2014年6月7日 星期六

聲聞地-第2瑜伽處-12.瑜伽修-2.菩提分修-1.四念住

12.2.菩提分修
云何菩提分修?謂於三十七菩提分法親近積集,若修、若習、若多修習,是名菩提分修。何等名為三十七種菩提分法?謂四念住、四正斷、四神足、五根、五力、七覺支、八聖道。四念住者: 一、身念住;二、受念住;三、心念住;四、法念住。四正斷者: 一、於已生惡不善法為令斷故,生欲、策勵,發勤精進,策心、持心正斷;二、於未生惡不善法為不生故,生欲、策勵,發勤精進,策心、持心正斷;三、於未生善法為令生故,生欲、策勵,發勤精進,策心、持心正斷;四、於已生善法為欲令住令不忘失,令修圓滿令倍修習,令其增長令其廣大,生欲、策勵,發勤精進,策心、持心正斷。四神足者: 一、欲三摩地斷行 成就神足;二、勤三摩地斷行成就神足;三、心三摩地斷行成就神足;四、觀三摩地斷行成就神足。五根者:一、信根;二、精進根;三、念根;四、定根;五、慧根。五力者:一、信力;二、精進力;三、念力;四、定力;五、慧力。七覺支者:一、念等覺支;二、擇法等覺支;三、精進等覺支;四、喜等覺支;五、安等覺支;六、定等覺支;七、捨等覺支。八支聖道者:一、正見;二、正思惟;三、正語;四、正業;五、正命;六、正精進;七、正念;八、正定。
[解]怎麼叫做菩提分修?菩提是果,分是因,由因而得果。現在說菩提分,就是菩提的因。怎麼樣修行呢?謂於三十七菩提分法親近積集。親近,就是現在這一念分別心,親近這三十七菩提分法和它接近,就是修行的意思。積集,繼續地修行,不斷地修行。初開始修叫做修,第二次、第三次以後就叫做習,長時間的修,叫多修習。這樣,將來就可以成就聖道的菩提,是名菩提分修。何等名為三十七種菩提分法?謂四念住、四正斷、四神足、五根、五力、七覺支、八聖道。
1)四念住者,一、身念住;二、受念住;三、心念住;四、法念住。
2)四正斷者,
一、於已生惡不善法為令斷故,生欲、策勵,發勤精進,策心、持心正斷。
二、於未生惡不善法為不生故,生欲、策勵,發勤精進,策心、持心正斷。
三、於未生善法為令生故,生欲、策勵,發勤精進,策心、持心正斷。
四、於已生善法為欲令住令不忘失,令修圓滿令倍修習,令其增長令其廣大,生欲、策勵,發勤精進,策心、持心正斷。
3)四神足者, 一、欲三摩地斷行成就神足;二、勤三摩地斷行成就神足;三、心三摩地斷行成就神足;四、觀三摩地斷行成就神足。
4)五根者,一、信根;二、精進根;三、念根;四、定根;五、慧根。
5)五力者,一、信力;二、精進力;三、念力;四、定力;五、慧力。
6)七覺支者,一、念等覺支;二、擇法等覺支;三、精進等覺支;四、喜等覺支;五、安等覺支;六、定等覺支;七、捨等覺支。
7)八支聖道者,一、正見;二、正思惟;三、正語;四、正業;五、正命;六、正精進;七、正念;八、正定。
tatra bodhipakṣyabhāvanā katamā / yaḥ ṣaṭ(sapta)-triṃśatāṃ bodhipakṣyāṇāṃ dhar-māṇāmabhyāsaḥ / paricayaḥ / āsevanā bahulīkāra iyam ucyate bodhipakṣyabhāvanā / tad yathā caturṇṇāṃ smṛtyupasthānānāṃ caturṇṇāṃ samyak prahāṇānāṃ caturṇṇāṃ ṛddhipādānāṃ / pañcānām indriyāṇāṃ paṃcānāṃ bolānāṃ saptānāṃ bodhyaṃgānā-māmāryāṣṭāṅgasya mārgasya [/] kāyasmṛty-upasthānasya vedanā-citta-dharma-smṛty-upasthānasya / utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya / anutpa-nnānāṃ //dharmāṇaṃ pāpakānāmakuśalānāṃ dharmāṇām anutpādāya [ca]chandaṃ janayati / vyāyacchate vīryamārabhate / cittaṃ pragṛḥṇāti / pradadhāti / samyak prahāṇasya(ṇṇāya) / anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya / utpannānāṃ kuśa-lānāṃ dharmāṇāṃ sthitaye / asaṃmoṣāya bhāvanāparipūraye (ya yo) bhāvavṛddhi-vipulatāyai chandaṃ vyāyacchate / vīryamārabhate / cittaṃ pragṛhṇāti prada-dadhātīti samyak prahāṇasya chanda-samādhi-prahāṇa-saṃskāra-samanvāgatasya(/) ṛddhipā-dasya śraddhāvīryacittamīmānsā(māṃsā)samādhiprahāṇasaṃskāra-samanvā-gatasya ṛddhipādasya vīrya-citta-mīmānsā(māṃsā) samādhi-pradhāṇa-saṃskāra samanvāga tasya ṛddhi-pādasya śraddhāvīrya-smṛti-samādhi-prajñendriyaś ca śraddhā-smṛti-samādhiprajñābalānāṃ smṛtisaṃbodhyaṃgasya[/] samyag dṛṣṭeḥ / samyak-saṃkal-pasya samyag vāk karmāntājīvānāṃ samyag vyāyāmasya samyak smṛteḥ samyak samādheś ca //

12.2.1.四念住
12.2.1.1.略別辨
12.2.1.1.1.身念住
今於此中,云何為身?云何於身住循身觀?云何為念?云何念住?略說身相有三十五。謂內身、外身;根所攝身、非根所攝身;有情數身、非有情數身;麤重俱行身、輕安俱行身;能造身、所造身;名身、色身;那落迦身、傍生身、祖父國身、人身、天身;有識身、無識身;中身、表身;變異身、不變異身;女身、男身、半擇迦身;親友身、非親友身、中庸身;劣身、中身、妙身;幼身、少身、老身。如是名為身相差別。
[解]在這四念住裡面,云何為身?云何於身住循身觀?云何為念?云何念住?提出四個問題。略說身相有三十五。
1-2)內身、外身。內身就是自己的這個身體,外身是他人的身體。
3-4)根所攝身、非根所攝身。根所攝身,就是眼耳鼻舌身意,就叫做根,根以能生為意,它能發出來識。如眼根能發出來眼識,耳根能發出來耳識,乃至意根能發出來意識,就叫作根。非根所攝身,它不能發出識來,所以不能稱為根,但是也是身,就是扶根塵。我看見你的眼睛,這個是扶根塵,他保護眼根,眼根就是淨色根,就是精微的四大組成的眼根、耳根,肉眼所不能見。見到的是扶根塵,保護根的四大,這是四大所造。說那個身不是根,但是它也屬於身,也是阿賴耶識所執受。
5-6)有情數身、非有情數身。有情數身,是根也好,不是根也好都是屬於身,它都是有感覺的,所以是有情數身。非有情數身,就是沒有知覺,就是身外的山河草木這些東西,這是無情物。
7-8)麤重俱行身、輕安俱行身。沒得到色界四禪的人,他的身體都是粗重,所以叫做粗重俱行身,這個身和粗重在一起活動。輕安俱行身,得到色界四禪,把粗重消除,這個時候,身體有輕安,輕安與身體在一起活動,叫輕安俱行身。就是入定的時候,禪定現前,輕安俱行身。出定的時候,經過一個少的時間輕安就失掉,那個時候就是粗重俱行身。
9-10)能造身、所造身。能造,就是四大,地水火風堅濕煖動。所造的身,就是眼耳鼻舌身,都是所造的四大,地水火風、色聲香味觸、外邊的山河大地,都是所造身。
11-12)名身、色身。名身就是受想行識,色身就是物質組成的這個身體。
13-15)那落迦身、傍生身、祖父國身。那落迦身,就是地獄的身體。傍生身,就是畜生的身。祖父國身,就是餓鬼的身。餓鬼的壽命很長,來到鬼道的鬼稱以前的老鬼就稱為祖父。
16-17)人身、天身。人間人的身,天身是欲界天、色界天。
18-19)有識身、無識身。有識身,就是身體裡面有眼識、耳識、鼻識、舌識、身識、意識。無識身,裡面就是沒有識,就是死掉的人。
20-21)中身、表身。中身,身體裡面各式各樣成分,他本身的體性都是不清淨,這些都是污穢的東西。表身,如身皮分與清淨相似,實在也是不清淨,但就好像是清淨。
22-23)變異身、不變異身。變異身,人死掉的時候,很快的身體就變成青瘀、膨脹、膿爛,這叫做變異身。若未命終,未至變壞的時候,是名不變異身。
24-26)女身、男身、半擇迦身。
27-29)親友身、非親友身、中庸身。彼此間有親愛的關係,叫親友身。非親友身,就是怨家。中庸身,也不是親也不是怨,彼此的關係是中庸性的身。
30-32)劣身、中身、妙身。力量軟弱,或者說相貌特別醜陋,叫做劣身。力量強大,或者說相貌特別莊嚴,叫做妙身。中身,是中間性的。
33-35)幼身、少身、老身。在時間上說,小孩子少少的長大,少年的時候身體,到最後是老身。如是名為身相差別。
tatra katamaḥ kāyaḥ / katamā kāye kāyānu-paśyanā[/] katamā(/) smṛtiḥ[/] katamā[ni] smṛterūpasthānāni[/] āha / kāyaḥ pañcatriṃśadvidhaḥ / tad yathā ādhyātmiko bāhyaś ca / indriya-saṃgṛhītaḥ / anindriya-saṃgṛhītaś ca / sattva-saṃkhyātā(to)sattva-saṃkhyātā(ta)ś ca / dauṣṭhulyasahagataḥ praśrabdhisahagataś ca / bhūtakāyaḥ bhautita-kakāyaś ca / nāmakāyo rūpakāyaś ca /nārakas tairyagyonikaḥ / paitṛviṣayikaḥ / mānuṣyo divyaś ca / savijñānakaḥ / avijñānakaṃ(ko) vā / antaḥkāyo bahiḥ kāyaś ca[/] vipa-riṇato[a]vipariṇataś ca // strīkāyaḥ purūṣa-kāyaḥ ṣaṇḍ(ḍha)kakāyaś ca / matra-kāyaḥ amitra-kāyaḥ udāsīna-kāyaś ca / hīna-kāyo madhya-kāyaḥ praṇītakāyaś ca dahnakā-yaḥ yūna(yuva)-kāyo vṛddhakāyaś ca / ayaṃ tādatkāyaś ca prabhedaḥ /

住循身觀略有三種。謂依身增上聞、思、修慧。由此慧故,於一切身、一切相,正觀察、正推求,隨觀、隨覺。
[解]1)什麼是住循身觀?略有三種不同,佛依我們的身體演說出來的增上的教法,佛為我們說的這些教法是特別殊勝,所以稱它為增。我們聽聞這樣增上的教法就有智慧,聞所成慧、思所成慧、修所成慧,就是有這三種不同。先解釋能觀察的智慧有三種,這三種是根據佛說的教法說這個身體的情形,你學習就能成就這三種智慧。
2)由於成就聞思修的三種智慧,於一切身,前面說三十五種身體。一切相,三十五種身它的相貌,它的體相的差別,這是所觀察的境界。正觀察、正推求,正觀察就是總相的觀察、概略的觀察,正推求就是別相的觀察、微細的觀察。隨觀,住循身觀,住就是住在奢摩他裡面,循是隨順,或者循環的意思,就是觀一次再觀一次,觀了一次再觀一次,就是循觀。隨覺,隨順佛的教法這樣觀察,就會得到真實的智慧。
3)隨觀、隨覺也可以這樣解說,身、受、心、法,每一種都有三種差別。身三種的差別,就是身分的自性不淨如身的內分,或有身分相似清淨,就是身的彼分,或有身分變壞不淨,如命終已青瘀等身分,這就是身的三分。受的三分,就是苦受、樂受、不苦不樂受。心也有三分,就是苦受的時候也有心,樂受、不苦不樂受都有心。法也有三種,就是黑品,和白品,和黑白相間雜。於彼身等影像隨觀,與所知事同分類故,名為影像。所知之事就是人的這個身體,三十五種身。觀察三十五種身的時候,這個所緣境不是外邊的三十五種身,是你內心的影像。外邊三十五種身就是本質境,所觀察的不是本質境而是影像境。前五識,眼識、耳識、鼻識、舌識、身識,接觸外邊的境界。但是前五識一剎那間就過去,它沒有這種智慧觀察,第六識才有智慧觀察。第六識又不能直接觀察外面的境界,一定要通過前五識取了所緣境的相貌,取了所緣境的相貌就是變成影像,第六識觀察這個影像的時候,叫隨觀,隨是相似的意思。隨順觀察這個影像的身體,也隨時就覺悟本質的身體。所以,觀察影像身是不淨,也就可以知道本質境也是不淨。住循身觀,就是安住在奢摩他裡面,循環地觀察這個身體的不淨,叫住循身觀。
tatrānupaśyanā trividhā / yā kāyamadhirpātiṃ kṛtvā śrutamayo vā prajñābhāvanāmayī vā [/] yayā prajñayā sarvaṃkāyaṃ sarvākāraṃ samyag eva upaparīkṣate /saṃtīrayaty anupraviśati / anuvupyate/

念謂依身增上,受持正法,思惟法義,修習作證,於文、於義修作證中,心無忘失。
[解]什麼是念?
1)就是這位修行人,初開始是依據身增上的正法,就是佛說怎麼樣修四念處觀的這個正法,受持這個正法,佛說的語言文字所宣揚的這個四念住的正法,你要能夠受持於心,這是聞所成慧。
2)思惟法義,這是思慧,還要加以思惟,思惟裡邊是什麼道理。這個法就是文句,義是文句所詮顯的道理,有能詮有所詮。以能詮來表達所詮,根據所詮來安立能詮的文句。要加以思惟,深刻地思惟裡邊的道理,專精思惟。
3)修習作證是修慧,就是要學習奢摩他,成就奢摩他,在奢摩他裡邊作證。還是思惟這個法義,這個時候,成就清淨無分別的智慧,來觸證法的義,這個時候就是聖人。
4)對於所受持正法的文義,思惟法義,還要修習作證這件事,心裡面很分明地,顯現在心裡面,都叫做念。念是通於聞、思、修,因為念是把這個法門顯現在心裡邊,然後才能思惟、才能作證。可見由始至終都有念。心無忘失,這就是念。
tatra smṛtipadasya kāyam adhipatiṃ kṛtvā (//) ye dharmā udgṛhītas teṣām eva ca dharmāṇāṃ yorthaḥ (/) cintito ye ca bhāvanayā sākṣātkṛtā[ḥ] /

若審思惟我於正法為正受持,為不爾耶?於彼彼義慧善了達,為不爾耶?善能觸證彼彼解脫,為不爾耶?如是審諦安住其念,名為念住。又為守護念、為於境無染、為安住所緣,名為念住。為守護念者,謂如說言先守護念,若常委念。為於境無染者,謂如說言念守護心,行平等位,不取其相,不取隨好,廣說乃至守護意根,修意根律儀。為安住所緣者,謂如說言於四所緣,安住其念,謂於遍滿所緣、淨行所緣、善巧所緣、淨惑所緣。由此三相,善住其念,故名念住。
[解]什麼是念住?
1)若是這位修行人,能夠很認真,不是馬馬虎虎的思惟。思惟什麼呢?
a)我對於佛所說的這個法門,這個法門就是正法。我是認真地能受持呢?是沒有受持呢?要這樣反省自己。前面這是聞慧,下邊這是思慧。
b)對於彼彼的法詮顯的彼彼義,我有智慧能了達它的義嗎?裡邊的義我還沒有明白嗎?
c)下邊是修慧。能夠觸證彼彼義的解脫呢?就是證悟真理的時候,就解脫一切煩惱,就沒有煩惱繫縛,為不爾耶?自己在反省,自己在檢查自己,我是不是成就呢?像這樣認真地、真實地安住其念,把這個念住在這裡,來反省自己是不是成就聞思修這三種智慧,就叫念住。什麼是觸證?就是成就那個智慧,那個智慧與那個真實相接觸,就是證悟。
2)又為守護念,為於境無染,為安住所緣,名為念住。就是你能夠為守護念,就是能守護你的正念。為於境無染,是於境界沒有污染。為安住在所緣境而不動亂,不惛沈也不散亂,安住於清淨的所緣境上,這叫做念住。念住是這三句話:守護念、於境無染、安住所緣。
a)什麼是為守護念?如前邊修聖道、修禪定的資糧說,有防守正念,常委正念。就是這一位佛教徒,對於佛法能夠聞、思、修,從聞、思、修的這個次第,成就正念。得到正念以後,要守護這個正念。怎麼守護法呢?繼續地聞思修,來保護正念,使令它不失掉,叫做為守護念。常委正念,不間斷地叫做常,委是殷重,就是很深刻、很周遍的,就是普遍地在身口意上不能夠有一個漏洞,普遍地加以守護。常常地修止、常常地修觀,這樣成就一種任持的力量,就是能夠保持正念不失掉。原來由聞思修已經成就正念,繼續地常委正念的時候,力量就增長,使令正念很堅定地任持它不失掉,叫做常委正念。這一段的意思:就是聞、思、修,在禪定的時候修止觀,使令正念不失掉,而且還是有力量保持正念。
b)什麼是為於境無染?這句話就是不在禪定裡,而是眼耳鼻舌身意接觸色聲香味觸法的時候,接觸到可愛的色,可能要生染著心;接觸到不可愛的色,可能要生憎惡的心。這個時候,正念能夠提起來,使令自己的心不生染污心、不生貪著心、不生憎惡心,叫作於境無染。眼緣色生眼識,緊接著一剎那第六意識就現起。第六意識可能生愛著心,可能會生瞋心,要把心保持正念,滅除這些貪瞋痴愛。耳鼻舌身也都是這樣子。意根與法塵接觸,第六識在法塵上可能是將要生起愛著心,將要生起瞋恨心。正念馬上要提起來,排除這些,令這一切煩惱不生起,這就叫做念守護心,於境無染。行平等位,有兩種,一個善捨、一個無記捨。由於正念提起,就排除一切的染污心。這時候心也沒有貪心、也沒有瞋心、也沒有愚痴心,一切煩惱不現前的時候,叫做平等捨。無記捨,就是不苦不樂,苦的時候會生瞋心,樂的時候生貪心,不苦不樂不生貪心也不生瞋心。在這一念接觸一切境界的時候,正念有力量,消除一切染污心令心清淨,就叫做行平等位。不取其相,不取隨好,不取其相是指眼識,不取隨好是意識。眼識與外邊的境界接觸的時候,眼識不要取著這個相,在一剎那間意識現起,就是隨好。意識能夠分別這個相,這也好、這樣不好,就是生貪心、生瞋心。眼識於相不取著,意識於相的隨好,各式各樣的好也不取著,這樣貪愛的心就不現起,就是於境無染。廣說乃至守護意根修意根律儀。守護意根,就是這位修行人,不管是入定也好、出定也好,總是正念有力量,不生起一切煩惱,就叫做根律儀。如果煩惱很重一時地失掉正念,煩惱心生起來怎麼辦?修意根律儀,就是力勵運轉作意,就是強迫自己把這些貪煩惱的心把它棄捨,棄捨這一切的煩惱乃至到煩惱的種子,叫做修意根律儀。
c)什麼是為安住所緣?前面說過的於四種所緣境安住其念,把這個清淨的正念安住在四種所緣境上面,這是哪四種呢?謂於遍滿所緣、淨行所緣、善巧所緣、淨惑所緣。由此三相,能夠安住你的正念,就叫做念住。
tatra vyaṃjane cārthe ca sākṣākriyāyāṃ ca yaś cetasaḥ asaṃmoṣaḥ sūdgṛhītā vā me te eva dharmā na veti / sūpalakṣitā vā tatra tatra prajñayā na veti / susaṃsparśitā[ḥ] susaṃspṛṣṭāḥ) tatra tatra vimuktyā na veti rūpasthitā bhavatīdaṃ smṛter ūpasthānaṃ / api ca smṛtyā rakṣāyai smṛterūpasthānaṃ viṣayāsaṃkleśāyālambanaupanibaddhāya (nibandhanāya) ca / tatra smṛtyā rakṣā yathoktaṃ pūrvvam evārakṣitasmṛtir bhavati / nipakhasmṛtir iti / tatra viṣayāsaṃkleśāya / yathoktaṃ / nipakasmṛtir iti / tatra viṣayāsaṃkleśāya / yathoktaṃ smṛtyā rakṣitamānasaḥ / samāvasthācārako na nimittagrāhī / nānuvyaṃjanagrāhī / yāvad vistareṇa rakṣati / mana indriyaṃ // [/] mana indriyeṇa samvaram āpadyate / (tatrālambanopanibandhāya / yathoktaṃ caturvidhe ālambane smṛtim upanibadhnataḥ / tad yathā vyāpyālambane carita-viśodhane kauśalyālambane kleśaviśodhane vā ebhis tribhirākārairyā sūpathitasmṛtitā / idam ucyate smṛterūpa-sthānaṃ //

12.2.1.1.2.受念住
云何為受?謂樂受、苦受、不苦不樂受;樂身受、苦身受、不苦不樂身受。如說身受,心受亦爾。樂有愛味受、苦有愛味受、不苦不樂有愛味受。無愛味受、依耽嗜受,當知亦爾。樂依出離受、苦依出離受、不苦不樂依出離受。如是總有二十一受或九種受。
[解]怎麼叫做受?
1)樂受、苦受、不苦不樂受這是三受,它是能依。樂身受、苦身受、不苦不樂身受,如說身受,心受亦爾,這個身心是樂受、苦受、不苦不樂受的依止處。身受就是前五識,心受就是第六意識。識是受的依止處,若沒有心王、也沒有識,受不能生起,所以識是所依,受是能依。這樣樂受、苦受、不苦不樂受是三個,樂身受、苦身受、不苦不樂身受是三個,樂心受、苦心受、不苦不樂心受是三個,加起來就是九個。
2)樂受、苦受、不苦不樂受還是有差別。
a)就是樂的有愛味受,苦的有愛味受,不苦不樂的有愛味受。
b)還有無愛味受,沒有樂的有愛味受,沒有苦的有愛味受,沒有不苦不樂的有愛味受。
c)依耽嗜受,即是以受為依而有耽嗜,耽嗜就是喜愛、貪著。也都是有三種不同。
d)依這個樂而有出離,依這個苦而有出離,依這個不苦不樂而有出離。就是樂的時候生貪心,那我不生貪心,雖然是樂但是不生貪心。苦令人生瞋怒的心但我不生,苦來但心裡不憤怒、不瞋,所以就是出離。如是總有二十一受,或九種受。九種受如何算?受的自相就是有樂受、苦受、不苦不樂受這三種。受的所依,就是身及心,這樣就是九個受。二十一種受如何算?受差別,就是有愛味受、無愛味受、依耽嗜受、依出離受,各有樂、苦、不苦不樂三種差別,共一十二,十二加九就是二十一受。或是九種受,是受自相有三,所依有二,就是身心,加起來就是五,差別有四,五加四就是九。
tatra vedanā katamā[/] tad yathā sūkhā duḥkhā aduḥkhāsukhā ca vedanā/tatra sukhāpi kāyikī-duḥkhāpya-duḥkhāsukhāpi[/] yathā kāyikī / evaṃ caitasikī / sukhāpi sāmiṣā duḥkhāpyaduḥkhāsukhāpi / evaṃ nirāmiṣāpi evaṃ gardha(vā) śrite(tā) naiṣkramyāśritā vedanā sukhāpi duḥkhāpyaduḥkhāpyaduḥkhāsukhāpi / saiṣā eka-viṃśati-vidhā vedanām bhavati / navavidhā vā //

12.2.1.1.3.心
云何為心?謂有貪心、離貪心;有瞋心、離瞋心;有癡心、離癡心;略心、散心;下心、舉心;掉心、不掉心;寂靜心、不寂靜心;定心、不定心;善修心、不善修心;善解脫心、不善解脫心。如是總有二十種心。
[解]云何為心?謂有貪心、離貪心;有瞋心、離瞋心;有癡心、離癡心;略心、散心;下心、舉心;掉心、不掉心;寂靜心、不寂靜心;定心、不定心;善修心、不善修心;善解脫心、不善解脫心。如是總有二十種心。
tatra cittaṃ katamat / tad yathā sarāgaṃ cittaṃ sadveṣaṃ vigatadveṣaṃ samohaṃ vigata-mohaṃ saṃkṣiptaṃ vikṣiptaṃ līnaṃ pragṛhītaṃ / uddhatam anuddhataṃ vyupaśāntam avyupaśāntam/ samāhitam asamāhitaṃ subhāvitam asubhāvitaṃ / suvimuktaṃ cittamasuvimuktaṃ cittaṃ / tad etad abhisamasya viṃśatividhaṃ cittaṃ bhavati /

12.2.1.1.4.法
云何為法?謂若貪、貪毘奈耶法;若瞋、瞋毘奈耶法;若癡、癡毘奈耶法;若略、若散法;若下、若舉法;若掉、不掉法;若寂靜、不寂靜法;若定、不定法;若善修、不善修法;若善解脫、不善解脫法。如是當知建立黑品、白品、染品、淨品二十種法。
[解]云何為法?若貪,貪是個法,心也是個法。貪毘奈耶法,毘奈耶是滅,就是滅除這個貪,無貪心也是法。若瞋、瞋毘奈耶法這也是法。若癡也是法,癡毘奈耶,滅除這個癡。若略、若散法。若下、若舉法。若掉、不掉也是法。若寂靜、不寂靜也是法。若定、不定法。若善修、不善修法。若善解脫、不善解脫法。如是當知建立黑品白品染品淨品二十種法。貪毘奈耶、瞋毘奈耶、癡毘奈耶諸法,即無貪、無瞋、無癡。
tatra dharmāḥ katame [/]rāgo rāgavinayaś ca / dveṣo dveṣavinayaś ca / moho moha-vinayaś ca / saṃkṣepo vikṣepaḥ / layaḥ pragraha auddhatyam anauddhatyaṃ / vyupaśamaḥ / avyupaśamas susamāhi[ta] tā na susamāhitatā / subhāvitamārgatā na subhāvitamārgatā / subhāvitamuktatā na subhāvitamuktatā ca /itīme kṛṣṇaśukla-[pakṣa]-vyavasthitā viṃśatidharmā veditavyāḥ / saṃkleśavyavadāna-pakṣye(kṣyāḥ) /

12.2.1.1.5.釋義
又樂受者,謂順樂受觸為緣所生平等受、受所攝,是名樂受。此若五識相應,名身受。若意識相應,名心受。如順樂受觸,如是順苦受觸、順不苦不樂受觸為緣,所生不平等受、受所攝、非平等非不平等受、受所攝,是名苦受、不苦不樂受。此若五識相應,名身受;若意識相應,名心受。如是諸受,若隨順涅槃,隨順決擇,畢竟出離,畢竟離垢,畢竟能令梵行圓滿,名無愛味受;若墮於界,名有愛味受。若色無色界繫、若隨順離欲,名依出離受;若欲界繫、若不順離欲,名依耽嗜受。
[解]1)什麼是樂受?就是眼耳鼻舌身意接觸到色聲香味觸法的時候,觸與境相觸的時候,這個觸隨順樂受的生起,能隨順樂受。這個觸為緣能幫助你生出平等受。平等受就是樂受和捨受,心裡面歡喜就叫平等。受所攝,受不是孤立,一定有根、有境、有心王,各式各樣的事情,與它相屬相隨順。
2)什麼是身受、心受?受有一個依止處,就是要以心王為所依止。若五識相應,就叫做身受,若意識相應的就叫心受。
3)前面順樂受觸是這樣,其他的順苦受觸、順不苦不樂受觸為緣所生的不平等受、苦惱的受、受所攝,非平等非不平等的受、受所攝,是名苦受、不苦不樂受。苦受觸、不苦不樂受觸,若五識相應名身受,若意識相應的叫心受。
4)什麼是無愛味受?前面樂受、苦受、不苦不樂受。
a)若隨順涅槃,在這樣的受的時候,有如理作意的時候,有無常觀、無我觀這樣的智慧觀察的時候,就是隨順涅槃。受向於涅槃那裡,這個人想要得涅槃。
b)隨順決擇,你有涅槃的願、有出離的願望,受現起的時候,就能順於如理作意的觀察,觀察是無常的、無我的,就把貪瞋癡排解出去,決擇就是清淨的智慧,隨順清淨的智慧。
c)畢竟出離,這樣逐漸的決擇智的修行,就能究竟的出離一切受。
d)畢竟離垢,就是把所有的貪瞋癡的污染都能夠遠離。
e)畢竟能令梵行圓滿,究竟的使令你的聖道得圓滿,就是無我的智慧圓滿。無愛味受是這樣意思。
5)什麼是有愛味受?若是受出現的時候,沒有如理作意,苦、空、無常、無我的智慧沒有出來,一般的執著的心出來,就是取相、取隨好,那就入於欲界。墮者,入也。就是入於欲界裡頭,入於色界、無色界,就是跑不出去這個範圍,就是有愛味受,愛著那個味。
6)什麼是依出離受?若是這個人不是佛教徒,但是他也是厭離欲。現在受出現的時候,他內心的反應是屬於色界、無色的境界。隨順離欲,他心裡上的反應也就是不高興欲。厭下苦粗障,欣上靜妙離,不高興這個欲,就叫出離受。受出來的時候,他能出離欲,不會因受而有欲,能出離這個欲,就是從欲界裡面出來,跑到色界、無色界去,這叫做出離受。
7)什麼是依耽嗜受?若是這個人不但沒能修四念處,又沒能夠修色、無色界定,就是一般的愛著境界,就屬於欲界的眾生。受的境界出現的時候,內心生起的反應是不順離欲,就是有欲,愛著這個欲,愛著這個受,喜歡這個受,這叫耽嗜受。
tatra sukhā-vedanā yat sukhavedanīyaṃ sparśaṃ pratītya utpadyate [/] sātaṃ veditaṃ vedanāgataṃ / sā punar yā pañca-vijñāna-saṃprayuktā / sā kāyikī / yā manovijñāna-saṃprayuktā sā caitasikī / yathā sukhavedanīyam evaṃ duḥkhra-vedanīyam aduḥkhā-sukha-vedanīyaṃ sparśaṃ pratītya utpadyate asātaṃ na eva sātaṃ nāsātaṃ veditaṃ [vigatarāgaṃ] / vedanāgatam idam ucyate duḥkhā aduḥkhāsukhā vedanā / sā punar yā pañca-vijñāna-kāya-saṃprayuktā / sā kāyikī / yā manovijñānasaṃprayuktā sā caitasiko / yā nirvvāṇānukūlā[sā] nairvvedhikī / atyanta-niṣṭhatāyai atyanta-vimalatāyai / atyanta-brahma-carya-paryavasānāyai(ya?) / samvarttate / sā nirāmiṣā // yā punar dhātupatitā bhavapatitā sā sāmiṣā[/] yā puna(nā)rūpārūpya pratisaṃyuktā vairāgyānukūlā vā sā naiṣkramyāśritā / yā punaḥ kāya-pratita-saṃyutkā na ca vairāgyānukūlā sā gardhāśritā //

又有貪心者,謂於可愛所緣境事,貪纏所纏。離貪心者,謂即遠離如是貪纏。有瞋心者,謂於可憎所緣境事,瞋纏所纏。離瞋心者,謂即遠離如是瞋纏。有癡心者,謂於可愚所緣境事,癡纏所纏。離癡心者,謂即遠離如是癡纏。 如是六心,當知皆是行時所起三煩惱品,及此三品對治差別。
[解]1)什麼是有貪心?謂於可愛所緣境事,這個所緣境是他愛著。境是對心說,能緣的心,所緣的境,這個所緣境就是因緣所生的事,這個事是可愛的,貪欲的煩惱就現出來,纏繞他這個心,使令心不寂靜。
2)什麼是離貪心?有可愛的境界出現,能夠如理作意,就能遠離這樣貪欲煩惱的出現。
3)什麼是有瞋心?謂於可憎惡的所緣境的事,這境界出現,使他心裡不高興、不歡喜,這個不歡喜的瞋心出現,就是纏繞到他,令他苦惱。
4)什麼是離瞋心?他有正憶念,瞋心就遠離,沒有瞋纏。
5)什麼是有癡心?對於所愚的境界,這個境界他不明了,這一切的緣起法他不明白它是緣起、苦、空、無常、無我,就叫做愚癡。這個愚癡的心裡纏繞著他,這叫有癡心。
6)什麼是離癡心?學習佛法通達一切法是緣起、是苦、空、無常的,愚癡心就沒有。如是六心,當知皆是心行於境的時候,所生起的貪瞋癡的煩惱品這三種。及此三品對治差別,就是有能對治這貪瞋癡,令貪瞋癡消滅的三種心,加起來就是這六種差別。
tatra sarāgaṃ cittaṃ / yadraṃ janīye vastuni rāgaparya-vasthitaṃ[/] vigatarāṃgaṃ yad rāgaparyavasthānapagataṃ[/] sadveṣe(ṣaṃ) ya[d]-dveṣaṇīye vastuni dveṣaparya-vasthitaṃ / vigatadveṣaṃ yad-dveṣaparyavasthānāpagataṃ / tatra sammo(mo)haṃ / yan mohanīye vastuni[....] tāny etāni ṣaṭcittāni cārasahagatāni veditavyāni / tatra trīṇi saṃkleśapakṣyāṇi / trīṇi saṃkleśa-prātipakṣikāṇi /

略心者,謂由止行,於內所緣,繫縛其心。散心者,謂於外五妙欲,隨順流散。下心者,謂惛沈、睡眠俱行。舉心者,謂於淨妙所緣,明了顯現。掉心者,謂大舉故,掉纏所掉。不掉心者,謂於舉時及於略時,得平等捨。寂靜心者,謂從諸蓋已得解脫。不寂靜心者,謂從諸蓋未得解脫。言定心者,謂從諸蓋得解脫已,復能證入根本靜慮。不定心者,謂未能入。善修心者,謂於此定長時串習,得隨所欲、得無艱難、得無梗澀,速能證入。不善修心者,與此相違,應知其相。善解脫心者,謂從一切究竟解脫。不善解脫心者,謂不從一切不究竟解脫。如是十四種心,當知皆是住時所起。
[解]1)什麼是略心?謂由止行於內所緣繫縛其心,止就是奢摩他,行就是心,心剎那、剎那的相續下去,所以叫行。於內所緣繫縛其心,就是這一念心安住在內裡邊的所緣境,安住那裡不動。繫縛其心,就是控制這一念心叫它不要動,不要起種種分別。安住在所緣境這裡無分別住,叫作略心。心於所緣境不分別,叫作略。繫縛其心,沒有得定的時候,心還是想要動,由於定的力量來控制它,叫它不要動,所以叫作繫縛。
2)什麼是散心?謂於外五妙欲隨順流散。這裡邊分二種情形,靜坐的時候失掉念,心就散亂。出定的時候,心就散亂。對於外邊五種妙欲,就是色聲香味觸,隨順流散,這個心沒有定力的攝持,隨順貪著心流動、散亂,這個時候叫做散亂心。
3)什麼是下心?就是心的明瞭性隱沒,沈下。如果心緣念所緣境的時候,所緣境在心裡面很分明的顯現出來,不叫作下。現在所緣境失掉、沈下,這個時候就是惛沈睡眠的境界。惛沈,心的明瞭性不存在,不能安住在所緣境上,心裡面被惛沈所縛住、所覆蓋。或者是睡眠的境界也是這樣。但是心還是在,所以心和睡眠惛沈在一起活動。
4)什麼是舉心?下心的惛沈睡眠出現的時候,這位修行人應該怎麼辦呢?應該舉,就是發動,把心的明了性發動起來。怎麼樣發動呢?就是在清淨微妙的境界上,以清淨微妙的境作所緣境的時候,心就會從惛沈睡眠裡面出來,明了性就出現。淨妙的境界,就是緣念佛法僧的清淨微妙的境界,這樣明了性就會生起。
5)什麼是掉心?用舉心來破除惛沈睡眠,用略心來破除散亂。前邊六心就是破除三種蓋,貪欲、瞋恚、愚癡。現在這裡就是破除散亂心,破除昏沈睡眠。因為惛沈睡眠,所以用舉心破除惛沈睡眠,但是舉得太過頭,就為掉舉的煩惱所纏擾,掉動這個心,使令心還是不能安住。
6)什麼是不掉心?要破除掉舉心怎麼辦呢?就是不要掉。不惛沈、睡眠的時候,叫作舉。略,就是不散亂。不散亂是寂靜,不惛沈是明了,這一念心遠離散亂,遠離惛沈,這個時候,得平等捨。平等,就是不惛沈、不散亂。捨,就是棄捨惛沈,也是棄捨散亂和掉舉,這個時候就是破除惛沈掉舉這個蓋。
7)什麼是寂靜心?如果心裡面有惡作這件事,心也是不寂靜。前面已經破除惛沈掉舉,現在這裡面又破除惡作蓋,所以心裡面是寂靜。這個修行人已經從貪欲蓋、瞋恚蓋、掉舉惡作蓋、惛沈睡眠蓋、疑蓋,這五種蓋已經解脫出來,所以叫作寂靜心。
8)什麼是不寂靜心?就是這位修行人沒能解脫一切蓋,雖然現在能明靜而住,但是沒有解脫蓋。五蓋若解脫,才是寂靜心。
9)什麼是定心?這樣說前邊破除諸蓋,就是得到未到地定。現在說定心,就是得初禪,把欲界煩惱破除。這位修行人從未到地定修不淨觀成功,又進一大步就是成就色界初禪,這就是根本靜慮。根本,就是很多殊勝的功德都是從禪發出來,在禪的境界裡面來修種種功德,種種功德才得成就,所以叫做根本。又佛教徒成就無量無邊的三昧,都是以色界四禪為根本而發出來很多很多的三昧。現在說定心,就表示這個人已經解脫欲界的蓋,成就色界初禪,這也是應該包括二禪、三禪、四禪成就。
10)什麼是不定心?就是說這個人的修行,還沒能夠成就色界四禪,就叫作不定心。這樣說欲界的九心住,加上未到地定,都可以名之為不定心。
11)什麼是善修心?就是說這個修行人雖然成就色界四禪,還不是十分地成熟,要繼續的於此定長時期的不斷的修習,時時的入定、住定、出定。要長時期的這樣練習,不斷地練習所以叫做串習。這個時候,因為長時期的入、住、出,所以這個定力又進一大步,使令他能得隨所欲,要入定就入定,要住定就住定,要出定就出定,能隨其所欲的這樣入住出。能夠入、住、出,裡面沒有困難、沒有艱難。入住出都沒有障礙,就是很迅速地就能夠證入,要入就入,要住要出都是很迅速。
12)什麼是不善修心?就是這位修行人,不能善巧修正他的禪定,就與這個善修心是相違反。應知其相與此相違,就應該知道這個不善修心的相貌。就是不能夠隨所欲的入住出,不能夠無艱難、不能夠無梗澀,就叫做不善修心。
13)什麼是善解脫心?這位修行人成就色界四禪之後,要繼續地修無色界的四空定,又能夠解脫四空地的愛味,不愛著四空定,把愛著心也解脫。就是這個修行人,不但把欲界的煩惱、色界的煩惱,就連無色界的四空定裡面的愛味也解脫,就成為聖人。什麼是從一切究竟解脫呢?就是成就第四果阿羅漢,他永久的傷害、滅除欲界、色界、無色界一切煩惱品的麤重種子都消除。這位修行人的內心,彼一切煩惱品麤重不能繫縛他,他都得解脫,能夠成就究竟的聲聞種性清淨。
14)什麼是不善解脫心?這位修行人,可能會得到色界四禪、無色界四空定,有成就,有沒成就。所以,不是從一切的三界九地,他沒能夠究竟的解脫,就是有的煩惱是斷,有的煩惱沒斷。修道所斷的煩惱就是愛煩惱,欲界的愛、色界的愛、無色界的愛,他沒能完全斷。如是十四種心,就是安住在定裡面的時候,所現起的這個心是這樣。
tatra saṃkṣiptacittaṃ yac-chamathākāreṇādhyātmam ātmano-panibaddhaṃ / vikṣi-ptaṃ / yad-bahirdhā pañcasu kāmaguṇeṣv anuvisṛtaṃ / tatra līnaṃ cittaṃ / yatstyāna-middha-sahagataṃ pragrahītaṃ yat prasadasīyenālambanena saṃpratiṣṭhitaṃ[/] uddhataṃ cittaṃ yadati saṃpragrahād auadhatyaparyavasthitām anubaddha-cittaṃ yat pragrahakāle ca abhisaṃkṣepakāle ca upekṣā-prāptaṃ[/] tatra praśāntaṃ cittaṃ yan-nivaraṇebhyo vimuktam avyupaśāntaṃ punar yada vimuktaṃ / tatra samāhitaṃ cittaṃ yannivaraṇa-vimokṣān mauladhyāna-praviṣṭaṃ na susamāhitaṃ yad apravi-ṣṭaṃ [/] tatra subhāvitaṃ cittaṃ yad asyaiva samādher dīrgha-kālaparicayānnikāma-lābhī bhavaty akṛcchalābhī /āśusamāpattā /tatra na subhāvitaṃ cittam etad iparyayeṇa veditavyam / tatra suvimuktaṃ cittaṃ yat sarva taścātyantataś ca vimuktaṃ[/] na su-vimuktaṃ / cittaṃ yanna sarvvato nā(nā)-py atyantato vimuktam itīmāni catur-daśa cittāni(/) vihāragatāni veditavyāni /

依淨蓋地,住時所起有八種心,謂從略心、散心乃至寂靜、不寂靜心。依淨煩惱地,住時所起有六種心,謂定心、不定心乃至善解脫、不善解脫心。
[解]1)依淨蓋地住時所起有八種心。哪八種心呢?就是從略心、散心乃至寂靜、不寂靜心這八種心。
2)依淨煩惱地,就是成就未到地定以後,繼續的修不淨觀,這叫淨煩惱地。住在未到地定裡面所生起的有六種心,謂定心、不定心乃至善解脫、不善解脫心,就是成就色界四禪,或者是無色界的四空定都成就,那叫善解脫,如果沒成就就是不善解脫心。
tatra nivarasṇabhū-viśuddhā(ddhi)bhūmim ārabhya vihāragatāny aṣṭau cittāni veditavyāni / vikṣiptaṃ saṃkṣiptaṃ yāvad vyupaśāntam avyupaśāntam iti / kleśaviśuddhim punar ārabhya vihāragatāni ṣaṭ cittāni yāvat suvimuktaṃ cittaṃ na suvimuktam iti[/]

又於內有蓋能自了知我有諸蓋;於內無蓋能自了知我無諸蓋。如彼諸蓋未生而生亦能了知,如彼諸蓋生已散滅亦能了知。於眼有結乃至於意有結,能自了知我有眼結乃至我有意結;於眼無結乃至於意無結,能自了知我眼無結乃至我意無結。如彼眼結乃至意結未生而生亦能了知,如彼諸結生已散滅亦能了知。於內有念等覺支能自了知我有念等覺支;於內無念等覺支能自了知我無念等覺支。如念等覺支未生而生亦能了知,如生已住,不忘、修滿,倍復修習,增長廣大,亦能了知。如念等覺支,如是擇法、精進、喜、安、定、捨等覺支,當知亦爾。若能如是如實遍知諸雜染法自性、因緣、過患、對治,是為法念住體。如說於身住循身觀、念及念住,如是於受、於心、於法,隨其所應,當知亦爾。
[解]1)又這個修禪的人,要時時的反省自己。反省自己什麼呢?對於他的內心是有貪欲蓋、有瞋恚蓋、掉舉惡作蓋一共五蓋。經過自己的觀察,觀察自己的心,就知道我還是有蓋。對於內心裡面沒有五蓋的時候,也能自己知道我無諸蓋。這五種蓋心裡面沒有生起,但是這個時候生起,是未生而生,自己會知道。這個諸蓋這種煩惱是現起以後又滅掉,也是能知道。因為這個靜坐的人,長時期的觀察自己的一念心,所以心裡面的相貌,自己是非常的明了。對於五蓋的觀察,就是在未到地定的境界。
2)這位修行人的禪定還沒有圓滿,還沒能得到聖道,所以繼續不斷的要修止觀。修止觀的時候,自己的六根對六塵境的時候的情況應該明明了了。怎麼樣明了法呢?眼緣色的時候,是有沒有煩惱現起?乃至意識,是有沒有煩惱現起?或者是愛煩惱、或者是見煩惱、或者是高慢的煩惱,各式各樣的煩惱,他能自己了知。六根生起六識的時候,裡邊有沒有煩惱自己是了知。眼乃至於意這六根沒有煩惱現起,能自了知我眼無結乃至我意無結。有無,無是成功,滅除色界、無色界的一切的結。如彼眼結乃至意結沒有生,現在又生起來,亦能了知。如彼諸結,心裡面現出煩惱的時候,隨時修止觀能夠對治、能夠破除,能了知。這階段,應該是未到地定繼續修初禪的時候破除結。
3)於內有念等覺支能自了知我有念等覺支。於內無念等覺支能自了知我無念等覺支。
等覺支應該是能斷除蓋、能斷除結的法門。修止的時候是在所緣境上明靜而住,修觀的時候就是四念處觀。七等覺支,就是四念處修到這個程度可以得聖道。修止觀的時候,就是七覺支。對於內心有念等覺支,能自了知心裡面有念等覺支。因為能夠將排除煩惱的法門顯現在心裡面,心裡面應該知道。若是須要提起念的時候,反而不現起,想要現起這個念等覺支而不現起,就知道自己內心沒有念等覺支。念等覺支原來在心裡面沒有現起,但是須要的時候,它就能現起,亦能了知。念等覺支出現在心裡面,能保持在那裡,不忘失這個念等覺支,繼續的修行使令它圓滿。這樣能排除煩惱的這個覺支,你須要加倍的努力修習它,數數的修習,使令它增長到廣大圓滿的境界。你自己也知道這個念等覺支在什麼程度。念等覺支是這樣有、無,現起、不現起是這樣。擇法覺支、精進覺支、喜覺支、安覺支、定覺支、捨等覺支一共是六個,加上前面的念,就是七覺支。應該知道也是這樣子,有、沒有、生、滅,也是知道的。
4)這位修行人若能這樣如實的遍知諸雜染法,就是遍知雜染的五蓋。或者一切色界、無色界定裡面的一些愛味,這些雜染法的自性。欲界的欲是愛,色界定、無色界定裡邊也是愛,它本身的相貌也叫做自性。這個相貌的因緣從那裡來呢?就是從種子來,內心裡面有這個種子,失掉正念的時候,煩惱就現起。過患對治,有煩惱種子而現行有煩惱,煩惱就有過患,令你有罪過,令你不清淨,令你流轉生死,你都要知道。遍知諸法的雜染自性,遍知諸法雜染自性發起的因緣,遍知諸雜染法的過患。還能夠有對治的因緣,就是七覺支,也就是四念住,這就是法念住,是為法念住的體性。
5)如說於身住循身觀念及念住。如是於受於心於法、隨其所應當知亦爾。
前面的文解釋什麼是身?什麼是住循身觀?什麼是念?什麼是念住?在身念住裡面有這麼多的解釋。如是於受、於心、於法,隨其所應也是一樣,也是住循受、循心、循法觀裡面也有念、也有住,有念住。
yat punaḥ saty adhyātmaṃ nivaraṇe asti me nivaraṇam iti jānāti / asati nivaraṇe nāsti me nivaraṇamiti jānāti /yathā cānutpannasya vivaraṇasyotpādo bhavati / tad api yathā yotpannasya vigamo bhavati / tad api prajānati / yatra sati cakṣuḥ-saṃyojane yāvat punaḥ(nmana) saṃyojane asti me yāvat punaḥ(manaḥ) saṃyojanam iti / asati yāvat punaḥ(nmanaḥ) saṃyojane nāsti me manaḥ saṃyojanam iti prajānāti / yathā cānutpannasya yāvan manaḥ saṃyojanasyotpādo bhavati / tad api prajānāti / yathā cotpannasya nirodho bhavati / tad api prajānāti / saty adhyātmaṃ smṛtisaṃbodhyaṃge asti me [smṛti] saṃbodhyaṃgam iti prajānāti / asati nāsti me prajānāti / yathā cānutpannasya smṛtisaṃbodhyaṃgasyotpādo bhavati / tad api prajānāti / yathā cotpannasya sthitir bhavati/ asaṃmoṣo bhāvanā (/) paripūrir bhūyo bhāvavṛddhir vipulatā tadapi prajānati /satyadhyātmaṃ smṛtisaṃbodhyaṃgam evaṃ dharmavinayavīryapraśrabdhisamādhy-upekṣā saṃbodhyaṃgaṃ veditavyam iti yad evaṃ svabhāvādīnava-pratipa kṣākāraiḥ-saṃkliṣṭa-dharma-parijñānamidaṃ śarīraṃ dharmma-smṛty-upasthānasya yathā kāye kāyānupaśyanā smṛty-upasthānapakṣame (kṣae)vaṃ vedanā[yāṃ] yac citte(yāvaccite) dharmeṣu yathā yogaṃ veditavyam /

12.2.1.2.廣差別
12.2.1.2.1.第一義
云何於內身等住循身等觀?云何於外身等住循身等觀?云何於內外身等住循身等觀?謂若緣內自有情數身色為境住循身觀,是名於內身住循身觀。若緣外非有情數色為境住循身觀,是名於外身住循身觀。若緣外他有情數身色為境住循身觀,是名於內外身住循身觀。若緣依內自有情數身色所生受、心、法為境住循三觀,是名於內受、心、法住循受、心、法觀。若緣依外非有情數色所生受、心、法為境住循三觀,是名於外受、心、法住循受、心、法觀。若緣依外他有情數身色所生受、心、法為境住循三觀,是名於內外受、心、法住循受、心、法觀。
[解]什麼叫做於內身等住循身等觀?云何於外身等住循身等觀?云何於內外身等住循身等觀?
1)若是這位禪師靜坐的時候,緣內自有情數身色為境,就是觀察內,就是自。就是自家的有情數身色為境,就是你自己的身色為所緣境,住循身觀,是名於內身住循身觀。
2)若是在奢摩他裡邊觀察外邊,不是有情數,不屬於有情數的色為所緣境,也是住循身觀,是名於外身住循身觀,就是所緣境不同。
3)若是這位禪師在禪定裡邊觀察外邊的他有情數,別的生命體的範圍內的身色為境,安住在循環觀察的境界,是名於內外身住循身觀。因為他是有情數,不是外邊的山河大地無情數,所以是內。但是他不是自身是外,所以同時是內又是外。
4)若是你觀察內自有情數身為依,就是為所緣境的色,依此色所生的受、所生的心、所生的法為所緣境。安住在受、心、法的三種觀察,是名於內受心法住循受心法觀。若緣依外非有情數色所生受心法為境住循三觀,是名於外受心法住循受心法觀。若緣依外他有情數身色所生受心法為境住循三觀,是名於內外受心法住循受心法觀。
tatra katham adyātmaṃ kāye kāyānudarśī viharati / kathaṃ bahirdhā katham adhyātmabahirdhā[/] yadā adhyātmaṃ pratyātmaṃ satva(ttva)saṃkhyāte kāye kāyānupaśyī (darśī) viharati / evam adhyātmaṃ kāye kāyānudarśī viharati / yadā bahirdhā / asatta-vasaṃkhyātaṃ rūpam ālambanīkaroty evaṃ bahirdhākāye kāyānudarsī viharati / yadā bahirdhā(rdho)paraktaṃ sattvasaṃkhyātaṃ rūpam ālambanī-karoty evam adhyātma-bahirdhā kāye kāyānudarśī viharati /tatrādhyātmaṃ rūpam upādāya / sūkṣmaṃ sattva-saṃkhyātaṃ / yā utpannā vedanā,cittaṃ,dharmās tān ālambanī-kurvan[/] adhyātmaṃ vedanā[yāṃ] citte dharmeṣu dharmānudarśī viharati / bāhyam asattvasaṃ khyātaṃ rūpam upādāya / yā utpannā vedanā cittaṃ dharmāstānālambanīkurvan / bahirdhā vedanāyāṃ citte dharmeṣu dharmānudarśī viharati / bahirdhā bāhyaṃ rūpa-sattvam upādāya / yā utpannā vedanā cittaṃ dharmās tān ālambanī-kurvvann adhyātma-bahirdhā vedanāyāṃ citte dharmeṣu dharmānudarśī viharati /

12.2.1.2.2.第二義
復有差別,謂若緣根所攝、有執、有受色為境,是名於內身住循身觀。若緣非根所攝無執、無受色為境,是名於外身住循身觀。若緣非根所攝有執、有受色為境,是名於內外身住循身觀。如是若緣依前三色所生受、心、法為境,隨其所應,當知即是住循三觀。
[解]1)又有不同的情形,這位修行人若是觀察根所攝,就是能發識的眼耳鼻舌身叫做根,是屬於這一範圍內。這一個範圍內的是有執、有受,執就是你的了別性的心寄託在這裡。眼、耳、鼻、舌、身,這五根是地水火風是物質的東西,但是這裡邊有心寄託在裡邊,同他和合,叫作執。有受,就是有感覺。若是有心寄託在那裡面,它就有感覺。山河大地這個識不寄託在那裡,沒有受。所以,能發識的眼耳鼻舌身這個根是有執又有受,這樣的眼耳鼻舌身,這樣的物質為所緣境,是名於內身住循身觀。
2)若觀察不能夠發識,不屬於根的這種色法,這樣的色法是無執也無受,心不寄託在那裡,不為心所執,也沒有感覺,這樣的物質為所緣境,是名於外身住循身觀。
3)若觀察不是根所攝,就是不能發識,就是扶根塵,就是保護眼耳鼻舌身的那種物質,就是肉眼所見的眼耳鼻舌身,它裡面也是有心法在裡邊,也是有受的這種色法為境,是名於內外身住循身觀。因為它不是根,是你的生命體,所以叫作內,但是它不是根所攝,所以又是外。如是若緣依前三色所生受心法為境,隨其所應當知即是住循三觀。
aparaḥ paryāyaḥ / indriya saṃgṛhītaṃ rūpam ālambanī-kurvvana adhyātmaṃ kāye kāyānupaśyī(darsī) viharati / anindriyasaṃgṛhītaṃ / rūpa-gatam anupādattam ālam-banīkurvvan bahirdhā kāye kāyānudarśī viharati / anindriya-saṃgṛhītam eva / rūpam adhyātmam upagatam upādattaṃ rūpam ālambanīkurvvann adhyātmabahirdhā kāye kāyānudarśī viharati / evaṃ pūrvva[ṃ] trividhaṃ rūpamupādāya / yadu(yo)tpannā vedanā cittaṃ dharmās tān yathāyogam ālambanīkurvvan tathādarśī viharatīti veditavyaṃ /

12.2.1.2.3.第三義
復有差別,謂若緣自內定地輕安俱行色為境,是名於內身住循身觀。若緣自內不定地麤重俱行色為境,是名於外身住循身觀。若緣他輕安俱行麤重俱行色為境,是名於內外身住循身觀。如是若緣依前三色所生受心法為境,隨其所應,當知即是住循三觀。
[解]1)復有差別,若成就色界定的人,在定裡邊修四念處觀的時候,因為有禪定,身體裡面有輕安樂,輕安樂和他的身體在一起活動,以這樣的色為所緣境,是名於內身住循身觀。
2)若得到禪定,入定的時候,就有輕安。出定以後,經過一段時間輕安就沒有,這個時候就是定外修觀。就是不定地,就是沒有輕安,就是麤重,麤重俱行色為境,是名於外身住循身觀。這樣以定為內;不定就是外。以輕安就是內;麤重就是外。
3)若緣另外的一位禪師他有修行,也有入定出定的不同,所以也有輕安俱行、有麤重俱行的差別,以這樣的色為所緣境,是名於內外身住循身觀。如是若緣依前三色所生受心法為境。隨其所應當知即是住循三觀。
aparaṃ paryāyaḥ / yat-samāhita-bhūmikaṃ praśrabdhi-sahagataṃ rūpam ālambanī karoty evam adhyātmaṃ kāye kāyānudarśī viharati / yat-sūkṣmam evādhyātmaṃ samāhita-bhūmikaṃ dauṣṭhulya-sahagataṃ rūpam ālambanī karoti / evaṃ bahirdhā kāye kāyānupaśyī(darsī) viharati / paradauṣṭhulya-sahagataṃ praśrabdhisahagataṃ ca rūpamālambanī kurvvan adhyātma-bahirdhā kāye / kāyānudarśī viharati / evaṃ tad-upādāyotpannā vedanā cittaṃ dharmā yathāyogaṃ veditavyāḥ /

12.2.1.2.4.第四義
復有差別,謂若緣內能造大種色為境,是名於內身住循身觀。若緣外能造大種色為境,是名於外身住循身觀。若緣依能造大種色所生根境所攝造色為境,是名於內外身住循身觀。如是若緣依前三色所生受、心、法為境,隨其所應,當知即是住循三觀。
[解]1)又有不同,謂若緣內能造大種色為境。能造大種,大種是能造,就是堅、濕、軟、動的四大種,以這能造四大為境,是名於內身住循身觀。
2)若緣外邊的山河大地,那裡面的能造的堅濕軟動為所緣境,是名於外身住循身觀。
3)若緣依能造大種色所生的根境所攝造色,根境,就是五根和五種塵境這是所造,是大種色所創造的物質。若緣依能造大種色所生出來的根境所攝的造色為所緣境,是名於內外身住循身觀。如是若緣依前三色所生受心法為境。隨其所應當知即是住循三觀。
aparaḥ paryāyaḥ/adhyātmaṃ bhūtarūpam ālambanīkurvann adhyātmaṃ kāye kāyānu-darśī viharati / bāhyaṃ bhūta-rūpam ālambanī kurvan bahirdhā kaye kāyānudarśī viharati / tac ca bhūtarūpam upādāya / yad utpannam indriya-viṣayasaṃgṛhītam upādāya / rūpaṃ cālambanīkurvvann adhyātma-bahirdhā kāye kāyānudarśī viharati / evaṃ tad upādāya yā utpannā vedanā cittaṃ dharmās tepi yathā yogaṃ veditavyāḥ /

12.2.1.2.5.第五義
復有差別,謂若緣有識身內色為境,是名於內身住循身觀。若緣無識身有情數青瘀等位色為境,是名於外身住循身觀。若緣無識身色於過去時有識性,有識身色於未來時無識性,相似法性平等法性為境,是名於內外身住循身觀。如是若緣依前三色所生受、心、法為境,隨其所應,當知即是住循三觀。
[解]1)復有不同,謂若緣有識身內色為境,這個身裡邊有識,有知覺,內色為所緣境,是名於內身住循身觀。
2)無識身,人死掉身體沒有識,但是這個時候還不是山河大地,還是有情數,身體有青瘀、有膨脹、有膿爛、有散壞,各式各樣的變化為所緣境,是名於外身住循身觀。
3)若是觀察這個無識身,就是這個死亡的身體,死亡是現在,於過去沒有死亡的時候,還是有識性的。性就是心,有這個識的心。有識的身體的色,於未來時無識性,未來時是死人,死人的時候是無識性。有識、無識,過去、未來是有差別,但是這個身體是相似,彼此是相似,他們的法性是相似,是平等的法性,都是地水火風為所緣境,是名於內外身住循身觀。如是若緣依前三色所生受心法為境。隨其所應當知即是住循三觀。
aparaḥ paryāyaḥ / yadā savijñānakaṃ kāyam adhyātmam ālambananī karoti / evam adhyātmaṃ kāye kāyānudarśī viharati / avijñānakaṃ rūpaṃ sattvasaṃkhyātaṃ / vinī-lakhādiṣv avasthāsv ālambanī-kurvan bahirdhā kāye kāyānudarśī viharati / a(sa)-vijñānakasya ca rūpasyātīte kāle savijñānatāṃ[/] avijñāna [ka]sya ca rūpasyānāgate kāle avijñānatāṃ tulyadharmatāṃ samadharmmatāṃ ālambanī-kurvann adhyātma bahirdhā kāye kāyānudarśī viharaty evaṃ tadupādāya yā utpannā vedanā cittaṃ dharmās tepi yathāyogaṃ veditavyāḥ /

12.2.1.2.6.第六義
復有差別,謂若緣自中身髮、毛、爪、齒等相為境,是名於內身住循身觀。若緣他中身髮、毛、爪、齒等相為境,是名於外身住循身觀。若緣內表身變異、不變異、青瘀等相,及緣外表身變異、不變異、青瘀等相,相似法性、平等法性為境,是名於內外身住循身觀。如是若緣依前三色所生受、心、法為境,隨其所應,當知即是住循三觀。如是等類,身、受、心、法諸差別門,當知多種,今於此中,且顯少分諸門差別。
[解]1)復有差別,謂若緣自身中的髮毛爪齒為所緣境,是名於內身住循身觀。
2)若緣他生命中身髮毛爪齒等相為境,是名於外身住循身觀。
3)若緣內表身變異不變異青瘀等相,及緣外表身變異不變異青瘀等相相似法性平等法性為境。是名於內外身住循身觀。如是若緣依前三色所生受心法為境。隨其所應當知即是住循三觀。如是等類身受心法諸差別門當知多種。今於此中且顯少分諸門差別。可見有各式各樣的色,各式各樣的身,每一樣的色身都有三觀。
aparaḥ paryāyaḥ[/] ātmanaḥ anta[ḥ]-kāyaṃ keśaromanakhādibhiḥ ākārair ālambanī-kurvvann adhyātma-bahirdhā kāye kāyānudarśī viharati // pareṣām antaḥ kāyaṃ keśa-romanakhādibhir ākārair ālambanīkurvan bahirdhā kāye kāyānudarśī viharaty adhyātmaṃ cittaṃ ca bahiḥ kāyavipariṇataṃ vinīlakādibhir ākāraiḥ / bahirdhā ca bahiḥkāyaṃ vipariṇatam avipariṇataṃ ca / vinīlakādibhir ākārais tulya-dharmmatayā ālamba-nīkurvan bahirdhā kāye kāyānudarśī viharati / tadupādāya yā utpannā vedanā cittaṃ dharmāstepi yathāyogaṃ veditavyāḥ / ity evaṃ bhāgīyā kāye vedanā-citta-dharma-prabhedena bahavaḥ paryāyā veditavyāḥ / ime tu katipayāḥ(ye)paryāyāḥ / saṃpra-kāśitāḥ[/]

12.2.1.3.明建立
12.2.1.3.1.第一義
又為對治四顛倒故,世尊建立四種念住。謂為對治於不淨中計淨顛倒,立身念住。以佛世尊於循身念住中,宣說不淨相應四憺怕路。若能於此多分思惟,便於不淨,斷淨顛倒。為欲對治於諸苦中計樂顛倒,立受念住。以於諸受住循受觀,如實了知諸所有受皆悉是苦,便於諸苦,斷樂顛倒。為欲對治於無常中計常顛倒,立心念住。以能了知有貪心等種種差別,經歷彼彼日夜剎那瞬息須臾,非一眾多種種品類心生滅性,便於無常,斷常顛倒。為欲對治於無我中計我顛倒,立法念住。由彼先來有有我見等諸煩惱故,無無我見等諸善法故,於諸蘊中生起我見,以於諸法住循法觀,如實了知所計諸蘊自相、共相,便於無我,斷我顛倒。
[解]為什麼佛為我們宣說四念處的法門呢?為了對治四顛倒故,就是破壞四種顛倒的迷惑,所以佛才建立四種念住。
1)為什麼建立身念住呢?就是為了破壞這個身體是不清淨、是污穢,但是凡夫就是顛倒迷惑,執著它是清淨、是美好,這是一個顛倒迷惑。因此而造種種的罪業流轉生死,所以立身念住,叫我們修不淨觀,破除這個淨的顛倒。因為佛在經上說循身念住裡面,宣說這個身是不清淨相應,身體有不淨的這種情況。四憺怕路,憺怕就是人死掉之後,死屍丟在那個地方,很少有人到那邊。所以,雖然有條路,但是很憺怕、很少人走那條路,這就是憺怕路。若是這位修行人,能夠在這四憺怕路這裡多分的思惟,就能夠在不淨的這種智慧觀察下,斷滅淨的顛倒。
2)佛陀的慈悲智慧,想要對治凡夫於諸苦中執著是樂,不執著是苦的這種顛倒錯誤,所以,安立受念處。因為佛陀在四念處的受念處這裡,各式各樣的受,有二十一種受。住循受觀的時候,如實了知一切的受都是苦惱的境界,能夠這樣觀察,就認識它是苦,而不會顛倒的認為它是樂,就能斷除樂的顛倒。主要是說行苦,壞苦和苦苦比較容易明白。怎麼樣說行苦呢?諸行就是色受想行識,就是這個果報。果報是怎麼生出來的呢?由煩惱和後有業這兩種,這個業能招感你將來的生命體,叫後有業。這個果報本身是不苦也不樂,所以叫做行苦。於彼彼自體中,是一個一個的,乃至三惡道、人間、天上都在內,他的色受想行識的體性裡面有種子,能隨順生一切煩惱,還有很多的生老病死苦、怨憎會苦、愛別離苦這些苦,所以叫做行苦。色受想行識裡邊有很多苦惱的種子,有煩惱的種子,還有種種果報、業障的種子,種子若動起來,苦就來。現在是煩惱的種子,苦惱的種子沒有現行,所以沒有感覺苦,但是終究有一天要出現。
3)為欲對治於無常中計常顛倒,立心念住。這個色受想行識剎那剎那的變動,就是無常,但是剎那剎那的無常不明顯,總感覺生命會很久還沒有事情,這是計常顛倒。立心念住,告訴我們是無常。若是能夠反省自己的內心,就會知道有時候有貪心、有時候有瞋心,一共有二十種心的差別。這個內心的差別,也是種種因緣的變化,經歷過這一天、這一夜、這一年、這一月、這一日,乃至這幾個小時、幾分鐘、幾秒鐘,剎那、瞬息、須臾,瞬息比剎那長一點,須臾又比瞬息又長一點,須臾大蓋是有一刻鍾。非一眾多種種品類心的生滅性,心是有差別,有生有滅的變化。能這樣觀察內心的變化,就會知道它是無常,就熄滅常的顛倒迷惑。
4)為欲對治於無我中計我顛倒,立法念住。
a)在色受想行識裡邊沒有我,但是我們就是執著有一個我,這就是錯誤,立法念住。由於那一個眾生,過去以來,內心裡面有一種煩惱,有什麼煩惱呢?有我見等諸煩惱,各式各樣的煩惱故,沒有無我見等諸善法故。無我見是善法,有我見就不是善法。有我見怎麼說不是善法呢?有我見就是要保護這個我,保護這個我的時候,就會傷害別人,所以就會造罪。若是無我的時候,就能夠有慈悲心,可以減少自己的利益幫助別人,所以這是善法。有我,反倒是煩惱的根本。無我見是諸善法的根本。
b)眾生從無始以來有我見的煩惱,沒有無我見的善法,所以在色受想行識裡邊計著這是我,或者色是我,受想行識都是我。多數執著心是我,色受想行不是我,生起我見。
c)若是能夠學習佛法,從佛法裡面得到智慧,用這個智慧在色受想行識上,在眼耳鼻舌身意上,在一切法上住循法觀。仔細地觀察的時候,就能真實明白,所執著有我的諸蘊的自相共相裡邊是沒有有我的。諸蘊的自相,色有色的相,乃至識有識的相。色的相不是受的相,受的相不是想的相,想不是行,行的相不是識,識的相不是色的相。就是本身有本身的相貌叫自相。共相,色受想行識共有的相貌,是通於色受想行識。色是無常,受想行識也是無常;色也是無我,受想行識也是無我,就是共有的相貌。
d)能夠從佛法上得到智慧去觀察的時候,觀察諸蘊的自相,觀察諸蘊的共相,就能夠知道沒有我,作不得主,所以是無我。斷除有我的執著,心情就快樂。
tatra caturṇṇām viparyāsānāṃ pratipakṣeṇa bhagavatā catvāri smṛty-upasthānāni vyavasthāpitāni / tatrāśucau śucīti viparyase pratipakṣeṇa kāya-smṛty-upasthānaṃ vyavasthāpitaṃ / tathāhi bhagavatā kāya-smṛty-upasthāna-bhāvanāyāṃ / aśubhā-pratisaṃyuktāś ca tasraḥ śivapathikā deśitāḥ / yā asya bahulaṃ kurvvan manasi-kurvvataḥ / aśucau śucīti viparyāsaḥ prahīyate / tatra sukhe sukham iti / viparyāsa-pratipakṣeṇa vedanā-smṛty-upasthānaṃ vyavasthāpitaṃ / vedanānudarśī viharan /
yat-kimcid veditam idam atra duḥkhasyeti yathā bhūtaṃ prajānāty evam asya yo duḥkha-sukhe sukham iti / viparyāsaḥ / sa prahāyate (prahīyate) / anitye nityam iti viparyāsaḥ / pratipakṣeṇa smṛty-upasthānaṃ vyavasthāpitaṃ / tasya sarāgādi-citta-prabhedena teṣaṃ teṣāṃ rātriṃ divasānām atyayāt kṣaṇalamuhūrttānā-(ṇā)m aneka-vidhānāṃ bahunānā-prakāratāṃ cittasyopalabhya yaḥ anitye nityam iti viparyāsaḥ [sa] prahīyate / yatrā[nā]tranayātmeti viparyāsapratipakṣeṇa dharmasmṛtyupasthānaṃ vyavasthāpitaṃ / tasya yeṣāṃ ātmadṛṣṭyādikā[nāṃ] saṃkleśānāṃ sad-bhāvād yeṣāṃ nānātmadṛṣṭyādikānāṃ kuśalānāṃ dharmaṇām sad-bhāvāt skandheṣv ātma darśanaṃ bhavati / nānyasya svalakṣaṇataḥ / sāmānya-lakṣaṇataś ca dharmādharmānurdarśino yathā-bhūtaṃ paśyataḥ / yonātmanyātmeti viparyāsaḥ / sa prahīyate /

12.2.1.3.2.第二義
復有差別,謂諸世間,多於諸蘊,唯有蘊性、唯有法性,不如實知,橫計有我,依止於身;由依身故,受用苦樂;受苦樂者;由法、非法,有染、有淨。為欲除遣我所依事愚故,立身念住。為欲除遣我所領受事愚故,立受念住。為欲除遣於心意識執我愚者我事愚故,立心念住。為欲除遣所執我心能染淨事愚故,立法念住。
[解]1)復有差別,謂諸世間的眾生不管是天上的、人間的,多數於色受想行識的諸蘊上,色受想行識的這個蘊,只有蘊的體性。唯有法本身的相貌,就是無常、無我、苦、空的這種境界。不能真實地明白,唯有蘊性,唯有法性,
a)不合道理的執著有一個常恒住不變易的我,住在這個身體裡邊,身體是我的住處。
b)因為這個身體,有的時候苦惱,有的時候快樂,我在身體裡面住就受到苦受,或者受樂,這是受,我在受苦、我在受樂。
c)受苦樂者,受苦、受樂的那個主人就是我,這就是心,心是受苦樂者,心是我。
d)由於我受苦、受樂的時候,我要採取主動,我不受苦,要把苦消滅的時候,可能會傷害到別人;我若受樂的時候,也可能會採取行動傷害別人。這個時候就可能有法的行動,有非法的行動。也可能會作善,也可能會作惡。這個時候,就有如意的事情,有不如意的果報。
2)為了要破除我所依事愚故,這個身體是我的住處,身就是事,這樣的執著就是糊塗,這裡沒有我,安立一個身念住,告訴你身就是身,這不是我的住處,根本沒有我可得。
3)為了想要破除我所領受事,受是我所領受,我會受苦受樂,這是糊塗的說法。這裡面只是心在感覺苦、感覺樂,沒有我可得,所以,立受念住。
4)為了想要除遣於心意識執我愚者我事愚故,在心意識上執著有我,這就是糊塗,所以立心念住。告訴你只是心而已,這裡沒有我可得。因為心它也是眾緣所生,若我就是本性所有,非因緣有,這個非因緣有的我,在心上沒有這件事。
5)為了破除執著心是我,我這個心能作惡事、能作善事,能作染污的事情、能作清淨的事情,所以立法念住。只是一切善法、一切惡法、一切因緣生法的變化,不是我作一切法,作善、作惡。
aparaḥ paryāyaḥ prāyeṇa hi loka evaṃ pravṛttaḥ / skandheṣu skandhamātraṃ dharma-mātraṃ yathā-bhūtam aprajānan yathā kāye āśritaḥ / yad-āśritaś ca sukha-duḥkhaja dharmādharmābhyāṃ saṃkliśyate vyavadā(dī)yate ca / tatrātmana āśraya-vastu-saṃmohāpanayanārthaṃ / kāya-smṛty-upasthānaṃ vyavasthāpitaṃ / tasyaivātmanaḥ anubhavanavastusaṃmohāpanayanārthaṃ vedanāsmṛtyupasthānaṃ vyavasthāpitaṃ /
yatraiva ca te citte manasi vijñāne ātma-graheṣa saṃmūḍhā ātma-vastu-sammohā-panayanārthaṃ dharma-smṛty-upasthānaṃ vyavasthāpitam /

12.2.1.3.3.第三義
復有差別,謂若依此造作諸業;若為此故造作諸業;若造業者;若由此故造作諸業。為總顯示如是一切,立四念住。當知此中依止於身造作諸業;為求受故造作諸業;心能造業;由善不善法,能造諸業。
[解]又有不同的意義,謂若依此造作諸業,若為此故造作諸業,若造業者,若由此故造作諸業,這四句話總起來是顯示這樣的身受心法,來安立四念住的法門。
1)當知此中,依止於身造作諸業,這第一句,若依此故造作諸業。此就是依止於身造作諸業,眾生的身口意,造作各式各樣的業力,以身為依止處,才能造作各式各樣的業,以此來顯示身念住。
2)為求受故造作諸業,這是第二句,若為此故造作諸業。眾生為什麼要造作種種的業呢?就是為了希求享受,想要享受安樂,就是希求安樂的覺受,而做種種事。
3)心能造業,這是第三句,若造業者。造業者是誰?就是眾生的心,這個心會種種的策劃、種種的觀察思惟,這樣依止於身而造種種業,依此建立心念住。
4)由善不善法能造諸業,這是第四句,若由此故造作諸業。心種種分別,怎麼能夠造作很多的事業呢?就是由善法、由不善法,造作種種業。或者為損害人而造作這件事,或者是為利益人而造作這件事。利益人而對於自己有利,或者是傷害他人對自己有利,這樣就由善不善法能造諸業。這樣,四念住完全是在造業這一方面安立。
aparaḥ paryāyaḥ / yatra //[/] ca karma karoti / yad-arthaṃ ca karoti / yaś ca karma karoti /yad-arthaṃ ca karoti / yaś ca[karmakaroti /) (ṃ) yena ca karoti / tat-sarvvam ekatyam abhisaṃkṣipya catvāri smṛtyupasthānāni vyavasthāpitāni / tatra kāye karoti / vedanārthaṃ / cittena kuśalākūśalair dharmaiḥ /

12.2.1.3.4.第四義
復有差別,謂若依此有染、有淨;若為此故起染、起淨;若染、淨者;若由此故成染、成淨。總為顯示如是一切,立四念住。當知此中依止於身,有染、有淨;為求受故起染、起淨;心染、淨者;由諸法故成染、成淨。
[解]還有不同的意義,謂若依此有染有淨,若為此故起染起淨,若染淨者,若由此故成染成淨。用這四句話,總為顯示這個道理,才建立四念住。
1)當知此中依止於身有染有淨,這第一句話,謂若依此有染有淨。就是要依靠你的身體,才創造出來染淨的業力。
2)為求受故起染起淨,這是第二句,若為此故,起染起淨。世間上受苦受樂的事情,出世間不受一切法的受,就是聖人的清淨的業力。這是受念住。
3)心染淨者,這是第三句,染淨者。前邊身念住、受念住也還是要以心念住為主,由心來發動,它是為主要的,所以稱之為者。
4)由諸法故成染成淨,這是第四句,若由此故成染、成淨。這個心雖然是為主,但是它不是一個單獨的可以成事的,也要由很多的善法,或者很多的惡法,這樣才能造作出來染業、或者是清淨業。前邊只是說造業,這一段說出來染淨的不同。前邊說造業應該是生死業,這裡說染淨應該包括無漏業在內。染就是苦集,淨就是滅道,就是出世間的清淨的因果,也是依靠這個生命體,才能夠創造。
aparaḥ paryāyaḥ / yatra ca saṃkliśyate / viśudhyate / yataś ca yaś ca yena kliśyate / viśudhyate yataś ca yaś ca yena saṃkliśyate viśudhyate ca / tad ekatyama-bhisaṃkṣipya catvāri smṛty-upasthānāni vyavasthāpitāni /tatra kāye saṃkliśyate viśudhyate ca / vedanābhyaś cittaṃ dharmaiḥ saṃkliśyate / viśudhyate ca //

12.2.1.4.念住何義
問:念住何義?答:若於此住念、若由此住念,皆名念住。於此住念者,謂所緣念住。由此住念者,謂若慧、若念攝持於定,是自性念住。所餘相應諸心心法,是相雜念住。
[解]問:念住是什麼道理?答:若於此住念,若由此住念,由這兩個道理,名為念住。
1)於此住念,這個此是指什麼說?就是所緣的念住,就是這個修行人修四念住的時候,是依身受心法做所緣境,這就叫做所緣的念住。住,就是定的意思,在定裡邊念。
2)由此念住什麼意思?
a)就是要有智慧和念力,這兩個法都攝持在禪定裡邊,在禪定裡邊有念、有慧,這就是自性念住,就是四念住一個主要的體性。在禪定裡邊,用念心所,把所修的法門顯現在心裡邊,叫做念。顯現以後再用智慧觀察,破除顛倒,就叫做智慧。這樣說就是慧、念加上定。雖然也有其它的種種的事情,但是依此三法為它主要的體性,是自性念住。就是四念住裡邊主要就是這三個法,是不同於其它的法門。
b)在慧和念和定之外,還有其它的心心法,有觸、作意、受、想、思、欲勝、念、定慧,無貪、無瞋、無痴這些心法,和慧、念、定相應,叫做相雜念住。就是不只慧和念,還有其它的心、心所法和它共同的合作來修成聖道。
tatra smṛty-upasthānam iti [ko]rtha āha / yatra ca smṛtim upasthāpayati / yena ca smṛtim upasthāpayati / tad ucyate smṛty upasthānaṃ / yatra smṛtim upasthāpayati / tad-ālambana-smṛty-upasthānaṃ / yena smṛtim upasthāpayati / tatra yā prajñā smṛtiś ca samādhi-saṃgrāhikā tat-svabhāva-smṛty upasthānaṃ / tad-anye tat-saṃprayuktāś citta-caitasikā dharmāḥ / saṃsarga-smṛty-upasthānaṃ /

又由身、受、心、法增上所生善有漏、無漏道,皆名念住。此復三種,一、聞所成;二、思所成;三、修所成。聞、思所成,唯是有漏;修所成者,通漏、無漏。
[解]1)又由於慧、念和定還有諸行心所,共同的在身、受、心、法的所緣境上,用功修行的強大的力量。由這個強大的力量所生出來的,善有漏道和無漏道,皆名念住。這樣善有漏道、無漏道就是果。前面是在因上說,這裡邊是包括果所成就,總名為念住。什麼是善有漏道?有漏法裡邊有惡法在內,惡法現在除掉,就是從資糧位到加行位的時候,煖頂忍世第一,這樣用功修行的時候,雖然有很好的成就,但是還沒有完全地消滅煩惱,所以還是有漏,還是有煩惱。若是到進一步到見道位、修道位,到無學道的時候,就逐漸地滅除一切的煩惱。完全是清淨的身口意,清淨的色受想行識,清淨的眼耳鼻舌身意,就是無漏道。這樣說就是由因而至果,皆名為念住。
2)此復三種,哪三種不同呢?一、聞所成。二、思所成。三、修所成。有這三種不同。聞所成,就是初開始學習佛法,經過一段時間,圓滿地通達什麼是佛法。思所成,通達以後,在閑靜處還要再經過一番的思惟,思惟的時候,就在聞所成的智慧上,又進一大步。修所成,就是在禪定裡邊思惟。禪定裡面思惟,和不在禪定裡面思惟,有什麼不同呢?就是力量有強有弱。沒得禪定的時候,內心清淨的如理作意,也是有力量。但是成就禪定之後,在禪定裡面思惟,力量是非常強大的,能夠改變身口意,能改變思想,能消滅內心裡邊的煩惱,成為聖人,所以叫做修。修,就是能夠轉凡成聖,有這個力量就叫做修。
3)由聞而成的智慧,由思惟而成的智慧,思惟身受心法是苦空無常無我,這個時候還是不能斷煩惱,所以,這還是有漏。通過聞、思,而後進步到修所成,所以修所成的四念住是通於有漏,也通於無漏。有漏,就是在煖頂忍世第一的時候。見道以後,就是無漏。
api [ca] kāya-vedanādhipate yo mārgaḥ samutpannaḥ kuśalaḥ sāsravaḥ / anāsravaś ca [/] tat-smṛty-upasthānaṃ / sa punaḥ śrutamayaś cintāmayo bhāvanāmayaś ca / tatra śruta-cintāmayaḥ / sāsrava eva[/] bhāvanāmayaḥ syāt sāsravaḥ syād anāsravaḥ //