2021年12月28日 星期二

諸法集要經-餓鬼品第十七

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

(17) pretavargaḥ 餓鬼品第十七

17.1.adānasya kutaḥ sukham?

adāntasya kutaḥ śāntir anuptasya kutaḥ phalam? /

adīpikā prabhā nāsti adānasya kutaḥ sukham // Dhs_17.1 //

[日稱]若人不行施,如無燈求光,捨離於善業,何能有樂報?

[般若]不施則無報,無施果亦無,如無燈無明,不施無樂報。


17.2.

hṛcchāntir hi tathā nāsti nayanārthasya dehinaḥ /

dānena virahāt tadvat sukhaṃ pretair na labhyate // Dhs_17.2 //

[日稱]如世間盲者,於物無所覩,離施無福因,當墮餓鬼趣。

[般若]如盲人無目,不能有所見,不施亦如是,來世無樂報。


17.3.kukarmī pretalokaṃ gacchati

yaṃ pretya pretalokasya triloke ca yathādhamāḥ /

bhrameṇa paramodvignāstan mātsaryakṛtaṃ phalam // Dhs_17.3 //

[日稱]墮無財鬼中,周遍而求覓,常困於飢渴,皆由慳所感。

[般若]若生餓鬼道,人中常貧窮,流轉受苦惱,嫉妬因緣故。


17.4.

na dātrā labhyate kiñcit kṛtanāśo na vidyate /

svakarmaphalabhoktāraḥ prāṇinaḥ karmabhoginaḥ // Dhs_17.4 //

[日稱]若樂修施者,一切無能壞,不作於少因,後乃徒生悔。

[般若]不施則無報,造業終不失,自業得果報,眾生依業食。


17.5.

tava yatkukṛtaṃ dagdhāḥ pretyalokeṣvavasthitāḥ /

kṣutpipāsāmayeneha vahninā paridīpitāḥ // Dhs_17.5 //

[日稱]由先造惡業,墮餓鬼趣中,為獄火燒炙,長受飢渴苦;

[般若]我為惡業燒,生在餓鬼中,受此大飢渴,猛火常熾燃。


17.6.

kadā tu viṣayo 'smākaṃ bhaviṣyati sukhodayaḥ /

paridāhāt kadā cāsmāt parimokṣo bhaviṣyati // Dhs_17.6 //

[日稱]何時離彼趣,暫得於快樂?何劫得解脫,則捨諸熱惱?

[般若]何時離飢渴?何時得安樂?受苦極熱惱,何時得解脫?

17.7.mārgāmārgavihīno duḥkhita eva jīvati

mārgāmārgavivikto 'haṃ na jñātaṃ karmaṇaḥ phalam /

kṣutpipāsāmayo vahnir ajñātaḥ prakaṭodayaḥ // Dhs_17.7 //

[日稱]由不了因果,及彼道非道,為飢火所逼,相續苦不斷。

[般若]不識道非道,不知善業果,飢渴如火燃,如是受苦惱。


17.8.

kleśāndhakāravadanā nirāśāstyaktajīvikāḥ /

tvaksnāyujālabaddhāḥ sma jīvāmo bata duḥkhitāḥ // Dhs_17.8 //

[日稱]醜狀髮髼亂,唯筋皮相連,希求諸飲食,暫覩無由得。

[般若]亂髮覆面目,無人能救護,脈現如網縛,苦逼命不盡。


17.9.

na trātā sarvato 'smākaṃ hanta kṛcchragatā vayam /

utpanneṣu manuṣyeṣu khaṇḍitāḥ svena karmaṇā // Dhs_17.9 //

[日稱]為眾苦逼迫,墮諸惡險難,曾無有親朋,於我暫能捄。

[般若]惆慞行曠野,常受諸苦惱,孤獨無救護,具受諸辛苦。


17.10.

kasmān na carito dharmo ratnadīpeṣu sañcitaḥ /

yaḥ karoti śubhaṃ nityam aśubhaṃ na ca sarvadā // Dhs_17.10 //

[日稱]汝昔於人中,斷作諸福行,如至於寶洲,空手而獨返。

[般若]汝是人中愚癡輩,種種惡業自莊嚴,汝本何不修善行?如至寶渚空歸還。


17.11.

samadṛṣṭipathenaiti svargasopānam āśritaḥ /

yeṣām arthe kṛtaṃ pāpaṃ kleśayan mānasaṃ bahu // Dhs_17.11 //

[日稱]若樂修勝行,常遠彼諸惡,我觀彼善人,躡生天階漸。

[日稱]由彼身語意,造作諸不善。

[般若]若有人能常修善,捨離一切諸惡業,是人則不至我所,乘階上生受天報。

[般若]為利誰故造惡業,放恣一切身口意?


17.12.

anena te gatāḥ sarve bhavānāṃ trāsane sthitaḥ /

baddho 'si bandhanais tīvrair yamadattair adhiṣṭhitaḥ // Dhs_17.12 //

[日稱]眷屬皆他往,獨依苦而住。為琰摩使者,捉縛而驅逐。

[般若]業繫縛汝甚堅牢,閻羅使者之所持。


17.13.pāparajjvākṛṣyamāṇaḥ svakṛtaṃ bhunakti

prāpto 'si tamaso ghoraṃ yamalokaṃ durāsadam /

ihopabhokṣyase karma yattvayā kukṛtaṃ kṛtam // Dhs_17.13 //

[日稱]入深邃黑暗,去處極懸遠。

[般若]送至恐怖諸惡道,閻羅世界大苦處。汝於前世作眾惡,此業今當還自受。


17.14.

svakṛtaṃ bhujyate bāla! pareṣāṃ naiva bhujyate /

ākṛṣyamāṇa eṣo 'tra pāparajjvā sughorayā // Dhs_17.14 //

[般若]自作自受不為他,若他所作非己報。

[般若]諸業大力牽眾生,不善業繩之所縛。


17.15.

analaḥ pretalokasya kṣutpipāsāmayo mahān

nāgniśastraviṣāṇāṃ hi nipātas tādṛśaḥ kaṭuḥ // Dhs_17.15 //

[般若]將詣餓鬼世界中,具受諸大飢渴苦。諸餓鬼等飢渴苦,過於火刀及毒藥。


17.16.

kṣutpipāsāmayāgneś ca nipāto yādṛśaḥ (kaṭuḥ) /

na kṣaṇo nāpi hi lavo na muhūrto na śarvarī // Dhs_17.16 //

[日稱]我於一切處,常受諸苦惱,乃至須臾頃。

[般若]如是飢渴有大力,無量飢渴惱眾生。無一念時得休息,晝夜苦惱常不離。


17.17.duḥkhānvitā vayam

yatra saukhyaṃ bhaven mṛtyur nityaṃ duḥkhāvṛtā vayam /

duḥkhād duḥkhataraṃ prāpto duḥkhahetur niṣevitaḥ // Dhs_17.17 //

[日稱]曾無微少樂。今受此果報,皆由先所作。

[般若]乃至不得微少樂,常受種種諸辛苦。

[般若]以作苦業因緣故,生惡道中受苦報。


17.18.

duḥkhāt kadācin mokṣaḥ syād bhaviṣyati sukhodayaḥ /

notsave dṛśyate toyaṃ taḍāgeṣu ca śuṣyati // Dhs_17.18 //

[日稱]何時免斯苦,得至於樂處?為渴所逼故,徒陟彼高原。設見於河池,到則皆枯涸。

[般若]於此苦報難得脫,何時當得受安樂?所見諸泉悉無水,一切陂池皆枯竭。


17.19.karmaphalasvarūpanirūpaṇam

sarito nāśamāyāsuḥ kathaṃ dhāvāmahe cayam /

te vayaṃ śuṣkasalilāḥ saśailavanakānanāḥ // Dhs_17.19 //

[日稱]於曠野山林,周遍而尋覓。

[般若]處處逃奔求水漿,往至諸河悉不見。我所行處求諸水,山林曠野無不遍。


17.20.

paridhāvāmahe bhūmau nityaṃ salilakāṃkṣiṇaḥ /

te vayaṃ dagdhatanavaḥ kṣutpipāsāhatā narāḥ // Dhs_17.20 //

[日稱]受渴乏艱辛,求水不可得。乃至濕潤處,彼亦不能見。

[般若]隨所至處望水飲,求覓少水不能得。飢渴之火燒我身。無歸無救受大苦。


17.21.

śaraṇaṃ nādhigacchāmaḥ kaṣṭaṃ vyasanam āgatāḥ /

vajradaṃṣṭrair mahātīkṣṇaiḥ kākolūkaiś ca sammataḥ // Dhs_17.21 //

[日稱]復有大烏鳶,利嘴而啄食。為彼飢渴火,常逼切其身。

[般若]雕鷲烏鵄諸惡鳥,金剛利嘴啄我身。爴裂破壞無全處。


17.22.

abhidruto na paśyāmi śaraṇaṃ saukhyadāyakam /

pratibimbam idaṃ tasya karmaṇaḥ samupasthitam // Dhs_17.22 //

[日稱]宛轉險道中,叫呼求捄護。昔近欲境界,彼如鏡中像。

[般若]具受眾苦無救護。諸業如影不離身。如昔惡業今受報。


17.23.

kṛtaṃ karma yathāsmābhis tathedaṃ phalam āgatam /

karmavāyuragā baddhāḥ karmasūtreṇa pācitāḥ // Dhs_17.23 //

[日稱]虛壞己珍財,今獨受此報。由造彼業故,籠罩難出離。

[般若]我等宿害行路人,以是今受大苦惱。業圍所繞業繩羂。


17.24.karmakṣayādṛte na muktiḥ

palāyanaṃ na paśyāma ṛte karmakṣayād iti /

yasya pāpāny aniṣṭāni vahnivat tāni paśyati // Dhs_17.24 //

[日稱]於四向奔走,業盡當解脫。從三毒所生,極惡猛火聚。

[般若]不見有可求脫處,唯有惡業盡壞時,乃能脫此大苦惱。

[般若]若人不愛諸惡業,觀之如火不貪著。


17.25.kīdṛśaṃ pretabhavanam?

sa naiti pretabhavanaṃ kṣutpipāsānalāvṛtam /

muhurmuhuḥ pravardhante vedanā narakodbhavāḥ // Dhs_17.25 //

[日稱]念念常熾然,則能燒巨石。

[般若]是人不至餓鬼趣,不為飢渴火所燒。於須臾時常增長,飢渴苦痛念念生。


17.26.

jvālāmālākulasyaiva śailasya sadṛśā vayam /

jvalitaḥ śāmyate śailaḥ salilenaiva sarvathā // Dhs_17.26 //

[日稱]又火焚彼石,水沃即能止。

[般若]身體熾火照山谷,猶如大火燒山林。野火焚燒大山林,大龍降雨則能滅。


17.27.

sa samudropamo vahnirammākaṃ naiva śāmyati /

kasmin kṣaṇe samudbhūtas tṛṣṇāvāyusahāyavān // Dhs_17.27 //

[日稱]我業火如海,深廣何能滅?惡業如其薪,愛風同發起。

[般若]劫火一起海水竭,我火不可如是滅。業薪因緣生此火,為愛欲風之所吹。


17.28.

karmāgnir nirdahaty asmān parivāryasamantataḥ /

te vayaṃ pāpakarmāṇaḥ śukladharmavivarjitāḥ // Dhs_17.28 //

[日稱]燒彼罪有情,周匝無能避。我造諸罪咎,遠離於善法。

[般若]此惡業火燒我身,周遍圍遶無空缺。

[般若]我為惡業之所使,遠離眾善白淨法。


17.29.

pretalokamimaṃ prāptāḥ svargasya phalamohitāḥ /

kṣutpipāsāmayo vahnir dvitīyaś cāgnisambhavaḥ // Dhs_17.29 //

[日稱]墮彼鬼世間,為自心所誑。我為彼飢渴,二火鎮燒然。

[般若]到諸餓鬼世界中,自造惡業癡所惑。

[般若]我受飢渴諸辛苦,鐵鬘貫身火熾燃。


17.30.kukarmaṇaiva mudgarāśimayā janāḥ pretabhavanaṃ gacchanti

mudgarāśimayā(dārāḥ) na putrāḥ na ca bāndhavāḥ /

vañcito 'smi svacittena karmaṇā parivañcitā // Dhs_17.30 //

[日稱]及刀杖傷殘,受三種極苦。我造諸惡業。

[般若]刀杖打斫第三苦,具受如是諸憂惱。

[般若]我為自心之所誑,為諸惡業癡所惑。


17.31.

prāpto 'smi pretabhavanaṃ mitrajñātinirākṛtaḥ /

na dārāḥ nāpi mitrāṇi na putrāḥ nāpi bāndhavāḥ // Dhs_17.31 //

[日稱]墮餓鬼趣中,非眷屬親朋。

[般若]今日受斯餓鬼苦,永離知識及親族。非是知識及妻室,亦非男女諸眷屬。


17.32.kukṛtaphalanirūpaṇam

trāyate karmapāśena nīyamānaṃ balīyasā /

nānyastrātā yathā karma trividhaṃ bhujyate mayā // Dhs_17.32 //

[日稱]能為作捄濟。

[般若]能救我此業繫苦,是業大力不可奪。苦樂由業非他作,我今受斯三種業。


17.33.

dānaṃ śīlaṃ śrutaṃ cāpi trividhaṃ parikīrtitam /

mohajālavṛteneha yan mayā kukṛtaṃ kṛtam // Dhs_17.33 //

[日稱]唯有彼善法,與我作依怙,謂施戒多聞,三種為歸捄。

[般若]布施持戒及聞法,我得聞已不修故。我為癡網所覆故,造作種種眾惡業。


17.34.śubhakarmaṇaiva pretalokāt muktirbhavati

karmaṇo hetubhūtasya yatkṛtaṃ phalam āgatam /

yadi mucyāmahe pāpāt pretalokād durāsadāt // Dhs_17.34 //

[日稱]乃至我造作,諸極惡苦因,墮愚癡網中,長淪於苦海。

[日稱]受極重熱惱,實難堪難忍,我若得出離。

[般若]第一惡業因緣故,我今受斯大苦報。我今若得免離此,餓鬼世界大苦處。


17.35.aśubhāni kukarmāṇi vivarjayet

na bhūyaḥ pāpakaṃ karma kariṣyāmi kathañcana /

uṣṇānyuṣṇavipākāni mahāpīḍākarāṇi ca /

kukarmāṇy aśubhānīha tasmāt tāni vivarjayet // Dhs_17.35 //

[日稱]少罪不復造。彼餓鬼趣中,常生大愁怖,於此不善因,是故當遠離。

[般若]如是惡業未來世,乃至失命願不作。

// iti pretavargaḥ saptadaśaḥ //


餓鬼品第十六

16)若人不行施,如無燈求光,捨離於善業,何能有樂報?

如世間盲者,於物無所覩,離施無福因,當墮餓鬼趣。

墮無財鬼中,周遍而求覓,常困於飢渴,皆由慳所感。

若樂修施者,一切無能壞,不作於少因,後乃徒生悔。

由先造惡業,墮餓鬼趣中,為獄火燒炙,長受飢渴苦;

何時離彼趣,暫得於快樂?何劫得解脫,則捨諸熱惱?

由不了因果,及彼道非道,為飢火所逼,相續苦不斷。

醜狀髮髼亂,唯筋皮相連,希求諸飲食,暫覩無由得。

為眾苦逼迫,墮諸惡險難,曾無有親朋,於我暫能捄。


17.1)汝昔於人中,斷作諸福行,如至於寶洲,空手而獨返。

若樂修勝行,常遠彼諸惡,我觀彼善人,躡生天階漸。

由彼身語意,造作諸不善,眷屬皆他往,獨依苦而住。

為琰摩使者,捉縛而驅逐,入深邃黑暗,去處極懸遠。


3)我於一切處,常受諸苦惱,乃至須臾頃,曾無微少樂。

今受此果報,皆由先所作,何時免斯苦,得至於樂處?

為渴所逼故,徒陟彼高原,設見於河池,到則皆枯涸。

於曠野山林,周遍而尋覓,受渴乏艱辛,求水不可得。

乃至濕潤處,彼亦不能見。


6)復有大烏鳶,利嘴而啄食。

為彼飢渴火,常逼切其身,宛轉險道中,叫呼求捄護。

昔近欲境界,彼如鏡中像,虛壞己珍財,今獨受此報。

由造彼業故,籠罩難出離,於四向奔走,業盡當解脫。

從三毒所生,極惡猛火聚,念念常熾然,則能燒巨石。

又火焚彼石,水沃即能止,我業火如海,深廣何能滅?

惡業如其薪,愛風同發起,燒彼罪有情,周匝無能避。

我造諸罪咎,遠離於善法,墮彼鬼世間,為自心所誑。

我為彼飢渴,二火鎮燒然,及刀杖傷殘,受三種極苦。

我造諸惡業,墮餓鬼趣中,非眷屬親朋,能為作捄濟。

唯有彼善法,與我作依怙,謂施戒多聞,三種為歸捄。

乃至我造作,諸極惡苦因,墮愚癡網中,長淪於苦海。

受極重熱惱,實難堪難忍,我若得出離,少罪不復造。

彼餓鬼趣中,常生大愁怖,於此不善因,是故當遠離。


正法念處經卷第十六

不施則無報,無施果亦無,如無燈無明,不施無樂報。

如盲人無目,不能有所見,不施亦如是,來世無樂報。

若生餓鬼道,人中常貧窮,流轉受苦惱,嫉妬因緣故。

不施則無報,造業終不失,自業得果報,眾生依業食。

我為惡業燒,生在餓鬼中,受此大飢渴,猛火常熾燃。

何時離飢渴?何時得安樂?受苦極熱惱,何時得解脫?

不識道非道,不知善業果,飢渴如火燃,如是受苦惱。

亂髮覆面目,無人能救護,脈現如網縛,苦逼命不盡。

惆慞行曠野,常受諸苦惱,孤獨無救護,具受諸辛苦。


正法念處經卷第十七

1

汝是人中愚癡輩,種種惡業自莊嚴,汝本何不修善行?如至寶渚空歸還。

善業因緣得樂果,樂果因緣生善心,一切諸法隨心轉,流轉生死常不斷。

一切諸行悉無常,猶如水泡不堅固,若能如是修正法,是人未來得勝報。

若有人能常修善,捨離一切諸惡業,是人則不至我所,乘階上生受天報。

若人愚癡無覺悟,愛樂惡業至我所,能捨惡業諸不善,是人則行第一道。

若見世間諸業果,亦見天上種種樂,如是猶起放逸心,是人不名自愛身。

為利誰故造惡業,放恣一切身口意?如是人等行各異,汝今業對至我所。

汝為眾惡所誑惑,畢定行於嶮惡道,若人愛樂造惡業,未來人身甚難得。

若人遠離眾惡業,憙行善法心愛樂,此人現世常安樂,必得涅槃解脫果。

若有眾生習善行,於世間中最殊勝;若人習學不善業,一切世間最大惡。

若有智慧行善人,能離初中後惡法;若有造習眾惡業,則入地獄受苦報。

能以善法調諸根,則獲世間淨勝法,是人身壞命終時,上生天宮受快樂。

業繫縛汝甚堅牢,閻羅使者之所持,送至恐怖諸惡道,閻羅世界大苦處。

汝於前世作眾惡,此業今當還自受,自作自受不為他,若他所作非己報。


2

正法念處經卷第十七

惡業繫縛受惡果,若行善業受樂報,業繩長堅繫縛人,縛諸眾生不得脫。

不得安隱涅槃城,長流三有受眾苦,能以智刀斬斯業,必得解脫諸熱惱。

以斷業繩無繫縛,得至無為寂靜處,如魚入網為人牽,愛縛眾生死亦爾。

如人毒箭中野鹿,其鹿狂怖走東西,毒藥既行不能脫,愛縛眾生亦如是。

常隨眾生不放捨,觀愛如毒應遠離,愚癡凡夫為愛燒,猶如大火焚乾薪。

是愛初染難覺知,得報如火自燒滅,若欲常樂心安隱,應捨愛結離諸著。

如魚吞鉤命不久,愛結縛人亦如是,縛諸眾生詣惡道,墮於餓鬼飢渴逼。

餓鬼世界諸苦惱,處處逃遁而奔走,地獄趣中受苦者,皆由愛結因緣故。

若諸貧窮困病人,求索朝飡自存濟,皆由愛結因緣故,受斯苦報聖所說。

3

種子不善因緣故,獲得憂苦惡果報,因果之性相相似,惡業因緣得苦報。

為惡業鉤之所牽,如魚吞鉤入惡道,吞鉤之魚尚可脫,惡業牽人無免者。

諸業大力牽眾生,不善業繩之所縛,將詣餓鬼世界中,具受諸大飢渴苦。

諸餓鬼等飢渴苦,過於火刀及毒藥,如是飢渴有大力,無量飢渴惱眾生。

無一念時得休息,晝夜苦惱常不離,乃至不得微少樂,常受種種諸辛苦。

以作苦業因緣故,生惡道中受苦報,於此苦報難得脫,何時當得受安樂?

所見諸泉悉無水,一切陂池皆枯竭,處處逃奔求水漿,往至諸河悉不見。

我所行處求諸水,山林曠野無不遍,隨所至處望水飲,求覓少水不能得。

飢渴之火燒我身,無歸無救受大苦。

4

因果相似聖所說,善因善果則成就,善因則不受惡果,惡因終不受善報。

因緣相順縛眾生,生死相續如鉤鎖,生死繫縛諸眾生,輪迴諸趣莫能脫。

若能斷除諸繫縛,堅牢鉤鎖業煩惱,是人能至寂靜處,永斷一切諸憂惱。

5

如是眾生惡業熏,具受種種諸苦惱,如糞所熏甚可惡,如是惡業應捨離。

善法所熏最殊勝,能永離於惡道苦,如瞻蔔花熏香油,花雖滅壞香油在。

6

雕鷲烏鵄諸惡鳥,金剛利嘴啄我身,爴裂破壞無全處,具受眾苦無救護。

諸業如影不離身,如昔惡業今受報,我等宿害行路人,以是今受大苦惱。

業圍所繞業繩羂,不見有可求脫處,唯有惡業盡壞時,乃能脫此大苦惱。

惡業能將諸眾生,業牽令至可畏處,惡業能隨至何所,至受果時惡業熟。

業縛眾生遊三界,輪轉無窮無休息,若行善業捨眾惡,則離眾苦無饒益。

若人不愛諸惡業,觀之如火不貪著,是人不至餓鬼趣,不為飢渴火所燒。

於須臾時常增長,飢渴苦痛念念生,身體熾火照山谷,猶如大火燒山林。

野火焚燒大山林,大龍降雨則能滅,劫火一起海水竭,我火不可如是滅。

業薪因緣生此火,為愛欲風之所吹,此惡業火燒我身,周遍圍遶無空缺。

持戒精進智慧水,以布施瓶而盛之,寂滅大人持此水,能滅三界諸業火。

若為三業之所使,三業流轉行諸有,是人迴旋行三處,如是三法之所誑。

三十六業所驅使,不能離於四十行,九十八種諸結使,如是等法行三界。

以一百八明智慧,思惟十二之深義,若人能知法非法,是人則得無量樂。

若有能知二種相,思惟二八特勝行,思惟十六特勝已,是人遠離眾惡道。

若人能見二種道,是為四法究竟人,已得超越四流海,是人覺悟無眾惱。

能善修行八聖道,十力之義善知見,善知二苦之因緣,是人則到無生處。

若人善達二諦義,能善思惟四念處,能觀過去未來世,不為魔網所障礙。

我為惡業之所使,遠離眾善白淨法,到諸餓鬼世界中,自造惡業癡所惑。

7

我受飢渴諸辛苦,鐵鬘貫身火熾燃,刀杖打斫第三苦,具受如是諸憂惱。

我為自心之所誑,為諸惡業癡所惑,今日受斯餓鬼苦,永離知識及親族。

非是知識及妻室,亦非男女諸眷屬,能救我此業繫苦,是業大力不可奪。

苦樂由業非他作,我今受斯三種業,布施持戒及聞法,我得聞已不修故。

我為癡網所覆故,造作種種眾惡業,第一惡業因緣故,我今受斯大苦報。

我今若得免離此,餓鬼世界大苦處,如是惡業未來世,乃至失命願不作。