2013年6月11日 星期二

聞所成地-3.醫方明處


3.醫方明處
云何醫方明處? 當知此明略有四種。謂於病相善巧;於病因善巧;於已生病,斷滅善巧;於已斷病,後更不生,方便善巧。如是善巧廣分別義,如經應知。
[]什麼是醫方明處呢?當知這個醫方明略說有四種不同。哪四種?一、對於病的相貌,善巧通達。二、對於病的原因,善巧通達。三、對於已生起的疾病,能斷除、消滅,善巧通達。四、對於已斷除的病,以後更不生起的方法,善巧通達。這樣的四種善巧廣分別義,如經上所說應知。cikitsā katamā, sā caturākārā veditavyā / tadyathābādhakauśalyam, ābādhasamutthānakauśalyam, utpannasyābā- dhasya prahāṇakauśalyam, prahīṇasyā (...bādhasyāyātyām anutpāda...) kauśalyam / eṣāṃ ca kauśalyānāṃ vibhaṅgo yathā sūtram eva veditavyaḥ //