2013年8月28日 星期三

五識身相應地


本地分中五識身相應地
pañcavijñānakhāyasamprayuktā bhūmiḥ prathamā
[]《瑜伽師地論》一共是分五分。第一分〈本地分〉,第二分〈攝決擇分〉、〈攝釋分〉、〈攝異門分〉、〈攝事分〉。
第一分叫做〈本地分〉,就是根本的瑜伽師地,所以叫〈本地分〉。其餘的四分都是屬於〈本地分〉,是解釋〈本地分〉。以這第一分為根本,所以稱之為〈本地分〉。而《瑜伽師地論》,也以〈本地分〉來立名,是這樣意思。〈本地分〉,它是根本的瑜伽師地,這裏面說了十七地,都是屬於瑜伽師的境界。
第二分叫〈攝決擇分〉,是解釋瑜伽師地的深隱要義,不容易明白的精要之義。
第三分叫〈攝釋分〉,是說《阿含經》裏面的內容,把它分成多少類,統一起來,通說一切《阿含經》的內容。
第四分,是〈攝異門分〉,就是《阿含經》裏面用不同的名,表達相同的內容的解說。
第五分,叫做〈攝事分〉,一大部分是解釋《雜阿含經》;一少部分說到律。是解釋三藏的要義。〈本地分〉,一共是五十卷。〈攝決擇分〉三十卷。〈攝釋分〉二卷。〈攝異門分〉也是二卷。最後一分是十六卷。

云何瑜伽師地?謂十七地。何等十七?嗢柁南曰:
五識相應、意,有尋伺等三,三摩地俱、非,有心、無心地,
聞、思、修所立,如是具三乘,有依、及無依,是名十七地。
[]什麼是瑜伽師地?就是十七個地。哪十七?嗢柁南:就是五識相應地,有尋伺等三,三摩地俱非,有心無心地,聞思修所立,如是具三乘,有依及無依,這叫做十七地。什麼是嗢柁南?利用很少的幾個字,能夠表達出很多的佛法,用這樣的句子布施給學習的人,使令他容易受持、容易記得住,就叫做嗢柁南。
1)第一地,就是五識相應地。
2)第二地,就是意地。
3-5)第三至第五地,有尋有伺地、無尋唯伺地、無尋無伺地這三個。
6-7)第六、第七地,三摩地的得、圓滿、自在。與非三摩地,就是散亂的境界。
a)三摩地,是等持,平等攝持。心不惛沉、不散亂,叫做等。怎麼能夠不惛沈、也不散亂呢?因為常常修,就能把心攝持住,能不散亂,也不惛沈,所以叫做等持。等持所包含的義很廣,通於欲界定。欲界定,就是九心住,最後一住,就叫做等持。未到地定,到初禪、二禪、三禪、四禪以上,都可以名之為三摩地。分三個部份,得三摩地、三摩地圓滿、三摩地自在。
a1)得三摩地,由欲界定再進一步到未至定,就是未到地,就名為得三摩地。
a2)三摩地圓滿,由未至定再進一大步,得初禪、二禪、三禪、四禪,叫三摩地圓滿。
a3)三摩地自在,雖然得三摩地、三摩地圓滿,還有慢、愛著、我見、疑這些煩惱。而且入定出定,還不自在。所以還需要觀察所得的禪是無常、苦、空、無我,破除愛、慢、見、疑這些煩惱,使令這些煩惱不活動,但是種子還沒有破,可是心是清淨。現行的心,清淨、顯白,離諸暇穢,沒有這些煩惱的活動,叫做三摩地自在。
b)三摩呬多地,等引,不通於欲界定、未到地定。初禪以上,才可以名為等引。由平等才引導達到定的境界,所以叫做等引。或者是不斷的用功修行,就能夠引導到定的境界,所以叫做等引。三摩地是通於欲界定,三摩呬多地不通於欲界定。
8-9)有心、無心地。
10-12)聞所成地、思所成地、修所成地。所立,所成立,所建立的殊勝功德,是以聞思修為方便才能成就,所以叫做聞思修所立。
13-15)所成立的勝解相,聲聞乘、辟支佛乘、一佛乘,都是以聞思修為方便,才能成立它所應得的義,所應得的功德,這樣子具足這三種佛法。
16-17)有依及無依,是名十七地。
yogācāra-bhūmiḥ katamā/ sā saptadaśa bhūmayo draṣṭavyā/ katamāḥ saptadaśa / piṇḍoddānaṃ /
pañca-vijñāna-saṃyuktā mano-bhūmistrīdhā-parā /
savitarka-vicārābhyāṃ samādhi-sahitā na vā //
sacittā ca apy acittā ca śrutacintā sabhāvanā //
tathā yānatrayopetā sopadhy anupadhī parā //

一者,五識身相應地。二者,意地。三者,有尋有伺地。四者,無尋唯伺地。五者,無尋無伺地。六者,三摩呬多 地。七者,非三摩呬多地。八者,有心地。九者,無心地。十者,聞所成地。十一者,思所成地。十二者,修所成地。十三者,聲聞地。十四者,獨覺地。十五者,菩薩地。十六者,有餘依地。十七者,無餘依地。如是略說十七,名為瑜伽師地。
[]一者,五識身相應地。二者,意地。三者,有尋有伺地。四者,無尋唯伺地。五者,無尋無伺地。六者,三摩呬多 地。七者,非三摩呬多地。八者,有心地。九者,無心地。十者,聞所成地。十一者,思所成地。十二者,修所成地。十三者,聲聞地。十四者,獨覺地。十五者,菩薩地。十六者,有餘依地。十七者,無餘依地。如是略說十七,名為瑜伽師地。十七地,從凡夫一直到佛的境界,完全說到。
pañca-vijñāna-kāya-samprayuktā bhūmih / mano-bhū[miḥ / savitarkā] savicārā bhūmiḥ / [avitarkā vicāra-mātrā bhūmiḥ /] avitarkāvicārā bhūmiḥ / samāhitā bhūmiḥ asamāhitā bhūmiḥ / sacittikā bhūmiḥ / acittikā bhūmiḥ / śrutamayī bhūmiḥ / cintāmayī bhūiḥ / bhāvanāmayī bhūmiḥ / śrāvaka-bhūmiḥ / pratyekabuddha-bhūmiḥ /bodhisattva-bhūmiḥ / sopadhikā bhūmiḥ / nirupadhikā bhūmiḥ/ ity etāḥ saptadaśa bhūmayaḥ samāsato yogācārabhūmir ity ucyate //

云何五識身相應地?謂五識身自性、彼所依、彼所緣、彼助伴、彼作業,如是總名五識身相應地。
[]什麼是五識身相應地呢?謂五識身自性、彼所依、彼所緣、彼助伴、彼作業,如是總名五識身相應地。五識身自性,就是五識身它本身的體性,叫做自性。自性、所依、所緣、助伴、作業這五項,彼此之間不沖突,互相和合、互相隨順,和合起來做一件事叫做相應,如是總名五識身相應地。
pañcavijñāna-kāya-samprayuktā bhūmiḥ katamā / pañca vijñāna-kāyāḥ svabhāvatas teṣāṃ ca āśrayaḥ teṣāṃ cālambanaṃ teṣāṃ ca sahāyaḥ teṣāṃ ca karma samāsataḥ pañca-vijñāna-kāya-samprayuktā bhūmiḥ//

何等名為五識身耶?所謂眼識、耳識、鼻識、舌識、身識。
[]什麼名為五識身耶?就是眼識、耳識、鼻識、舌識、身識,就是這五識。每一個識都有它的體相,所以叫做身。身,是體的意思。
pañcavijñāna-kāyāḥ katame / cakṣur-vijñānaṃ śrotra-ghāṇa-jihvā-kāya-mano vijñānaṃ //

云何眼識自性?謂依眼了別色。
[]什麼是眼識的自己的體性呢?以眼根為所依,以色為了別的境界,這樣的明了性,叫做眼識的自性。
cakṣur-vijñānaṃ katamat / yā cakṣur-āśrayā rūpa-prativijñaptiḥ //

彼所依者,俱有依,謂眼。等無間依,謂意。種子依,謂即此一切種子、執受所依、異熟所攝阿賴耶識。
[]1)什麼是彼所依?眼識不能夠獨自的存在發生作用,要有一個憑借,要有一個住處。它的住處是誰呢?就是俱有依。什麼是俱有依呢?就是和它同時的活動,同時的存在,叫做俱有依。它活動的時候,一定它所依靠的這個東西和它同時存在,不然的話它不能活動。眼識有的時候生起作用,有的時候它不起作用。但是眼根是一直相續不斷地存在。俱有依,是增上緣,一個有強大力量,就是眼根,眼根對它幫助的力量很大。眼根若壞,眼識就沒有辦法生起,所以眼根是很重要。
2)什麼是等無間依?就是眼識的前一剎那滅,後一剎那的眼識才能生起。前一剎那、後一剎那中間沒有間隔。所以,後一剎那的眼識的生起,依前一剎那的眼識的滅做依止。等無間依,就是意。意有二個解釋:一個是依止義,一個是思量義。現在是指依止義。俱有依,是同時。等無間依,是前後。
3)什麼是種子依?種子依,就是因緣。眼識的生起,要有眼識的種子現行,眼識才能活動。種子,是剎那剎那,所以眼識也是剎那剎那。種子依,以種子為所依,種子是什麼呢?謂即此一切種子,執受所依。
a)什麼是一切種子?內心裏面有各式各樣的分別,都是由種子變現,若是沒有種子,不會有那樣的心理作用。譬如阿羅漢,愛煩惱、見煩惱滅掉,心裏清淨,就不會再有欲的分別心。沒有種子,貪、瞋、癡煩惱就不能活動。有這樣的煩惱現行,就是因為有種子。種子是無量無邊,所以稱為一切種子。
b)什麼是執受所依?所依,就是身體。眼、耳、鼻、舌、身是為阿賴耶識所執受,所以,是一個活的生命體。若不執受,就變成死屍。若執受,就有覺受。受,就是有感覺。執,就是阿賴耶識與身體同在,有執持他的力量。
c)什麼是異熟所攝阿賴耶識?誰能執受所依?就是異熟所攝的阿賴耶識。異熟,就是變異而熟。阿賴耶識的現起,是由善、惡的業力。善業、惡業是因,阿賴耶識是果。因中有善、惡,到結果的時候只是無記,所以叫做異。或是異時而熟,善、惡是在前一生,現在這一生,不同的時間才成熟,叫異時而熟,也是變異而熟,逐漸的變異才成熟。屬於這樣一類的是誰呢?就是阿賴耶識,就是一切種子識。一切種子,就在阿賴耶識裏面,阿賴耶識裏面有無量無邊的種子。所以,眼識的生起,不能自己獨自的生起,要依靠另外的力量,就叫做所依。眼識的生起,要依靠三種力量,第一個就是俱有依,第二個是等無間依,第三個是種子依。
cakṣur-vijñānasya āśrayaḥ katamaḥ / cakṣuḥ sahabhūrāśrayaḥ / manaḥ samanantara āśrayaḥ / sarva-bījakam-āśrayopādātṛ-vipāka-saṃgṛhītam
ālaya-vijñānaṃ bījāśrayaḥ /

如是略說二種所依,謂色、非色。眼,是色。餘,非色。眼,謂四大種所造,眼識所依淨色,無見、有對。意,謂眼識無間過去識。一切種子識,謂無始時來樂著戲論熏習為因,所生一切種子異熟識。
[]這樣三依簡略說是兩種所依,就是一個是色,就是物質。一個沒有色。眼是色,就是眼識所依止的眼根。眼根,就是能發眼識的根,是色法組成。其餘的等無間依和種子依,這兩種依不是物質組成。
1)什麼叫做眼?眼識所依止的眼根,是怎麼成就呢?就是地、水、火、風四大種所造。為何稱為大?因為它是非常廣大,它的作用非常廣大。種,是因的意思。它又是種、它又是大,故名為大種。如大山、大地、大海,都是四大種所創造,所以稱之為是大。大山、大海、大地,由四大種才能夠增長、才能夠成就,所以稱之為種。眼根也是地、水、火、風所創造。這樣四大種所造的眼根,是眼識的依止處,這樣的地、水、火、風的色法,是特別的清淨,特別微妙的一種物質。這樣的眼根,我們不能見到它。
a)什麼是有對?對,是礙的意思。在這裏有三種礙,就是障礙的有對、境界有對、所緣有對。
b)什麼是障凝有對?譬如牆是地、水、火、風,身體也是地、水、火、風,想從這裏過去,不可以,它有障礙,這叫做障礙有對。同在一時、同在一處都是有障礙。什麼是境界有對?譬如眼只能在色,在青、黃、赤、白,長、短、方、圓這些色,才是眼的境界,眼在那上面活動,能發生作用,叫做境界有對。眼識在那個地方能夠拘礙。如果耳在形色上,就沒有這種作用,不能拘礙耳。眼對色來說,色是眼的境界,聲音對耳來說,聲音是耳的境界,這叫做境界有對。
c)什麼是所緣有對?所緣,對心法來說,眼識在色的境界上,它能夠緣慮。眼對一切的形色,也能夠發生作用,但是不能緣,因為眼根是物質,不是心法,不能緣慮。能緣慮的是心法,眼識也是心,眼識對色法有緣的作用,所以叫做所緣有對。總之,五個淨色根,是無見、有對,就包括障礙有對、境界有對。因為四大種所造的淨色,它是物質,所以有障礙,而又是境界有對,但不是心法,所以不是所緣有對。
2)意,謂眼識無間過去識。這裏的意,是依止的意思。前一剎那的眼識的滅,是後一剎那生起的條件,所以叫做等無間依。眼識、耳識、鼻識、舌識、身識、意識乃至到阿賴耶識,也是剎那剎那生滅生滅的這樣。
3)一切種子識,謂無始時來樂著戲論熏習為因,所生一切種子異熟識。無始劫以來,就歡喜愛煩惱、見煩惱,或者我執、法執的熏習,這些戲論的熏習,就在阿賴耶識裏面有了因,有了一種功能,就生出來無量無邊的種子。
a)一切種子識,就是所有的眼識、耳識、鼻識乃至意識,都是要有種子才能生起,所以是很多很多,剎那剎那的要依靠種子,是無量無邊。這樣的種子識從那裏來?從無始以來,一直來到現在,心裏面就是愛樂、味著戲論,愛什麼,就被什麼綁住。
b)什麼是戲論呢?心裏面所思惟分別的事情,語言上所表達的事情,身、口、意這一切的事情,不能引義,能引無義。能引無義,不能引義,就叫做戲論。義是什麼呢?就是所希求的事情,沒有罪過,有功德的事情,叫做義。無義,就是能令有罪、苦惱的事情,能引出這種事情。就是身、口、意所做的事情,不能引義,能引無義,這些都叫做戲論。究竟來說是指什麼說呢?就是一個我執、一個法執,就是這兩類。在生滅變化的色、受、想、行、識上面,執著有一個沒有生滅變化的我。用我為基礎,說話,做事,這都能引無義,不能引義,所以這就是一個戲論。第二個戲論,執著一切都是真實,眼、耳、鼻、舌、身、意,色、聲、香、味、觸、法,眼識、耳識乃至一切識,這些十八界,一切的境界,凡一念分別心所面對的一切境界,都認為是真實,都認為是很美,就起貪、瞋、癡的煩惱在這上面活動。
c)什麼是熏習?樂著戲論的結果,就叫做熏習。阿賴耶識能受轉識的影響,受他的熏習。轉識,就是前七識,前七識都有所緣境,在所緣境上貪、瞋、癡的活動,就熏習阿賴耶識。受前七轉識的熏習,阿賴耶識裏面就有種子,種子就是功能,能生出來前七轉識。
d)什麼是一切種子異熟識?所以一切種子是從那裏來?就是日常生活中來,自己創造。前生熏習過那個種子,現在遇見因緣,這種子就發生作用,在心理上就是歡喜。這個種子,就是儲藏在異熟識裏邊。現在眼識要生起,要依靠以前熏習在阿賴耶識裏面的眼識種子。
tad etad abhisamasya dvividha āśrayo bhavati / rūpī ca arūpī ca / tatra cakṣū rūpī / tad anyo 'rūpī cakṣuḥ katamat / catvāri mahā-bhūtāny-upādāya cakṣur-vijñāna-saṃniśrayo rūpa-prasādo 'nidarśanaḥ sa-pratighaḥ // manaḥ katamat / yac cakṣurvijñānasya-anantarātītaṃ vijñānaṃ // sarva-bījakaṃ vijñānaṃ katamat /pūrvakaṃ prapañca-rati-hetum upādāya yaḥ sarvabījako vipāko nirvṛttaḥ//

彼所緣者,謂色。有見,有對。此復多種,略說有三,謂顯色、形色、表色。
[]緣,是緣慮,觀察、思惟,叫做緣。什麼是眼識的所緣呢?就是形色、顯色,這些色法。它是眼根,眼識的境界,所以就是有見,發出見的作用。若是聲音,發不出來眼識的作用。因為什麼呢?它不是眼識的境界,發不出作用來。也是有對,就是所緣有對,它是眼識所緣慮。有見有對的色,還是有很多種類,不是一種。簡略的說,歸成一類一類,就有三種色法,顯色、形色、表色。
cakṣur-vijñānasya ālambanaṃ katamat / yad rūpaṃ sanidarśanaṃ sapraptigaṃ /tat punar anekavidhaṃ / samāsato varṇṇaḥ saṃsthānaṃ vijñaptiś ca //

顯色者,謂青、黃、赤、白、光、影、明、闇、雲、煙、塵、霧、及空一顯色 。形色者,謂長、短、方、圓、麤、細、正、不正、高、下色。表色者,謂取、捨、屈、伸、行、住、坐、臥。如是等色。
[]1)顯色是什麼呢?就是青色的、是黃色的,是紅色的,或是白色的。光、影、明、闇。光和明有什麼不同呢?太陽發出來的叫做光。或者月亮、星辰,或者是燈,或者是其他的什麼寶珠,發出來的叫做明。影和暗有什麼不同呢?太陽的光照在樹上面,或者是照在一道牆上面,現出來影。其他的色法在影裏面還能顯現出來,就叫做影。若其他的色法在影裏面看不見,就叫做暗。淡一點的就叫做影。重一點,就叫做暗。雲、煙、塵、霧。雲,若在地面上,就是霧。飄到高空,就叫做雲。或者是下過雨,太陽出來一照的時候,水蒸氣多,就是霧。空一顯色是什麼呢?就是太陽出來,我們向高空上看,或者說是碧綠、碧色、或者說是青色,就叫做空一顯色。迥色,也就是空一顯色。高空的叫做空一顯色。眼睛平平的看去,遠遠的看去,就叫做迥色。一共列出來十三個色。顯,很顯著的顯現出來。
2)形色是什麼呢?長、短、方、圓,粗、細。粗者,大也。細,就是小一點。正,就是整齊。不整齊就叫不正。高、下色。
3)表色是什麼是呢?謂取、捨、屈、伸、行、住、坐、臥,如是等色。內心思想,表現在行動、表現在語言,由外發的身語,就知道內心所思惟,叫做表色。取、捨、屈、伸。手去拿東西叫取,或者放棄。或者是身體的屈、伸。或者身體在行,或者是住,或者是坐,或者是臥。這樣一切表現於外的色法,就是內心的境界。因為外面的身語,自己是不能動,一定是心先動,才表現在身語上,所以這叫做表色。表,表示內心的活動,內心的活動表現在外面,叫做表色。
varṇṇaḥ katamaḥ / tad yathā nīlaṃ pītaṃ lohitam avadātaṃ chāyātapa āloko 'ndha-kāram abhraṃ dhūmo rajo mahikā nabhaś ca ekavarṇṇaṃ //
saṃsthānaṃ katamat / tad yathā dīrghaṃ hrasvaṃ vṛttaṃ parimaṇḍalam aṇu-sthūlaṃ śātaṃ viśātaṃ unnatam avanataṃ // vijñaptiḥ katamā / tad yathā ādānaṃ nikṣepaṇaṃ samiñjitaṃ sthānaṃ niṣadyā āśayyābhikramo 'tikrama ity e[ka]vam ādiḥ //

又顯色者,謂若色顯了,眼識所行。形色者,謂若色積集長、短等分別相。表色者,謂即此積集色,生滅相續,由變異因,於先生處不復重生,轉於異處,或無間、或有間、或近、或遠差別生,或即於此處變異生,是名表色。
[]1)為什麼叫顯色呢?安立這個名字什麼原因呢?就是顏色非常的顯著,非常的明顯。是眼識所活動的地方,所以叫做顯色。青、黃、赤、白、光、影、明、暗、雲、煙、塵、霧,及空一顯色,都是非常顯著,所以叫做顯色。
2)為什麼叫形色?若是色法的積集,就是組識成就,是長的形相、短的形相等。而長短方圓等形相,是由人的分別,說這是長、這是短,這是不決定。對短就說長,對長就說短。對這短就說它是長,對另外更長,就說它是短,所以這是一個分別相。
3)為什麼叫表色?由內心的活動表現在外邊的相貌,叫做表色。也就是這因緣積集的色法,相續地生滅。一切色法的變化,雖然也有其它的原因,主要是心,心在變化,色就在變化。所以心動是變異的一個原因。心改變主意,原來的心所指揮而現出來的形相停下來,不繼續重復的顯現出來,轉到另外一個地方。所以外面的色法,隨著心的變異就變異。或者是沒有間斷的把它做完。或者中間停下來,不做這件事,過一段時間才繼續的把這件事做完。這件事或者在距離近地方,或者遠的地方,有種種不同的表色現出來。或者就在原來的地方有變化,這叫做表色。
api khalu varṇṇaḥ katamaḥ / yo rūpa-nibhaś cakṣur-vijñāna-gocaraḥ // saṃsthānaṃ katamat / yo rūpa-pracayo dīrghādi-paricchedākāraḥ // vijñaptiḥ katamā / tasya eva pracitasya rūpasya utpanna-nirddhasya vaīrodhikena kāraṇena janma-deśe ca anutpattis tad-anya-deśe ca nirantare sāntare vā sannikṛṣṭe viprakṛṣṭe vā tasminn eva vā deśe avikṛatotpattir vijñaptir ity ucyate //

又顯色者,謂光、明等差別。形色者,謂長、短等積集差別。表色者,謂業用為依轉動差別。如是一切顯、形、表色,是眼所行、眼境界,眼識所行、眼識境界、眼識所緣,意識所行、意識境界、意識所緣,名之差別。
[]又顯色者,有光影、明暗,各式各樣的差別,這是顯色的差別。形色者,長、短、方、圓這也是有差別。表色的差別是什麼呢?業用,就是心動,發生作用。以心動為依,身相有轉動的差別。或者是行、住、坐、臥,或者是取、捨、屈、伸等等差別。像前面所說,一切的顯色、一切的形色、一切的表色,這麼多的色法是眼所行、眼境界。眼根能在這裏旅行,在這裏遊曆。它是眼的境界,眼能夠領取這個境界。這是眼根說。眼識所行、眼識境界,這是說識,要依根為所依,以境為所緣。現在這麼多的色法,是眼識所行的境界,是眼所旅行的範圍,是眼識所領取的境界。眼識所緣,是眼識在這裏才能有緣慮的作用。顯色、形色、表色,不但是眼根、眼識,同時也是意識所行的地方,意識相應的境界。意識所緣,名之差別。所緣的有顯色的名的差別,有形色的名,有表色的名的不同。
tatra varṇṇa ābhāvabhāsa iti paryāyāḥ // saṃsthānaṃ pracayo dīrghaṃ hrasvam ity evam ādayaḥ paryayāḥ // vijñaptiḥ karma kriyā ceṣṭehā parispanda iti paryāyāḥ //sarvāsāṃ varṇṇa-saṃsthāna-vijñaptīnāṃ cakṣur-gocara[ś-cakṣur-viṣaya]ś-cakṣur-vijñāna-gocara[ś-cakṣur-vijñāna-viṣaya]ś- cakṣur-vijñāna-ālambanaṃ mano-vijñāna-gocaro mano-vijñāna-viṣayo mano-vijñānālambanam iti paryāyāḥ //

又即此色復有三種,謂若好顯色、若惡顯色、若俱異顯色,似色顯現 。
[]又即此顯、形、表這種色法,復有三種不同。就是若好的顯色、若惡的顯色,令人不高興,丑陋的顯色。若俱異顯色,也不是好、也不是惡。分別是好、不好,第六意識才會分別,眼、眼識是不會分別。什麼是似色顯現呢?這一切的色法都是阿賴耶識的變現。眼識和意識緣慮的這個色法,和阿賴耶識所顯現的色法是相似。阿賴耶識所變現的一切法,都是如化如幻,依他起。但是意識要去緣慮,就變成遍計執,都認為都是真實,但是和阿賴耶識所變現的有點相似。
punas tad eva su-varṇṇaṃ vā dur-varṇṇaṃ vā tad-ubhayāntara-sthāyi vā varṇṇa-nibhaṃ /

彼助伴者,謂彼俱有、相應諸心所有法。所謂作意、觸、受、想、思,及餘眼識俱有、相應諸心所有法。又彼諸法同一所緣、非一行相,俱有、相應,一一而轉。又彼一切,各各從自種子而生。
[]彼眼識活動的時候,不是孤獨地活動,還有幫助它活動的事情。誰是它的助伴呢?
1)與彼眼識同時存在,就是俱有。隨順它,幫助它做事情,叫做相應。這些助伴,叫做心所有法。為什麼叫心所有法?因為恒依心起,與心相應,繫屬於心,所以叫心所有法。恒依心起,一切時,一切處,心所有法一定依心而起,以心為依,才能生起。與心相應,生起來以後,隨順眼識的活動,與它是和合。繫屬於心,歸它統領,不是獨自活動。彼俱有相應諸心所有法究竟指什麼?就是作意、觸、受、想、思這五遍行心所。作意,就是警覺。警覺應起的心法,到境界那裏去注意,這樣的作用叫做作意。觸,作意警覺它,注意,就和境界接觸,叫做觸。受,就是有感覺,有各式各樣的感覺。想,就是取得所緣境的相貌,認識外面的境界。思,就是有動作,認識以後,本身有意志的行動叫做思。為什稱為遍行心所?遍,就是普遍,所有的眼識、耳識、鼻識、舌識、身識、意識,乃至第八阿賴耶識都有這種心所法,所以叫做遍行。眼識還有其他同時有,相應的諸心所有法,也有貪、瞋、癡,各式各樣的事情也是很多。這麼多的心所有法,為眼識的助伴,在所緣境上活動。
2)又彼助伴的這麼多心所有法,和眼識是同一所緣,所緣的境界是無差別,都是緣慮阿賴耶識所變的顯、形、表色。可是緣慮的時候,各式各樣的心所的相貌還是不一樣的。所緣的境界是一樣,但心所在活動的時候,每一個心所的能緣的行相是不同。什麼是行相?行,就是能緣慮的心行。在所緣境上,能緣慮的作用叫做行。因為能慮的心各式各樣,所緣慮的相也不同。行相,可以說行,就是相,也可以說行,不是相。相,是所緣慮。行,是能緣慮。本來是阿賴耶識所變,是同一所緣,可是經過緣慮以後就不同,是同一所緣,非一行相。雖然不是同一行相,可是大家是和合,互相隨順,一個一個的在這活動,合作的相貌是這樣。
3)又彼心王和心所,這麼多的心法,每一個每一個,各各的從他自己過去熏習的種子生起。心一活動,就熏習成種子。這個種子就是再生起的一個力量。
sahāyaḥ katamaḥ / tat-sahabhū-samprayuktāś caitasā dharmāḥ / tad yathā / manaskāraḥ sparśo vedanā saṃjña cetana iti / ye 'ty anye cakṣur-vijñānena sahabhū-samprayuktāś caitasā dharmās te punar ekālambanā anekākārāḥ sahabhuvaś ca eka ekavṛttayaś ca / sarve ca svabījān nirjātāḥ samprayuktāḥ sākārāḥ sālambanāḥ sāśrayāḥ //

彼作業者,當知有六種。謂唯了別自境所緣,是名初業。唯了別自相。唯了別現在。唯一剎那了別。復有二業,謂隨意識轉,隨善染轉,隨發業轉。又復能取愛、非愛果,是第六業。
[]彼眼識做什麼事情,當知有有六種事情。
1)就是唯獨能了別自境所緣,明了一樣一樣,都是屬於它自己這一部分的境界,是它所緣慮,這就是第一件事。
2)唯獨能了別自相。自相,是對共相說,譬如緣燈的光,光是白的,一了別就完成,這就叫自相,這是現量境界。共相是什麼呢?光是剎那剎那滅,是無常。無常和其他如牆壁、聲音,一切都有無常相,就叫共相。自相,這個是白,眼識只是能明了那個白的自相,不能知共相。
3)唯獨能了別現在。現在的一剎那,能了別。
4)唯獨一剎那。現在只是一剎那,眼識就停下來。
5)眼識的活動,不能夠自主,隨意識的命令活動,所以叫做隨意識轉,隨第六意識的活動,才能活動。怎麼叫做隨意識轉呢?隨善染轉,就是第六意識,有時候善,有時候染污的活動,而眼識就隨順意識活動,所以它也有善、有染。但是在初一剎那的時候,還不能說善、染。因為第六意識能發動有目地的行動,就是業。它有的時候發出善業,有時候發出惡業。眼識,也隨著意識的意思活動,所以叫做隨發業轉。
6)意識有善、染,就是煩惱。發業,是煩惱的活動,是業。取愛非愛果,就是苦,惑業苦。因為第六識發業的時候,眼識也隨著發業,隨順著行動,所以受果報的時候,它也有它一份。眼識也能得到可愛的果報,得到不可愛的果報。如果是染污,造種種罪惡的事情,跑到三惡道,就取得一個不可愛的果報的眼睛。如果是隨順第六意識做善業,取果的時候,在人天的世界,取得一個可愛的眼睛。這是眼識的第六個業。
karma katamat / tat ṣaḍ-vidhaṃ draṣṭvyaṃ / āditas tāvat sva-viṣayālambana-vijñaptiḥ karma / punaḥ sva-lakṣaṇa-vijñaptiḥ / punar vartamāna kāla vijñaptiḥ / punar eka-kṣaṇa vijñaptiḥ/ punar dvābhyām ākārābhyāṃ mano-vijñānānuvṛttiḥ / kuśala-kliṣṭānuvṛttiś ca karma-samutthānānuvṛttiś ca / punar iṣṭān-iṣṭa-phala-parigrahaḥ ṣaṣṭḥaṃ karma //

云何耳識自性?謂依耳了別聲。彼所依者,俱有依,謂耳。等無間依,謂意。種子依,謂一切種子阿賴耶識。耳,謂四大種所造耳識所依淨色,無見,有對。意及種子,如前分別。
[]什麼是耳識的自性?就是以耳根為依止處,了別聲音,了別的作用,就是耳識。根明利,識也就明利,如果根不明利,識也就不明利。什麼是彼耳識的所依?耳根是耳識的俱有依,一定是同時有。耳根若壞,耳識就不行。等無間依,就是意。種子依,就是一切種子阿賴耶識。耳根是什麼呢?為四大種所造,是耳識所依止的淨色,是無見、有對。因為耳根有聞的作用,而沒有見的作用,所以是無見。它也是有對,障礙有對、境界有對。意是什麼呢?耳識無間滅的過去識,就是耳識的等無間依。種子依和前面也是一樣,一切種子識為無始時來,樂著戲論熏習為因,所生一切種子異熟識,屬於耳識這一部份。
śrotra-vijñānaṃ katamat / yā śrotrāśrayā śabda-prativijñaptiḥ / āśrayaḥ katamaḥ / saha-bhūr-āśrayaḥ śrotraṃ / samanantara āśrayo manaḥ / bījāśrayas tad eva sarva-bījakam ālaya vijñānaṃ // śrotraṃ katamat / catvāri mahā-bhūtāny upādāya śrotra-vijñāna-sanniśrayo rūpa-prasādo 'nidarśanaḥ sapratighaḥ / mano-vījayoḥ pūrvavad vibhāgaḥ //

彼所緣者,謂聲,無見、有對。此復多種,如螺貝聲、大小鼓聲、舞聲、歌聲、諸音樂聲、俳戲叫聲、女聲、男聲、風林等聲、明了聲、不明了聲、有義聲、無義聲、下中上聲、江河等聲、鬥諍諠雜聲、受持演說聲、論義決擇聲。如是等類,有眾多聲。
[]耳識所緣的是什麼呢?聲是它的所緣。聲音,眼不能在這裏活動,所以叫無見。有對,聲音也是有障礙。小的聲音,被大的聲音障礙住。太遠,聲音就不行。所緣的聲音有許多種類,螺的貝,能夠發出聲音。大小鼓的聲音。舞的聲音。歌的聲音,還有諸音樂的聲音。俳戲叫聲,俳就是戲,做種種的戲,或是種種的聲音。女人的聲音。男聲。風林等等的聲音。聲音上能表達意義,叫明了聲。不明了聲,沒有意義表示出來。聖人會說出來甚深的道理,是有義聲。凡夫說的都是戲論,無義聲。下聲,就是三惡道的眾生發出來的聲音。中聲,人發出來聲音。天上的人發出來的聲音,叫做上聲。江、河、鳥獸所發出的聲音。斗諍的喧雜的聲音。佛教徒受持經、律、論,為人講說的聲音。大家討論佛法的時候,深一層的認識法相,又抉擇的這種聲音。如是等類,聲音是很多。
ālambanaṃ katamat / śabdā anekavidhā anidarśanāḥ sapratighāḥ /
tad yathā śaṅkha-śabdaḥ paṭaha-śabdo bherī-śabdo mṛdaṅga-śabḍo nṛtya-śabdo gīta-śabdo vādita-śabda āḍambara-śabdaḥ strī-śabdaḥ purūṣa-śabdo vāyu-vanas-pati-śabdo vyakto 'vyaktaḥ sārthako nir-arthakaḥ parītto ṃadhya ucco nadī-śabdaḥ kalakala-śabda uddeśa-svādhyāya-deśanā- sāṅkaṭhya-vinirṇaya-śabda ity evaṃbhāgīyā bahavaḥ śabdāḥ //

此略三種,謂因執受大種聲 、因不執受大種聲、因執受不執受大種聲。初,唯內緣聲。次,唯外緣聲。後,內、外緣聲。此復三種,謂可意聲、不可意聲、俱相違聲。
[]把前面說的那麼多的聲音,歸納成重要的三種。哪三種呢?因執受大種而發出來的聲音,就是依賴執受大種而發出來的聲音。執受什麼意思呢?就是阿賴耶識有力量,執持它,就會生出來覺受,生出來感覺。若沒有阿賴耶識的執,就沒有感覺。阿賴耶識執受的地、水、火、風這大種發出來的聲音,叫做因執受大種聲。就是有情發出來的聲音。阿賴耶識沒有執受它,就是外面的無情的山河大地,發出來的聲音,就是不執受大種發出來的聲音。因執受不執受大種聲,也是執受、也是不執受,這樣的地、水、火、風發出來的聲音。第一個因執受大種聲是什麼聲音呢?唯獨是內聲,身體裏面的因緣發出來的聲音。第二個因不執受大種聲,唯獨是指身外之物裏邊的因緣,發出來的聲音,像風聲、水聲、火聲、樹林子裏面發出的聲音。最後一個因執受不執受大種聲,就是內身和外物合起來發出來的聲音。譬如彈琴,琴是無情物,人來彈,就發出聲音,叫做內外緣聲。此復三種,就是有的可意,令人歡喜的聲音,有不可意的聲音。俱相違聲,也不是可意、也不是不可意。
sa punar upātta-mahā-bhūta-hetuko 'nupātta-mahā-bhūta-hetuka upāttānupātta-mahā-bhūta-hetukaśca / tatra prathamo yo 'dhyātma-pratyaya eva / dvitīyo yo bāhya-pratyaya eva / tṛtīyo yo bāhyādhyātma-pratyaya eva// sa punar mānāpiko-'mānāpikas tad ubhaya-viparītaś ca //

又復聲者,謂鳴、音、詞、吼、表彰語等差別之名。是耳所行,耳境界;耳識所行,耳識境界,耳識所緣;意識所行,意識境界,意識所緣。助伴及業,如眼識應知。
[]又聲音指什麼說的呢?鳴,鳥發出來的聲音。吼,或者是獸發出來聲音,或者人憤怒大叫。音,或者音樂的聲音,或者眾多的聲音同時的發作,叫做音。聲,一個人所發出來的聲音,或者一種音樂的聲音。詞,或者是人說話的聲音,裏面有意。表彰語等,或者是人說話,表達內心裏面的事情,叫做語。自言自語,叫做語。若和別人共同談話,就叫做言。或者是自己說話叫做言。和別人共同說話叫做語,各式各樣解釋。總而言之,耳識所緣的聲音,可以有不同名字,來表示聲音的不同,表示聲音的相貌。不管是什麼聲音,只要是聲音,就是耳根的活動範圍,耳根能在那上活動。為什麼呢?因為耳和它相契合,是相應的境界。耳識,以耳根為所依止,了別聲音,在聲音上活動,能知道聲音裏面的差別。聲音是耳識的境界。耳識,在聲音上能夠緣慮。聲音是耳根、耳識的所行境界,耳識的所緣,同時也是意識所活動的地方,意識也是與它相應,也能了別。意識境界,只是了別一下而已,等到知道這個聲音的內容是怎麼一回事,就變成意識所緣。也可以說意識境界,是無分別。意識所緣,是有分別。耳識在活動的時候,不是單獨的活動,有幫助他,為他作伴的一些心所有法,這是助伴。還有業,就是在一起所做的事情。助伴和業,和眼識是一樣。
tatra śabdo ghopaḥ svaro niruktir nādo vāñ-vijñaptir iti paryāyaḥ // śrotra-gocaraḥ śrotra-viṣayaḥ śrotra-vijñāna-gocaraḥ śrotra-vijñāna-viṣayaḥ śrotra vijñānālambanaṃ mano-vijñāna-gocaro mano-vijñāna-viṣayo mano-vijñānālambanam iti paryāyāḥ //sahāyaḥ karma ca cakṣuṛ-vijñāna-vad veditavyaṃ //

云何鼻識自性?謂依鼻了別香。彼所依者,俱有依,謂鼻。等無間依,謂意。種子依,謂一切種子阿賴耶識。鼻,謂四大種所造,鼻識所依淨色,無見,有對。意及種子,如前分別。
[]什麼是鼻識的自性?謂依鼻了別香。彼鼻識的所依,就是和它同時存在,是它所依賴,也就是它的住處。就是鼻根,鼻根是鼻識的所依。等無間依是什麼呢?意是它的等無間依。種子依是什麼呢?一切種子阿賴耶識。鼻是指什麼呢?就是地、水、火、風四大種所創造,它是鼻識的依止處。鼻識所依止的四大種所造,是清淨的地、水、火、風,是精微的色法,無見有對。等無間滅意和種子依,像前面的眼識、耳識是一樣,沒有差別。
ghrāṇa-vijñānaṃ katamat / yā ghrāṇāśrayā gandha-prativijñaptiḥ /
āśrayaḥ katamaḥ / saha-bhūr-āśrayo ghrāṇaṃ / samanantara āsrayo manaḥ / bījāśrayas tad eva sarvabījakam ālaya-vijñānaṃ // ghrāṇaṃ katamat / yac catvāri mahā-bhūtāny upādāya ghrāṇa-vijñāna-saṃniśrayo rūpa-prasādo 'nidarśanaḥ sapratighaḥ // mano-bījayoḥ pūrvavad vibhāgaḥ //

彼所緣者,謂香,無見,有對。此復多種,謂好香、惡香、平等香,鼻所嗅知根、莖、華、葉、果實之香。如是等類,有眾多香。
[]鼻識所緣的是什麼呢?就是香,是無見、有對,不能用眼識去見,是障礙有對。這個所緣也是很多種,哪幾種呢?按人的意識來分別,有的是好、有的不好。有的是平等香,也不是好、也不是不好。總而言之,就是鼻根所嗅到,鼻識所知道,就是這些物質的根、莖、華、葉、果實的香。根、莖、華、葉、果實之香,是有很多種類,有眾多香。
ālambanaṃ katamat / gandhā anekavidhā anidarśanāḥ sapratighāḥ sugandhā vā durgandhā vā samagandhā vā ghrānīyās tad yathā mūla-gandhaḥ sāra-gandhaḥ patra-gandhaḥ puṣpa-gandhaḥ phalagandha ity evam ādayo bahavo gandhāḥ //

又香者,謂鼻所聞,鼻所取,鼻所嗅等差別之名。是鼻所行、鼻境界,鼻識所行、鼻識境界、鼻識所緣,意識所行、意識境界、意識所緣。助伴及業,如前應知。
[]香,就是鼻根所聞的香。鼻所取,就等於是境界。鼻它有這種功能,能取香。鼻根能嗅香,是好香、是壞香等等不同的名字。是鼻所行的境,所行的範圍,鼻所嗅的境界,鼻識所行的範圍,鼻識所行的境界,鼻識所明了的境界。意識所行、意識境界、意識所緣。助伴及業,如前應知。
tatra gandho ghrāṇīyo jighraṇīya āghrātavya ity evam ādayaḥ paryāyāh // ghrāṇa-gocaro ghrāṇa-viṣayo ghraṇa-vijñāna-gocaro ghraṇa-vijñāna-viṣayo ghrāna-vijñānālambanaṃ mano-vijñāna-gocaro mano-vijñāna-viṣayo mano-vijñānālambanam iti paryāyāḥ // sahāyaḥ karma ca pūrvavad veditavyaṃ //

云何舌識自性?謂依舌了別味。彼所依者,俱有依,謂舌。等無間依,謂意。種子依,謂一切種子阿賴耶識。舌,謂四大種所造,舌識所依淨色,無見,有對。意及種子,如前分別。
[]什麼是舌識的自性?謂依舌了別味。彼所依者,俱有依,謂舌。等無間依,謂意。種子依,謂一切種子阿賴耶識。舌根,謂四大種所造的,是舌識所依的淨色,也是無見有對。舌識的等無間滅意,和阿賴耶識的一切種子,如前面所分別。
jihvā-vijñānaṃ katamat /yā jihvāśrayā rasa-prativijñaptiḥ// āśrayaḥ katamaḥ / saha-bhūr-āśrayo jihvā / samanantara āśrayo manaḥ / bījāśrayas tad eva sarva-bījakam ālaya-vijñānaṃ // jihvā katamā / yaś catvāri mahā-bhūtāny upādāya jihvā-vijñāna-sanniśrayo rūpa-prasādo 'nidarśanaḥ sa-pratighaḥ // mano-bījayoḥ pūrva-vad vibhāgaḥ //

彼所緣者,謂味,無見、有對。此復多種,謂苦、酢、辛、甘、鹹、淡,可意、不可意、若捨處所,舌所嘗。又味者,謂應嘗、應吞、應噉、應飲、應舐、應吮、應受用,如是等差別之名。
[]舌識所緣的就是味,也是無見、有對。它是這麼多的種類,苦、酢、辛、甘、鹹、淡,可意、不可意。捨處所,捨就是不是可意、也不是不可意。處所,就是境界,就是味。味就是個處所。在處所上,棄捨可意、不可意,沒有這種分別,叫捨。總而言之,是舌所嘗。又味,就是嘗一嘗它是什麼味道,叫做嘗。應吞,一下子就咽下去,叫做吞。應啖,要細細的嚼一嚼,叫做啖。應飲,就像飲水那麼飲。應舐,就是用舌頭舔一下子。應吮,是用口來吸,叫做吮。總而言之,是領受以後,在身體裏面會發生作用,對身體有益。如是等差別的名字。
ālambanaṃ katamat / rasā an-eka-vidhā a-nidarśanāḥ sa-pratighāḥ / te punas tiktāmla-kaṭu-kaṣāya-lavaṇa-madhurā mānāpikā vā āmānāpikā vā upekṣā-sthānīyāḥ svādanīyāḥ / tatra rasaḥ svādayitavyo`bhyavahartavyo bhojyaṃ peyaṃ lehyaṃ cūṣyam upabhogyam iti paryāyāḥ //

是舌所行,舌境界;舌識所行,舌識境界,舌識所緣;意識所行,意識境界,意識所緣。助伴及業,如前應知。
[]是舌根所行的範圍,是舌的境界,是舌識所行、舌識境界、舌識所緣,意識所行、意識境界、意識所緣。助伴及業,如前應知。
jihvā-gocaro jihvā-viṣayo jihvā-vijñāna-gocaro jihvā-vijñāna-viṣayo jihvā-vijñānālambanaṃ mano-vijñāna-gocaro mano-vijñāna-viṣayo mano-vijñānā-lambanam iti paryāyāḥ // sahāyaḥ karma ca pūrvavad veditavyaṃ //

云何身識自性?謂依身了別觸。彼所依者,俱有依,謂身。等無間依,謂意。種子依,謂一切種子阿賴耶識。身,謂四大種所造,身識所依淨色,無見、有對。意及種子,如前分別。
[]什麼是身識的自性?謂依身了別觸。身識的所依,俱有依,就是身根。等無間依是什麼呢?謂意。種子依,謂一切種子阿賴耶識。身根,謂四大種所造,是身識所依的淨色,是無見、有對。意及種子,如前分別。
kāya-vijñānaṃ katamat / yā kāyāśrayā spraṣṭavya-prativijñaptiḥ // āśrayaḥ katamaḥ / saha-bhūr-āśrayaḥ kāyaḥ / samanantarāśrayo manaḥ / bījā-śrayas tad eva sarva-bījakam ālaya-vijñānaṃ// kāyaḥ katamaḥ / yaś catvāri mahā-bhūtāny upādāya kāya-vijñāna-saṃniśrayo rūpa-prasādo 'nidarśanaḥ sa-pratighaḥ // mano-bījayoḥ pūrva-vad vibhāgaḥ//

彼所緣者,謂觸,無見、有對。此復多種,謂地、水、火、風、輕性、重性、滑性、澀性、冷、飢、渴、飽、力、劣、緩、急、病、老、死、癢、悶、粘、疲、息、軟、怯、勇。如是等類,有眾多觸。此復三種,謂好觸、惡觸、捨處所觸,身所觸。
[]身識以什麼為所緣呢?觸,是無見、有對。這個觸也有很多種不同。堅、濕、軟、動,這是身根、身識所觸對的境界。有輕、有重,也是身識所觸對的境界。滑、澀是相對。冷、饑、渴、飽。有力量,沒有力量。緊,不緊。病、老、死 。癢、悶、粘。疲倦,出、入息。軟,害怕,不害怕。這裏說到很多觸的境界。又把它歸納一下,有三種,謂好觸、惡觸、捨處所觸。
ālambanaṃ katamat / spraṣṭavyam an-eka-vidham a-nidarśanaṃ sa-pratighaṃ / tad yathā pṛthivy āpas tejo vāyur laghutvaṃ gurūtvaṃ ślakṣṇatvaṃ karkaśatvaṃ śītaṃ jighatsā pipāsā tṛptir balaṃ daurbalyaṃ vyādhir jarā maraṇaṃ kaṇḍūr mūrcchā picchilaṃ(?) śramo viśramo mṛdutvaṃ rjava(?) ity evaṃ-bhāgīyaṃ bahu-vidhaṃ spraṣṭavyaṃ // tat punaḥ su-saṃspaśaṃ vā dus-saṃspaśaṃ va upekṣā sthānīyaṃ vā sparśanīyaṃ//

又觸者,謂所摩、所觸,若硬、若軟、若動、若煖,如是等差別之名。是身所行,身境界;身識所行,身識境界,身識所緣;意識所行,意識境界,意識所緣。助伴及業,如前應知。
[]又觸,所觸,觸只是碰一下。所摩,移動叫做摩。若硬、若軟。或者是動,或者是暖。如是等差別的名字,都叫做觸。是身所行、身境界,身識所行、身識境界、身識所緣,意識所行、意識境界、意識所緣。助伴及業如前應知。
tatra spraṣṭavyaṃ spṛśyaṃ sparśanīyaṃ svaraṃ dravaṃ calam uṣṇam ity ādayaḥ paryāyāḥ// kāya-gocaraḥ kāya-viṣayaḥ kāya-vijñāna-gocaraḥ kāya-vijñāna-viṣayaḥ kāya-vijñānālambanaṃ mano-vijñāna-gocaro mano-vijñāna-viṣayo mano-vijñānālambana[m iti paryāyāḥ] // sahāyaḥ karma ca pūrva-vad veditavyaṃ //

復次,雖眼不壞,色現在前,能生作意若不正起,所生眼識必不得生。要眼不壞,色現在前,能生作意正復現起,所生眼識方乃得生。如眼識生,乃至身識,應知亦爾。
[]復次,雖然眼根是正常活動,沒有壞。眼所緣的色也出現在面前。但是能生眼識的作意心所,若不動,眼識就不能生起。眼識的活動,第一個條件,要眼不壞。第二個條件,所緣的色現在前。能生的作意活動起來。所生之眼識,才能夠生起。像眼識的生起是這樣。耳識、鼻識、舌識、身識,應知道也是這樣子,和眼識一樣。
tatra cakṣuḥ paribhinnaṃ bhavati / rūpam anābhāsagataṃ bhavati / na ca tajjo manaskāraḥ pratyupasthito bhavati / na tasya cakṣur-vijñānotpādo bhavati // yataś ca cakṣur aparibhinnaṃ bhavati / rūpam ābhāsagataṃ bhavati / taj jaś ca manaskāraḥ pratyupasthito bhavati / tatas taj jo 'sya cakṣur-vijñānasyotpādo bhavati // yathā cakṣur-vijñānam evaṃ śrotra-ghrāṇa-jihvā-kāya-vijñānāni draṣṭavyāni //

復次,由眼識生,三心可得,如其次第,謂率爾心、尋求心、決定心。初是眼識,二在意識。決定心後,方有染淨。此後乃有等流眼識,善、不善轉,而彼不由自分別力;乃至此意不趣餘境,經爾所時,眼、意二識,或善或染,相續而轉。如眼識生,乃至身識,應知亦爾。
[]復次,從眼識的生起觀察,可以認識到有三種心生起。哪三心呢?如其次第,謂率爾心、尋求心、決定心這三心可得。率爾,就是突然間接觸一種境界,不是先有意,這是率爾心。第二個是尋求,率爾心接觸境界的時候,對境界不大明了,就尋求、思惟、觀察是怎麼一回事情,叫做尋求。第三個是決定心,經過尋求的認識,最後明白是這樣子。率爾心,接觸到境界,這是眼識。尋求心和決定心,就是第六意識。第六意識決定以後,這時候或者有染污心生起,或者有清淨心生起。從染淨心以後,才有等流的眼識。等流,就是後與前是相等,叫做等。流,是相續。前一剎那是染污,後一剎那也是染污,剎那剎那都是染污,這叫做等流心。前一剎那是清淨心,後一剎那也是清淨心,再後一剎那也是清淨心,這也叫做等流心。染淨以後,才有或者是善,或者染污的眼識活動。眼識有善的眼識、有不善的眼識的生起。而彼眼識,不是由於自己有這樣的分別心,是善、是不善,本身不能。它是受到意識的的影響。第六意識決定染淨以後,有等流的善、或者不善。眼識也就隨著意識的善、不善,也就善、不善,不能自主。乃至,假設第六意識,沒有趣向別的境界,不轉移到別的境界。經過那麼長的時間,一直是在同一個境界上染淨、等流這樣的話,眼識和意識這兩個識,或者是善相續而轉、或者是染污相續而轉,這叫做等流心。如眼識的生起情況,由率爾乃至到等流,耳識、鼻識、舌識、身識,應知也是和眼識一樣。也是率爾,就是耳識、鼻識、舌識、身識有率爾的情形。率爾以後,就有尋求、決定、染淨。尋求、決定就是第六意識。決定以後,就有染淨。意識一有染淨,耳識、鼻識、舌識、身識也隨著就有染淨,也就相續的有染淨,就變成等流。
tatra cakṣur-vijñāna utpanne trīṇi cittāny upalabhyante yathā kramam aupanipātikaṃ paryeṣakaṃ niścitaṃ ca / tatra ca adyaṃ cakṣur-vijñānam eva / dvemano-vijñāne / tatra niścitāc cittāt paraṃ saṃkleśo vyavadānaṃ ca draṣṭavyaṃ / tatas tan naiṣyandikaṃ / cakṣur-vijñānam api kuśalākuśalaṃ pravarttate / na tu svavikalpavaśena/ tāvac ca dvayor mano-vijñāna-cakṣur- vijñānayoḥ kuśalatvaṃ vā kliṣṭatvaṃ yāvat tan mano na anyatra vikṣipyate // yathā cakṣur-vijñāna utpanna evaṃ yāvat kāya-vijñānaṃ veditavyaṃ //

復次,應觀五識所依,如往餘方者所乘。所緣如所為事。助伴如同。業如自功能。復有差別,應觀五識所依,如居家者家。所緣如所受用。助伴如僕使等。業如作用。
[]復次,應該觀察前五識的所依,俱有依、等無間依、種子依。這是識生起的依止處,就像一個人到另外的地方,他所坐的車,眼根是他坐的車。識的所緣,就是色、聲、香、味、觸,它所緣慮的境界,就像旅客到另一個地方,做所做的事。他所做的事,就像眼識、耳識、鼻識、舌識、身識所緣的境界。前五識緣所緣境的時候,還有助伴,這些心所有法幫助它緣慮所緣境,就像往餘方做事,他也有伴侶。前五識在所緣境上所作的了別業,或者一剎那的了別自相。這些了別的功能,就像往餘方者,在他所做的事情上,發出種種的能力,做那件事。五識的自性就用那個人做譬喻。還有不同的譬喻,應觀察五識的依止處,就像居家的人,所住的家。根,就是識所居住的地方。五識的所緣境,就像居家的人所受用的境界。五識都有心所有法,助伴就像居家的人做事的時候,還有仆幫助他做事情。五識發出來的業,就像主人和僕使做事情的時候發出來的作用。
tatra deśāntara-prasthitasya iva yānam āśrayo draṣṭavyaḥ / pañcānāṃ vijñāna-kāyānāṃ sahāyārthika-vat sahāyāḥ/ karaṇiya-vad ālambanaṃ / sva-śakti-vat tat karma / aparaḥ paryāyaḥ / gṛhasthasya gṛhavad eṣām āśrayo draṣṭavyaḥ / bhogavad ālambanaṃ / dāsī-dāsādivat sahāyāḥ / vyavasāyavat karma // yogācāra-bhūmau pañca-vijñāna-kāya-samprayuktā bhūmiḥ prathamā samāptā //