2014年6月24日 星期二

聲聞地-第3瑜伽處-3.審問

3.審問
以如是等柔軟言詞讚勵、慶慰、稱揚修斷諸功德已,復於四種審問處法,應審問之。告言長老!汝已一向歸佛法僧,非外道師及彼邪法弟子眾不?汝已最初淨修梵行、善淨尸羅、正直見不?汝已於其總標、別辯諸聖諦法,若少、若多,聞受持不?汝於涅槃深心信解,為證寂滅而出家不?
[解]這位善達瑜伽的善知識,以像前面這一段文,柔軟言詞,但是也是合道理的言詞,讚勵、慶慰、稱揚這位初修業者,他能夠發心修瑜伽能斷煩惱有很多的功德。這位善達瑜伽的善知識,又在四種審問處這個地方,按照這四個地方來審問他。
1)對於這個請法者說,你一向,就是從來都是這樣,歸依佛、歸依法、歸依僧的嗎?你不是佛法以外的外道師及彼邪法的弟子?
2)你已經從一開始就清淨的修學聖道,修梵行。你受戒而能持戒清淨,你已經在佛法裡面得到正知見嗎?什麼是最初淨修梵行?能受學遠離一切行非梵行習淫欲法,能夠禁止這些事。什麼是善淨尸羅?戒善清淨,是名善淨尸羅。前面只是單獨說是能遠離非梵行,戒善清淨,就是很多的戒條。什麼是正直見?就是你的見,你的智慧與相信佛法的淨信在一起,也有勝解與你的智慧相應,善思法義無惑無疑加行出離。
3)你從初來到佛法裡邊來,對於總標四聖諦法、別辯四聖諦法。總標,是大意。別辯,就是詳細的解釋四聖諦。關於善知識為你開示四聖諦法,你能夠是少或者是多的學習,聞就是學習,能夠受持嗎?你學習的佛法能夠領納在心而不忘失嗎? 
4)你對於涅槃,就是一切佛,一切阿羅漢、辟支佛所居住的地方就是涅槃。對於涅槃這裡邊,很深刻的相信這件事。為成就涅槃而出家嗎?你出家的目的是想要得涅槃嗎? 
evaṃ bhāgīyaiḥ ślakṣṇair vacanapathaiḥ/ saṃharṣayitvā (saṃharṣya) prahāṇe cānu-śaṃsaṃ darśayitvā caturṣu paripṛcchāsthānīyeṣu dharmeṣu paripraṣṭavyaḥ / kaścid āyuṣmān ekāntena buddhaśaraṇaṃ gato dharmaṃ saṃghaṃ no cetobahirdhānyaṃ śāstāraṃ vā dakṣiṇīyam vā saṃjānāti kaścit te ādipariśodhitād brahmacaryasya bhāvanāyai śīlaṃ ca te saviśuddhaṃ dṛṣṭiś ca ṛjvī kaścit te āryasatyānām uddeśavibhaṃ-gam āramya dharmaḥ śrutaś codgṛhītaś ca /alpo vā prabhūto vā kaścit te nirvāṇādhi-muktaṃ cittaṃ / nirvāṇābhiprāyaś ca prabrajitaḥ /