2014年6月25日 星期三

聲聞地-第3瑜伽處-5.安立-2.遠離

5.2.遠離
5.2.1.處所圓滿
如是遠離順退分法,修習能順勝分法時,樂住遠離。云何遠離?謂處所圓滿、威儀圓滿、遠離圓滿,是名遠離。云何處所圓滿?謂或阿練若、或林樹下、或空閑室。山谷、巖穴、稻秆積等,名空閑室。大樹林中,名林樹下。空迥、塚間、邊際臥坐,名阿練若。當知如是山谷、巖穴、稻秆積等,大樹林中,空迥、塚間、邊際臥坐、或阿練若、或林樹下,或空閑室,總名處所。
[解]前邊這一段文,能夠受持清淨戒法,安住淨戒;又能夠密護根門,就是修根律儀;又能夠修覺寤瑜伽、於食知量、正知而住,能夠這樣用功修行的話,就遠離順退分法。順退分法,就是持戒不清淨、不密護根門、不修覺寤瑜伽、不能夠於食知量,不正知而住,這是隨順退墮的一種事情。前邊護養定資糧這些事情,都能這樣學習,就遠離順退分法,就不退,一直地向前進步。順退分法的這種墮落的事情遠離,就有資格修習能順勝分法,正式的可以修瑜伽,可以學習四念住。在這個時候,還需要歡喜在遠離處住。什麼叫做遠離呢?第一是處所圓滿,就是修瑜伽所應該居住的地方是圓滿的。第二個是威儀圓滿,第三個是遠離圓滿,這三個圓滿就叫做遠離處,才能夠用功修行。
怎麼叫做修學聖道所應該居住的地方是圓滿?謂或阿練若,或者居住的這個地方是個寂靜處。或者是在林樹下,或者是在空閑室。
1)山谷、巖穴、稻稈積等,名空閑室。山谷,四面都有山,中間有一個谷,這是空閑室。巖穴,高山上的巖石中有一個洞,那也是空閑室。稻稈積等,稻草有莖,用那個莖搭一個茅蓬,搭一個小房子,就叫做空閑室。
2)大樹林中,名林樹下。林裡邊有樹,在那兒居住。
3)空迥、塚間、邊際臥坐,名阿練若。空迥,迥是很遠的地方,空,就是空曠,空迥 應該是平原的地方,但是離聚落、離城市很遠,那個地方很空曠,在那個地方住。塚間,就是埋死人的地方,也是學習聖道應該居住的地方。邊際臥坐,就是你所坐的這些資具,你所臥的地方的資具,都是最下級的,棄在地上都沒有人要的東西,這樣叫阿練若處。
4)當知這樣的山谷、巖穴、稻稈積等,大樹林中,空迴、塚間、邊際臥坐、或阿練若、或林樹下、或空閑室,總名處所。這就是修聖道的人應該居住的地方。
sa evaṃ hānabhāgīyāṃś ca dharmān virajyati śeṣabhāgīyāṃś ca dharmān pratiṣevamāṇaḥ praviviktavihārī bhavati / prāvivekyaṃ katamat /yā sthānasampad īryāpathasampat/tatra sthānasampat tad yathā / araṇyam vā vṛkṣamūlam vā śūnyāgāram vā tatra parvatakandaraṃ vā giriguhā vā palālapuṃjāni vā śūnyāgāram ity ucyate / tatra vanaprasthaṃ vṛkṣamūlam ity ucyate / tatra bhyavakāśaṃ śmaśānaṃ prāntaś ca śayanāsanam araṇyam ity ucyate / tad idam abhisamasya sthānaṃ veditavyaṃ / yad utāraṇyavṛkṣamūlaśūnyāgāraparvatagiriguhā-palālapuṃjābhyavakāśaśmaśānavana-prasthāni prāntāni śayanāsanāni /

處所圓滿,復有五種。謂若處所,從本已來形相端嚴,眾所喜見,清淨無穢。園林池沼,悉皆具足,清虛可樂。地無高下,處無毒刺,亦無眾多磚石瓦礫。能令見者心生清淨,樂住其中修斷加行,心悅、心喜任持於斷。是名第一處所圓滿。又若處所晝無憒鬧,夜少音聲,亦少蚊虻、風日、蛇蠍諸惡毒觸。是名第二處所圓滿。又若處所,無惡獅子、虎豹、豺狼,怨敵、盜賊,人、非人等,諸恐怖事。於是處所,身意泰然,都無疑慮,安樂而住。是名第三處所圓滿。又若處所,隨順身命眾具易得,求衣服等不甚艱難;飲食支持無所匱乏。是名第四處所圓滿。又若處所,有善知識之所攝受,及諸有智同梵行者之所居止,未開曉處能正開曉;已開曉處更令明淨。甚深句義以慧通達,善巧方便殷勤開示,能令智見速得清淨。是名第五處所圓滿。
[解]什麼是處所圓滿?復有五種。
1)這個地方從久遠以來,那個地方的形相就是很美好,不是人工美,本來就是很好。很多人都很歡喜,看見都生歡喜心。這個地方清淨無穢,那裡面有很多的花,有很多的樹,還有池,還有沼。圓的叫做池,有彎曲的形相叫做沼。這地方都具足。這個地方很清淨、很空虛,沒有一切不如意的事情。什麼是清淨無穢?就是這個地方很平坦,沒有有毒的刺,也沒有眾多磚石瓦礫。看見的人心就生清淨心,歡喜在這個地方住,修行斷煩惱的聖道加行。在這裡住心裡很歡喜,天天努力修行將來一定有成就,心裡面也歡喜。心悅是對地點喜悅,心喜是在這個地方自己推測自己將來會有成就,心裡會心喜。任持,天天照著功課表都做好。於斷是甚麼?主要是斷除一切貪憂的煩惱,斷除一切煩惱。是名第一處所圓滿。
2)這地方白天的時候,沒有憒鬧,沒有雜亂、諠鬧的事情。夜間不能說決定沒有聲音,但是很少。這個地方也少蚊虻、風日、蛇蠍諸惡有毒的這些觸,是名第二處所圓滿。
3)又若處所,無惡獅子、虎、豹、豺、狼,沒有怨敵和盜賊和人非人,非人就是鬼神等,沒有諸恐怖的事情。在這個地方住用功修行,身心都是很安和,都是很平安。不會有什麼顧慮,在這裡一天用功心裡很快樂。是名第三處所圓滿。
4)又這個地方隨順生命的生存所需要的眾具,容易得到。求衣服等,不太難。因為自己的時間都用於修學聖道,不能生產;所以就要乞求飲食,這件事也能支持,也不缺少,是名第四處所圓滿。
5)又若處所,有善知識之所攝受,修行的事情需要有善知識的關照,還要有善知識來照顧。在這個地方住修學聖道,還要有智慧的和你同一志願修學聖道的人在這住,這些都是思想相同的人,共同修學聖道的人。若有善知識,或者有智同梵行者在這裡同住有什麼好處呢?修學聖道的事情,對所學習的法門還有不通達的地方,那個道理還隱藏在裡面沒能顯示出來,善知識有智同梵行者,能幫助你顯示這個道理。有些地方已經明白,但是善知識能令你更進一步的明白那件事,使令你的智慧更增長,心裡面沒有疑惑,沒有無明的這些覆障。諸法實相的甚深文句所詮顯的義理,是要用智慧才能通達,這種智慧自己可能不完全具足,需要善知識的幫助,善知識能夠善巧方便的殷勤的開示,不厭煩的一次又一次的講解這個道理,能令你的智慧,令你的見地,很快的就得成聖道,是名第五處所圓滿。
sthānasampat punaḥ pañcavidhā / iha sthānam ādita evābhirūpaṃ bhavati darśanīyaṃ prāsādikamārāmasampannaḥ vanasampannaṃ puṣkariṇīsampannaṃ śubhaṃ ramaṇī-yaṃ notkūlanikūlaṃ na sthāṇukaṇṭakadhānaṃ / na bahupāṣāṇaśarka-rakapālaṃ / ya-trāsya dṛṣṭavā cittamabhiprasīdati / vāsāya prahāṇāya prayogāya / hṛṣṭacittaḥ / pramu-dita-cittaṃ / prahāṇaṃ pradadhāti iyaṃ prathamā sthānasampat / punar ayaṃ na diva-bcā alpavilokaṃ bhavati / rātrāv alpaśabdavanyanirghoṣam alpadaṃśamaśakavātāta-pasarīsṛpa-saṃsparśam iyaṃ dvitīyā sthānasampat /yat punar aparaṃ siṃha-vyāghra-dvīpitaskaraparacakram anuṣyām anuṣyabhayabhair avāpagataṃ bhavati /yatra viśva-sto niḥśaṃkitamānasaḥ / sukhaṃ sparśaṃ viharati / itīyaṃ tṛtīyā sthānasampat / punar aparaṃ ye te ānulomikā jīvitapariṣkārāś cīvarādayaḥ/ te [a] trālpakṛccheṇa sampadya-nte / yenāyaṃ piṇḍakena na klāmyati / yatrāsamvidhāna iyaṃ caturthī sthānasampat / punar apatraṃ(raṃ) kalyāṇamitraparigṛhītaṃ bhavati / tadrūpā atra vijñāḥ sabrahma-cāriṇaḥ prativasanti / yesyākṛtāni nottānī kurvanti / gaṃbhīraṃ cārthapadaṃ prajñayā pratividhyam suṣṭhu ca prakāśayanti / jñānadarśanasya viśuddhaye / iyaṃ pañcamī sthānasampat /

5.2.2.威儀圓滿
云何威儀圓滿?謂於晝分,經行、宴坐;於初夜分,亦復如是;於中夜分,右脅而臥;於後夜分,疾疾還起,經行、宴坐。即於如是圓滿臥具,諸佛所許大小繩床、草葉座等,結跏趺坐,乃至廣說。
[解]什麼叫做威儀圓滿呢?就是白天,要經行,也要宴坐。夜間在初夜的時候,也是經行、宴坐。於中夜分,右脅臥在這個床上。於後夜分,趕快要起來經行、宴坐。即於如是圓滿的臥具,臥的時候需要的資具,是諸佛所同意,或是大的繩床,或是小的繩床,或者是用草葉把它編織起來成為座。在這上面結加趺坐,乃至廣說。
tatra katamā īryāpathasampat / divabcā caṃkrameṇa vātināmayati / niṣadya yāvatā evaṃ rātrayāḥ prathamaṃ yāmaṃ madhyame na(ca)yāme dakṣiṇena pārśvena(ṇa) śayyāṃ klpayati / paśicame ca yāme laghulaghve vottiṣṭhate / caṃkramaniṣadyayā vātināmayati / tasminn idaṃ sampanne śayanāsane,tathā buddhānujñāte mañcevā pīṭhe vā tṛṇe vā saṃstaraṇe vā niṣīdati / paryaṅkamābhujya tu /

何因緣故結跏趺坐?謂正觀見五因緣故。一、由身攝斂速發輕安,如是威儀順生輕安最為勝故。二、由此宴坐能經久時,如是威儀不極令身速疲倦故。三、由此宴坐是不共法,如是威儀外道他論皆無有故。四、由此宴坐形相端嚴,如是威儀令他見已極信敬故。五、由此宴坐佛佛弟子共所開許,如是威儀一切賢聖同稱讚故。正觀如是五種因緣,是故應當結跏趺坐。
[解]什麼原因要跏趺坐呢?正觀見,就是依據正,就是佛的聖教就是正,依據聖教很明顯的看出來有五個理由。
一、由於結跏趺坐這個身體,就攝歛在一起,不管是手或足,都是屈曲的坐在這裡,就是攝斂。這樣的坐法能很快速的令你得到禪定;得到禪定,然後才有輕安樂,從未到地定以上就開始有輕安樂。結跏趺坐的威儀,能隨順而不違背,能夠引生出來輕安樂,這是最殊勝的坐法,所以應該結跏趺坐。
二、因為這樣的結跏趺坐的關係,能經過很長久的時間,這樣結跏趺坐的威儀,不會很快的就疲倦,能經很長的時間。
三、因為這個結跏趺坐的方法是不共法,這樣結跏趺坐,外道和他論,就是佛法以外的這些書,都沒有說這種坐法,所以是不共。
四、這樣結跏趺坐的威儀,別人看見以後,對你也會生出信心、生恭敬心,形相端嚴。
五、這個結跏趺坐是過去佛、現在佛、未來佛、十方三世佛、十方三世佛的弟子,大家共同的同意這件事。這樣的結跏趺坐,一切的賢人、一切聖人都共同稱揚讚歎它是最好。正觀如是五個理由,所以佛教徒想要修禪,應該結跏趺坐。
kena kāraṇena pañca kāraṇāni samanupaśyan saṃpiṇiḍatena kāyena praśrābdhirūt-padyate / praśrabdhyutpattaye anukūloyam īryāpatha iti / tathā cārikā[kā]laṃ niṣad-yayāśakto vyatināmayituṃ / nā cāsyāneneryāpathena kāya-kleśo bhavati / tathā asād-hāraṇo yamīryāpathonyatīrthikaiḥ / parapravādibhiḥ / tathā pare aneneryāpathena niṣaṇṇaṃ dṛṣṭvā atyartham abhiprasīdanti buddaiś ca buddhaśrāvakaiś cāyaṃ īryā-patho niṣevitaś cānujñātaś ca [//] imāni paṃcakāraṇāni / saṃpaśyati niṣīdati / parya-ṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya /

端身正願者,云何端身?謂策舉身令其端直。云何正願?謂令其心離諂、離詐,調柔、正直。由策舉身令端直故,其心不為昏沈、睡眠之所纏擾。離諂詐故,其心不為外境散動之所纏擾。安住背念者,云何名為安住背念?謂如理作意相應念,名為背念;棄背違逆一切黑品故。又緣定相為境念,名為背念。棄背除遣一切不定地所緣境故。如是名為威儀圓滿。
[解]1)端身正願者是什麼意思呢?
a)怎麼樣端正他的身相呢?謂策舉身,令其端直。策舉身,策就是內心下命令,心這樣作意,運動自己的身體使令它端嚴正直,不能向前傾,也不能向後仰,也不能左右的傾斜,要端正。
b)什麼叫作正願?在這裡坐,內心裡面不要有諂曲,也不要有欺詐。如果結跏趺坐,是修行人的相貌;但是內心裡若不修行,就有欺詐的行為,內心裏面也可能另有所圖,就變成諂媚,所以不應該這樣,應該遠離諂曲、遠離欺詐。調柔正直,使令心裡面沒有諂詐的煩惱,叫做調柔。心裡面很真誠,叫做正直。外現的相貌是修行,而內心裡面也是真實修行,就叫正直。
c)由於內心的作意,使令身體端直,這個身體若端直的時候,心裡面就不會有惛沈睡眠來纏擾,心裡容易明靜,修止、修觀都容易相應。因為心裡面沒有諂,沒有詐的原故,所以心就不為外面的境界所纏擾,外面的境界就是散亂、動亂的境界。因為若是只有修學聖道,那是調柔正直;若是另外有所希圖名聞利養,那都是散亂的境界。若能離諂詐,就不會有外面的境界所纏擾,散亂的境界所纏擾。
2)安住背念者,怎麼叫做安住背念?就是在修止觀的時候,身體是端直,策身令其端直,心裡面如理作意,如你所學習的法門的道理作意,警覺你的心,這樣相應的念,就叫做背念。
a)為什麼叫做背念呢?棄捨違逆聖道,一切有過失的這些心理活動,這些染污心都棄捨。能按照你所學習的法門如理作意,當然是一切染污心都不現行,就叫做背念。
b)又緣這個定相為境。定相,就是修三昧有一個所緣境,在那個所緣境上安住其心,就叫做定相為境。你的心就是注意的觀察那個定的相貌,就是明靜的境界為境,這樣的心念,就叫做背念。因為什麼呢?就是棄捨,也就是除遣、排遣出去一切不定散亂虛妄分別的所緣境,都棄捨,所以叫做背念。就叫做威儀圓滿。
tatra katamā kāyasaṃjñatā / kāyasya spaṣṭocchita-praṇihitatā / cittena na niḥśocyena kuhanāpagatenārjavena / tatra ṛjunā kāyena pragṛhītena styānamiddhaṃ cittaṃ na paryādāya tiṣṭhati / niṣkuhakena citte bahirdhā-vikṣepo na paryādāya tiṣṭhati / prati-mukhāṃ(khīṃ) smṛtim upasthāpya / tatra katamā pratimukhā(khī)smṛtiḥ / yām upas-thāpayati yoniśo manasikārasaṃprayuktā smṛtiḥ pra[ti]mukhe(kh ī)ty ucyata / sarva kṛṣṇapakṣapramukhatayā,prativilomatayā / api ca samādhinimittālambanā pratibhāla-mbanā smṛtiḥ pratimukhe(khī)ty ucyate / sarvasamāhitabhūmikālambanapramukha-tayā[ā] iyam ucyate īryāpathasampat /

5.2.3.遠離圓滿
云何遠離圓滿?謂有二種。一、身遠離;二、心遠離。身遠離者,謂不與在家及出家眾共相雜住,獨一無侶,是名身遠離。心遠離者,謂遠離一切染污、無記所有作意,修習一切其性是善能引義利定地作意及定資糧加行作意,是名心遠離。如是此中,若處所圓滿、若威儀圓滿、若身遠離、若心遠離:總攝為一,說名遠離。
[解]云何叫做遠離圓滿呢?有二種遠離圓滿。一、身遠離,二、心遠離。
1)什麼是身遠離?就是你的身體要有所遠離,遠離什麼呢?不和那些在家人和出家人在一起住,獨自一個人,沒有其他的伴侶,是名身遠離。不是同一志願的人不要在一起住,思想不同的人,不是修同一個法門,要有距離,是名身遠離。
2)什麼是心遠離?
a)就是內心裡面修止觀的時候,要遠離一切染污不清淨的心理,不清淨心現起來立刻要把它消除。遠離一切無記,也不是染污,也不是不染污,這樣的心理活動也要遠離。
b)內心裡面的作意是什麼呢?就是一定要在善的範圍內,修行屬於善的這種作意,如果說能引義利的定地作意,就是使令你心裡面能得到四禪八定的這種作意,定地作意是指果。定資糧加行作意,是定的因。這樣的作意修習一切其性是善,這樣的作意能引義利,引出什麼義利呢?定地作意及定資糧加行作意,是名心遠離。
c)或是這樣解說,什麼是染污作意?你的作意不符合佛陀所說的修行聖道的作意,就是染污作意。如果不是修學聖道,而是修學世間善法,也是染污作意。什麼是無記作意?非如理非不如理作意,如理就是善,非不如理就不是惡。也不是善,也不是惡的作意,是名無記作意。這二種作意,一個染污作意,一個無記的作意,都應該棄捨。如理作意是善的作意,還有二種不同,一、謂能引義利及與定地作意。二、謂定資糧及定加行作意。義利,指涅槃,涅槃的因是義,涅槃的果是利,這是智慧。定地作意,這是屬於奢摩他的定地。定資糧及定加行作意,定的加行,是屬於煖、頂、忍、世第一的範圍;定資糧是在四加行之前的那個階段,在準備修行的因緣的時候的作意。
3)如是此中,若處所圓滿、若威儀圓滿,若身遠離、若心遠離,總攝為一,說名遠離。
vyapakarṣaḥ katamaḥ / āha / dvividhaḥ kāyavyapakarṣaḥ / cittavyapakarṣaś ca / tatra kāyavyapakarṣo yo gṛhasthapravrajitaiḥ sārdham avihāritā // tatra cittavyapakarṣaḥ yaḥ kliṣṭam avyākṛtaṃ ca manaskāraṃ ca varjayitvā /samāhitabhūmikaṃ vā samādhi-saṃbhāraprāyogikaṃ vā manaskāraṃ bhāvayati / kuśalam arthopasaṃhitam ayam ucyate cittavyapakarṣaḥ / tatra sthānasampat yā ceyam īryāpathasampat / yaś cāyaṃ kāyavyakarṣaḥ / yaś ca cittavyapakarsaḥ (yaś cittavyapakarṣas) tad ekatyam abhisaṃ-kṣipya prāvivekyam ity ucyate /