水火風的種,所以叫做種子。先起支節麤大勝解,先要發起身體的肢節,它是頭、兩手、兩足,還有脊骨這一些肢節是粗大的、很顯著的,先作如是觀。
2)先作粗大的觀想之後,再觀察它作微細的分析,就變成微細的東西,就這樣觀。
3)如是漸次分析,由粗而細、由大而小,這樣逐漸的把它分析,變成微細的時候,就像甚麼似呢?就像向遊塵量,向就是窗戶,窗戶開了,有陽光照進來,就看到虛空裡邊有微塵在那裡動,這叫做遊塵。觀察你的身體,逐漸地把它分析到像窗戶裡邊遊塵那樣的量,像那麼微細,這麼粗大的身體不見,就看見微細的塵那樣子。如是漸漸乃至到極微,作這樣的勝解,作這樣觀。
4)一一支分,尚能夠發起無量,那麼多無量數、最極微小的微塵的積集,身體就是那麼多的微塵積集而成,作如是觀。何況身中一切的支分,就是全體是更多的微塵。如是名為界差別觀中,分析諸色界差別邊際微細勝解。
tāny etāni catvāri mahābhūtāni tat prathamato [a]ṅgapratyaṃgo(gato) [a]rthaṃ vināpy adhimucyate / tataḥ paścāt / śūkṣmatarāvayava prabhedāna (ā)dhimuayate / evaṃ yāvad gatāyanapraviṣṭa-[s]tu[ṭi] samatayā evaṃ yāvac chanaiḥ śanaiḥ paramānuśo ‘dhimucyate / sa ekaikam aṅgāvayavapramāṇa paramāṇu-sañcayasanniviṣṭam adhimucyate /

次於空界,先當發起所有麤大空界勝解。所謂眼、耳、鼻、喉筒等種種竅穴,由是吞咽、於是吞咽;既吞咽已,由是下分不淨流出。次後漸漸發起種種微細勝解,乃至身中一切微細諸毛孔穴,皆悉了知。
[解]次於虛空界,先當發起所有粗大的空界勝解,無障礙的空是很廣大無邊際,做這樣的觀想。就是在內身裡邊,眼睛裡邊也有空隙;耳裏頭也是有;鼻子裏頭也是有;喉嚨也是有,筒就是指喉嚨,食道就像一個筒。種種竅穴,身體裡面各式各樣的竅穴都是虛空。由於要滋養生命,就是身體有這樣的喉,就可以吞咽食品。就是在喉這裡,食道也是到胃裡面。既吞咽已,由是下分不淨流出。次後漸漸發起種種微細的勝解,乃至身中一切微細諸毛孔穴,皆悉了知。初開始先觀察粗大的空,然後逐漸觀察小的,乃至到最小的,就是身體裡面周身的毛孔也都有空。
cakṣuḥsauṣiryaṃ vā śrotraghrāṇasya kaṇṭhanāḍaṃ yenābhyavaharati/ yatra cābhyavaharati/ yena cāsyābhyavaharitam adhobhāgena pragharitam audārikam ākāśadhātuṃ tatprathamato ‘dhimucyate/ tataḥ paścāc chanaiḥ śanair yāvat sarvaromakūpānugataṃ sauṣiryam adhimucyate/

後於識界,漸漸發起所依、所緣、及以作意,三世時分品類差別無量勝解。即於識界起勝解時,由諸所依、所緣勝解,分析識界。亦於十種所造諸色而起勝解。如諸大種微細分析,此亦如是。
[解]1)後於識界,逐漸的觀察所依、所緣,識要有所依,依止處,就是眼耳鼻舌身意,這六根為六識的依止處。眼識以眼根為依止處。所緣,就是它所緣的色聲香味觸法。有所依的根,有所緣的境,還要有一個作意的心所,這個識才能現起。三世時分,有過去、有未來、有現在。有前一剎那,有現在的一剎那,還有後一剎那。品類差別,有善念、有惡念,有不善、不惡這些差別。無量勝解,這樣來計算心的微細,心的境界是很多很多。對於識界這方面,發動觀想的時候。由諸所依、所緣勝解,分析識界,分析識它是剎那剎那的變異,也就是微細的境界。
2)不但是於識作觀想,也以十種所造諸色,十種就是眼耳鼻舌身、色聲香味觸,加起來十種所造諸色,要發動這個觀想。前面說到四大種微細的分析,這個四大造色也是這樣分析。
vijñānadhātuṃ punaḥ śanair śanair āśrayālambanamanasikārād ca prakārabhedenā-pramāṇam adhimucyate/ vijñānadhātum eva cādhimucyamāna āśrayālambanādhimokṣeṇa tasyaiva vijñānadhātor daśavidham upādāyarūpam adhimucyate/ tad api tathaiva yathaiva mahābhūtāni//

若於自身各別諸界而起勝解,是名於內諸念住中住彼循觀。若於其餘非有情數所有諸界而起勝解,是名於外住彼循觀。若於其餘諸有情數所有諸界而起勝解,名於內外住彼循觀。
[解]1)這位修行人在奢摩他裡邊於自家的生命體,各別的諸界而起勝解,做這樣的觀想,是名於內諸念住中住彼循觀。
2)若於其餘非有情數所有諸界,而起勝解,是名於外住彼循觀。
3)若於其餘諸有情數所有諸界,而起勝解,名於內外住彼循觀。其餘的諸有情,不是無情數,有情數生命體裡邊,也有地水火風空識諸界而起觀想的時候,叫做內外住彼循觀。因為自家生命體之外所以叫外,而屬於有情所以叫做內。
yady ātmanaḥ pratyāmikaṃ dhātum adhimucyate/ so ‘dhyātmaṃ smṛtyupasthāneṣu carati // atha pareṣām asattvasaṃkhyātānām evaṃ bahirdhā/ atha pareṣām sattvasaṃkhyātānām evam adhyātmabahirdhā//

復有異門,謂於己身而起勝解,臨捨命時,如前廣說,至青瘀位、或復膿爛,即於膿爛發起種種流出勝解,漸漸膿流展轉增廣,乃至大海、大地邊際,膿悉充滿。發起如是膿勝解已,次復發起火燒勝解。謂此身分,無量無邊品類差別,為大火聚無量無邊品類燒燼。火既滅已,復起餘骨、餘灰勝解;復起無量無邊勝解,碎此骨灰以為細末。復起無量大風勝解,飄散此末,遍諸方維。既飄散已,不復觀見所飄灰骨,及能飄風;唯觀有餘渺茫空界。
[解]1)還有一個不同立場的解釋,就是對於自己的生命體而發動觀察,就是接近要棄捨這個生命的時候,像前邊意地裡面說,死掉以後把他送到葬埋死人的地方,放在那裡,到青瘀的階段,青瘀以後經過一個時期,身體就壞、就流膿。即於膿爛發起種種流出的勝解,就作如是觀。流出,怎麼叫流出呢?漸漸地,初開始時是流血,而後流膿,展轉地就特別多,青瘀膿爛,流膿、流血的境界愈來愈大,像大海那麼多、像大地那麼多,到大地的邊際,都是死屍,都是流膿、流血充滿,在奢摩他裡作如是觀。
2)發起這樣的膿勝解以後,次復發起火燒的勝解,這個身體的部分,有無量無邊的品類差別;人有各式各樣的人,還有老虎、還有狼、還有很多的眾生的品類差別。這些死屍在那裡,有大火、有無量無邊的品類這些屍體,都被燒燼。燼,是火燒剩下來的部份。
3)火熄滅以後,還要做如是觀,還有骨頭,還有灰的勝解,要做如是觀。復起無量無邊勝解,碎此骨灰以為細末。
4)心裡面再觀想,有很多的風,有很大的風,飄散此細末,普遍到十方世界。
5)既飄散已,不復觀見所飄骨灰,及能飄風;唯有看這是一個廣大的虛空而已,其他都不見。
paryāyaḥ punar aparam imaṃ kāyam ātmano mriyamāṇam adhimucyate/ pūrvavad yāvad vipūyakāvasthaṃ vipūyakaṃ vā punaḥ pūyapraghariṇam adhimucyate / sa śanair śanais tat pūyasrotas tāvad abhivardhayati/ yāvat samudraparyantāṃ mahāpṛthivīṃ pūyasaṃpūrṇām adhimucyate // angina vā dahyamānaṃ taṃ kāyam anantākārādhimuktim adhimucyate mahatāgniskandhenānantenāparyantena // nirvṛte vā punar agnāv asthiśeṣaṃ bhasmaśeṣaṃ adhimucyate ‘nantenāparyantenādhimokṣeṇa// tāni vā punar asthīni cūrṇāni kṛtvā/ apramāṇena vāyuskandhena diśo diśo ‘pahriyamāṇāny apahṛtāni vādhimucyate// apahṛteṣu ca tāny asthīni tac ca bhasmaṃ taṃ ca vāyuṃ na paśyasya/ ākāśadhātum evāvaśiṣṭaṃ paśyasy/

如是由其勝解作意,依於內外不淨加行,入界差別,於其身相住循身觀;從是趣入真實作意。謂由如是勝解作意,於內外身住循身觀。由勝解力,我此所作無量無邊水界、火界、地界、風界、虛空界相。我從無始生死流轉,所經諸界無量無邊,甚過於此,謂由父母兄弟姊妹眷屬喪亡,及由親友財寶祿位離散失壞,悲泣雨淚。又飲母乳。又由作賊,擁逼劫掠,穿牆解結。由是因緣,遭無量度截手刖足,斬頭劓鼻,種種解割身諸支節。由是因緣,血流無量。如是所有淚、乳、血攝水界水聚,四大海水皆悉盈滿,於百分中不及其一。廣說如前。又於諸有諸趣死生,經無量火焚燒屍骸,如是火聚亦無比況。又經無量棄捨骸骨,狼籍在地,亦無比況。又經無量風界生滅,分析屍骸,亦無比況。又經無量諸屍骸中眼等竅穴。又經無量諸識流轉。後後屍骸新新發起,乃至今者最後屍骸,諸識流轉。如是安立後際諸趣,期限無定,如是乃至無量識界。
[解]1)像前面這一段的這些作意。依於內身的不淨、外身的不淨,就這樣努力地修觀行、修觀想,入六界差別。在身相,這個不淨相,乃至到死亡的住循身觀。從這裡,就入到真實的作意,入到虛空。
2)謂由如是勝解作意於內外身住循身觀的時候,由勝解的力量,我此所作,就是由勝解所作,由觀想的力量變現出來的無量無邊的水、無量無邊的火界、地界、風界、虛空界,這些相貌,都是內心的觀想。觀想自己從無始以來,一直地生了又死,死了又生,在三界裡面流轉,所經過的地水火風空識諸界是無量無邊,多過如此前面說的這種境界。
3)謂由父母,有兄弟、有姊妹,這些眷屬可愛的人喪亡,及由親友財寶、祿位的離散失壞。這些不可意的事情出現,就是心裡面悲傷,淚流得就像下雨似。又飲母乳。又由作賊,擁逼,就是擁有廣大的力量,把國王打垮,他做國王。劫掠,就是強盜,強盜人家的權勢。穿牆解結,小偷把人家的牆擣個洞,然後把人家的寶解開,盒子解開,拿人家的財富。因為你做這種事情,人家會反抗,你就被捉住,無量劫來很多次,被人家截斷手,刖足把足割斷,斬斷頭,鼻子割掉,種種的解割身諸支節,由是因緣血流無量。如是所有,淚攝的、乳攝的、血攝的水界、水聚、四大海水皆悉盈滿,於百分中不及其一,太多了,廣說如前。
4)又於諸有諸趣死生,經無量火焚燒屍骸如是火聚,亦無比況。
5)又經無量的棄捨的骸骨,死掉就棄捨。狼籍在地,狼籍,就是很混亂的境界,亦無比況,太多也不能比況。
6)又經無量風界生滅,分析屍骸,也不能比況,也是太多。
7)又經無量諸屍骸中眼等竅穴,也是很多。
8)又經無量諸識流轉,後後屍骸新新發起,乃至今者最後屍骸,諸識流轉,也是無量無邊。如是安立後際諸趣,期限不決定;怎麼不決定呢?有人發菩提心,能夠精進修學聖道,可能三生得阿羅漢;若是懈怠,很多劫還沒得阿羅漢,所以這個時間不決定。如是乃至無量識界。
evaṃ tāvad adhimuktimanaskāreṇādhyātmabahirdhāśubhāprayogasaṃniśrayeṇa dhātuprabhedapraveśāt kāye kāyānudarśī viharati bhūtamanaskāreṇa punar evam adhimucyamāna/ adhyātmabahirdhākāye kāyānudarśī viharati/ yāvad apramāṇo me ‘yam abdhātus tejodhātus pṛthivīdhātur vāyudhātur ākāśadhātuś cādhimuktaḥ/ ato ‘pramāṇataro yo me ‘navarāgre jātisaṃsāre saṃsarataḥ mātṛmaraṇeṣu pitṛmaraṇeṣu bhrātṛbhaginījñātimaraṇeṣu bhogakṣaye dhanakṣaye ‘śruprasyanditaṃ pragharitaṃ/ mātuḥ stanyapānaṃ pītaṃ/ corapāripanthakabhūtena ca sandhicchedakena granthi-mocakena satā/ apramāṇāni hastacchedanāni pādacchedanāni śīrṣacchedanāni nāsikācchedanāni vividhāny aṅgapratyaṅgacchedanāny anubhūtāni/tatra cāpramāṇaṃ rudhiraṃ pragharitaṃ yasyāśrukṣīrarudhirasaṃgṛhītasyābdhātor apskandhasya catvāro ‘pi mahāsamudra udakahradapratipūrṇaḥ śatimām api kalāṃ nopayānti/ vistareṇa pūrvavat// apramāṇāni ca tatra tatra bhavati cyutyupapādeṣu kaḍevarāṇy anginā dagdhāni/ yasyāgniskandhasyopamā ‘pi nāsty apramāṇāni cāsthīni pṛthivīnidhānāni saṃvṛttāny/ apramāṇaś ca vāyudhātur niruddho yena tāni kaḍevarāṇi pravibhaktāny/ apramāṇaṃ ca teṣāṃ kaḍevarāṇāṃ cakṣurādisauṣiryam abhūd/ apramāṇaṃ ca vijñānasrotam uttarottarāṇi kaḍevarāṇi navanavāny upādāya yāvad etad bhūmiṃ paścime kaḍevare tad vijñānasrotaḥ saṃniviṣṭam/ āparāntikā ‘pi gatir asyā niyatā/ evam apramāṇo ‘yaṃ yāvad vijñānadhātur iti/

5.5.2.1.6.阿那波那念
又於阿那波那念正加行中,初修業者,先於舍宅前後窗門,或打鐵師,或鍛金銀師,吹筒櫜袋,或外風聚入出往來,善取相已,由緣於內入出息念,於入出息而起勝解。彼復先於微細息風,經心胸處麤穴往來,而起勝解。然後漸漸於眾多風而起勝解。所謂乃至一切毛孔風皆隨入,而起勝解。如是所有一切身分,風聚所隨、風聚所攝、風聚藏隱。無量風聚於中積集,如妒羅綿,或疊、絮等,諸輕飄物,於是諸相而起勝解。
[解]1)又於阿那波那念正加行中,初修業的人,先於自己住的房子前面、後面的窗門這裡,這有風進來、有風出去;或打鐵師、或者鍛金銀師,他們需要有火,要吹筒發動這個火。囊袋,就是皮袋,也是發動這個火用。或者外邊有風入進來,或者裡面有風吹出去,風一往一來,你要取到這個相。知道外邊的風的出入,從這裡也就可以觀想自己內裡邊這個身體,有入息、有出息,入出息念,要觀想入息、觀想出息。
2)彼又要先對微細的息風,就是這個息也叫做風,經過心臟和胸部,粗大的空穴,它是一出一入,像這樣觀察。
3)然後漸漸於眾多風而起勝解,就是有眾多的風,去觀想。風者,動也。氣在流動我們自己感覺到,就是血也在流動,舉手動足也都是動,也都是風。觀察這個身體所有的毛孔都有風的出入,這樣觀察。
4)這個生命體的一切的部位都是風聚所隨逐,到處都有風,是風所統攝。這個風在身體裡面運行,就可以使令這個身體,成為一個靈活的一種生命體,所以是它所統攝的;如果它不動,這個身體就結束,所以是風聚所攝。在這個身體到處都有風的藏隱,藏隱在一切處,這個身體每一部分它都有風,這個風在身體裡邊,就像是輕飄物那樣,非常的靈活。如妒羅綿或疊絮等,諸輕飄物。妒羅綿是什麼呢?就是柔軟的花草。疊,就是特別微細的毛布做的手巾。絮,就是柳花。這些東西都是輕飄物,為風所動,就知道那是有風。學習這個法門的時候,可以在這麼多的相狀上起觀想。
tatrānāpānasmṛtiprayogaḥ prayuktādikarmika ubhayato dvārakād vā avavarakād ayaskārabhastrābhyāṃ suvarṇakāram adhamanānyā vā bahirdhā vā vāyuskandhāt prave-śaniṣkramaṇopagaman āpagamananimittam udgṛhyādhyātmāśvāsapraśvāsālambanayā smṛtyā āśvāsapraśvāsān adhimucyate// sa tatprathamatas tad anukān vāyuparipelavān hṛddeśaudārikasauṣiryagamanāgamanatayādhimucyate// tataḥ śanaiḥ śanais tān vāyūn prabhūtatarān prabhūtatamān adhimucyate/ evaṃ sarvaṃ kāyaṃ vāyuskandhānuga-taṃ vāyuskandhatvaparivṛtaṃ vāyuskandhopagūḍham apramāṇavāyuskandhasya ma-dhye saṃniviṣṭaṃ/ tadyathā tūlapicur vā karpāsapicur vā laghukam adhimucyate//

彼若於內入息出息流轉不絕,作意思惟,爾時名為於其內身住循身觀。若復於他死屍骸中青瘀等位入息、出息流轉斷絕,作意思惟,爾時名為於其外身住循身觀。若復於自臨欲死時而起勝解;或於已死入息出息無有流轉而起勝解;或於未死入息出息無有流轉而起勝解。由法爾故,爾時名為於內外身住循身觀。
[解]1)若是那個人體內的入息和出息,流轉不絕,不斷的在流動,這位禪師就這樣的作意思惟出入息在流動。爾時名為於其內身住循身觀,你這樣觀察,能使令心寂靜、不散亂。
2)若這個人生命結束,身體變壞,觀察他的身體,就是他的入出息不活動,作意思惟,爾時名為,於其外身住循身觀。
3)若是這位禪師,對於自己臨欲死亡的時候,這個時候他還是修阿那波那念,觀想這個身體氣息的情況,這是內。或者這個人已經死掉,觀察入息、出息不流轉的情況,作如是觀,這就是於外。或者這位禪師,對於生命體還沒有死亡的時候,他的入息、出息就不動,作這樣的觀想。沒有死這就是內,沒有出入息就是外,所以於內外,這是兩種觀想。沒有死亡,怎麼會沒有出入息呢?如果得到色界第四禪,或者是在母腹中,在胎藏的時候,是沒有出入息。修行到第四禪,自然是這樣子。小孩子沒有出胎的時候,也是沒有出入息,自然是這樣子,爾時名為,於內外身住循身觀。
sa yadādhyātmam āśvāsapraśvāsānāṃ pravṛttim anuparatāṃ manasikaroti/ tasmin samaye ‘dhyātmaṃ kāye kāyānupaśyī viharati// yadā punar apareṣāṃ mṛtakaḍevareṣu vinīlakādiṣv avasthāsu / uparatām āśvāsapraśvāsapravṛttiṃ manasikaroti / tadā bahirdhākāye kāyānupaśyī viharati// yadā tu punar ātmānaṃ mriyamāṇam adhimucyate/ mṛtaṃ vāśvāsapraśvāsapravṛttivirahitam adhimucyate/ tasmiṃ samaye ‘dhyātma-bahirdhākāye kāyānudarśī viharati//

遍於一切正加行中,應修如是止品助伴、止品所攝無倒加行。所餘一切,如前應知。
[解]這位禪師普遍於一切正加行裡面,這裡是說,所有的九種加行,都名為正加行。應該學習前面說的阿那波那念這個加行。助伴,因為沒得聖道,沒有與第一義相應,心是有助伴。止品所攝,無倒加行,這個加行是屬於止品,是最正確的,沒有錯誤的一種修行。這裡說無倒加行,其餘八個加行如前面三十一卷那裡面說的應該知道。
1)什麼是遍於一切正加行?如說阿那波那念所緣,若是處轉,就是出入息,就是由臍至鼻,這叫出息;由鼻至臍,這是入息。出入息就在這個地方流動,這叫是處轉。若乃至轉,就是出息,是由臍到鼻,這就是至;入息,是由鼻到臍,臍是它所至的地方。若如所轉,入息的情況,和出息的情況,如其自然地活動,不要控制它。若時而轉,就是修入出息的時候,知息出、知息入;知息長、知息短,十六勝行裡面有這件事。因為能夠安住在出入息,正念分明,就是隨著出入息這樣,沒有散亂、掉舉,也沒有昏沈,隨時這樣做。那個時候,由於自己用功就會明白,這個修行有這樣的相貌。
2)什麼是止品助伴?即於阿那波那念的法門裡面,就修習這樣的觀想,像前面的數息觀,所說的那個勝解,也就是這裡邊說的這一段文,就叫作止品助伴。
sarvaprayogeṣu ca śamathapakṣe sahāyaṃ śamathapakṣe parigṛhītaṃ prayogaṃ karoti/ pūrvavac cānyat satyaṃ sarvaṃ śeṣaṃ veditavyam/