2013年6月11日 星期二

聞所成地-2.內明處-2.4.佛教所應知處相-2.4.8.八法(9門)


2.4.8.八法(9)
已說七種佛教所應知處。次說八種。
1)三種修攝聖道差別---八支聖道
謂有八支聖道所攝,令諸苾芻究竟斷結;三種修法。謂修戒、修定、修慧。正語、正業、正命,名為修戒。正念、正定,名為修定。正見、正思惟、正精進,名為修慧。
[]已經說過七種佛教所應知處。接著說八種。有八個部份是屬於聖道,就是已經成爲聖人所修的法門。得到聖道之後,修學這八種法門,使令諸苾芻究竟斷除其餘的煩惱,得無學道,成阿羅漢果。這八支聖道可以合成三種修行的方法,哪三種呢?就是修戒、修定、修慧。正語、正業、正命,名爲修學聖人所歡喜的戒。正念和正定是屬於定。正見、正思惟、正精進,名爲修慧。
aṣṭabhir aṅgaiḥ saṃgṝhītā bhikṣor niravaśeṣasaṁprayojanaprahāṇāya tisro bhāvanā veditavyā / śilabhāvanā samādhibhāvanā prajñābhāvānā ca / samyagvākkarmāntājīvaiḥ śīlabhāvanā, samyaksmṝtisamādhibhyāṃ samādhibhāvanā, samyagdṝṣṭisaṃkalpavyāyāmaiḥ prajñābhāvanā //

2)補特伽羅道果差別---八補特伽羅
又由正方便及果增上力故,建立清淨品八種補特伽羅,謂行四向,住四果者。
[]又由於合理的修行方法的強大力量,及道果的強大力量。對於這些沒有煩惱的污染,身口意清淨的人,建立八種人,就是行四向,住四果。還要繼續努力修行的人,就是四向,初果向、二果向、三果向、四果向。安住不動的人,就是四果,初果、二果、三果、四果。
saphalaṃ samyakprayogam adhipatiṃ kṝtvā vyavadānapakṣyāṇām aṣṭānāṃ pudgalānāṃ vyavasthānaṃ veditavyam / pratipannakānāṃ caturṇāṃ phalasthānāṃ caturṇām //

3)有失無失施相差別---八種施
又有二種施,八相差別。一、有過失施;二、無過失施。前七種施,名有過失;最後一種,名無過失。謂有布施,懈怠所損,故有過失。或有布施,不隨所欲,故有過失。謂有染心者,怖畏貧窮,悕求富樂而行布施。或有布施,顧戀過去,故有過失。
或有布施,悕望未來,故有過失。或有布施,有輕慢過,故有過失。或有布施,悕求富樂,故有過失。或有布施,求他知聞,故有過失。無過失施者:謂迴向涅槃故,為彼資糧故,無染污心為往善趣故,為得大財故,而行布施。
[]又有二種施,有八個相貌的不同。哪二種施呢?一、有過失的布施,二、沒有過失的布施。前七種施都是有過失,最後一種是無過失的布施。
第一,有些布施,執行的不圓滿,因為看見有人來向他求的時候,不能儘快地布施,所以有過失。
第二,或是有些布施,不能隨順所想要,所以有過失。如何說?以染污心來布施,由於財物缺少,怖畏布施出去,反而貧窮,所以不想要布施。或是由於所施的物特別令人歡喜、貴重,若不施,就能富樂;若施給人家,捨不得。
第三,或是有些布施之後,又後悔,所以有過失。
第四,或是有些布施希望受布施的人,將來酬謝,所以有過失。
第五,或是有些布施,對他有輕慢心,所以有過失。
第六,或是有些布施希望將來能夠有大財富,富裕的快樂,所以有過失。
第七,或是有些布施希望他人知道、聽到,所以有過失。
第八,沒有過失的布施。迴向涅槃故,因為將布施的功德,迴向修學聖道,能得涅槃。爲彼資糧故,以此功德作為得彼涅槃的因緣。有慈悲心,不爲自己,完全是利益他人,自然能夠往生善趣,也能得大財富,這樣的行布施,就是無過失。
dve ime dāne aṣṭākāre veditavye, sadoṣaṁ ca dānaṃ nirdoṣaṃ ca dānam / tatra sadoṣaṁ saptākāram, ekākāraṃ nirdoṣam astidānam / kausīdyopahatatvāt sadoṣam / asty akāmakārāt sadoṣam sāmiṣadoṣasya dāridrābhītasyeśvarābhilāṣiṇaḥ / asty atītasāpekṣyatayāsadoṣam / asty anāgatān abhinandanatayā sadoṣam / asty avajñādoṣāt sadoṣam / asti jñātābhilāṣadoṣāt sadoṣam / asty upabhogābhilāṣāt sadoṣam / nirdoṣaṃ punar dānam / nirvāṇaparināmitaṃtatsaṁbhārabhṝtam nirāmiṣacetas aḥ sugatigamanāyāpi mahābhogatāyā api saṁvartate //

4)勤怠依處時分差別---八懈怠、八精進事
又依四處於八時中,趣入懈怠,不發精進,當知如是補特伽羅,是懈怠類,非精進類。謂依乞食處、依所作處、依遊行處、依界不平等處。依此四處,八時差別。多食精美,身沈重時;少食麤惡,身劣頓時;將欲所作,護惜力時,已有所作,身疲倦時;將欲遊行,護惜力時;已涉長塗,身疲倦時;正為病苦所纏擾時;所病已愈恐更發時。
此懈怠類補特伽羅,乃至未遇懈怠所依,少似精進;若得遇已,速發懈怠。是故名為懈怠種類。與此相違亦依四處,於八時中,發勤精進。當知如是補特伽羅能伏懈怠勤精進類,雖遇懈怠所依,亦能發勤精進,何況不遇。是故名為勤精進類。
[]又,以四處爲依止,在八個時間中,趣入到懈怠的境界,不能引發精進。當知這樣的補特伽羅是懈怠的一類,不是精進的一類。哪四處?就是依於乞食這個地方,依於所作的事情這個地方,依於各地方去遊化這個地方,依於四界不平等,就是身體有病這個地方,有懈怠的現象出來。依照這四種情況,有八個時間的不同。哪八時?一、精美的食品吃多,身體沈重,心也沈重,就不想要修行。二、麤惡的飲食吃的少的關係,身體沒有力量、笨重、不能夠靈活,所以也不想要用功。三、將要進行想要作的事情,守護珍惜自己的力量,所以不想要用功,害怕力量耗盡。四、已經作完一件事,身體疲倦,所以不想精進的用功。五、將要計劃遊行,守護珍惜自己的力量,所以不想要用功,害怕力量耗盡。六、已經走很遠的道路,身體疲倦,所以不想精進的用功。
七、正爲病的痛苦,所纏繞、困擾的時候,也是不想要用功。八、所患的病已經痊愈,用功恐怕辛苦,病又發作,所以不要用功。這樣的懈怠的人,一直沒有遭遇到懈怠的因緣的時候,小小的好像是很精進。若遇見懈怠的因緣,很快的懈怠的情況就出來,不用功,所以是屬於懶惰的人,不能精進用功的人。與前面的懈怠不同,也是依四處與八個懈怠的時候,還是要用功不懈怠。當知這樣的補特伽羅,能夠調伏自己懈怠的心,能發動出來勤精進的心。雖然是遇見懈怠的因緣,也能發出來勤精進的力量,何況不遇懈怠的因緣,因此名爲勤精進類。
catvāri sthānāny adhisthāyāṣṭasu kāleṣu kausīdyaṃ prāviṣkurvanvīryam anārabhamāno veditavyaḥ kusīdajātīyo 'yaṃ pudgalo 'nārabdhavīryajātīya iti / piṇḍapātasanniśrayam itikaranīyaṃ cārikāvikramaṇam dhātuvaiṣamyaṃ ca / itīmāni catvāri sthānāny adhisthāya-praṇīta-prabhūta-bhojana-kāya- gaurava-kāle, parīttahīṇabhojanakāyaklamakāle, itikaraṇīye prayoktu- kāmasya balānurakṣaṇakāle, itikaraṇīyaṃkṝtavataḥ śramakāle, cārikāṃ viprakramitukāmasya balānurakṣaṇakāle, abhiprakrāntasyādhvapariśrama- kāle, vyādhitasya vyādhiduḥkhasannipātakāle, vyādhivyutthitasya śramyāgamanāśaṁkākāle, iti kusīdajātīyaḥ pudgalaḥ /yāvat kausīdyopadhiṃ na labhate, tāvad asyavīryamātrakaṃ prajñāyate / yāda kausīdyopadhiṃ labhate tadā tvaritaṃ tvaritaṃ kausīdyaṁ prāviṣkaroti / tasmāt kusīdajātīya ity ucyate /etad viparyayeṇa catvāry evaitāni sthānāny adhisthāya eṣv evāṣṭasu kāle vīryam ārabhamaṇaḥ, abhibhūya kausīdyam ārabdhavīrya- jātīyaḥ pudgalo veditavyaḥ / sa labhamāno 'pi kausīdyopadhiṃ(...vīryam ārabhate / prāg evālabhamānaḥ...) / tasmād ārabdhavīryajātīyaity ucyate //

5)於人天趣建立眾別---八福生處
又有八種正願所攝可愛生因,能令於諸欲中樂增上生,不求永離一切欲者,當生八種可愛生處。謂願人中卑惡種類,修小施、戒二福業事。如是願樂人中尊貴種類、四大王天、三十三天、夜摩天、睹史多天、樂化天、他化自在天,修小施、戒二福業事。
[]又有八種可愛果報生起的原因,是屬於正願。什麼是正願?想要得到的成果,與所作的事,順於因果,就叫做正願。這八種因,能令此人在色聲香味觸的五欲中,好樂歡喜在人天中得到更美滿的果報,不願意求永久的遠離一切欲的果報,將來就會得到八種可愛的受生之處。哪八種呢?一、希望在人中卑惡的這類人裏面得到果報。怎樣能得到呢?小小的布施一點,小小的持戒,就可以。二、願意在尊貴種類的人中受生。其餘六欲天,四大王天、三十三天、夜摩天、睹史多天、化樂天、他化自在天。願意在六欲天裏面享天福,修小小的施、小小的戒,這二種福業的事情,就可以。
《披尋記》五三七頁:
又有八種正願所攝可愛生因等者:此依八種可愛生處,說彼生因亦有八種,謂即施戒二福業事。修此為因,彼果得遂,由是說言正願所攝。八種可愛生處者,謂於人中有二種類及六欲天,是即諸欲勝生差別。人種類中,若生旃荼羅家、卜羯娑家、造車家、竹作家,以及下賤貧窮乏少財物飲食等家,是名卑惡種類。若生剎帝利、婆羅門、諸長者大富貴家,以及所餘豪貴大富多諸財穀庫藏等家,是名尊貴種類。如(有尋有伺地)說。(陵本九卷十頁)aṣṭāv ime samyakpraṇidhānaparigṝhītā iṣṭopapattihetavaḥ / kāmesv abhyupapattikāmānāṃ sarveṇa ca sarvaṃ kāmavivekam anabhilaṣatām aṣṭaprakāropapattyāyatanopapattaye saṁvartante / manuṣyadurbhaga- praṇihitaṃ parīttaṃ dānamayaṃ śīlamayam / evaṃ manuṣyasubhaga-cāturmahārājākāyikatrāyastriṁśayāma- tuṣitanirmāṇaratiparanirmitavaśavartidevapraṇihitaṃ parīttaṃ dānamayaṃ ca śīlamayam //

6)顯樂欲生可愛因別---八種眾
又四因緣故,於人趣中,建立如來四眾;三因緣故,於天趣中,建立四眾。最增上故、世間共許為福田故、受用資財不由他故、棄捨一切世資財故。由此四緣,於人趣中建立四眾。依地邊際故、欲界邊際故、語行邊際故。由此三緣,於天趣中建立四眾。
[]又有四種因緣,在人趣中,建立如來教化的四類衆生。三因緣故,在天趣中,建立教化的四類四衆。人趣四眾有哪四個因緣?一、因為是最有力量的緣故,就是刹帝利。二、世間人都同意是福田,就是婆羅門衆。三、受用資財不由他故,就是大富長者,資財特別多,不需要依賴他人的幫助。四、棄捨一切世資財故,就是出家的沙門衆,棄捨一切世間的資財,而去修行。由於這四種情況,在人道中,有這四種人,爲佛所教化。天趣四眾有哪三個因緣?一、依地邊際,依所居住處所的邊際,是四王天,四大王衆天和三十三天。二、欲界處所的邊際,就是最高的地方,他化自在天。三、語行邊際故,梵天以上就沒有尋伺,所以沒有語行,所以是梵天。由於這三情況,在天趣中建立佛所教化的四衆。caturbhiḥ kāraṇair manuṣyeṣu catasṝṇāṃ tathāgatasya parṣadāṃ vyavasthānaṃ veditavyam / tribhiḥ kāraṇair devabhūtānāṃ catasṝṇāmparṣadāṃ (...vyavasthānaṃ veditavyam...)/ agryābhidhāna- bhūtatvāt, dakṣiṇīyasamantatvāt, aparādhīnabhogavṝttitvāt, samutsṝṣṭa- bhogavṝttitvāt, ebhiś caturbhiḥ kāraṇair manuṣyabhūtānāṃ catasṝṇāṃ parṣadāṃ vyavasthānaṃ veditavyam / bhūmibhāgasanniśrita- paryantatvāt, kāmadhātuparyantatvāt, vāksaṃskāraparyantatvāt / devabhūtānāṃ catasṝṇāṃ parṣadāṃ vyavasthānaṃ veditavyam //

7)依三處轉世法差別---八世法
又於世間三處轉時,恒常世間八法所觸。謂樂欲處、功用處、眾緣處。於樂欲處轉時,或觸於利,或觸非利。於功用處轉時,或稱他意,或不稱意,於背面位觸於毀譽,於現前位觸於稱譏。於眾緣處轉時,或由先世,或由現法苦樂眾緣,觸於苦樂。
[]又,世間人在這三處活動的時候,常常會遇到這八種事情。哪三處?就是樂欲處、功用處、衆緣處。第一,在內心所樂、所欲的處所活動的時候,或是接觸到、得到財富,或者是色聲香味觸,衣服、飲食、臥具,屬於欲的事情。或是沒有得到滿意的事情。第二,在努力用功的地方活動的時候,或者是令別人滿意,或者是令他人不滿意。
在背後,就是批評、讚譽。在面前,四目相觸,就是稱讚、譏諷。第三,在眾多因緣的地方活動的時候,或是由於過去世,或是由於現在的身口意發出苦樂的衆緣,因此而接觸到苦樂。世間八法,就是利、衰、毀、譽、稱、譏、苦、樂。
triṣu laukikeṣu sthāneṣu vartamāno lokaḥ satatasamitam aṣṭābhir dharmaiḥ spṝśyate / icchāyāṁ vyavasāye pratyaye ca / icchāyāṁ vartamāno lābhenāpi spṝśyate, alābhenāpi / vyavasāye vartamāno parābhimate cāparābhimate vā, (...parokṣāgatena varṇāvarṇavādena spṝśyate, sammukhānugatena vā...) / pratyaye vartamānaḥ pūrvake dṝṣṭadhārmike vā sukhapratyaye duḥkhapratyaye vā sukhaduḥkhābhyāṃ spṝśyate /

8)能引通等諸解脫別---八勝解
又八勝解,能引不還或阿羅漢諸聖神通,及最勝住。謂未伏內色想,外無染污色勝解,是名第一。已伏內色想,是名第二。淨不淨非二色第一捨勝解,是名第三。此三解脫,於一切色得自在故,便能引發諸聖神通。謂諸神通不與一切異生共有。空無邊勝解、識無邊勝解、無所有勝解、非想非非想勝解、微微任運心勝解。此五勝解,次第善修治故,能引想受滅等至最勝住。
[]又八勝解,能引不還或阿羅漢等聖人的神通,及最殊勝的安樂住。哪八勝解?第一,尚未調伏內色想,對於四禪的色想,還沒解脫,有愛、見、慢,就叫做未伏內色想。此時所用的方法,修不淨觀,最後到白骨。外無染污色勝解,就是觀白骨的眉間,放光,清淨無染,在禪定裏面作如是強有力的觀想。第二,已伏內色想,對於四禪的愛、見、慢,調伏,解脫。或是得到無色界定,也叫做伏內色想。也修無染污色的光明觀。第三,前邊兩個勝解,修淨、也修不淨。現在,超越這二種色。就是淨不可得,不清淨也不可得,對於淨不淨都無所執著。此三解脫,在欲界的色法,和色界天的色法,在這一切的色法裏面得大自在,他心裏面起如是如是想,如是如是現,隨心自在的顯現,便能引發諸聖者的神通,不和一切凡夫共有。空無邊勝解、識無邊勝解、無所有勝解、非想非非想勝解、微微任運心勝解,此五勝解按照次第能夠不斷的這樣修治,對治愛見慢的執著,能引發出來想、受都滅的等至,那是最殊勝的住。
《披尋記》五三八頁:
又八勝解等者:當知此即八種解脫。(三摩呬多地)中已顯其相,(陵本十二卷五頁)如彼應釋。此中未伏內色想者,謂已離欲界欲,未離色界欲故。外無染污色勝解者,謂於有光明而作勝解故。已伏內色想者,謂已離色界欲,又不思惟彼想明相故。淨不淨非二色第一捨勝解者,謂於內淨不淨諸色,已得展轉相待想,展轉相入想,展轉一味想故,名淨不淨非二色勝解;已得捨念圓滿清白故,名第一捨。
aṣṭāv ime 'nāgāminām arhatāṃ vādhimokṣā āryaprabhāvamahāvihārābhi- nirhārāya saṃvartante / avibhūyādhyātmaṃ rūpasaṁjñāṃbahirasaṁkliṣṭa- rūpādhimokṣaḥ/ vibhūyādhyātmaṃ rūpasaṁjñāṁ dvitīyaḥ / śubhāśubhā- dvayarūpaparamopekṣādhimokṣaḥ, / itīme trayo 'dhimokṣāḥ savarūpa- vaśitvāyāryarddhinirhārāya saṃvartante / yeyam ṝddhir asādhāraṇā sarvapṝthagjanaiḥ / ākāśānantādhimokṣo vijñānānantādhimokṣa ākiñcanādhimokṣo naivasaṃjñānāsaṁjñāyatanādhimokṣaḥ sūkṣmasūkṣmasvarasavāhicittādhimokṣaś ca, itīme pañcādhimokṣā anupūrveṇa suparikarmakṝtāḥ saṁjñāvedayitanirodhasamāpattiparama- vihāranirhārāya saṃvartante //

9)觀外諸色勝處差別---八勝處
又若觀諸色,若如所觀,於初三解脫中而修習者,謂三解脫方便道所攝八勝處也。此中,觀外諸色,若小若大,若好若惡,若劣若勝者,謂觀非三摩地所行現所得色。由緣三摩地所行作意不種種現前,故名為勝。於三摩地所行中,奢摩他行名知,毘缽舍那行名見。如於三摩地所行若知、若見,如於彼色已尋思、已了別,如是於外所想非三摩地所行中,觀諸色亦爾。
[]八勝處,是在禪定觀諸色的差別相,觀諸色少,觀諸色多。內有色相,觀諸色少,觀諸色多;內無色相,觀諸色少,觀諸色多。這就是四個勝處,另外又加上青黃青白,就是八個勝處。又若觀諸色,就是前四個勝處,觀諸色的少、多,或者是若劣、若勝、若好、若惡。若如所觀,就是青黃赤白四個勝處。如前四個勝處觀諸色的差別,後邊四個勝處,也是有差別。八個勝處,在八解脫中的前三個解脫,就已經修習。什麼意思?前三個解脫,是屬於八勝處的方便道,八解脫是八勝處的方便道。在這裡,經文說:此中,觀外諸色,若是小,如有情的身體,若是大,如外面的一切色相。若是好的淨色,若是惡的不淨色。若是劣的欲界色,若是勝的色界天的色。這段經文,論解說:在沒有入定的情況下,觀察內心所呈現的種種差別的色。由於藉著三摩地的活動,而作意,令內心不出現種種的色,因為對境界的制伏,有強大的自在的力量,所以名爲勝。在三摩地所行境裏面,內心寂靜,能知所緣,就是知。能作種種變化的觀,就是見。如同在三摩地中所行的境界,若奢摩他、若毘缽捨那修行的時候,對於所觀的色法,隨著奢摩他和毘缽捨那的進步,所尋伺、所了別,前後有差別。在三摩地裏邊是這樣子,從禪定裏面出來,對於所觀的諸色,尋伺、了別,也有差別。
《披尋記》五三九頁:
如於三摩地所行若知若見等者:此中知見,義顯能觀;彼色,義顯所觀。觀少觀多及與青黃赤白,名已尋思已了別。(...yāni ca rūpāṇi paśyati yathā ca paśyati, triṣu vimokṣeṣu prathameṣu prayukta iti vimokṣatrayaprayogamārgaṃ saṁjānāti, aṣṭāvabhibhvāyatanāni veditavyāni...)/ tatra parīttāni mahadgatāni suvarṇadurvarṇāni hīnapraṇītāni rūpāṇi paśyati bahirdhāsamāhitagocarāṇy ābhāsaprāptāni / samādhigocarālambanena manasi (..kāreṇānābhāsagatāyām ...) abhibhūya, (...śamathākāreṇa tāni samādhigocarāṇi ...) (...yathā tāni tena visṝṣṭāni bhavanty upalakṣitāni tathā saṃjñiteṣu bahirdhāsamādhigocareṣu bhavati...) / evaṃ tāni rūpāṇi paśyati /