2021年12月28日 星期二

諸法集要經-說罪品第十五

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

(15) pāpavargaḥ說罪品第十五

15.1.pāpaphalasya ajñātā paritāpaṃ labhate

kriyamāṇasya pāpasya vijñeyaṃ kaṭukaṃ phalam /

yo na jānāti mūḍhātmā paścāt sa paritapyate // Dhs_15.1 //

[日稱]謂由彼作意,常造諸罪惡,愚癡不了知,徒生於後悔。

[般若]已作不善業,今受苦惱果,自癡心所作,後則被燒煮。


15.2.

(phalaṃ ca) labhate puruṣaḥ sarvapāpasya karmaṇaḥ /

tasmāt pāpaṃ na seveta yadīcchet sukham ātmanaḥ // Dhs_15.2 //

[日稱]眾生造諸罪,皆受於苦報,是故當遠離,常求於樂果。

[般若]若人作惡業,皆得惡果報,若欲自樂者,如是莫近惡。


15.3.

alpādapi mahāghorāt narakāt pāpacetasaḥ /

muktyartha (tāni) pāpāni bhūyo mohavaśaṃ gatāḥ // Dhs_15.3 //

[日稱]初雖作少罪,後則墮險道,由癡覆彼心,出已而復造。

[般若]若作少惡業,地獄多受苦,癡心自在故,得脫猶作惡。


15.4.

na viśvaseddhi pāpasyā(lpatāṃ) narakagāmikām /

alpena vahninā śaile dahayante sarvato drumāḥ // Dhs_15.4 //

[日稱]小罪不防護,皆為地獄因,譬如微少火,能燒於山林。

[般若]惡業不可信,令人到地獄,少火能燒山,及一切林樹。


15.5.nāsti pāpasamo śatruḥ

pāpena narakaṃ yāti pāpena paridahyate /

pāpena naiti nirvāṇaṃ nāsti pāpasamo ripuḥ // Dhs_15.5 //

[日稱]由罪生惡趣,受極重苦惱,彼於己如冤,何能得寂靜?

[般若]惡業生地獄,為惡業所燒,惡不到涅槃,怨不過惡業。


15.6.

pāpācāro hi puruṣo na kvacit sukhamedhate /

(pāpaṃ) tasmān na seveta yadīcchet sukhamātmanaḥ // Dhs_15.6 //

[日稱]若人造諸罪,則無有少樂,若樂求樂者,當修諸善行。

[般若]行惡業之人,無處得安樂,若欲自樂者,應當喜樂法。


15.7.

sādhukāraṃ ca sādhūnāṃ pāpamārgasya duṣkaram /

kurvantaḥ pāpakān sattvā modante(laghucetasaḥ) // Dhs_15.7 //

[日稱]作善稱善哉,造惡皆輕毀,修福乃為難,於罪何容易!

[般若]若作惡業者,意輕則心喜。


15.8.

vipākakaṭukaḥ paścāt paritāpo 'lpacetasaḥ /

kuto 'pacitagātrasya karmaṇo dṛśyate phalam // Dhs_15.8 //

[日稱]若見造非法,生劣心隨喜,由彼無智故,受苦復過是。若人造眾罪,積集諸果報。

[般若]報則第一苦,後悔是癡人。

[般若]作集業堅牢,今見惡業果。


15.9.

tasmāt pāpaṃ na kurvīta kaṣṭā pāpasya vedanā /

pāpaṃ pāpavipākaṃ ca pāpināṃ pacyate dhruvam // Dhs_15.9 //

[日稱]是苦難堪任,於惡不應作。由造眾惡故,定受其惡報。

[般若]本不應作惡,作惡今受苦。惡業得惡報,作惡者自受。


15.10.

na hi pāpaṃ na pāpasya tasmāt pāpaṃ vivarjayet /

parivarjitapāpasya na pāpād bhayam asti hi // Dhs_15.10 //

[日稱]是故當遠離,不作則無咎。若不怖諸罪,則習近惡友。

[般若]惡不殃善者,如是應捨惡。若捨惡之人,於惡則不畏。


15.11.

svakṛtaṃ bādhate pāpaṃ parīkṣyaṃ naiva bhujyate /

kalyāṇasya phalaṃ sādhu kaṣṭaṃ pāpasya pacyate // Dhs_15.11 //

[日稱]由自造作故,感果非他受。行善招善果,作惡受惡報。

[般若]自作自受苦,非餘人所食。


15.12.

kṛtvā tu puruṣaḥ pāpaṃ kalyāṇaṃ nānusevate /

na śastrāgniprapātebhyo duḥkhaṃ syāt tādṛśaṃ nṛṇām // Dhs_15.12 //

[日稱]若造眾罪者,於善則無有。若人著邪見,展轉生諸罪,雖刀杖火坑,無與彼相似。


15.13.

yathā niṣevitaṃ mithyāpāpaṃ pāpeṣu kalpyate /

vinivarjitapāpasya nityaṃ ca śubhacetasaḥ // Dhs_15.13 //

[日稱]若人離眾惡,常修於善行。

[般若]捨離惡業人,心常善觀察。


15.14.śāntasya bhikṣornirvāṇaṃ nātidūram

(dehino) śāntavaktrasya nirvāṇaṃ nātidūrataḥ /

tīvrāt tīvrataraṃ yānti narāḥ kukṛtakāriṇaḥ // Dhs_15.14 //

[日稱]身語意清淨,去菩提不遠。若樂造諸惡,受極重苦惱。

[般若]身口意皆善,去涅槃不遠。

[般若]若人作惡業,則向惡處去。


15.15.

sukhāt sukhataraṃ yānti narāḥ sukṛtakāriṇaḥ /

na hi tīvrasya pāpasya sukhaṃ phalam avāpyate // Dhs_15.15 //

[日稱]非由造惡故,而能得樂果。

[般若]若人作善業,則去向善處。非是作惡業,而得於樂果。


15.16.

sukhasya vā phala tīvraṃ viparītaṃ na pacyate /

anādimati saṃsāre sukṛtānāṃ phalaṃ sukham // Dhs_15.16 //

[日稱]若樂修諸善,得最上快樂,此善非苦因,無顛倒受者。

[日稱]從無始劫來,作善得樂報。

[般若]樂果非惡得,以不顛倒受。無始世界來,作善得樂果。


15.17.

karmaṇāṃ sukṛtānāṃ ca tathā duḥkhaphalaṃ smṛtam /

pāpaṃ pāpānugaṃ dṛṣṭaṃ śubhasya ca śubhaṃ tathā // Dhs_15.17 //

[日稱]若造彼惡因,定獲於苦果。

[般若]若作惡業者,如是得苦果。因緣則相似,顛倒不相應。


15.18.pāpī narakeṣupapadyate

pāpācāraḥ śubhadveṣī narakeṣūpapadyate /

parivarjitapāpasya nityaṃ ca śubhacetasaḥ // Dhs_15.18 //

[日稱]為善親良朋,造罪近惡友,憎嫉賢善人,彼則墮惡道。心若樂修善,則遠諸罪惡。

[般若]惡行憎善人,如是生地獄。

[般若]常捨離惡人,常有善心意。


15.19.

hastāvalambi nirvāṇamadṛṣṭaṃ tadanāvilam /

ādimadhyāntakalyāṇā dharmā nityaṃ sukhodayāḥ // Dhs_15.19 //

[日稱]是人於菩提,如掌中不遠。謂於所修作,初中後皆善,能生於樂報,捨此則不然。

[般若]求得於涅槃,外道不能得。初中後皆善,於法常生樂。


15.20.tasmāt pāpaṃ vivarjayet

ādimadhyāntakaṭukaṃ phalaṃ pāpasya karmaṇaḥ /

tasmāt pāpaṃ sadā varjyamālambyañca śubhaṃ sadā // Dhs_15.20 //

[日稱]是故遠諸罪,令善常相續。

[般若]初中後生苦,是惡業果報。如是常捨惡,攀緣於善行。


15.21.

parivarjitapāpasya nityaṃ sukhamavasthitam /

anādimati saṃsāre dagdhāḥ pāpaiḥ punarnarāḥ /

khedaṃ kasmānna gacchanti bālā mohavaśānugāḥ // Dhs_15.21 //

[日稱]能離彼惡者,常獲於快樂。無始生死中,數數受諸罪,愚夫癡所使,而不生疲厭。

[般若]捨惡業之人,生處常受樂。無始生死來,惡業數數燒,何故不疲倦,愚癡屬癡心?


15.22.

āpātamadhuraṃ pāpaṃ pariṇāme 'gnisannibham /

pāpakārī tu puruṣaḥ sarvaloke vigarhitaḥ /

śubhakārī sadā śāntas tasmāt pāpaṃ vivarjayet // Dhs_15.22 //

[日稱]著欲造諸惡,不知後苦果,暫生於適悅,長時受苦惱。

[日稱]樂作諸罪者,世間共輕鄙,是故離諸惡,於善無令廢。

[般若]作惡初雖甜,後則如火毒。作惡業之人,一切人毀呰;作善者皆讚,如是應捨惡。


15.23.dhīrais tattvanidarśakaiḥ pāpavivarjanam

aniṣṭamahitaṃ dṛṣṭaṃ vipāke kaṭuvedanam /

pāpaṃ pāpavipākaṃ ca tasmād dhīmān vivarjayet // Dhs_15.23 //

[日稱]無益非究竟,受最上苦惱,是故彼智者,於罪常遠離。

[般若]見者不愛樂,惡報受苦惱,作惡得惡報,如是黠慧捨。


15.24.

asti pāpaṃ dhruvaṃ pāpe pāpam asti na pātakam /

pāpāceṣṭā kṣayāpekṣā kṛpā cittasugāmitā // Dhs_15.24 //

[日稱]若人具慈心,則不造諸罪,為惡自招殃,不作則不受。

[般若]作惡不失壞,一切惡有報,惡皆從作得,因心故有作。

[般若]由心故作惡,由心有果報,一切皆心作,一切皆因心。


15.25.

pāpaṃ pāpāśritaṃ nityaṃ dharmo dharmāśritas tathā /

unnayatyuktam etaddhi dhīrais tattvanidarśakaiḥ // Dhs_15.25 //

[日稱]常造諸罪惡,依邪師邪教,若離彼二種,善住真實道。

[般若]惡常依止惡,法常依止法,黠慧人俱捨,實見者所說。


15.26.pāpavirahitāḥ paramaṃ sukhaṃ prāpnuvanti

acetanā dhruvaṃ bālā yeṣāṃ duścaritaṃ priyam /

vinivarjitapāpāstu gacchanti paramāṃ gatim // Dhs_15.26 //

[日稱]愚夫不覺知,樂造諸惡行,若離彼過失,常生於勝處。

[般若]若人愚癡無覺悟,愛樂惡業至我所,能捨惡業諸不善,是人則行第一道。


15.27.

atīva vañcanāghorā niyatā pāpagāminī /

mānuṣyaṃ durlabhaṃ prāpya yasya pāpaṃ priyaṃ bahu // Dhs_15.27 //

[日稱]若樂作眾罪,定為業所牽,不怖後輪迴,於人身難得。

[般若]汝為眾惡所誑惑,畢定行於嶮惡道,若人愛樂造惡業,未來人身甚難得。


15.28.śubhāśubhaphalayoḥ pariṇāmabhedaḥ

pāpād virajyate yastu śubhe vātīva rajyate /

sa sukhāt sukham āpnoti nivṛttiṃ vā prayāti hi // Dhs_15.28 //

[日稱]若人怖諸罪,多樂作諸善,彼能趣菩提,得最上妙樂。

[般若]若人遠離眾惡業,憙行善法心愛樂,此人現世常安樂,必得涅槃解脫果。


15.29.

naro bhavati dhanyo 'yaṃ yaḥ śubhāny upasevate /

sa tv adhanyatamo loke yaḥ pāpam upasevate // Dhs_15.29 //

[日稱]若能離諸過,能修諸善業,是人於世間,獲第一福報。

[般若]若有眾生習善行,於世間中最殊勝;若人習學不善業,一切世間最大惡。


15.30.

ādimadhyāntanidhanaṃ sadbhir eva vigarhitam /

pāpaṃ pāpānugaṃ dṛṣṭaṃ narakāyopakalpyate // Dhs_15.30 //

[日稱]若人鮮福德,無初中後善,罪惡常增長,則墮於地獄。

[般若]若有智慧行善人,能離初中後惡法;若有造習眾惡業,則入地獄受苦報。


15.31.śubhakarmā sukhamāpnoti devalokaṃ ca gacchati

atīva śobhate loke śubhakarmā jitendriyaḥ /

kāyasya bhedāt satataṃ devaloke sa jāyate // Dhs_15.31 //

[日稱]善降伏諸根,為世所尊重,盡此一報身,得生於天中。

[般若]能以善法調諸根,則獲世間淨勝法,是人身壞命終時,上生天宮受快樂。


15.32.pāpasya pariṇāmaḥ sudāruṇaḥ

duṣkṛtasyānubaddhaṃ hi duṣkṛtaṃ phalamucyate

sukṛtasya tathā dṛṣṭaṃ phalaṃ sukhavipākajam /

bījasyāśuvibhītasya pariṇāmaḥ sudāruṇaḥ // Dhs_15.32 //

[日稱]若造作眾罪,自招其惡果,作善如所見,定受於樂報。由不善種子,後生於險難。

[般若]惡業繫縛受惡果,若行善業受樂報。

[般若]種子不善因緣故,獲得憂苦惡果報。


15.33.

nimittaṃ sadṛśaṃ dṛṣṭaṃ phalaṃ pāpasya karmaṇaḥ /

pāpenākṛṣyate jantuḥ durgatau baḍiśair iva // Dhs_15.33 //

[日稱]如昔所作業,因果皆相似。眾生墮惡趣,皆由罪所召。

[般若]因果之性相相似,惡業因緣得苦報。為惡業鉤之所牽。如魚吞鉤入惡道。


15.34.

baḍiśair mucyate mīnaḥ pāpaṃ pāpānna mucyate /

dina pīḍāpi pāpasya sarvathā duḥkhakārikā // Dhs_15.34 //

[日稱]如魚吞彼鉤,無因而得免。罪為苦之根,畢竟當除斷。

[般若]吞鉤之魚尚可脫,惡業牽人無免者。


15.35.

amedhyasya yathā gandhaḥ pratikūlo hi dehinām /

śubhasya vāsanā ramyā vipraṇaṣṭasya durgatau // Dhs_15.35 //

[日稱]眾生常染習,如具隨不淨。常習當愛樂,能破諸惡業。

[般若]如糞所熏甚可惡,如是惡業應捨離。善法所熏最殊勝,能永離於惡道苦。


15.36.

vileṣu vāsanaṃ yadvat puṣpe naṣṭe pradṛśyate /

calaty ayaṃ pāpakārī nityaṃ kāmavaśānugaḥ // Dhs_15.36 //

[日稱]譬如壓胡麻,華壞香不散。常樂著五樂,散亂無安忍。

[般若]如瞻蔔花熏香油,花雖滅壞香油在。


15.37.ke śubhacāriṇaḥ?

ālasyānṛtiko nityaṃ nāsau kalyāṇam arhati /

anantā rajanī teṣāṃ (yeṣāṃ) pāpe sthitaṃ manaḥ // Dhs_15.37 //

[日稱]懈怠虛妄言,彼則定無善。若造眾惡者,如長夜黑暗。


15.38.

prabhātaṃ rajanī teṣāṃ yeṣāṃ pāpe sthirā matiḥ /

anīrṣyakāḥ sakalyāṇāḥ puruṣāḥ śubhacāriṇaḥ // Dhs_15.38 //

[日稱]若安住善法,如旭日出現。若人無嫉妬,此為善淨行。

[般若]若人修行善,遠離於嫉妬。


15.39.alpapāpī sukhamāpnute

ye na pāpātmano bhūtāste nityaṃ koṭacāriṇaḥ /

alpabhārā yathā nāvā plavate na nimajjati // Dhs_15.39 //

[日稱]愚癡作眾罪,彼則常忿怒。如舡載少物,所至則能浮。

[般若]不善愚癡人,常行於瞋恚。如負少物者,度水則不沒。


15.40.pāpīmitreṇa duḥkhaṃ bhavati

tathālpapāpapuruṣaḥ plavate na nimajjati /

na pāpamitrasaṃsargāt puruṣaḥ sukhavān bhavet // Dhs_15.40 //

[日稱]眾生罪若輕,則免沈諸惡。遠離惡知識,常獲諸快樂。

[般若]少惡業之人,上昇不下沈。近惡知識者,彼則不得樂。


15.41.

pāpamitraṃ samāsādya sarvānalaparo bhavet /

karmārambha vidhijño yo nityaṃ sūkṣmārtha (darśakaḥ) // Dhs_15.41 //

[日稱]於彼若隨順,則受諸險難。善了知業報,離微細毀犯。

[般若]近惡知識已,廣得不饒益。若知業果者,常見微細義。


15.42.

nāsau limpati pāpena paṅkena gaganaṃ yathā /

aśrutaṃ puruṣaḥ śṛṇvan śrutañcāpi bhaved dṛḍham // Dhs_15.42 //

[日稱]是人不著罪,如空泥不染。未聞者令聞,聞已能憶念。

[般若]彼惡所不染,如空泥不污。未聞者得聞,已聞者堅固。


15.43.paṇḍitalakṣaṇam

pāpaṃ ca varjayed dhīmān pretya deveṣu jāyate /

guṇadoṣaparijñānam etat paṇḍitalakṣaṇam // Dhs_15.43 //

[日稱]惡趣尚生天,何況具智者?明了罪福相,是為具智者。

[般若]捨離諸惡業,身壞得生天。

[般若]若知功德過,此是智慧相。


15.44.mūḍhalakṣaṇam

guṇadoṣāparijñānam etan mūḍhasya lakṣaṇam /

guṇeṣu guṇasañcāro doṣeṣu ca tathaiva ca // Dhs_15.44 //

[日稱]於此無正解,乃愚癡所作。善達諸功德,於過惡亦然。

[般若]不知功德過,則為愚癡相。若知功德相,過亦如是知。


15.45.mūḍhāmūḍhayorlakṣaṇam

sadoṣaguṇatattvajño nityaṃ bhavati śokabhāk /

pāpakarttā (tu) puruṣaḥ śatruvac cātmanaḥ sthitaḥ // Dhs_15.45 //

[日稱]二種如實知,常獲於樂分。若人造諸罪,如與冤同處。

[般若]真知功德過,恒常不離樂。

[般若]造作惡業者,自身則如怨。


15.46.

śubhakarttā tathā puṃso mitravat pratipadyate /

tamonirayabhūmiṣvamṛto 'yaṃ pratipadyate // Dhs_15.46 //

[日稱]樂行善利者,如近於良友。由愛染造作,境界常現前。

[般若]身善如善友,如是身自行。


15.47.

yasya pāparatā buddhir nityaṃ viṣayatatparā /

viṣayārāmacapalā nityaṃ rāgānucāriṇī // Dhs_15.47 //

[日稱]展轉癡暗中,常受諸楚毒。欲境如稠林,貪愛常遊處。

[般若]若意樂不善,常憙境界樂,猶如大闇處,作不饒益行。喜樂境界動,常隨順欲行。


15.48.

yasya buddhir na dharmeṣu narasya duḥkhabhāginaḥ /

hetutaś ca mahāduḥkhāntahetor vahnisaṃyutāt // Dhs_15.48 //

[日稱]愚夫不達法,何因能出離?墮彼地獄中,和合受眾苦。

[般若]有此非法意,彼則受苦惱。


15.49.

kṣīṇapāpā vayaṃ sarve bhūyo lokamihāgatāḥ /

sukṛtasya phalaṃ sādhu hy anekaguṇamaṇḍitam // Dhs_15.49 //

[日稱]當知不作罪,無由來至此。行善獲勝報,無量福莊嚴。

[般若]我等惡業盡,皆來在此處。業善果亦善,諸功德莊嚴。


15.50.

duṣkṛtasya phalaṃ duḥkhaṃ visaṃvādakamiṣyate /

te vayaṃ sukhaduḥkhābhyāṃ bhūyāma bhavasaṅkaṭe // Dhs_15.50 //

[日稱]為惡自招殃,決定無能免。謂自他苦樂,循環三有海。

[般若]業惡故果苦,必定如是受。我於苦樂中,輪轉生死處。


15.51.

karmavāyusamudbhrāntāḥ samudrasya yathormayaḥ /

kṛtaṃ pāpeṣvamanasaḥ pāpaiḥ rakṣanti ye janāḥ // Dhs_15.51 //

[日稱]由業風所吹,如波依於水。若人生於逸,常造作諸惡。

[般若]業風吹令轉,猶如海中波。若有心作惡,喜樂惡事者。


15.52.

te tasya hetor narakaṃ prayāntyaśubhacāriṇaḥ /

tasmāt tu narakān muktāḥ te gacchanti triviṣṭapam // Dhs_15.52 //

[日稱]以是因緣故,當墮於地獄。從地獄得脫,生於餘趣中。

[般若]彼不善行故,因緣墮地獄。得脫彼地獄,來生此天處。


15.53.

te hi duḥkhaṃ (na)saṃsmṛtya punaḥ kāmavaśānugāḥ /

kharībhūtam idaṃ cittaṃ dolādolaiḥ sukhāsukhaiḥ // Dhs_15.53 //

[日稱]復為欲所牽,忘昔所受苦。此心由慣習,暫悟即還迷。

[般若]忘彼處苦已,而復行欲樂。此境界流轉,苦樂如梁繩。


15.54.

viyogo 'yaṃ parīghāto na ca duḥkhair na vidyate /

apāradārasaṃyukta indriyaiḥ parivañcitaḥ // Dhs_15.54 //

[日稱]樂壞苦復生,不思惟後患。為五根所誑,狂亂侵佗境。

[般若]而心甚堅[*],受苦不厭惓。此彼岸和合,諸根之所誑。


15.55.tṛṣṇāpāśavaśagaḥ saṃsāre bhramati

jano bhramati saṃsāre tṛṣṇāpāśavaśānugaḥ /

narakāt pretabhuvanaṃ tiryagyoniṣu pretataḥ // Dhs_15.55 //

[日稱]受流轉無窮,皆由愛纏縛。墮地獄鬼趣,傍生及邊夷。

[般若]為愛羂所縛,一切流生死。出地獄生鬼,出鬼生畜生;


15.56.

tiryagbhyo nākabhuvanaṃ nākād bhūyo nṛjātiṣu /

ekakarmaparibhrānto jagad bhramati cakravat // Dhs_15.56 //

[日稱]或暫生天中,須臾還退殃。受諸趣流轉,如世間車輪。

[般若]出餘畜作龍,出龍生三處。業如是常行,世間轉如輪。


15.57.sarva duḥkham

na ca khedavaśaṃ yānti(hyabhyāsa) vaśamāgatāḥ /

rakṣanti nākabhuvanaṃ virajyante tathā sukhaiḥ // Dhs_15.57 //

[日稱]皆由業習牽,而不生疲厭。設使生天中,受極妙快樂。

[般若]以久來習故,猶不生疲惓。愛樂龍宮殿,不樂地獄苦。


15.58.

sukhāt sukhaparibhrāntā bhramanti bhramacāriṇaḥ /

duḥkhaṃ padmasahasrāṇi padmakoṭiśatāni ca // Dhs_15.58 //

[日稱]福盡還退墮,此皆輪迴行。墮蓮華地獄,百千俱胝數。

[般若]流轉於有獄,有樂不樂處。千鉢頭摩苦,百億鉢頭摩。


15.59.

(tāni) duḥkhāni bhuṅktāni na ca kliśyanti bāliśāḥ /

na sukhaṃ vidyate loke sarvaduḥkhaiḥ pariplutam // Dhs_15.59 //

[日稱]受無量苦惱,愚癡無厭怖。三界無有樂,皆為苦所逼。

[般若]如是時受苦,癡故不厭惓。三界皆無樂,普遍一切苦。


15.60.duḥkhasya hetuḥ bhavati

udvegaṃ naiva gacchanti prāṇino mohapīḍitāḥ /

duḥkhena khidyate bālo duḥkhahetau ca vartate // Dhs_15.60 //

[日稱]眾生癡所盲,未嘗懷憂畏。愚夫迷苦因,於苦不能了。

[般若]眾生為癡誑,而不生厭惓。如是受苦已,癡故造苦因。


15.61.

hetau śataphalaṃ dṛṣṭaṃ bījaṃ prati yathā phalaiḥ /

sukhaduḥkhakaśābaddhāḥ prāṇinas tribhavānugāḥ // Dhs_15.61 //

[日稱]是苦從因起,如種生其果。由苦樂所拘,於三有往返。

[般若]由因故有果,如果從種子。


15.62.

na yānti paramaṃ kṣemaṃ sarvaduḥkhavivarjitam /

smaryate (hi) yadā duḥkhaṃ tadā vidhyati dehinam // Dhs_15.62 //

[日稱]唯除寂滅樂,永離諸憂惱。若在所生處,能思念諸苦。

[般若]不到於善地,無苦惱之處。

[般若]若憶知苦時,則生厭離心。


15.63.

vismṛte ca punarduḥkhe caranti vigatajvarāḥ /

nārakaṃ tu sadā duḥkhaṃ smṛtaṃ bhavati dehibhiḥ // Dhs_15.63 //

[日稱]是苦不復生,離苦獲安隱。若人能憶念,地獄中苦惱。

[般若]既忘彼苦惱,還著樂放逸。若有能憶知,地獄苦惱者。


15.64.

tadā kṛṣṇam idaṃ saukhyamanumānena tiṣṭhati /

tadeva viditaṃ matvā jagat sarva samanvitam // Dhs_15.64 //

[日稱]則於彼樂中,少分而不著。如是了知已,世間悉虛假。

[般若]如是天中樂,猶如小微塵。


15.65.

śreyasi kriyatāṃ buddhir doṣebhyo vinivāryate /

kṣaṇādhikāracapalaṃ jīvitaṃ veti vartate // Dhs_15.65 //

[日稱]當離諸過患,以慧善修作。壽命不久住,瞬息剎那間。

[般若]命念念不住,如是轉不迴。


15.66.

kṣīyante cāpi karmāṇi tasmāc chreyaḥ paro bhavet /

cittavegaṃ manaḥ sarva jīvitaṃ veti vartate // Dhs_15.66 //

[日稱]斷除彼惡因,常奉行眾善。了住壽非堅,一切由心造。

[般若]業果將欲盡,應當作福德。一切是心力,能令命流轉。


15.67.anāgatād duḥkhāt jñānī na bibheti

tasmān na jīvikāhetau pāpaṃ kuryādvicakṣaṇaḥ /

anāgatasya duḥkhasya na vibheti mahājanaḥ // Dhs_15.67 //

[日稱]依正行所作,不求邪活命。未來世苦惱,何不生驚怖?

[般若]是故有智者,不為命作惡。一切皆不畏,未來諸苦惱。


15.68.

yenā(sya) pacyate pāpaṃ mohapāpavaśaṅgatam /

mohitaḥ pāpakair dhamair aśubhaiḥ śuklavarjitaiḥ // Dhs_15.68 //

[日稱]癡索鎮縈纏,獄火常燒煮。癡為不善法,違白淨福業。

[般若]如是苦惱人,癡羂所縛故。


15.69.mūḍhaḥ pāpavaśād narakaṃ gacchati

nīyate narakaṃ mūḍho yatra pāpaṃ vipacyate /

yasya pāpād bhayaṃ nāsti sa pāpaṃ kurute bahu // Dhs_15.69 //

[日稱]能引惡眾生,長淪於苦海。若人不怖罪,樂多造諸惡。

[般若]若不畏惡道,則多造惡業。


15.70.

sa pāpānantasandagdhaḥ paścān narakam āpnute /

(api) sūkṣmāgnikaṇikā yathā dāhāya kalpate // Dhs_15.70 //

[日稱]展轉地獄中,為獄火燒炙。如一微細火,則能燒諸物。

[般若]為惡火所燒,將入於地獄。譬如微少火,雖小亦能燒。


15.71.pāpavirahitāḥ sukhamicchanti

anyair api tathā pāpair narakaṃ yāntyabuddhayaḥ /

apāpabhīrutā tasmāt kartavyā sukham icchatā // Dhs_15.71 //

[日稱]愚夫罪少許,亦墮於地獄。若人怖惡道,不作諸罪行。

[般若]若人欲得樂,應畏於惡道,怖畏救惡道,則能得安樂。


15.72.

hiṃsā mithyāvaco 'brahmacarya bhūyaḥ sukhodayam /

āhrīkyamanapatrāpyamauddhatyaṃ pāpamitratā // Dhs_15.72 //

[日稱]能攝受正法,捨惡而從善。惡友生放逸,起無慚無愧。

[般若]無慚無愧人,不調惡知識。


15.73.viṣāgnisadṛśaṃ pāpam

viṣāgnisadṛśā hayete tebhyo rakṣet prayatnataḥ /

duḥkhaṃ hi māradharmo 'yaṃ sukhaṃ dharmasamantataḥ // Dhs_15.73 //

[日稱]智者常遠之,彼如火如毒。苦法為魔障,樂法無所礙。

[般若]如毒亦如火,智者應捨離。

[般若]諸苦是魔業,法樂普周遍。


15.74.sukhaduḥkhayorlakṣaṇam

lakṣaṇaṃ(sukha) duḥkhānāṃ vidus tattvavido janāḥ /

satyaṃ dānaṃ tathā kṣāntiḥ sadā cāpāpamitratā /

maitrī sadābhibhūteṣu prasthānaṃ tridivasya (hi) // Dhs_15.74 //

[日稱]於二善分別,一切皆通達。遠彼惡知識,樂廣行施忍,慈念諸眾生,是生天要行。

[般若]如是苦樂相,智者如是知。

[般若]實語行施人,常應樂親近,常慈心眾生,此道生天中。

// iti pāpavargaḥ pañcadaśaḥ //




說罪品第十五

2)謂由彼作意,常造諸罪惡,愚癡不了知,徒生於後悔。

眾生造諸罪,皆受於苦報,是故當遠離,常求於樂果。

初雖作少罪,後則墮險道,由癡覆彼心,出已而復造。

小罪不防護,皆為地獄因,譬如微少火,能燒於山林。

由罪生惡趣,受極重苦惱,彼於己如冤,何能得寂靜?

若人造諸罪,則無有少樂,若樂求樂者,當修諸善行。

作善稱善哉,造惡皆輕毀,修福乃為難,於罪何容易!


若見造非法,生劣心隨喜,由彼無智故,受苦復過是。

若人造眾罪,積集諸果報,是苦難堪任,於惡不應作。

由造眾惡故,定受其惡報,是故當遠離,不作則無咎。

若不怖諸罪,則習近惡友,由自造作故,感果非他受。

行善招善果,作惡受惡報,若造眾罪者,於善則無有。

若人著邪見,展轉生諸罪,雖刀杖火坑,無與彼相似。

若人離眾惡,常修於善行,身語意清淨,去菩提不遠。

若樂造諸惡,受極重苦惱,非由造惡故,而能得樂果。

若樂修諸善,得最上快樂,此善非苦因,無顛倒受者。

從無始劫來,作善得樂報,若造彼惡因,定獲於苦果。

為善親良朋,造罪近惡友,憎嫉賢善人,彼則墮惡道。


13)心若樂修善,則遠諸罪惡,是人於菩提,如掌中不遠。

謂於所修作,初中後皆善,能生於樂報,捨此則不然。

是故遠諸罪,令善常相續,能離彼惡者,常獲於快樂。

無始生死中,數數受諸罪,愚夫癡所使,而不生疲厭。


著欲造諸惡,不知後苦果,暫生於適悅,長時受苦惱。

樂作諸罪者,世間共輕鄙,是故離諸惡,於善無令廢。

無益非究竟,受最上苦惱,是故彼智者,於罪常遠離。

若人具慈心,則不造諸罪,為惡自招殃,不作則不受。

常造諸罪惡,依邪師邪教,若離彼二種,善住真實道。

愚夫不覺知,樂造諸惡行,若離彼過失,常生於勝處。

若樂作眾罪,定為業所牽,不怖後輪迴,於人身難得。

若人怖諸罪,多樂作諸善,彼能趣菩提,得最上妙樂。

若能離諸過,能修諸善業,是人於世間,獲第一福報。

善降伏諸根,為世所尊重,盡此一報身,得生於天中。

若人鮮福德,無初中後善,罪惡常增長,則墮於地獄。

若造作眾罪,自招其惡果,作善如所見,定受於樂報。


17)由不善種子,後生於險難,如昔所作業,因果皆相似。

眾生墮惡趣,皆由罪所召,如魚吞彼鉤,無因而得免。

罪為苦之根,畢竟當除斷,眾生常染習,如具隨不淨。

常習當愛樂,能破諸惡業,譬如壓胡麻,華壞香不散。


常樂著五樂,散亂無安忍,懈怠虛妄言,彼則定無善。

若造眾惡者,如長夜黑暗,若安住善法,如旭日出現。

若人無嫉妬,此為善淨行,愚癡作眾罪,彼則常忿怒。


36)如舡載少物,所至則能浮,眾生罪若輕,則免沈諸惡。


遠離惡知識,常獲諸快樂,於彼若隨順,則受諸險難。


37)善了知業報,離微細毀犯,是人不著罪,如空泥不染。


未聞者令聞,聞已能憶念,惡趣尚生天,何況具智者?

明了罪福相,是為具智者,於此無正解,乃愚癡所作。

善達諸功德,於過惡亦然,二種如實知,常獲於樂分。

若人造諸罪,如與冤同處,樂行善利者,如近於良友。

由愛染造作,境界常現前,展轉癡暗中,常受諸楚毒。

欲境如稠林,貪愛常遊處,愚夫不達法,何因能出離?


41)墮彼地獄中,和合受眾苦,當知不作罪,無由來至此。

行善獲勝報,無量福莊嚴,為惡自招殃,決定無能免。

謂自他苦樂,循環三有海,由業風所吹,如波依於水。

若人生於逸,常造作諸惡,以是因緣故,當墮於地獄。

從地獄得脫,生於餘趣中,復為欲所牽,忘昔所受苦。

此心由慣習,暫悟即還迷,樂壞苦復生,不思惟後患。

為五根所誑,狂亂侵佗境,受流轉無窮,皆由愛纏縛。

墮地獄鬼趣,傍生及邊夷,或暫生天中,須臾還退殃。

受諸趣流轉,如世間車輪,皆由業習牽,而不生疲厭。

設使生天中,受極妙快樂,福盡還退墮,此皆輪迴行。

墮蓮華地獄,百千俱胝數,受無量苦惱,愚癡無厭怖。

三界無有樂,皆為苦所逼,眾生癡所盲,未嘗懷憂畏。

愚夫迷苦因,於苦不能了,是苦從因起,如種生其果。

由苦樂所拘,於三有往返,唯除寂滅樂,永離諸憂惱。

若在所生處,能思念諸苦,是苦不復生,離苦獲安隱。

若人能憶念,地獄中苦惱,則於彼樂中,少分而不著。


44)如是了知已,世間悉虛假,當離諸過患,以慧善修作。

壽命不久住,瞬息剎那間,斷除彼惡因,常奉行眾善。

了住壽非堅,一切由心造,依正行所作,不求邪活命。

未來世苦惱,何不生驚怖?癡索鎮縈纏,獄火常燒煮。


癡為不善法,違白淨福業,能引惡眾生,長淪於苦海。

若人不怖罪,樂多造諸惡,展轉地獄中,為獄火燒炙。

如一微細火,則能燒諸物,愚夫罪少許,亦墮於地獄。

若人怖惡道,不作諸罪行,能攝受正法,捨惡而從善。

惡友生放逸,起無慚無愧,智者常遠之,彼如火如毒。

苦法為魔障,樂法無所礙,於二善分別,一切皆通達。

遠彼惡知識,樂廣行施忍,慈念諸眾生,是生天要行。


正法念處經卷第七

1

內滿熱白鑞,外以大火燒,極燒受大苦,地獄惡業人。

若業生苦果,受惡苦惱報,彼於三界中,不可得譬喻。

三種業三果,於三界中生,三過三心起,三處苦報熟。

彼如是業報,於三界中生,因緣和合作,如是異法起。

如心如是行,如是如是轉,善人行善行,惡人造惡業。

心自在作業,業自在復有,此心業所起,如是愛所誑。

惡心作業惡,彼人來至此,若在地獄煮,彼人愛所誑。

非異人作惡,異人受苦報,自業自得果,眾生皆如是。

汝自心所作,一切如是誑,今為大火燒,何故爾呻喚?

---

2已作不善業,今受苦惱果,自癡心所作,後則被燒煮。

如是不善業,已惡心所作,今受莫呻喚,何用呼嗟為?

若人作惡業,皆得惡果報,若欲自樂者,如是莫近惡。

若作少惡業,地獄多受苦,癡心自在故,得脫猶作惡。

惡業不可信,令人到地獄,少火能燒山,及一切林樹。

癡人念作惡,不喜樂善法,見惡行果報,皆從因緣生。

云何不樂法?何故不捨惡?若人離惡業,則不見地獄。

若人自心癡,不知惡業果,彼人受此惡,汝今如是受。

惡業生地獄,為惡業所燒,惡不到涅槃,怨不過惡業。

本惡業所誑,今為惡業燒,若不作惡業,終不受苦惱。

若人能制愛,此道寂靜勝,如是捨愛人,則近涅槃住。

已造惡業竟,不曾修行善,如是惡業燒,心勿行惡業。

行惡業之人,無處得安樂,若欲自樂者,應當喜樂法。

若人喜樂惡,受苦中之苦,若不能忍苦,不應作惡業。

善人行善易,惡人行善難;惡人造惡易,善人作惡難。

---

正法念處經卷第八

若作惡業者,意輕則心喜,報則第一苦,後悔是癡人。

-

作集業堅牢,今見惡業果,本不應作惡,作惡今受苦。

惡業得惡報,作惡者自受,惡不殃善者,如是應捨惡。

若捨惡之人,於惡則不畏,自作自受苦,非餘人所食。


正法念處經卷第十一

女色為知識,不利益如怨,破壞人世界,到闇地獄處。

一切怨惡中,更無如業怨,三惡業縛束,我今送地獄。

獨造作惡業,獨受惡果報,獨自到惡處,世間無同伴。

若人多作惡,因緣於他人,自作還自受,彼人不能救。

汝何故愚癡,為妻子所誑?於比丘尼等,癡誑故造惡。

此世未來世,怨常隨後行,怨中第一怨,一切惡處示。

自所作惡業,如毒如刀火,汝自作惡業,汝如是自食。

非此人作業,餘人受果報,非初非中後,非此世他世。

若人散亂意,心不正觀察,貪受樂味故,造作不善業。

愚癡亂心人,增長不善法,不知正觀察,造作諸惡業。

心能誑眾生,心能令人貪,令人向地獄,闇中闇處去。

闇覆生死中,難得佛正法,若人不愛法,從苦到苦處。

若人寂靜心,境界不破壞,彼人到善處,汝今者至此。

---

汝聞地獄聲,已如是怖畏,何況地獄燒,如燒乾薪草。

火燒非是燒,惡業乃是燒,火燒則可滅,業燒不可滅。

火不地獄燒,火不隨逐行,汝作惡業火,須臾當燒汝。

若作惡業火,彼在燒獄燒,若捨惡業火,則不畏地獄。

若人自愛身,復畏於地獄,彼人則捨惡,不受大苦惱。

捨離惡業人,心常善觀察,身口意皆善,去涅槃不遠。

若人常惡心,癡心常自在,故得惡地獄,何須眼出淚?

造苦得苦報,苦滅得樂報,初中後惡業,眾生不受樂。

汝人中造惡,惡業已多作,如是惡業果,今者將欲受。

若人作惡業,則向惡處去,若人作善業,則去向善處。

非是作惡業,而得於樂果,樂果非惡得,以不顛倒受。

無始世界來,作善得樂果,若作惡業者,如是得苦果。

因緣則相似,顛倒不相應,已作因於前,如是得果報。


正法念處經卷第十三

若人作惡業,彼人不自愛,惡業地獄煮,不應念惡業。

惡人見惡行,善人亦如是,惡行憎善人,如是生地獄。

癡人則捨善,而入於不善,汝癡人捨寶,而取於石等。

饒種種好法,佛寶等無量,汝既得人身,何故不樂法?

常捨離惡人,常有善心意,求得於涅槃,外道不能得。

初中後皆善,於法常生樂;初中後生苦,是惡業果報。

如是常捨惡,攀緣於善行,捨惡業之人,生處常受樂。

無始生死來,惡業數數燒,何故不疲倦,愚癡屬癡心?

汝前惡業燒,後為大火燒,惡業地獄因,惡業人煮熟。

聞說惡業果,心則應調伏,況作惡業已,如是燒煮苦。

如是等無量,種種大苦惱,汝於須臾間,受如是苦惱。


正法念處經卷第十五

汝以愛毒醉,一切癡心力,於正法頑鈍,今者徒叫喚。

見惡業喜樂,唯貪現在樂,作惡初雖甜,後則如火毒。

作惡業之人,一切人毀呰;作善者皆讚,如是應捨惡。

見者不愛樂,惡報受苦惱,作惡得惡報,如是黠慧捨。

作惡不失壞,一切惡有報,惡皆從作得,因心故有作。

由心故作惡,由心有果報,一切皆心作,一切皆因心。

心能誑眾生,將來向惡處,此地獄惡處,最是苦惡處。

莫繫屬於心,常應隨法行,法行則常樂,惡行不寂靜。

非法無善果,以不顛倒受,一切種種果,如因相似見。

果與因相似,異相非因果,如是無常法,皆因緣而生。

非無因見果,地獄中最勝;如因果相應,地獄中熟煮。

作集業堅鞕,決定惡處行,業果相續縛,地獄中煮熟。

若懺悔方便,惡業則破壞,不見不愛果,實見者所說。

世間因光明,如業因得果,業果迭相因,一切法如是。

見迭互因緣,迭互自在行,相似隨順縛,實見者所說。

一切世間法,非是無因果,非自在等作,實見者所說。

無始生死來,皆因緣而生,如業相似見,無法不相似。

若知愛作業,眾生業因生,彼人知業果,故名寂靜人。

自體作惡人,常為癡羂縛,已作惡業竟,云何心生悔?

惡常依止惡,法常依止法,黠慧人俱捨,實見者所說。

若迷道非道,則迷於佛法,彼不得寂靜,如日中無闇。

若人迷因緣,迷於法非法,法到惡地獄,極苦惱之處。


正法念處經卷第十七

若人愚癡無覺悟,愛樂惡業至我所,能捨惡業諸不善,是人則行第一道。

若見世間諸業果,亦見天上種種樂,如是猶起放逸心,是人不名自愛身。

為利誰故造惡業,放恣一切身口意?如是人等行各異,汝今業對至我所。

汝為眾惡所誑惑,畢定行於嶮惡道,若人愛樂造惡業,未來人身甚難得。

若人遠離眾惡業,憙行善法心愛樂,此人現世常安樂,必得涅槃解脫果。

若有眾生習善行,於世間中最殊勝;若人習學不善業,一切世間最大惡。

若有智慧行善人,能離初中後惡法;若有造習眾惡業,則入地獄受苦報。

能以善法調諸根,則獲世間淨勝法,是人身壞命終時,上生天宮受快樂。

-

惡業繫縛受惡果,若行善業受樂報,業繩長堅繫縛人,縛諸眾生不得脫。

不得安隱涅槃城,長流三有受眾苦,能以智刀斬斯業,必得解脫諸熱惱。

以斷業繩無繫縛,得至無為寂靜處,如魚入網為人牽,愛縛眾生死亦爾。

如人毒箭中野鹿,其鹿狂怖走東西,毒藥既行不能脫,愛縛眾生亦如是。

常隨眾生不放捨,觀愛如毒應遠離,愚癡凡夫為愛燒,猶如大火焚乾薪。

是愛初染難覺知,得報如火自燒滅,若欲常樂心安隱,應捨愛結離諸著。

如魚吞鉤命不久,愛結縛人亦如是,縛諸眾生詣惡道,墮於餓鬼飢渴逼。

餓鬼世界諸苦惱,處處逃遁而奔走,地獄趣中受苦者,皆由愛結因緣故。

若諸貧窮困病人,求索朝飡自存濟,皆由愛結因緣故,受斯苦報聖所說。

---

種子不善因緣故,獲得憂苦惡果報,因果之性相相似,惡業因緣得苦報。

為惡業鉤之所牽,如魚吞鉤入惡道,吞鉤之魚尚可脫,惡業牽人無免者。

諸業大力牽眾生,不善業繩之所縛,將詣餓鬼世界中,具受諸大飢渴苦。

諸餓鬼等飢渴苦,過於火刀及毒藥,如是飢渴有大力,無量飢渴惱眾生。

無一念時得休息,晝夜苦惱常不離,乃至不得微少樂,常受種種諸辛苦。

以作苦業因緣故,生惡道中受苦報,於此苦報難得脫,何時當得受安樂?

所見諸泉悉無水,一切陂池皆枯竭,處處逃奔求水漿,往至諸河悉不見。

我所行處求諸水,山林曠野無不遍,隨所至處望水飲,求覓少水不能得。

飢渴之火燒我身,無歸無救受大苦。

--

因果相似聖所說,善因善果則成就,善因則不受惡果,惡因終不受善報。

因緣相順縛眾生,生死相續如鉤鎖,生死繫縛諸眾生,輪迴諸趣莫能脫。

若能斷除諸繫縛,堅牢鉤鎖業煩惱,是人能至寂靜處,永斷一切諸憂惱。

---

如是眾生惡業熏,具受種種諸苦惱,如糞所熏甚可惡,如是惡業應捨離。

善法所熏最殊勝,能永離於惡道苦,如瞻蔔花熏香油,花雖滅壞香油在。


正法念處經卷第三十

若人修行善,遠離於嫉妬;不善愚癡人,常行於瞋恚。


正法念處經卷第三十六

如負少物者,度水則不沒;少惡業之人,上昇不下沈。


正法念處經卷第三十七

若知業果者,常見微細義,彼惡所不染,如空泥不污。


正法念處經卷第三十八

若知功德過,此是智慧相;不知功德過,則為愚癡相。

若知功德相,過亦如是知,真知功德過,恒常不離樂。

自作福德業,自身而修行;或受苦受樂,自身如是受。

造作惡業者,自身則如怨,身善如善友,如是身自行。

如河流之速,身轉變亦爾,是故應作福,無垢淨持戒。

若意樂不善,常憙境界樂,猶如大闇處,作不饒益行。


正法念處經卷第四十一

地獄熾火中,苦切甚大苦,我等惡業盡,皆來在此處。

業善果亦善,諸功德莊嚴;業惡故果苦,必定如是受。

我於苦樂中,輪轉生死處,業風吹令轉,猶如海中波。

若有心作惡,喜樂惡事者,彼不善行故,因緣墮地獄。

得脫彼地獄,來生此天處,忘彼處苦已,而復行欲樂。

此境界流轉,苦樂如梁繩,而心甚堅[*],受苦不厭惓。

此彼岸和合,諸根之所誑,為愛羂所縛,一切流生死。

出地獄生鬼,出鬼生畜生;出餘畜作龍,出龍生三處;

業如是常行,世間轉如輪,以久來習故,猶不生疲惓。

愛樂龍宮殿,不樂地獄苦,流轉於有獄,有樂不樂處。

千鉢頭摩苦,百億鉢頭摩,如是時受苦,癡故不厭惓。

三界皆無樂,普遍一切苦,眾生為癡誑,而不生厭惓。

如是受苦已,癡故造苦因,由因故有果,如果從種子。

境界所迷心,勇健有大力,眾生調彼心,令彼時寂靜。

彼心調伏已,一切界轉行,輪迴於三有,不能見真諦。

如以風因緣,令海水波動;如是因緣心,令世間常轉。

眾生著婦女,為苦樂所執,不到於善地,無苦惱之處。

若憶知苦時,則生厭離心,既忘彼苦惱,還著樂放逸。

若有能憶知,地獄苦惱者,如是天中樂,猶如小微塵。


正法念處經卷第四十四

人中布施已,則生於善道,非天能布施,以是果地故。

人中是業地,果地則是天,一切果因業,無因則無果。

命念念不住,如是轉不迴,業果將欲盡,應當作福德。

一切是心力,能令命流轉,是故有智者,不為命作惡。

一切皆不畏,未來諸苦惱,如是苦惱人,癡羂所縛故。

布施持戒寶,於誑心中有,若天若是人,則到於善道。

有為生住滅,皆是無常故;一切有為樂,亦如是無常。

雖壞而生貪,念念動不住,樂命皆如是,是故應捨離。


正法念處經卷第六十