2014年6月24日 星期二

聲聞地-第3瑜伽處-5.安立-1.護養定資糧

5.安立
於四種處,以四因緣正尋求已,復於五處如應安立。云何五處? 一、護養定資糧處;二、遠離處;三、心一境性處;四、障清淨處;五、修作意處。
[解]於四種處以四因緣正尋求已,還要在五個地方,安立瑜伽教化這個人。云何五處?一、護養定資糧處。二、遠離處。三、心一境性處。四、障清淨處。五、修作意處。
etāni catvāri sthānāny ebhiś caturbhiḥ kāraṇais samanveṣya pañcasu sthāneṣu vina-yate / tad yathā samādhisaṃbhārarakṣopacaye prāvivekye cittaikāgratāyāḥ(yāṃ)
āvaraṇaviśuddhau manaskārabhāvanāyāṃ ca /

5.1.護養定資糧
云何護養定資糧?謂若成就戒律儀者,即於是處為令不退,住不放逸;如佛所誡、如佛所許,圓滿戒蘊學處差別,精進修行,常無懈廢。如是能於已所證得尸羅相應學道無退,亦能證得先所未證尸羅相應殊勝學道。如說成就戒律儀,如是成就根律儀、於食知量、初夜後夜覺寤瑜伽、正知而住,如是乃至成就所有沙門莊嚴,隨所獲得資糧所攝善法差別,皆能防護令不退失。於後勝進善法差別,為速圓滿,為如所說無增無減,平等現行。發生樂欲,增上欣慕,恒常安住,勇猛精進。是名護養定資糧。
[解]怎麼叫做護養定資糧?
1)若是這個初修業者,成就戒的律儀清淨,受戒就能持戒清淨。就在清淨律儀這個地方,為令自己的道心不退,安住在不放逸,這個心要能保持內心的清淨,不違犯戒,一直的不犯戒。如佛所告誡,這件事不可以做。如佛說這件事情可以做。佛叫你不要做我就不做,佛叫我做我就做,若能這樣你的戒律儀就圓滿。這個戒裡面各式各樣的不同,所以叫做差別。持戒要長時期精進這樣修行,長期的不要懈廢。
2)前面這樣已經成就的尸羅相應的律儀,這樣學習聖道而能夠不退,一直能這樣持戒清淨。若是長時期持戒清淨,還能夠成就以前,就是持戒所未成就的尸羅相應的殊勝學道,那就是定、慧,已經有能力能成就。戒律有護養定慧的功能。
3)如說成就戒律儀,如是成就根律儀,就是守護根門,守護眼、耳、鼻、舌、身、意,叫它清淨。飲食要知道量,不要過量,不要吃太多。初夜後夜不要睡覺,中夜可以休息。初夜後夜要覺寤,不要睡眠,要修習止觀。正知而住,若來、若往、若視、若瞻這些行住坐臥,一切時、一切處,要保持內心的清淨。如是乃至成就所有沙門莊嚴。這些沙門莊嚴的事情,都是聖道的資糧,你能成就這些聖道的資糧,就叫做獲得資糧所攝善法的差別。這位初修業者想要修瑜伽,這些事情都要防護使令它不失掉。
4)前面是修學聖道的資糧。後面,就是正式修學聖道、修瑜伽、修四念處。勝進善法差別,就是更有力量向前進步的善法,就是修習四念住等善法的差別。為求聖道迅速的圓滿,為如佛所說的聖道瑜伽的法門,不要自作聰明增加,也不要減少。平等現行,佛怎麼說就怎麼做,不增不減,就叫平等。平等的把佛所說的這樣修行,叫平等現行。發出歡喜心我希望成就這件事,是發生樂欲。增上欣慕,是有力量的一個仰慕心情,我也希望成就這樣的聖道。恒常安住勇猛精進,要長時期的安住在勇猛精進裡面。勇猛是甚麼呢?不怕苦惱,我不怕困難,怎麼苦我不怕這件事。在勇猛的心情裡面,修學聖道,而不退轉這個境界。這就叫做護養定資糧。前面這一切善法能護養定,是定的因緣,能建立定的一個因緣,所以叫做資糧。
tatra samādhisaṃbhārarakṣopacayaḥ yāvatā śīlasamvareṇa samanvāgato bhavati / tatra cāpramādavihārī bhavaty apapariṇāya buddhānuśiṣṭasya ca buddhānujñātasya pudgalasya śīlaskandhasya śikṣāpadapratipattyā vīryaṃ na sransa(sraṃsa)yati / evam ayam avigatāc chīlapratisamvarāc chikṣāmārgān na parihīyate / anadhigataṃ ca śikṣā-mārgam adhigacchati /yathā śīlasamvara evam indriyasamvaraḥ bhojane matrajñatā // pūrvarātrāpararātraṃ jāgarikānuyogaḥ saṃprajānad vihāritā evaṃ yāvac chamaṇāla-ṃkāra iti / yasya yasya saṃbhāraparigṛhītasya dharmapravibhāgasya lābhī bhavati / sa taṃ vā rakṣaty uttari(raṃ) ca pravibhāgasya pa(ā)ripūraye / yathoktād bhūrādhika-kasamudācārāya [c]chandajāto viherayu(ret)mu(mū)kajāta ārūbdhavīryaś cāyam ucyate samādhisaṃbhārarakṣopacayaḥ /