2012年10月29日 星期一

雜集論-7-三法品-1.九門-1幾


問:蘊、界、處各有幾種?答:蘊有五種:謂色蘊、受蘊、想蘊、行蘊、識蘊。
界有十八:謂眼界、色界、眼識界,耳界、聲界、耳識界,鼻界、香界、鼻識界,舌界、味界、舌識界,身界、觸界、身識界,意界、法界、意識界。
處有十二:謂眼處、色處,耳處、聲處,鼻處、香處,舌處、味處,身處、觸處,意處、法處。
---
問:蘊、界、處各有幾種?
答:蘊有五種:謂色蘊、受蘊、想蘊、行蘊、識蘊。
skandhā dhātava āyatanāni ca kati / skandhāḥ pañca / rūpaskandho vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandho vijñānaskandhaś ca //
界有十八:謂眼界、色界、眼識界,耳界、聲界、耳識界,鼻界、香界、鼻識界,舌界、味界、舌識界,身界、觸界、身識界,意界、法界、意識界。
dhātavo 'ṣṭādaśa / cakṣurdhātū rūpadhātuś cakṣurvijñānadhātuḥ śrotradhātuḥ śabdadhātuḥ śrotravijñānadhātur ghrāṇadhātur gandhadhātur ghrāṇavijñānadhātur jivhādhātū rasadhātur jivhāvijñānadhātuḥ kāyadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhātur manodhātur dharmadhātur manovijñānadhātuś ca //
處有十二:謂眼處、色處,耳處、聲處,鼻處、香處,舌處、味處,身處、觸處,意處、法處。
āyatanāni dvadaśa / cakṣurāyatanaṃ rūpāyatanaṃ śrotrāyatanaṃ śabdāyatanaṃ ghrāṇāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ spraṣṭavyāyatanaṃ manaāyatanaṃ dharmāyatanaṃ ca //
基述記:問:蘊界處各有幾種?
述曰:下以九段,別釋九門。此即第一解頌幾字,舉數列名,門初總問,次別答此,總問也。
()法處。
述曰:此答其數,問答兩字,釋師所增。自餘本論,界約因果,以辨次第。根境為先,能生識故。處約內外,類別以顯,次第、內外,生門義,類別故。
王疏:〇問:蘊界處各有幾種?答:蘊有五種:謂色蘊、受蘊、想蘊、行蘊、識蘊。界有十八:謂眼界、色界、眼識界;耳界、廠界、耳識界;鼻界、香界、鼻識界;舌界、味界、舌識界;身界、觸界、身識界,意界、法界、意識界。處有十二:謂眼處、色處;耳處、聲處;鼻處、香處;舌處、味處;身處、觸處;意處、法處。
此第一舉數列名門。一切有情無明昏蔽不覺諸法。於諸法上總執為我,由執我故執著我所。貪恚由是而起,業苦由是而生。佛為開世覺路令離業苦故,分別諸法,昭示有情,令知無我可得,但有諸法相績集聚。我執既捨,貪恚斯息,業苦斯盡。分別諸法略有三門:一者五蘊門,二者十八界門,三者十二處門。依法順生次第,立五蘊門。緣色生受,由受起想,由想起行,因行得識。雖細分別,一一念中,五法咸具,就顯相說,五位各有一法勝行,前后相生,故有此別。依於六識、根、境差別立十八界。雖一界中各有多法,以類相從不過此數。依識生處所,立十二處,識即總人意處,是故亦能攝盡諸法。由斯三法各能顯示無我正理,是故如來最初說法建立三科。此總舉名數。