2014年6月4日 星期三

聲聞地-第2瑜伽處-12.瑜伽修-1.想修


12.瑜伽修
12.1.想修
云何瑜伽修?謂有二種。一者、想修;二者、菩提分修。云何想修?謂或修世間道時,於諸下地修過患想。或修涅槃道時,於斷界、離欲界、滅界,觀見最勝寂靜功德。修習斷想、離欲想、滅想。或修奢摩他時,修習止品上、下想。或修毘缽舍那時,修習觀品前、後想。
[]怎麼修瑜伽?止觀要怎麼修呢?有二種瑜伽修。一者想修。二者菩提分修。什麼是想修?
1)就是或者是修世間道的時候,於諸下地修過患想。就是由非非想天是上地,無所有處以下就是下地;或者欲界五趣雜居地是下地,初靜慮是上地;初靜慮是下地,第二靜慮是上地。是展轉向上一直到最後;非非想是上地,無所有處是下地。對這麼多的下地展轉地修它是有過患的,有苦樂憂喜捨這些過患。或是苦惱增多,壽量減少。欲界沒有色界初禪的壽命長,初禪又沒有二禪,三禪沒有四禪壽命長,乃至到無所有處地還沒有非非想地壽命長,非非想天壽命最長。
2)或修涅槃道時,是修出世間的聖道,這個時候,對於斷界、離欲界、滅界這三界,觀見最殊勝的寂靜的功德。斷界,就是修無我觀,斷滅見道所斷的煩惱,就是得見道。離欲界,就是修道,見道以後,還有欲界的煩惱、還有色界天無色界天這些禪定裡面的煩惱,這些煩惱都是欲。要繼續修四念處,斷除這些煩惱,叫離欲界,這是修道所斷的煩惱。滅界,斷界斷除見煩惱,離欲界斷除三界的愛煩惱。這兩種煩惱斷除以後,就是一個剩下來的色受想行識,這個時候把色受想行識也滅,就是滅界,就是無餘涅槃的境界。他能夠觀察、能見到這三界的功德,由觀而見,什麼功德?見這三界有最殊勝、最寂靜的功德。因為有煩惱就不寂靜,心就動亂。這三界是遠離煩惱,色受想行識是煩惱的果報,煩惱業所得的果報,所以不是理想的。把三界的因果都熄滅以後,就是不生不滅寂靜的境界,涅槃的境界。觀察涅槃是最勝寂靜的功德,有希慕想,欣求的意思。因為觀見涅槃是特別殊勝寂靜的功德,所以就修習斷想、離欲想、滅想,滅除三界煩惱的因果。
3)修涅槃道的時候,或者是修世間道的時候,都有奢摩他和毘缽舍那。修奢摩他的時候,屬於止這一類,它裡面有上下想的不同。
4)或修毘缽舍那時,修習觀這一類,它裡邊的內容有前後想的不同。
tatra yoga-bhāvanā katamā / āha / dvividhā / saṃjñā-bhāvanā bodhipakṣyā bhāvanā ca / tatra saṃjñā-bhāvanā katamā / tad yathā laukikamārga-prayuktaḥ / sarvāsv adha-rimāsu bhūmiṣv ādīnava-saṃjñā[ṃ] bhāvayati /[prahā]ṇāya vā punaḥ prayuktaḥ / pra-hāṇadhātau virāgadhātau nirodhadhātau śāntadarśī prahāṇasaṃjñāṃ virāgasaṃjñāṃ nirodhasaṃjñāñca bhāvayati /śamathāya vā punaḥ prayuktaḥ/ūrdhvamadhaḥ saṃjñāṃ śamathapakṣyaṃ bhāvayati / vipaśyanāyāṃ prayuktaḥ / paścāt punaḥ saṃjñā vipaśya-nāpakṣyāṃ bhāvayati / vipaśyanāyāṃ prayuktaḥ /

上下想者,謂觀察此身如其所住、如其所願,上從頂上、下至足下,種種雜類不淨充滿,謂此身中,所有種種髮、毛、爪、齒,如前廣說。
[]什麼是上下想?謂觀察這個身體,如其所住和所願。什麼叫做住?就是現在這個色受想行識,這個命根還相續,就安住在這裡沒有死掉,就叫做住。什麼叫做願?就是希求所愛樂的生命體,希望它不要死掉。上從頭頂,下是到足下,這裡邊就是心肝脾肺腎這些東西很多,三十六物都是不清淨的東西充滿在裡邊,就是外邊用一層皮包起來,不淨充滿。謂此身中所有種種髮毛爪齒,如前面修不淨觀那一段文已經說過種種不淨的形相。這個地方說到奢摩他,就是修不淨觀,能把欲停下來,所以叫做止。
paścāt pura imam eva kāyaṃ yathāsthitaṃ yathāpraṇihitaṃ ūrdhvaṃ pādatalādadhaḥ keśamastakātpūrṇṇa nānāvidhasyāśuceḥ pratyavekṣate / santyasminkāye keśā romaṇīti pūrvavat /

前後想者,謂如有一,於所觀相殷勤懇到,善取、善思、善了、善達。謂住觀於坐、坐觀於臥,或在後行觀察前行。此則顯示以毘缽舍那行,觀察三世緣生諸行。謂若說言住觀於坐,此則顯示以現在作意,觀察未來所知諸行。所以者何?現在作意位,已現生故,說名為住;未來所知位,未現生故、臨欲起故,說名為坐。若復說言坐觀於臥,此則顯示以現在作意,觀察過去所知諸行。所以者何?現在作意位,臨欲滅故,說名為坐;過去所知位,已謝滅故,說名為臥。若復說言或在後行觀察前行,此則顯示以現在作意,觀無間滅現行作意。所以者何?若已生起無間謝滅所取作意說名前行。若此無間新新生起能取作意,取前無間已謝滅者,說名後行。當知此中,為修止觀,修彼二品勝光明想,是名想修。
[]1)什麼是前後想?毘缽舍那修觀是修前後想。這個修行人,對於所觀相殷勤、懇到,不懈怠精進,很認真,不是馬馬虎虎。善巧地把這個所觀相取在心裡面,取到以後加以思惟,能夠明了,能夠通達。怎麼樣的善取、善思、善了、善達呢?謂住觀於坐,坐觀於臥,或在後行觀察前行。此則顯示以毘缽舍那行,觀察過去、現在、未來三世的諸行,就是十二緣起。
2)若經上這麼說,在住的時候,就觀察這個坐。這就表示現在的作意,作意就是觀察,現在的作意去觀察未來的所知的諸行,就是站在現在去觀察未來的事情。所以者何?現在這一念心,已經出現,說名為住。未來所知位,將來的事情是你所知道。位就是範圍,它是屬於未來的階段。因緣還沒有具足,它還沒有出現。但是不是很久以後,就是接近要生起,所以叫做坐。表示未來的事情就要現起,就叫作坐。所以,住觀於坐,就是現在的智慧,觀察未來的事情。
3)若復說言坐觀於臥,這句話表示現在的作意,觀察已經過去的所知所行。所以者何?現在這一念心的這個階段,就是臨近要息滅,但是還沒有滅,叫做坐。這一件事情是處在過去所知位,過去就是所知,這個階段的時候,已經謝滅不存在,所以叫做臥。
4)又這麼說或在後行觀察前行,表示這位修行人,在定裡邊修觀的時候,是以現在的作意,觀無間滅現行作意,就是觀察和這一念心中間沒有間隔,滅掉的那一念心,它是現行作意,但是無間滅和現在這一念心不間隔。現行作意,就顯現它的活動,是滅。所以者何?若是這一念心因緣具足就現起,現起以後,中間沒有間隔就謝滅。所取作意,這個已經謝滅的這一念心是所觀察的作意,說名前行。就是現在這一念心的前一剎那,它在這一念心的前邊,它在前面走,可是一剎那已經滅了。若此無間新新生起能取作意,若此滅掉的作意,和這個作意中間沒有間隔新新生起的,前一剎那滅,後一剎那心現起,這一念心是新的、新有的。每一剎那心都是初起,所以叫做新。才生起的這一剎那心,它是能觀察的作意,無間隔的前一剎那滅的,是所取的作意,就是所觀察的作意。現前新起的一剎那心,它是能觀察。觀察前面已經落謝的那一念心,所以叫做後行。前行是已謝滅,後行是現在現起。現在現起的是能觀察,前一剎那是所觀察的,這樣叫做後行觀察前行。
5)這裡邊這位修行人,修止又修觀,修行彼二類的殊勝光明想,就是一個世間道,一個涅槃道。這兩類也就是止觀,有這樣的智慧光明能破除煩惱的黑暗,所以叫做光明想,是名想修。
tatra paścāt punaḥ / saṃjñī tathā tad ekatyena pratyavekṣaṇānimittam eva / sādhu ca suṣṭhu ca sūdgṛhītaṃ bhavati / sumanasīkṛtaṃ sūtkṛṣṭaṃ / supratividdhaṃ / tad yathā sthito niṣṇṇaṃ pratyavekṣate / niṣaṇṇo vā nipannaṃ / purato vā gacchantaṃ pṛṣṭhato gacchan pratyavekṣate / sā khalveṣā traiyadhvikānāṃ saṃskārāṇāṃ pratityasamutpa-nnānāṃ vipaśyanākārā pratyavekṣā paridīpitā // tatra yattāvadāhasthito niṣaṇṇaṃ pra-tyavekṣate /anena vartamānena manaskāreṇa anāgatajñeyaṃ pratyavekṣate / vartamā-nāpi manaskārāvasthā utpannā sthitety ucyate/anāgatā punaḥ jñeyāvasthā/ anutpanna-tvādutpādābhimukhatvāc ca niṣaṇṇety ucyate / yat punar āha / niṣṇṇo vā nipannaṃ pratyavekṣata ity anena pratyutpannena manaskāreṇātītasya jñeyasya pratyavekṣaṇā paridīpitā /pratyutpannā hi manaskārāvasthā / nirodhābhimukhā niṣṇṇety ucyate / atīti punaḥ nirūddhatvājjñeyāvasthā nipannety ucyate/yat punar āha/purato vā gacchantaṃ pratyavekṣata ity anena pratyutpannena manaskāreṇa / anantaranirūddhasya manas-kārasya pratyavekṣā paridīpitā / tatra ya utpannotpanno manasikāro [a]nantaranirūd-dhaḥ sa purato yoyī[/] tatra anantarotpannaḥ /anantarotpanno manaskāraḥ / navanavo nantara-nirūddhasyānantaranirūddhasya grāhakaḥ / sa pṛṣṭhato / yāyī /tatra śamathaṃ ca vipaśyanāṃ ca bhāvayanstadubhayapakṣyāmāloka-saṃjñāṃ bhāvayati / iyaṃ saṃjñābhāvanā /