2012年10月29日 星期一

集論-4-三法品-1.九門-1幾

戊二、長行依九門別釋(分九科) 己一、解頌幾字舉數列名門(分二科)庚一、總問
蘊、界、處各有幾?skandhā dhātava āyatanāni ca kati /

庚二、別答(分三科)辛一、蘊
蘊有五:謂色蘊、受蘊、想蘊、行蘊、識蘊。
skandhāḥ pañca / rūpaskandho vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandho vijñānaskandhaś ca //

辛二、界 
界有十八:謂眼界、色界、眼識界,耳界、聲界、耳識界,鼻界、香界、鼻識界,舌界、味界、舌識界,身界、觸界、身識界,意界、法界、意識界。
dhātavo 'ṣṭādaśa / cakṣurdhātū rūpadhātuś cakṣurvijñānadhātuḥ śrotradhātuḥ śabdadhātuḥ śrotravijñānadhātur ghrāṇadhātur gandhadhātur ghrāṇavijñānadhātur jivhādhātū rasadhātur jivhāvijñānadhātuḥ kāyadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhātur manodhātur dharmadhātur manovijñānadhātuś ca //

辛三、處  
處有十二:謂眼處、色處,耳處、聲處,鼻處、香處,舌處、味處,身處、觸處,意處、法處。
āyatanāni dvadaśa / cakṣurāyatanaṃ rūpāyatanaṃ śrotrāyatanaṃ śabdāyatanaṃ ghrāṇāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ spraṣṭavyāyatanaṃ manaāyatanaṃ dharmāyatanaṃ ca //