2013年6月11日 星期二

聞所成地-2.內明處-2.4.佛教所應知處相-2.4.10.十法(2門)


2.4.10.十法(2)
已說九種佛教所應知處,次說十種。
1)遍處類別
謂十遍處 ,當知即諸解脫所作成就。餘解脫、勝處、遍處,如攝事分當廣分別。
[]已經說過九種佛教所應知處,接著說十種。就是十遍處,當知就是八解脫、八勝處所作的成就。其餘解脫、勝處、遍處,如攝事分當廣分別。
《披尋記》五四○頁:
謂十遍處等者:地水火風、青黃赤白,是名八色遍處,及識遍處、空遍處,總此三種,名十遍處。(三摩呬多地)說:修觀行者,先於所緣思惟勝解,次能制伏,既於制伏得自在已,後即於此遍一切處,如其所欲而作勝解,是故此三如其次第。(陵本十二卷八頁)由是此說即諸解脫所作成就。言餘解脫勝處遍處者,(攝事分)中未有此文。
navakair buddhavacanajñeyādhiṣṭhānaṃ samāptam // daśabhiḥ kṝtsnāyatanair vimokṣāṇāṃ kāryapariniṣpattir veditavyā / śeṣaṃ vimokṣābhibhvāyatanakṝtsnāyatanānāṃ tadyathā vastusaṁgrahaṇyām /

2)無學支別
又有十無學支,當知無學五蘊所攝 ,謂戒蘊、定蘊、慧蘊、解脫蘊、解脫知見蘊。如是已說十種佛教所應知處,及前所說佛教所應知處等,當知皆是內明處攝。
[]又有十無學支,當知道就是無學的阿羅漢所成就的戒、定、慧、解脫、解脫知見,這五蘊所統攝。如是已說十種佛教所應知處,及前所說佛教所應知處等,當知皆是屬於內明處。
《披尋記》五四○頁:
又有十無學支等者:謂無學正見、正思惟,乃至無學正解脫、正智,是名十無學支。此中正語、正業、正命,戒蘊所攝;正念、正定,定蘊所攝;正見、正思惟、正精進,慧蘊所攝;正解脫,解脫蘊所攝;正智,解脫知見蘊所攝應知。
daśabhir aśaikṣair aṅgaiḥ pañcānām aśaikṣānāṃ skandhānāṃsaṁgraho veditavyaḥ / śīlasamādhiprajñāvimukti(...vimukti...) jñānadarśana- skandhānām //daśakair buddhavacanajñeyādhiṣṭhānaṃ samāptam // samāptaṃ ca buddhavacanajñeyādhiṣṭhānam //