2012年4月10日 星期二

雜阿含-404

五九六(四0四)手中葉;s.56.31
1.
如是我聞:一時,佛在摩竭國人間遊行。王舍城、波羅利弗,是中間竹林聚落,大王於中作福德舍。爾時、世尊與諸大眾,於中止宿。

2.手中葉
爾時、世尊告諸比丘:汝等當行,共至申恕林。爾時、世尊與諸大眾,到申恕林,坐樹下。爾時、世尊手把樹葉,告諸比丘:此手中葉為多耶?大林樹葉為多?比丘白佛:世尊手中樹葉甚少,彼大林中樹葉,無量百千億萬倍,乃至算數譬類不可為比。

3.法義饒益,法饒益,梵行饒益
如是諸比丘!我成等正覺,自所見法,為人定說者,如手中樹葉。所以者何?彼法義饒益,法饒益,梵行饒益,明慧正覺,向於涅槃。如大林樹葉,如我成等正覺,自知正法,所不說者,亦復如是。所以者何?彼法非義饒益,非法饒益,非梵行饒益,明慧正覺,正向涅槃故。是故諸比丘!於四聖諦未無間等者,當勤方便,起增上欲,學無間等。

4.
佛說此經已,諸比丘聞佛所說,歡喜奉行。

I. 於佛菩提不生信解
[經文] 如是諸比丘!我成等正覺,自所見法,為人定說者,如手中樹葉。所以者何?彼法義饒益,法饒益,梵行饒益,明慧正覺,向於涅槃。如大林樹葉,如我成等正覺,自知正法,所不說者,亦復如是。所以者何?彼法非義饒益,非法饒益,非梵行饒益,明慧正覺,正向涅槃故。是故諸比丘!於四聖諦未無間等者,當勤方便,起增上欲,學無間等。
[解說] Evameva kho, bhikkhave, etadeva bahutaraṃ yaṃ vo mayā abhiññāya anakkhātaṃ. 諸比丘!如大林樹葉,為我自知而不說者,亦復如是。
Kasmā cetaṃ, bhikkhave, mayā anakkhātaṃ? Na hetaṃ, bhikkhave, atthasaṃhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati; tasmā taṃ mayā anakkhātaṃ”. 諸比丘!為何我不說?諸比丘!因為彼法非義饒益,非梵行饒益,不向厭、不向離貪、不向滅、不向寂靜、不向證智、不向正覺、不向涅槃,所以我不說。
Kiñca, bhikkhave, mayā akkhātaṃ? ‘Idaṃ dukkhan’ti, bhikkhave, mayā akkhātaṃ, ‘ayaṃ dukkhasamudayo’ti mayā akkhātaṃ, ‘ayaṃ dukkhanirodho’ti mayā akkhātaṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti mayā akkhātaṃ”.
諸比丘!哪些為我所說?此是苦為我所說,苦集、苦滅、趣苦滅行為我所說。
Kasmā cetaṃ, bhikkhave, mayā akkhātaṃ? Etañhi, bhikkhave, atthasaṃhitaṃ etaṃ ādibrahmacariyakaṃ etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati; tasmā taṃ mayā akkhātaṃ.諸比丘!為何此為我所說?諸比丘!因為彼法義饒益,梵行饒益,向厭、向離貪、向滅、向寂靜、向證智、向正覺、向涅槃,所以為我所說。
[論說] 第三不信於佛菩提如是相轉,謂若沙門喬答摩種是一切智,何故有問一類能記,一類不記?為欲斷除如是不信,故復說言:我所覺法,無量無邊,譬如大地諸草木葉;為他說者,少不足言,譬如手中升攝波葉。多分能引無義利故,少分能引有義利故。當知此中,非不知故而不記別,但由能引無義利故而不記別。T30,844b