2014年6月14日 星期六

聲聞地-第2瑜伽處-12.瑜伽修-2.菩提分修-4.五根五力

12.2.4.五根五力
12.2.4.1.五根
彼由如是勝三摩地為所依持,勝三摩地為所依止,能進修習增上心學、增上慧學所有瑜伽。由進修習此瑜伽故,於他大師、弟子所證,深生勝解、深生淨信。此清淨信,增上義故,說名信根。問:於何增上?答:於能生起出世間法而為上首,及於能起精進、念、定、慧為其增上。餘精進等,於能生起出世間法,及於能起展轉,乃至慧為其增上。乃至其慧,唯於能起出世間法為其增上。是故信等,說名五根。
[解]1)那個修行人得到三摩地,得四神足,四神足就是三摩地。為所依持,就是以它為依持,譬如水在碗裏面,水以碗為它的依止處,碗又能夠保持水不流散。心以三摩地為住處的時候,三摩地就保護這個心,明靜而住,有互相的意思。
2)這個殊勝的三摩地,做心的依止處,心住在三摩地裏邊,能進一步地修學增上心學,進一步修學禪定,進一步地修學出世間的聖道,能這樣的修行。成就四神足之後,還要再進步。
3)由於這位修行人不停下來,繼續地修習止觀的緣故。對於他大師,他就是指佛,大師指佛說;和佛的弟子,或者是阿羅漢,或者是大菩薩,佛弟子。所證,深生勝解,他們內心裏面所證悟的不可思議的三昧,深深地生出來信心。勝解,就是有深刻的認識,也就是他的信心,有強大的力量叫勝解。深生淨信,深深地生出來清淨的信心。這樣的清淨的信心,是有增上的力量,有強大的力量的,叫做信根。
4)問:這個力量要發生作用的時候,在什麼地方發生作用呢?
a)答:信根能夠生起來,能建立出世間的定慧;但是信是出世間的聖慧的上首,是最先,先要有這樣的信的;有信然後才有願,有願才有行,有行然後生出來出世間的善法。所以信是這一切善法的為首的一個。
b)上面是總說,下邊就是別說。出世間的善法是什麼呢?就是能生起精進的善法、能生起念的善法、定、慧的善法;信有這樣的力量,所以稱之為信根。能精進、念、定、慧都是由信生起。但是精進也能生起念,念也能得定,定也能得慧,也有前後的次第。
c)除了信根,餘下來的精進、念、定、慧等根,能生起出世間法,那也是增上。由精進而生出念,由念而生定、慧,這是展轉乃至慧,這也是一種增上。有次第的增上、有總說能生出出世間善法的增上。什麼是能起展轉?精進能與念、定、慧作增上。念又為定、慧為增上。定唯與慧能為增上。
d)信、進、念、定、慧這個慧還是屬於世間的慧,但是它能生起出世間法,它有這個能力,這是它殊勝的力量。是故信等,說名五根。前邊修四念住、四正勤、四如意足,不斷地這樣修,就有信、進、念、定、慧的善根。
sa evaṃ samādhi-pratiṣṭhitaḥ / samādhiṃ niśratya / [adhi]cittaṃ śikṣā[yā]m adhiprajñaṃ śikṣāyāṃ yogaṃ karoti / tatrāsya yogaṃ kurvvataḥ / pareṣāṃ cādhigame śāstuḥ śrāvakāṇāṃ ca yo[a]bhisaṃpratyayaḥ / prasādaḥ śraddhānatā /samāpattyarthena śraddhendriyam ity ucyate / kutra punar asyādhipatyaṃ / āha / lokottara-dharmātpattipramukhanāṃ vīrya-smṛti-samādhi-prajñānām utpattaye ādhipatyaṃ /ye[a]pi te vīryādayaḥ teṣām api lokottara-dharmātpattaye ādhipatyaṃ / yāvat pratipattaye ādhipatyaṃ /
yāvat prajñayā lokottara-dharmātpattaye / ādhipatyaṃ / tainaitāni śraddhādīni paṃcendriyāṇī bhavanti /

12.2.4.2.五力
若復了知前後所證而有差別,隨此能於後後所證出世間法,深生勝解、深生淨信。此清淨信,難伏義故,說名信力。問:誰不能伏?答:此清淨信,若天、若魔,若諸沙門、若婆羅門,若餘世間,無有如法能引奪者,諸煩惱纏亦不能屈,故名難伏。此為上首、此為前行,餘精進等,亦名為力。由此諸力具大威勢,摧伏一切魔軍勢力,能證一切諸漏永盡,是故名力。
[解]1)若是這個修行人,又能明白前面所證,又繼續修行,後面又有新的證悟;同是證,但是前後有差別。隨此能於後後所證出世間的法,深生勝解,勝解就是決定是這樣;他明白有定,然後修智慧,決定有成就,這個信念很強的,這叫勝解。深深地生出來清淨的信心,就是能斷除煩惱。這個清淨的信心,為什麼稱之為力呢?你不可以叫他不信,所以叫做信力。
2)問:誰不能夠降伏他的淨信呢?答:此清淨信,若天,應該是梵天。若魔,是欲界頂天的魔。若諸沙門、若婆羅門,就是人世間的沙門或者婆羅門。若餘世間,其餘的世間,或阿修羅的世間,或者其他的世間。沒有如法能移轉他的信心,不可以動搖。現在這個人,還不是聖人,還是有煩惱的,而煩惱也不能夠屈伏他的信心,故名難伏。
3)此信心是最前面的,它是最上首,它在前面坐,它是前面先出來。在其他的善根之前就有活動。餘精進等也因此也是有力量。信、進、念、定、慧這五種法為什麼稱之為力呢?具足大威勢、大威德、大的勢力。怎麼知道呢?摧伏一切魔軍的勢力,這是一個大威勢。能證一切諸漏永盡,這又是一個力量,它能成就一切煩惱都滅除,它有這個能力。但是,還是要繼續努力。
yā punaḥ pūrvveṇāparaṃ viśeṣādhigamaṃ sajānataḥ-(saṃjānataḥ) / tadanusāreṇa tad-uttara-lokottara-dharmādhi-gamāyābhisaṃ pratyayaḥ prasādaḥ śraddadhānatāh / sā anavamṛdyanārthena śraddhābalam ity ucyate / kena punar aśakyate / avamṛdituṃ / asaṃhāyā(ryā) sā śraddhā devena vā māreṇa vā brahmaṇā vā /kenacid vā punar loke saha dharmeṇa kleśa-paryavasthānena vā tena sā anavamṛdya ity ucyate / tat pramukhās tat pūrva-gamāṃ ye vīryādayas tepi balāni ity ucyante / taiḥ sa balair balavān sarvamārabalaṃ vijitya prayujyate / āsravāṇāṃ kṣayāya / tasmād balāni ity ucyante /

當觀此中信根、信力,即四證淨中所有淨信。何以故?以其證入正性離生所有證淨,皆由此因、此緣、此序,由彼即是此增上果。是故世尊就其因果相屬道理,說言當觀即彼證淨,非即彼體、非即彼相。當觀此中精進根、力,即四正斷中所有精進。此何正斷?謂能永斷見道所斷一切煩惱方便正斷。此中,意說如是正斷,由此正斷,畢竟能斷所有諸惡不善法故。當觀此中念根、念力,即四念住中所有正念。謂四念住能無餘斷一切顛倒。當觀此中定根、定力,即四靜慮中所有正定。謂諸靜慮能為方便,證不還果。當觀此中慧根、慧力,即四聖諦中所有正智。謂聖諦智於四聖諦能證現觀,得沙門果。
[解]1)當觀五根這裏邊的信根、五力裏邊的信力,這兩法即四證淨中所有淨信。就是將來證悟初果以後,對於佛法僧戒的信心,就是那個清淨心;這裏的信根信力,就是將來得聖道的時候那個清淨的信心。現在信根、信力是因,將來得證聖道的時候,那個淨信就是果。
a)何以故?因為這一位禪師,將來證入正性離生的時候,悟入法性,遠離生滅,不生不滅的境界,所有的清淨的智慧,那裏面也有戒定慧。皆由這五根的信根、信力為因、為緣、為序。彼得聖道的那個四證淨,是此信根、信力的增上果,他們的力量引來的果,增上果就是增上緣的意思。什麼是因?得到初果,那個清淨的信心是由種子來;內心裏面有種子,就是因。什麼是緣?那個淨信,還要有心,還要有欲、勝解、念、定、慧,各式各樣的心所做助伴,善心所做助伴。什麼是序?就是以他為託,這件事才出現的,就是由現在的五根五力為所託,而將來才有四證淨。這個因、緣、序,也就是引發的意思,能引發出來聖人的功德。
b)所以,世尊就其因果相屬的道理,因與果是互相繫屬。說言當:應該觀察現在的信根、信力,就是將來得聖道的那個證淨的淨信。現在成就的信進念定慧,就是將來那個證淨,這是因果相屬這麼說。若是在當體上看,現在的五根五力,不是初果的那個時候的淨信,也不是它那個相貌;體、相還不是相即的,但是由此而有彼,所以說叫做相屬。因為現在還沒有得聖道,初果聖人以上的四證淨,那是聖境,不是凡夫。
2)當觀察這個五根、五力裏面的精進,就是前面四正斷裏面的精進。前面四正斷的精進叫做正斷精進,這裏是精進根,精進力,什麼正斷呢?現在這個精進根,精進力,它有這種堪能,能永斷見道所斷的一切煩惱,也就是身見、戒取、疑這些煩惱。就是以此為方便,它是能斷那個煩惱。這裏面說如是正斷,在初果的時候那個正斷,是由五根五力的這個精進根的力量,它是正斷,畢竟能斷所有諸惡不善法故,精進根是決定有這樣的力量的。
3)當觀這裡的五根五力裏面的念,也就是四念住裏面的正念,他們是一回事。謂四念住,能夠無餘斷一切煩惱,就是全部斷除一切顛倒。所以,若說三十七道品,就是各有各的分際。如果只說其中的一個,只說四念住,就是包括三十七道品都在內;說五根五力,也包括三十七道品都在內。只說八正道,三十七道品都包括在內。
4)當觀這裡的定根、定力,即四靜慮中的所有正定。若成就色界的四靜慮,以四靜慮為方便,修四念住的時候,可以證三果阿那含。就是得到色界四禪的人,後入正性決定位,得不還果。
5)當觀這裡的五根五力裏面的慧,就是初果見到四聖諦裏面的無我的智慧,就是無我的智慧、無常的智慧,於苦集滅道四諦,能見到這是苦諦、這是集諦、這是滅諦、這是道諦,凡夫還是不能。能成就無分別的聖人的無我的智慧,得到沙門果。
tatra yaś ca(yac ca)śraddha-indriyaṃ yac ca śraddhā-balaṃ caturṣv etad avetya prasādeṣu draṣṭavyaṃ /tat kasya hetoḥ / yo / 'sau samyak tv anyāmāvakrān tasyāvetya prasādaḥ / sa tad dhetukas tat pratyastannidānaḥ / tasmād dhetu-phala sambandhena tas-yās tad adhipatiphalam iti kṛtvā / tatra dṛṣṭvyam ity uktaṃ bhagavatā / na tu tac-charī-ratāṃ tal-lakṣaṇatāṃ [/] tatra vīryendriyaṃ caturṣu samyak prahāṇeṣu draṣṭavyaṃ /tat kasya hetoḥ yāni(tāni) katamāni / samyak prahāṇāni yani darśana-prahātavya-kleśa-prahāṇāya //prāyogikāṇi samyak prahāṇāni tānyatra samyak prahāṇānyabhi pretāni tāni hy atyantatāyai pāpakānāma-kuśalānāṃ dharmāṇāṃ prahāṇāya samvarttante // tatra smṛtīndriyaṃ caturṣu-smṛtyupasthāneṣu drṣṭvya-mitīmahi catvārismṛty-upasthānānya-viśeṣa-viśeṣa viparyāsaprahāṇāya samvarttante /tatra samādhīndriyaṃ caturṣu-(sthā)dyāneṣu dhraṣṭavyaṃ yāni dhyānānyagamitāyāṃ prāyogikāni(ṇi) tatra prajña-indriyam catur-dhvāryasatyeṣu draṣṭavyam iti / yatsatyajñānaṃ caturdhṇāmāryasatyānām abhisamāya samvarttante (te) / śrāmaṇyaphalaprāptate pa(ya)pa-indriyāṇi / evaṃ balāni veditavyāni /

12.2.4.3.四種善根
即由如是諸根、諸力,漸修、漸習、漸多修習為因緣故,便能發起下、中、上品順決擇分四種善根。何等為四? 一、煖,二、頂,三、順諦忍,四、世第一法。譬如有人,欲以其火,作火所作;為求火故,下安乾木,上施鑽燧,精勤策勵,勇猛鑽求。彼於如是精勤、策勵、勇猛鑽時,於下木上,最初生煖;次煖增長,熱氣上衝;次倍增盛,其煙遂發;次無焰火,欻然流出;火出無間發生猛焰;猛焰生已,便能造作火之所作。
[解]1)前面的四念住、四正斷、四神足,在四念住上有止有觀,這樣不斷地修習,對於煩惱就能夠調伏,使令煩惱不動。但是煩惱的隨眠還沒能夠斷除,還要繼續用功修行。現在說到五根五力,也還就是四念住繼續修行的意思。這位修行人由於信、進、念、定、慧的成就,漸次地修習。初開始叫做修,繼續不斷地修叫做習。按照次第這樣地修習,就是不斷地長時期地這樣用功修習。因此,就能夠建立、也就是成就下品的、中品的、上品的,順決擇分的四種善根。四種善根是隨順決擇分。決擇是見道的時候,決擇就是讚歎智慧的作用,能斷疑惑。決者斷也,能斷除疑惑;擇是揀擇,揀擇就是觀察諸法真實相,就能斷除疑惑,就是入聖道。沒有入聖道之前,心都是不肯定,所以不能說決斷。分就是因,為什麼能夠入聖道呢?是有因緣的。就是由於這四種善根是它的因。這四種善根能隨順趣入於決擇的聖道,所以叫做順決擇分。善根的這個善,是指決擇,聖人的戒定慧叫做善。此四種法是它的根,也就是由此四種法才能建立那種善法,所以善根也還是順決擇分這一句話的意思。何等為四?一、暖,二、頂,三、順諦忍,四、世第一法。
2)假設有一個人想要用他的火,作火所作的事情,就是燃燒。為求火故,就是在下面放乾的木,乾木它容易起火;在火的上面放一塊石頭,這個石頭來鑽這個木頭。鑽的時候,要精勤、要策勵。精勤就會辛苦、就會勞倦,所以要策勵,這件事才能做得成。勇猛鑽求,不怕辛苦、一直地用石頭來鑽這個木。彼於如是精勤策勵勇猛鑽的時候,於下面放的那塊木,最初開始的時候,就出現一個暖。暖的時候,還繼續地鑽,這個溫暖就增長,熱度就加強,就有熱氣,向上面動。這個時候繼續鑽,熱氣就會增盛,就從木頭上發出來煙。發出來煙以後,又有無焰的火,忽然間從木頭上就流出來。這個火流出來以後,緊接著沒有間隔地,就發生猛烈的火焰。猛焰生已,便能造作火之所作,就是燃燒。
sa eṣām indriyāṇām eteṣāṃ ca balānām āsevanānvayād bhāvanānvayād abahu-līkārā-nvayān nirvedhabhāgīyāni kuśala-mūlāny utpādayati / mṛdumadhyādhimātrāṇi / tad yathā ūṣma-gatāni / murdhagatāni / murdhānaḥ satyānulomāḥ kṣāntayaḥ laukikāna-(da)gradharmāt tad yathā /kaśicad eva purūṣaḥ agninā agnikāyaṃ karttukāmaḥ / agni-nārthī adharāraṇyāmuttarāraṇiṃ pratiṣṭhāpyā sa[-]nnutsahate,ghaṭate vyāyacchate / tatha utsahato ghaṭato vyāyacchataś ca / tat-prathamato[/] dharāraṇyām ūṣmā jāyate / sa eva coṣmā / abhivardhamānā ūrdhvamā gacchati / bhūyasyā mātrayā abhivarddha-mānā[/] nirracciṣam agniṃ pātayatyagnipatanasaman antaram eva cārcirjāyate / yathā arcciṣā utpannayā(nena) jātayā(tena) saṃjātayā(tena) agnikāyaṃ karoti /

如鑽火人精勤策勵,勇猛鑽求,五根、五力,漸修、漸習、漸多修習,當知亦爾。如下木上,初所生煖;其煖善根,當知亦爾,燒諸煩惱無漏法火生前相故。如煖增長,熱氣上衝;其頂善根,當知亦爾。如次煙發,其順諦忍,當知亦爾。如無焰火,欻然 流出;世第一法,當知亦爾。如火無間發生猛焰,世第一法所攝五根、五力,無間所生出世無漏聖法,當知亦爾。
[解]1)如鑽火的人,精勤策勵地、勇猛地鑽火,這樣求火。這個修行人成就五根五力的時候,也是漸次地修習四念住,不斷地修止觀,不斷地、多多地這樣修習,也就像鑽火的情形一樣,精勤策勵、勇猛地鑽求。
2)如下木上,初開始出生一點溫暖。這個修行人修四念住,成就煖的善根,也是類似那樣子。煖是什麼意思呢?煖出來,後來又是火的前相,火能燃燒木頭;這位修行人出來煖的善根,就是斷除煩惱,就是沒有煩惱的清淨的智慧火,是能滅除煩惱;這個智慧火出現之前,先出現一個煖。像火出現之前先有煖,智慧火出現之前,也有一個煖,這是煖善根。鑽木取火的時候,最初先出現煖,所以煖就是火出現之前的一個相貌。修行人修四念住的止觀,見道的時候,無漏的止觀現前,也是先起的一個善根。由無漏法能斷煩惱,出世間的聖道才能夠斷除煩惱。世間的有漏的止觀沒有這種功能,所以暫時調伏煩惱,不能夠斷煩惱。喻如火燒,最初善根是彼無漏的善法的前相,所以得一個煖的名字。煖是火的前相,這個修行人,修四念住的止觀的時候,也出現與無漏智慧相似的智慧。譬如修無我觀,觀色受想行識我不可得,這個無我的智慧和聖人的無我的智慧是同類的,彼此是相似的,但是這個時候還沒能夠斷煩惱,所以不同於聖人的智慧,可是是同一類的,像煖和火同是熱。
3)這位修行人繼續用功,就像煖增長,熱氣上衝。成就煖善根的人,繼續修四念住的時候,與聖人的智慧相似的那個智慧,又增長達到一個程度,就像人到山頂上,周圍的情況看得非常地分明。現在這個修行人得到的善根、得到的智慧,觀察苦集滅道,觀察得非常地分明,當知亦爾。
4)熱氣上衝之後,緊接著就會有煙出來,煙譬喻什麼呢?就是這個修行人,得到頂的善根以後,繼續修四念住的止觀的時候,成就順諦忍的善根,當知亦爾。順諦忍,隨順苦集滅道四諦,此是苦、此是集、此是滅、此是道,這件事在這位修行人的心裏面,忍可、安忍不動,所以叫做忍。
5)如無焰火欻然流,譬喻加行位的第一世法也是這樣。這個時候還不是聖人,還是屬於世間法,但是在世間上他是最第一、最殊勝的。
6)那個無煙之火,緊接著就會發出猛烈的大火。在世第一這時候的五根五力,無間所生出世無漏聖法,當知也是這樣子。
yathā abhimanthana vyāyāma evaṃ pañcānām indriyāṇām āsevanā dṛṣṭavyā / yathā adharaṇyā tat-prathamata eva ūṣmagataṃ bhavati / eva bhūṣmagatāni dṛṣṭavyāni / pūrvagamāni nimittabhūtāni / agni-sthānīyānāmanā sravāṇāṃ dharmāṇāṃ kleśa-pari-dāhakānām utpattaye / yathā tasya eva uṣmaṇa ūrdhva[mā]-gamanam evaṃ mūrdhā-nodṛṣṭavyāḥ / yathā dhūmaprādurbhāva evaṃ satyānulomāḥ kṣāntayo dṛṣṭavyāḥ // ya-thāgneḥ patanaṃ nirarcciṣa evaṃ laukikā agra-dharmā dṛṣṭavyāḥ / yathā tad anantara-marcciṣaḥ(/) utpāda evaṃ lokottarā anāsravā dharmā dṛṣṭavyā(/) ye laukikā agra-dharma-sagṛhītānāṃ pañcānām indriyāṇāṃ samanantaram utpadyante /