2014年6月24日 星期二

聲聞地-第3瑜伽處-4.尋求

4.尋求
4.1.以審問
如是問已,彼若云:爾!次後復於四種處所,以四因緣應正尋求。何等名為四種處所? 一、應尋求其願;二、應尋求種姓 ;三、應尋求其根;四、應尋求其行。云何名為四種因緣? 一、應以審問而正尋求;二、應以言論而正尋求; 三、應以所作而正尋求;四、應以知他心差別智而正尋求。
[解]這位善達瑜伽善知識,或者是軌範師、或者是親教師,這樣審問他以後。那個初修業者,假設說是這樣。以後還應該在四個地方,以四種因緣,應該鄭重的特別注意,還是要審問他。
1)四種處所是什麼呢?一、應尋求其願。二、應尋求種性。三、應尋求其根。四、應尋求其行。
2)云何名為四種因緣?一、應以審問而正尋求。二、應以言論而正尋求。三、應以所作而正尋求。四、應以知他心差別智而正尋求。
sacet pṛṣṭa evam iti prajānāti / tata uttari caturṣu sthāneṣu caturbhiḥ kāranaiḥ sama-nveṣitavyaḥ / praṇidhānataḥ samanveṣitavyaḥ / gotrata indriyataḥ / caritataś ca sama-nveṣitavyaḥ kathayā ceṣṭayā cetaḥ paryāyasthānena paryeṣitavyaḥ /

云何名為應以審問尋求其願?謂如是問:長老於何已發正願?聲聞乘耶?獨覺乘耶?無上正等菩提乘耶?彼得此問,隨自所願,當如是答。如是名為應以審問,尋求其願。
[解]云何名為應以審問尋求其願?這個善達瑜伽的善知識應該這樣問他,長老!你在三乘佛法裡邊,那一種佛法裡邊,已發正願呢?你在聲聞乘裡面發願,我想要得阿羅漢?你發心,我將來出於無佛、無佛法的地方得獨覺、得辟支佛,你發這個願嗎?我也不做阿羅漢,也不做辟支佛,我想要成佛!你這樣發願嗎?那個初修業者,善知識這樣問他,隨你自己發的什麼願,你就那樣回答。如是名為應以審問尋求其願。
tatra kathaṃ pṛcchayā praṇidhānataḥ samanveṣitavyaḥ / evaṃ paripraṣṭavyaḥ / kutrāyuṣmān kṛtapraṇidhāna iti / śrāvakayāne,pratyekabuddhayāne mahāyāne[/] sa yatra yatra kṛtapraṇidhāno bhaviṣyati / tatraivātmānaṃ vyākariṣyati / evaṃ pṛcchayā praṇidhānataḥ samanveṣitavyaḥ /

云何名為應以審問尋求種性及以根、行?謂如是問:長老!於自種性、根、行,能審察不?謂我本來有何種性?聲聞乘耶?獨覺乘耶?大乘等耶?有何等根?為鈍、為中、為利根耶?有何等行?為貪行耶?為瞋行耶?廣說乃至尋思行耶?彼若黠慧,能自了知前後差別,種性、根、行,善取其相,如問而答。若性愚鈍,不能自知前後差別,乃至不能善取其相,由是不能如問而答。
[解]怎麼叫做應以審問尋求他的種性及他的根行呢?
1)應該這樣問,長老!對於你自己,你是聲聞的種性?你是獨覺乘的種性?你是無上正等菩提的一佛乘的種性?你自己能夠反省自己來觀察自己,是那種種性嗎?我本來有什麼樣的種性?我是聲聞乘的種性?我是獨覺乘?我是大乘?這樣來反問自己,我是那一種?
2)這個善知識問他,你是那一種根性?你是鈍根,你是中根,你是利根。這三種根性,你是屬於那一種呢?
3)你自己觀察你自己的內心的煩惱,是屬於那一種煩惱特別多。你是貪煩惱特別多?是瞋煩惱特別多?愚痴的煩惱多?就是不懂得緣起就是愚痴。高慢的煩惱多?散亂心特別多?
4)那個初修業者如果是特別有智慧的人,他自己能知道,我過去以前怎麼樣,我現在怎麼樣,前後怎麼樣,這樣子差別的情形,就知道自己是什麼種性。我是聲聞種性、我是辟支佛種性、是一佛乘的種性,就能知道;我是利根、我是鈍根、我是中等的根行,也都能知道;我的煩惱,那一種煩惱是偏重的,我也都能知道。他能夠取得自己內心的相貌,是那一種種性,什麼根,什麼行。如善知識的問,回答這個問題。
5)若是這個人愚痴、遲鈍,不能自知前後的差別,乃至不能善取其相,他不能回答這個問題。
kathaṃ pṛcchayā gotram indriyaṃ caritaṃ ca[/] samanvṣitavyaṃ /sa evaṃ paripraṣṭa-vyaḥ / āyuṣmān ātmano gotram vā indriyam vā caritaṃ vā[/] kiṃ gotrohaṃ / kīdṛśāni me indriyāṇi mṛdūni madhyāni tīkṣṇāni kiṃ rāgacaritaḥ / atha dveṣacaritaḥ / evaṃ tāvad vitarkavicārita(vicāracarita) iti /sacet sa prājño bhavati / paurvāparyeṇa cāmuno gotram indriyaṃ caritañ copalakṣitaṃ bhavati / nimittīkṛtaṃ[/] tañ cai-(c caiva) va vyākaroti / sacet punar yukto bhavati / na cānena paurvāparyeṇa yāvan nimittīkṛtaṃ bhavati / tataś caritaṃ copalakṣitaṃ bhavati / sa pṛṣṭo na vyākaroti /

4.2.以言論
從此已後,應以言論尋求彼三。謂對其前,應以顯了正理相應眾雜美妙易解言詞,說聲聞乘相應言論。彼聞宣說此言論時,若身中有聲聞種性,於此言論,便發最極踊躍歡喜,深生信解。若身中有獨覺種性、大乘種性,於此言論,不發最極踊躍歡喜,不生信解。次復為其說獨覺乘相應言論。彼聞宣說此言論時,若身中有獨覺種性,於此言論,便發最極踊躍喜,深生信解。若身中有聲聞種性、大乘種性,則不如是。後復為其宣說大乘相應言論。彼聞宣說此言論時,若身中有大乘種性,於此言論,便發最極踊躍歡喜,深生信解。若身中有聲聞種性、獨覺種性,則不如是。
[解]他自己若是不能回答這個問題,那怎麼辦呢?就是以言論的辦法可以知道。應以三乘的言論,尋求彼三種,一個種性,一個根,一個行,尋求彼三種的差別。
1)這個善知識,在他的前面,這樣對他說話,怎麼說呢?應以顯了,就是話要容易明白,說出這話要很明顯。但是是有正理,這種語言表達這個正理,表達的非常顯明,就是與正理相應的言論。這個言詞裡邊還有很多夾雜上很美妙的一種言詞,很容易明白的言詞,這些言詞究竟說什麼呢?與聲聞乘相應的這種言論。發聲聞乘的出離心,為他解釋苦集滅道,生死是苦,涅槃是樂,怎麼樣修學四念住。
2)那個初修業者聽聞善知識宣說聲聞乘言論的時候,假設這位初修業者的色、受、想、行、識裡面,有聲聞乘的種性的話。對這樣的佛法發歡喜心,深深的生出來信解心。若他不是這種種性的人,身中有獨覺種性、大乘種性,聽聞聲聞乘的佛法,他不發最極踴躍歡喜,他不信解。
3)次復為其說獨覺乘的相應言論,也還是要親近諸佛,聽聞無量無邊的佛法,要修學四念住的聖道、栽培善根。但是他發願,我在無佛、無佛法的世間得聖道,因為見佛多、聞法多、栽培善根也多;所以因緣成熟的時候,就是那個世界上也沒有佛,也沒有佛法流行世間,他的善根成熟,有小小的因緣觸發他,就得辟支佛道。這樣言論。若他有這樣的種性,就是他的色、受、想、行、識裡邊有無漏的辟支佛的種性,這個時候聽善知識說辟支佛乘的佛法,生歡喜心。若身中有聲聞種性、大乘種性,不歡喜。
4)後復為其宣說大乘相應言論。要發無上菩提心,行六波羅蜜;也要修止觀,斷煩惱,發大悲心,廣度眾生。生死是苦,但是菩薩得聖道他不怕苦,世間上一切染污法不能染污菩薩的清淨心,他能這樣,長時期無量劫的在生死裡面度眾生。彼聞宣說此言論時,若身中有大乘種性;於此言論,便發最極踴躍歡喜深生信解。若身中有聲聞種性、獨覺種性,他就不信解,不歡喜。
tasya tata uttarakālaṃ kathayā tāvat trīṇi samanveṣitavyāni / tasya puras tāc chrāvaka-yānapratisaṃyuktā kathā karaṇīyā / citrair gamakaidhurair vacanapathaiḥ sa tasyāṃ kathāyāṃ kathyam ānāyāṃ sacec chrāvakagotro bhavaty atyarthaṃ tayā kathayā prī-yate / hṛṣyate, ānandījātaḥ,saumanasyajāto bhavati / (na) prasīdati nādhi(adhi)mucyate / mahāyānapratisaṃyuktāyām vā punaḥ kathāyāṃ kathyam ānāyāṃ yo mahāyāna-gotraḥ sotyarthaṃ prīyate / hṛṣyate / yāvat prasīdaty adhimūcyate / śrāvakapratyeka-buddhas tu na tathā /

若有鈍根,雖聞宣說麤淺言論,而於法義勵力審思,方能領受解了通達。若有利根,雖聞宣說深細言論 ,而於法義速能領受解了通達。若有中根,則不如是。
[解]1)若這個初修業者,是一個鈍根的人,他的眼、耳、鼻、舌、身、意不是那麼銳利。雖然聽善知識為他宣說麤淺的言論,不是深奧的言論。這位初修業者聽聞這樣的法義,特別努力的思惟法義,方能領受、方能解了,方能通達。這樣,這人就是鈍根。
2)若是這個初修業者的人,他的眼、耳、鼻、舌、身、意非常的銳利而不遲鈍。雖然聽聞善知識宣說甚深微細的法義,這樣的言論。這個利根的人,深細的言論不是容易懂,但是他對於這樣的法義速能領受、速能解了、速能通達。領受,就是把你所說的法義領納在心。解了是法,通達是義。領受是總說,一個是法,一個是義;解了與通達就是別說。就很明顯知道這個人是利根。什麼是深細言論?就是說十二緣起,或者四諦,或者六波羅蜜這一切的佛法。
3)若是中等根性的人,也不是鈍根那樣子,也不是利根這樣子。
sacet punaḥ mṛdvindriyo bhavati / satyarthañ ca prīyate / dharmasya cārthasya copa-lakṣaṇāya / udgrahṇāya prativedhāya ca / tikṣṇendriyas tu / āsudharma copalakṣayaty udgṛhṇāti / pratividhyati / gambhīrāyām api kathāyāṃ kathyam ānāyāṃ / madhyendriyo na

若有貪行,彼聞為說淨妙言論,便發最極淨信愛樂,悟入其趣;身毛皆豎,悲涕墮淚;其身外現潤滑相狀,其心內懷柔軟怡悅。若有瞋行,當知一切與上相違。若有癡行,彼聞為說決定通達涅槃離染相應言論,便生最極驚恐怖畏。如說鈍根,如是癡行,當知亦爾。若有慢行,彼聞為說正法言論,不甚恭敬屬耳樂聞,不極安住求欲領解奉教行心;雖作方便引發其心令受正化,而不分明發言稱善。若尋思行,彼聞為說正法言論,雖攝耳聽而心散亂,惡受所受。凡所領受不堅不住,隨受隨失,數重請問。如是名為應以言論尋求種性及以根、行。
[解]1)若是這個眾生,他的貪煩惱特別重這樣的人。怎麼知道他貪煩惱重呢?如果是這個眾生聽善知識為他宣說清淨微妙的言論這樣的佛法,便發最極淨信愛樂,就生歡喜心。能夠明白那件事的道理,身毛都豎起來,悲涕墮淚,其身外現潤滑的現象,他內心裡面柔和、柔軟、喜悅,這樣的現象。淨妙言論是什麼言論呢?施論、戒論、生天之論,是名淨妙言論,感可愛生淨妙果的緣故。
2)若是這個初修業者,很多煩惱雖然都是有,但是瞋煩惱特別重。他聽聞佛法的反應,和那個貪行者是不同的。若說淨妙言論,他不會發出最極淨信愛樂,不會悟入其趣。
3)若是這個眾生他的煩惱裡邊愚痴的煩惱特別重。如果善知識為他宣說決定通達涅槃離染相應言論。涅槃,是一切聖人住處,這是肯定的,不須要猶豫的事情。若通達這個涅槃的境界,那是離一切相的境界,不生不滅。離染相應言論,離一切染污相應的這種語言,表達涅槃緣起的境界。聽聞這樣的佛法,愚痴的行者就會生出來很大的恐怖。那地方沒有我,也沒有色、受、想、行、識,也沒有色、聲、香、味、觸、法,也沒有眼、耳、鼻、舌、身、意,離一切相的境界,心裡恐怖。表示這人是愚痴行者。如前面說鈍根人是那樣相貌,現在痴行者也是那樣。什麼是決定通達涅槃離染相應言論?即顯示諸行無常是法爾的道理,諸法無我是法爾道理,涅槃寂靜也是法爾道理。依無常義,此說決定。依無我義,此說通達。依涅槃寂靜義,此說涅槃離染。
4)若有慢行,他聽聞善知識為他宣說正法言論的時候,心不是很恭敬,不能夠屬耳樂聞,把耳朵注意這個法的音聲,心裡面不是很願意聽。心裡也可以有一點安住,但是不是極安住,不是求欲領解奉教行心。善知識雖然知道這人是這種根性,就用一種善巧方便引發他求法的誠懇心,令他接受正法的教化。雖然善知識給他這樣接引他,他還是不能明白的表達出來,佛法真是善法,是第一義最殊勝,他還不能這樣稱揚讚嘆的。高慢心特別多的人是這樣。
5)若是妄想特別多,散亂的人。彼聞為說正法言論,雖然他也注意聽,心裡面散亂成習慣,還是不能專注。惡受所受,惡受就是散亂種種雜染的這種境界,他就是在這上面東想西想,習慣在雜染的境界上虛妄分別,叫惡受所受。不管他領受甚麼事情,都是不能堅固、不能夠深刻,不能夠安住在那裡。隨受隨失,隨他領受一件事的時候,隨時也就失掉。數重請問,又失掉,想要知道是甚麼,還要再請問是甚麼?如是名為應以言論尋求種性,應以言論尋求他的根、行,就是這樣。
sacet puna[ā]rāgacarito // bhavati / sa prasadanīyāyāṃ kathāyāṃ kathyamānāyā //[/] matyarthaṃ prasīdati ramate / kā(yā)va ta(d) dhyānaṃ praviśati / cāptā ca magru (aśru?) prapātaṃ ca snigdhasantānatāṃ mṛducittatāṃ dravacittatām copadarśayati / saced dveṣacarito bhavati / nirvedhikāyāṃ kathāyāṃ kathyamānāyāṃ nirvāṇaprati-saṃyuktāyāṃ nirāmiṣamu[t]trasya saṃtrāsamāpadyate / yathā mṛdvindriyasyoktaṃ tathātrāpi veditavyam / sacet sa dharmānucarito bhavati / jānāty arthaṃ śuśrūṣate / na śrotram avadadhāti / na tathā prajñācittam upasthāpayati / āvarjito 'pi na tathā sānukā-ramanu prayacchati /sacet punar vicarito (rvicārānucarito) bhavati tasya svavahitasyā-pi cittaṃ vikṣipyate / durgṛhītagrāhī bhavati /na dṛḍhaṃ gṛhṇāti /na sthiraṃ udgṛhītañ ca nāśayati / na puna[ḥ] kaya(tha)yā paripṛcchana kaś ca bhavati / evaṃ kathayā / gotram indriyaṃ caritaṃ ca samanveṣitavyaṃ /

4.3.以所作
云何名為應以所作尋求彼三?謂如前說聲聞種性,及貪等行補特伽羅所有相狀,是名所作。由此所作,如其所應,當正尋求種性、根、行。
[解]云何名為應以所作尋求彼三?謂如前面說聲聞種性,這個人從無始劫來他的眼、耳、鼻、舌、身、意,有聲聞的無漏的種性;這個人從無始劫來就有辟支佛的無漏種性;這個人從無始劫來自然而然有佛乘的無漏種性。這個人有聲聞種性、有辟支佛種性的人,沒有佛性。也有的人有聲聞、有辟支佛、佛性,三種都有;有的人只有一種;有的人統統沒有。也是各式各樣不同。前面有說過聲聞種性的相狀、有辟支佛種性的相狀、有一佛乘種性的相狀;有貪、瞋、痴、慢、散亂,各式各樣的相狀,這就叫做所作。他有這樣的種性,有這樣的利根、鈍根,有這樣的煩惱,就表現出來這樣的相狀,這叫做所作。由這個種性和利、鈍根和煩惱的行相,隨其所應,你就可以尋求,就知道這個人是甚麼種性。這個人是利根、鈍根,這個人是那一種煩惱偏強就知道。

4.4.以知他心差別智
云何名為應以知他心差別智,尋求種性及以根、行?謂如有一善達瑜伽修瑜伽師,已得知他心差別智。彼由如是他心智故,如實了知種性、根、行。
[解]怎麼叫做應以知他心差別智,尋求種性及以根、行?知他心差別智,就是他心通。知道他內心的差別,他現在想甚麼事,各式各樣的差別的事情叫做差別。你通達別人內心的差別相,叫做智慧。用這樣的智慧,尋求那個人是聲聞種性、是辟支佛種性、是一佛大乘的佛種性,就可以知道。這個人是利根、是鈍根,是那一種煩惱偏強都可以知道。就是譬如有這麼一個人,善達瑜伽修瑜伽師已得知他心差別智,彼由如是他心的智慧的關係,用他心通觀察這個人,知道這人甚麼種性,是利根、鈍根,是那一種煩惱偏重都知道。
kathaṃ ceṣṭayā [/] yāni purvoktāni liṅgāni / śrāvakagotrasya rāgacaritānāṃ ca pudga-lānāṃ tāni ceṣṭety ucyate / tayā ca ceṣṭayā yathāyogaṃ gotram indriyaṃ caritaṃ ca samanveṣitavyaṃ /