2012年5月25日 星期五

雜阿含-624


七八六(六二四)鬱低迦;s.47.16 , cs.965
1.
如是我聞:一時、佛住舍衛國祇樹給孤獨園。

2.尊者鬱低迦
爾時、尊者鬱低迦來詣佛所,稽首佛足,退坐一面。白佛言:善哉世尊!為我說法。我聞法已,當獨一靜處,專精思惟,不放逸住。思惟所以,善男子剃除鬚髮,正信非家,出家學道,如上廣說,乃至不受後有。

3.不悅我心
佛告鬱低迦:如是!如是!如汝所說。但於我所說法,不悅我心,彼所事業亦不成就,雖隨我後而不得利,反生障閡。

4.三請
鬱低迦白佛:世尊所說,我則能令世尊心悅,自業成就,不生障閡。唯願世尊為我說法,我當獨一靜處,專精思惟,不放逸住,如上廣說,乃至不受後有。如是第二,第三請。

5.淨其初業
爾時、世尊告鬱低迦:汝當先淨其初業,然後修習梵行。鬱低迦白佛:我今云何淨其初業,修習梵行?佛告鬱低迦:汝當先淨其戒,直其見,具足三業,然後修四念處。何等為四?內身身觀念住,專精方便,正智、正念,調伏世間貪憂;如是外身;內外身身觀念住。受……。心……。法法觀念住,亦如是廣說。

6.不受後有
時鬱低迦聞佛所說,歡喜隨喜,從座起而去。
時鬱低迦聞佛教授已,獨一靜處,專精思惟,不放逸住。思惟所以,善男子剃除鬚髮,著袈裟衣,正信非家,出家學道,乃至不受後有。

七八七(); s.47.3
如鬱低迦所問,如是異比丘所問,亦如上說。

I. 淨其初業
[經文] 鬱低迦白佛:我今云何淨其初業,修習梵行?佛告鬱低迦:汝當先淨其戒,直其見,具足三業,然後修四念處。
[論說] tatrādiśuddhiḥ, śīlaṃ ca suviśuddhaṃ dṛṣṭiś ca ṛjvī[/] tatra śīlaṃ suviśuddhaṃ / 最初清淨者,謂善淨戒及正直見。
daśabhiḥ kāraṇair veditavyam / 由十因緣,戒善清淨,如前應知。(T30,403c)
tatra dṛṣṭi tṛptitā jātā śradadhāṃ(ddhā) saṃprayogāt / adhimukti-saṃprayogād dhi tam āryā[a]śāṭhyatayā sucintita-dharmārthasya niḥkāṃkṣa-nirvicikitsa(ā)-prayoga-niryāṇatayā yā dṛṣṭiḥ śraddhayā saṃprayuktā /
正直見者,謂若有見,淨信相應故,勝解相應故,遠離誑諂故,善思法義、無惑無疑、加行出離故,名為正直。
asmād dharma-vinayād asaṃhāryād
如是正直見,淨信相應故,於佛正法及毘奈耶不可引奪。
adhimuktyā ca saṃprayuktā buddhānāṃ buddha-śrāvakāṇāṃ ca / anityam anubhava[na]m anityāni ca upapattyāyatanāni / gaṃbhīrāṃ ca deśanāṃ / avyākṛta-vastu cādhimucyate / no[t]trasati, na saṃtrāsamā padyate / 勝解相應故,於諸如來及聖弟子不可思議威德神力、不可思議生處差別、甚深法教、不可記事,深生勝解,無驚無恐,無有怖畏。
vigatamāyāśāṭhyā ca yā dṛṣṭiḥ yayā ṛjuko bhavati / ṛjukajātīyaḥ / yathānuśiṣṭaś ca pratipadyate / yathābhūtaṃ cātmānam āviṣkaroti / 遠離誑諂故,其見正直,是正直類,如其聖教而正修行,如其真實而自現發。
dharmāṇāṃ vānityatām ārabhya, duḥkhatāṃ, śūnyatām anātmatām arthaḥ suvicintito bhavati / sutulitaḥ sūpaparīkṣitaḥ / yad dhetor ayaṃ niḥkāṅkṣo bhavati / nirvicikitsaḥ / dvedhā pathā gato viśeṣāya paraiti /itīyaṃ caturākārā dṛṣṭir yathā uddiṣṭā / dṛṣṭi ṛjutety ucyate / 善思法義、無惑無疑、加行出離故,於一切法無常、苦、空、無我等義,善正思惟、善正籌量、善正觀察,由是為因無惑無疑,遠離二路,逮得昇進。由此四相,先所說見,名正直見。T30,446a

II.相關資料
大乘莊嚴經論,卷第七,T31623c
釋曰:已說菩薩隨修,次說如來教授。偈曰:
行盡一僧祇  長信令增上 眾善隨信集  亦具如海滿
釋曰:行盡一僧祇長信令增上者,若諸菩薩行,行盡一阿僧祇劫,爾時長養於信,方至上品。問:獨信增耶?答:眾善隨信集,亦具如海滿,謂於信增時,一切眾善隨信聚集,亦得具足,如大海水湛然圓滿。偈曰:
聚集福德已  佛子最初淨 極智及軟心  勤修諸正行
釋曰:聚集福德已者,如前所說聚集故。佛子最初淨者,令護清淨故。及於大乘作正直見,不顛倒受義故。極智者,得多聞故。軟心者,離諸障故。勤修諸正行者,有堪能故。