2014年6月22日 星期日

聲聞地-第2瑜伽處-17.發趣空無有果


17.發趣空無有果
由三因緣,正修行者,精勤發趣,空無有果。何等為三?一、由諸根未積集故;二、由教授不隨順故; 三、由等持力微劣故。若有諸根,猶未積集,雖復獲得隨順教授,強盛等持,精勤發趣,空無有果。若有諸根,雖已積集,其等持力亦復強盛,而不獲得隨順教授,精勤發趣,空無有果。若有諸根,雖已積集,亦復獲得隨順教授,而等持力若不強盛,精勤發趣,空無有果。若有諸根,已得積集,教授隨順,等持強盛,精勤發趣,決定有果。如是名為由三因緣空無有果;由三因緣決定有果。
[]有三個理由,很努力修行的人,精進不懈怠,發菩提心,趣向聖道,結果一無所得,就是沒有獲得沙門果。哪三種呢?
一、由諸根未積集故。由於信、進、念、定、慧的善根,你沒有積集,也就是你不學習這個善法。你是發心修學聖道,但是沒有成就展轉的高尚,展轉的有力量,向上進步。展轉地進步,信、進、念、定、慧逐漸地好起來、微妙。不斷地修行,展轉地勝進,信、進、念、定、慧有進步;但是你沒能這樣作,不努力地學習佛法,信進念定慧就不發動起來,叫做不積集。常常地學習經論、常常靜坐,慢慢的信、進、念、定、慧就增長。
二、由教授不隨順故。就是你的老師教授你的佛法,不隨順信進念定慧的善根。就是於遠離寂靜瑜伽作意止觀,未能獲得無倒教授。要遠離塵勞的事情,在寂靜的地方修學止觀。作意就是止觀,止觀就是作意。你沒能夠得到不顛倒的教授。這裏面的教授也有漸次的教授,要有次第,這叫做不隨順,這樣你沒得到一個正確的方法,當然不能夠有聖道的成就。
三、由等持力微劣故。雖然積集善根,遇見的師長也能教授的這個止觀是隨順;但是你要努力地修行才可以。就是等持的力量微劣。等持,等就是不惛沈、不散亂。持,保持,保持住這個平等的境界,這就是定。定的力量,就是明靜而住的力量太小,也不能得聖道。
1)若有諸根猶未積集,雖復獲得隨順教授,彊盛等持,精勤發趣,空無有果。
若有的眾生,信進念定慧的善根他沒有積集,這方面沒有努力。雖然是得到善知識的隨順佛法的教授。彊盛的等持,靜坐也有成就。精勤發趣,很努力地想要得聖道。空無有果,你也不會得聖道。因為你沒能夠積集善根,般若力沒成就。
2)若有諸根雖已積集,其等持力亦復彊盛,而不獲得隨順教授,精勤發趣,空無有果。
若有人這麼多的善根已經積集,他的等持力也很彊盛、有成就,而不獲得隨順的教授,精勤發趣,空無有果。
3)若有諸善根雖已積集,亦復獲得隨順佛法的教授,而等持力若不彊盛,精勤發趣,空無有果。
4)若是有人,已經積集信、進、念、定、慧的善根,教授也是隨順,等持力也是彊盛,努力地修行,一定會有成就。這樣叫作,由三因緣沒有果,由三因緣會有果。要積集善根,另一方面有隨順佛法的教授,然後努力地靜坐,這件事決定會成功。
tatra caturbhiḥ kāraṇaiḥ samyak prayuktasyāpyāraṃbho viphalo bhavati / tad yathā indriyasamudāgamena / anulomāvavādena / samādhi-durbbalatayā ca / indriyāṇi cen na samudāgatāni / ānulomikaścāvavādo bhavati / samādhiś ca kevalavān / evam asyā-rambho viphalo bhavati / indriyaṇi cenna samudāgatāni bhavanti / avavādaś ca nānu-lomiko bhavati / samādhiś ca balavān bhavati / evam ārambho viphalaḥ / indriyāṇi cet samudāgatāni / sa avavādaścānulomiko bhavati / samādhiś ca durvalo bhavaty evāra-ṃbhā (vamārambho) viphalaḥ / indriyāṇi cet sa-mudāgatāni bhavanti / a[ā]nulomikaś cāvavādo bhavati / samādhiś ca durbbalo bhavaty eva[m a]ārambho viphalaḥ / indri-yāṇi cet samudāgatāni bhavanti / ānulomikaścacāvavādaḥ /samādhiś ca balavān evam asyārambhaḥ saphalo bhavaty ebhis tribhiḥ kāraṇair viphalo bhavati /tribhir eva kāra-ṇaiḥ saphalaḥ //uddānaṃ //
 pudgalāstad-vyavasthānaṃ atho ālambanena ca /
 avavādaś ca śikṣā ca tathā śikṣānulomikā[ḥ][//]
 yogabhraṃśaś ca yogaś ca manaskāraś ca yoniśaḥ /
 karaṇīyaṃ bhāvanā ca phalaṃ pudgala-paryāyaḥ //
// māraś ca māraka//[/]rmāṇi ārambho viphalo bhavet //
// yogācārabhūmau śrāvakabhūmisaṃgṛhītāyāṃ dvitīyaṃ yogasthānam //