2012年10月28日 星期日

集論-3總頌

此論大文總分為三、甲一、初以一頌總標一部分品
本事與決擇,是各有四種:三法、攝、應、成,諦、法、得、論議。
tridharmaḥ saṃgrahaḥ saṃprayogo 'nvayaś ca lakṣaṇe /
viniścaye satyadharmau prāptiḥ sāṃkathyam eva ca //

甲二、後隨前標分品次第別釋(分二科)乙一、本事分(分四科)丙一、三法品(分四科)丁一、以九義辨釋三科(分二科) 戊一、以頌標(分二科) 己一、列九名別
幾、何因、取、相,建立與次第,義、喻、廣分別。
kati kasmād upādānaṃ vyavasthānaṃ ca lakṣaṇam /
anukamārthadṛṣṭāntabhedā

己二、標集勸知 
集總頌應知。jñeyāḥ samuccaye //