2014年6月2日 星期一

聲聞地-第2瑜伽處-10.瑜伽師所作

10.瑜伽師所作
問:修瑜伽者,凡有幾種瑜伽所作?答:四。何等為四?一、所依滅;二、所依轉;三、遍知所緣;四、愛樂所緣。所依滅及所依轉者,謂勤修習瑜伽作意故,所有麤重俱行所依漸次而滅,所有輕安俱行所依漸次而轉,是名所依滅及所依轉瑜伽所作。遍知所緣及愛樂所緣者,謂或有遍知所緣、愛樂所緣與所依滅、轉而為上首,由此遍知所緣、愛樂所緣增上力故,令所依滅及所依轉。或有遍知所緣、愛樂所緣,用所依清淨而為上首,由此所依清淨增上力故,令遍知所緣得善清淨,及愛樂所緣得善清淨,於其所作成辦時轉。是名四種修瑜伽者瑜伽所作。
[]問:修止觀的人,總起來有多少種是他所做出來的事情?他做出幾樣事情來呢?答有四種所作。何等為四?一、所依滅;二、所依轉;三、遍知所緣;四、愛樂所緣。
1)什麼是所依滅呢?就是這位修行人,不懈怠,精進地修習止觀的作意,因此所有麤重俱行所依漸次而滅。就是所有的煩惱,煩惱是沒有堪能性、不調柔,多諸苦惱,所以稱之為麤重。麤重俱行所依,就是在十種相上生起的煩惱,這個煩惱與所依的色受想行識,色受想行識合起來,總名為身,就是所依。它們是在一起活動,因為常常地修止觀來調伏它,所以麤重的煩惱在色受想行識上面,逐漸地有次第,由重而輕,由多而少,漸漸地滅除,這叫做所依滅。
2)什麼是所依轉呢?有煩惱的活動,就使令身心是粗重。若滅除煩惱的粗重,身體就有輕安的感覺,身輕安、心輕安。而這個輕安也是與色受想行識在一起活動的,所以叫做所有輕安俱行所依。這輕安也是由微細不覺知的輕安,逐漸地感覺到有輕安,也是由微而著,由小而大,這樣漸次就現起。修止觀這是兩種成績,兩種瑜伽所作。
3)什麼是遍知所緣及愛樂所緣?所緣就是所緣境,所緣境就是蘊處界、或者緣起。遍知,或者是厭下苦麤障、欣上靜妙離,有厭、有欣,這樣遍知,這樣普遍地觀察。或者說苦、空、無常、無我,用這樣的智慧遍知,色受想行識、眼耳鼻舌身意、十八界、十二處。或者止觀緣起,無明緣行、行緣識,乃至生老死,無明滅則行滅,乃至生滅則老死滅,這樣就是修止觀,叫做遍知所緣。愛樂所緣,就是歡喜在所緣境上修止觀,有歡喜心能推動你精進地遍知所緣修止觀。
a)或有遍知所緣、愛樂所緣,就是與所依滅、所依轉作一個根本的引發的因緣,由於有遍知所緣、愛樂所緣的關係,就引發出來所依滅、所依轉。所以,所依滅、所依轉是所生法,遍知所緣、愛樂所緣是因緣。也就是遍知所緣、愛樂所緣是能作,所依滅所依轉是所作,就成就這樣所作。由此遍知所緣和愛樂所緣的強大的力量故,令所依滅、令所依轉,這就叫做能淨所依,能使令你的色受想行識清淨,主要是令心清淨,把煩惱滅除。
b)或者是有的人,他的遍知所緣、愛樂所緣,用所依清淨而為上首,就是你的色受想行識沒有煩惱,沒有粗重,有輕安。這個時候使令遍知所緣,愛樂所緣清淨,互相展轉清淨,我清淨你,你也清淨我。由於所依的色受想行識沒有煩惱,有清淨的功德,令遍知所緣,令止觀也清淨。願意斷煩惱、願意修學聖道,也得清淨。於其所作的,就是所依滅所依轉這兩件事成辦的時候,遍知所緣愛樂所緣的清淨就現起。這四種瑜伽,是修瑜伽師的人所做出來的成績。
tatra kati yogasya yogakaraṇīyāni /āha / catvāri /katamāni catvāri / tad yathā / āśraya-nirodhaḥ / āśrayaparivarttaḥ / ālambanaparijñānaṃ ālambanābhiratiś ca / tatra trāśra-yanirodhaḥ prayogamanasikāra-bhāvanānuyuktasya yo dauṣṭhulya-sahagata āśrayaḥ / sonupūrveṇa nirūdhyate / prasrabdhisahagataścāśrayaḥ pariyartta te / ayam āśrayani-rodhoyamāśraya parivartaḥ / yogakaraṇīyaṃ / tatrālambana-parijñānamālambanābhi-ratiś ca / astyā / lambanaparijñānamālambanābhiratiḥ / āśrayanirodha-parivarttapūr-vaṃgamaṃ yadā cālambanaparijñānam ālambanābhiratim adhipatiṃ kṛtvā āśrayo nirūdhyate / parivarttate ca / asty ālambana-parijñānam ālambanābhiratiḥ /āśraya-viśuddhi-pūrvaṃ-gamaḥ / āśraya-viśuddhim adhipatiṃ kṛtvā suviśuddhamālamba-najñānaḥ / kāryapariniṣpattikāle pravartate / abhiratiś ca tenocyate catvāri yogasya karaṇīyānīti //