2013年6月11日 星期二

聞所成地-2.內明處-2.4.佛教所應知處相-2.4.9.九法(2門)


2.4.9.九法(2)
已說八種佛教所應知處。次說九種。謂有九結,如攝事分當廣建立。又有九種生處,受生有情,於彼彼處同所居止,謂三界中,除諸惡趣,可厭處故,如前已說。
[]已經說過八種佛教所應知處,接著說九種。就是有九種結,在攝事分裏面,當會詳細的解釋。又有九種受生處,在那裏受生有情,共同在那邊住。哪九個?就是在欲界、色界、無色界裏面,把三惡道除掉,爲什麼三惡道不算?因為是可厭惡的地方。
《披尋記》五四○頁:
又有九種生處等者:當知此說九有情居,如前已說七識住中,唯除惡趣無想有情及非想非非想處。今有情居,說七識住兼彼無想有情非想非非想處,是故成九。唯除惡趣可厭處故,非諸有情所樂住故,非有情居。aṣṭakair buddhavacanajñeyādhi- ṣṭhānaṃ samāptam // navānāṃ saṃyojanānāṃ vyavasthānaṃ veditavyam / vastusaṁgrahaṇyām / navemāny upapattyāyatanāni yeṣūpapannānāṃ sattvānāṃ tatratatra samānasaṁvāsatā prajñāyate / (...sthāpayitvāpāyān pūrvasminnirvitpadasthānabhūtatvāt...) //