2021年12月25日 星期六

諸法集要經-教誡比丘品第三十

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯 

(30) bhikṣuvargaḥ 教誡比丘品第三十

30.1.ādarśo bhikṣuḥ lokamārgadarśakaḥ

yo hinasti na bhūtāni mitravettā sadākṣayaḥ /

pitṛvat sarvabhūtāni lokas tam anupaśyati // Dhs_30.1 //

[日稱]常樂行慈忍,不害諸有情,得一切眾生,敬之如其父。

[般若]若不殺眾生,慈心常行忍,於眾生如父,彼能觀世間。


30.2.

adattādānavirato nityaṃ jñānī jitendriyaḥ /

praśāntadehakarmā (ca) tīrṇasambhavasaṅkramaḥ // Dhs_30.2 //

[日稱]身業常清淨,諸根善相應,心不生慳貪,遠離不與取。

[般若]捨離於偷盜,黠慧常攝根,身業常行善,能度諸有惡。


30.3.

nāpy ālekhyagatā nāpi cakṣuṣā sā nirīkṣyate /

hatakāmo dṛṣṭasatyo muktas tādṛśa ucyate // Dhs_30.3 //

[日稱]於彩繪女人,亦不應觀視,斷堅固欲想,為世解脫者。

[般若]乃至畫婦女,眼尚不欲觀,破欲堅明慧,故名得解脫。


30.4.

samaloṣṭāśmakanakaḥ vītaśokaḥ samāhitaḥ /

na kleśoragasampṛktaḥ sa saukhyaṃ dhruvam āpnuyāt // Dhs_30.4 //

[日稱]樂習諸禪定,得離諸憂畏,不觸煩惱蛇,視金如瓦礫。

[般若]觀金土平等,離愁憂正行,煩惱蛇不嚙,彼得無量樂。


30.5.kaḥ bhikṣur vidyate?

arthānarthasamo yasya lābhālābhau tathaiva ca /

sukhaduḥkhasamāyuktaḥ bhikṣuḥ sa khalu kathyate // Dhs_30.5 //

[日稱]於苦樂安危,及盛衰等事,其心不傾動,此名為比丘。

[般若]利衰心平等,得失意亦然,苦樂心不異,故名為比丘。


30.6.

mitrāmitraprahīṇo yaḥ samacetā jitendriyaḥ /

vibheti yo na viṣayaiḥ vijñeyas tādṛśo yatiḥ // Dhs_30.6 //

[日稱]善降伏諸根,不為境所嬈,以智如實知,於冤親平等。

[般若]不見怨親異,攝根不放逸,不為境界傷,故名婆羅門。


30.7.viṣayadveṣī nirvāṇamadhigacchati

viṣamatvāddhi viṣayān dveṣṭi dhīro gatavyathaḥ /

na tasya dūre nirvāṇaṃ samyaksambuddhadeśitam // Dhs_30.7 //

[日稱]若具足明智,了欲境如毒,我記如是人,當得菩提道。

[般若]見境界如毒,勇離如避怨,彼涅槃不遠,正遍知所說。


30.8.

udayavyayatattvajñaḥ samyagdṛṣṭir alolupaḥ /

himavān iva niṣkramya saṃsārān muktahetukaḥ // Dhs_30.8 //

[日稱]具真實正見,悟剎那生滅,安住如須彌,超出輪迴海。

[般若]如實見生滅,正見心不貪,心不動如山,彼解脫生死。


30.9.

tṛṇacandanatulyo hi samatṛṣṇāmbarāśinaḥ /

sa kauśeyasaṅghaṭitatṛṣṇayā naiva bādhate // Dhs_30.9 //

[日稱]於草及旃檀,等視無差別,珍饍及名衣,皆不生愛樂。

[般若]栴檀餘草等,美惡食心平;袈裟絹布等,彼愛不能縛。


30.10.

lābhasatkārasantuṣṭaḥ santuṣṭastṛṇasaṃstaraiḥ /

vahnival lābhasatkāraṃ yaḥ paśyati sa paśyati // Dhs_30.10 //

[日稱]於利養名聞,觀之如熾火,心常生止足,依草而坐臥。

[般若]不貪著利養,知足草為敷,見利養如火,如是乃名見。


30.11.buddhadeśitāḥ bhikṣudharmāḥ

vāhyate yo na viṣayais tṛṇanadyā na vāhayate /

svakarmaphalatattvajñaḥ sa bhikṣur buddhadeśitaḥ // Dhs_30.11 //

[般若]外境界愛河,之所不能漂,諦知自業果,佛說是比丘。


30.12.

nātītaṃ śocate yo hi buddhayā (caiva) gataspṛhaḥ /

pratyutpannakriyāyogī na buddhis tasya lipyate // Dhs_30.12 //

[日稱]於過現所作,種種諸事業,離顛倒思惟,則不生染著。

[般若]已過事不憂,不希望未來,現得依法行,彼不污心意。


30.13.

nirvāṇe (ca) matir yasya dharme nityaṃ sthitā bhavet /

na vartate sa saṃsāre śukladharmasamāvṛtaḥ // Dhs_30.13 //

[日稱]樂聞於正法,不隨流轉因,以慧善揀擇,常修殊勝行。

[般若]若不壞法意,常於法中住,則不行生死,彼白法具足。


30.14.

nāvilaṃ kriyate yasya cittaṃ vidyāgnikalpayā /

dāruvad viṣayā yasya tasya duḥkhaṃ na vidyate // Dhs_30.14 //

[日稱]欲境雖熾然,由彼心寂靜,驅策如僮僕,則無諸苦惱。

[般若]若人以智火,燒心中煩惱,境界如僮僕,彼人則無苦。


30.15.

indriyāṇi vaśe yasya cendriyeṣu vaśānugaḥ /

hriyate yaḥ pumarthaino nikaṣas tādṛśo muniḥ // Dhs_30.15 //

[日稱]若諸根調順,則不生流蕩,離欲纏縛者,與牟尼無異。

[般若]若人根寂靜,根不得自在,心不著色等,離煩惱如佛。


30.16.

sādhuvaddhimano yasya kṣamāvān priyadarśanaḥ /

prahlādayati cetāṃsi sa nṛṇāṃ śaśivanmuniḥ // Dhs_30.16 //

[日稱]善人如金寶,見者咸貴重,樂修寂靜行,令他生喜心。

[般若]若人能制根,五根不自在,色等不能劫,離煩惱寂滅。


30.17.

aruṇābhirato yas tu harmyāgreṣu na rajyati /

santuṣṭaḥ pāṃśukūlena bhikṣur bhikṣārato bhavet // Dhs_30.17 //

[日稱]棲止阿蘭若,不樂居樓觀,知足持毳衣,常行於乞食。

[般若]若樂住空閑,不樂重樓觀,樂樹下露地,得名乞比丘。


30.18.

śānto dāntaḥ sudhīrarthāt tattvavit sukhaduḥkhayoḥ /

sa yātyuttamamadhvānaṃ yatra gatvā na śocati // Dhs_30.18 //

[日稱]善修身語心,不生苦樂想,離分別執著,得最上安隱。

[般若]勇寂調善智,如實知苦樂,必到無上處,永離諸憂愁。


30.19.

ṛjumatpātakānyasya nityaṃ dhyānaparāyaṇaḥ /

prākṛtaiś ca malai(rhīnaḥ) sa yogī satyavartmani // Dhs_30.19 //

[日稱]由習諸禪定,能破彼魔怨,常以真實言,引導於群品。

[般若]憐愍淳直心,一切時修禪,勝負心平等,如是修得諦。


30.20.

sarvendriyavighātī yaḥ sarvabhūtahite rataḥ /

śānto dāntendriyaḥ svastho bhikṣur bhavati tādṛśaḥ // Dhs_30.20 //

[般若]能制一切根,樂利益眾生,諸根調寂靜,是安隱比丘。


30.21.

ṣaḍindriyarathārūḍho rāgaśatrunivārakaḥ /

prajñādhīraḥ kriyāvān yaḥ sa śāntipadam aśnute // Dhs_30.21 //

[日稱]善乘智慧車,摧六根貪使,當知如是人,得近菩提道。

[般若]乘駕六根輦,能殺欲心怨,勇智行蘭若,能到寂靜處。


30.22.

araṇyavāsī santuṣṭo bhūmivāsī samāhitaḥ /

dhunāti pāpako dharmaś cāyurmeghānivāmbaraḥ // Dhs_30.22 //

[日稱]樂住阿蘭若,則永離諸過,如風於空中,吹雲無障礙。

[般若]阿蘭若知足,臥地心安隱,能抖擻惡法,如風散重雲。


30.23.

śubhaṃ vā dehakarmāntaḥ śubhacaryāsu saṃrataḥ /

tattvadṛṣṭiḥ kriyādakṣo nāśayanmārasādhanam // Dhs_30.23 //

[日稱]以清淨三業,勤修諸勝行,具真實正見,破壞諸魔教。

[般若]身業口業善,喜樂行善行,諦見行恭敬,能破壞魔軍。


30.24.dayālurbhikṣurnirvāṇamārge sthito bhavati

rāgātyaye na bādheta śubhacittaṃ gatālayam /

maitryā kāruṇyabahulo bhikṣur nairyyāṇike sthitaḥ // Dhs_30.24 //

[日稱]於彼貪等行,本性而不染,常起慈悲心,是比丘所作。

[般若]欲等不能縛,心善而不貪,多有慈悲意,出道住比丘。


30.25.

yasya rūpādayo neṣṭā viṣayā bandhahetave /

sa yāti paramāṃ śāntiṃ yatra gatvā na śocyate // Dhs_30.25 //

[日稱]了知色等境,為彼纏縛因,是人無憂惱,得至寂滅處。

[般若]境界是縛因,若不愛色等,彼至勝寂靜,到不苦惱處。


30.26.

hetupratyayatattvajñaḥ sūkṣmārthe kṛtaniś cayaḥ /

mokṣasrotasyabhiratas tṛṣṇayā naiva rajyate // Dhs_30.26 //

[日稱]知諸因緣法,善惡皆決定,樂聞解脫法,於貪則不著。

[般若]諦知因與緣,決定微細義,喜樂解脫流,愛所不能使。


30.27.

yo nādatte 'śubhaṃ karma śubhakarmarataḥ sadā /

candrāṃśunirmalagatir yogī bhavati tādṛśaḥ // Dhs_30.27 //

[日稱]於未修善業,而常生愛樂,是人如月光,本性淨無垢。

[般若]若離不善業,常憙樂善業,如是修行者,如無垢月光。


30.28.

pradahan pāpakān dharmān śuṣkendhanam ivānalaḥ /

vibhrājate tribhuvane muktapāyo gatavyathaḥ // Dhs_30.28 //

[日稱]焚燒罪惡法,如火投乾薪,棄背諸苦因,於三有稱勝。

[般若]彼能燒惡業,如火焚乾草,三界之光明,解脫諸惡法。


30.29.

mokṣe 'sti yasya tu mano na saṃsāre kathañcana /

nāsau badhnāti saṃsāre muktaḥ pakṣī yathāmbare // Dhs_30.29 //

[日稱]志求於解脫,不著世間法,超出諸輪迴,如鳥隨空往。

[般若]若人悕解脫,心不樂生死,生死不能縛,如鳥飛虛空。


30.30.

vedanodayatattvajño vedanāphalaniścayaḥ /

sa mukta iti vijñeyas tattvavid ṛtavāṃś ca saḥ // Dhs_30.30 //

[日稱]如實知其因,決定而受果,彼於三有中,是名真解脫。

[般若]諦知受所從,善知受果報,則得於解脫。彼諦知三界。


30.31.

tathāpyete sukhaduḥkhe mṛṣṭāmṛṣṭair na lipyate /

dīptaṃ paśyati saṃsāraṃ yaḥ sa yogī satāṃ mataḥ // Dhs_30.31 //

[日稱]於苦樂精麁,皆無有所著,此最上比丘,觀世間如焰。

[般若]苦樂不能動,善惡不經心,見世間如焰。彼修者普愛。


30.32.bhikṣurbhavati kīdṛśaḥ?

athāmūḍhamatir nityaṃ nityaṃ dharmaparāyaṇaḥ /

bhikṣuvṛttāvabhirato bhikṣur bhavati tādṛśaḥ // Dhs_30.32 //

[日稱]心不生散亂,樂求於正法,勤修本白業,彼如阿羅漢。

[般若]意常不錯謬,恒樂於法行,心樂比丘法,如是名比丘。


30.33.

na tṛptir darśanārāmaiḥ sādhūnāṃ darśane ratiḥ /

niṣkrāntagṛhakalmāṣo bhikṣur bhavati tādṛśaḥ // Dhs_30.33 //

[日稱]樂近善知識,遠離於親屬,捐在家垢染,彼如阿羅漢。

[般若]不樂數見親,樂見於善人,出家離舍垢,如是名比丘。


[日稱]由慧寂諸根,不著於境界,行視二足指,彼如阿羅漢。

[般若]寂靜於諸根,不貪著境界,行視一尋地,如是名比丘。


[日稱]不詣王履道,城邑四衢巷,販賣為譏呵,彼如阿羅漢。

[般若]不行他罵家,一向不販賣,不樂四出巷,如是名比丘。


30.34.

na nṛtyagītasandarśī (satyaṃ) ca punarīkṣate /

saṃrakṣito śmaśāneṣu bhikṣur bhavati tādṛśaḥ // Dhs_30.34 //

[日稱]不觀於歌舞,不樂相鬪諍,住曠野空閑,彼如阿羅漢。

[般若]不樂觀歌舞,不樂饒人處,樂住於塚間,如是名比丘。


30.35.

ekāhaṃ paramaṃ piṇḍamādatte 'nyatra kāṅkṣati /

tribhāgakukṣisantuṣṭo bhikṣur bhavati tādṛśaḥ // Dhs_30.35 //

[日稱]一日唯一食,未得不希求,知分量止足,彼如阿羅漢。

[般若]唯取當日食,不取明日食,食二分便罷,如是名比丘。


30.36.

vastrottamavivarjī yaḥ pāṃsukūleṣu rajyate /

muktāhāravihāro yo bhikṣur bhavati tādṛśaḥ // Dhs_30.36 //

[日稱]常持糞掃衣,不樂上妙服,與食行相應,彼如阿羅漢。

[般若]捨離妙好服,憙樂塵土衣,食行俱相應,如是名比丘。


30.37.

karmāṇy ārabhate yo na nirāśaḥ sa ca karmasu /

niruddhako noparato bhikṣur bhavati tādṛśaḥ // Dhs_30.37 //

[日稱]由不造諸業,離一切虛妄,不起亦不樂,彼如阿羅漢。

[般若]若不作世業,不望世業果,不苦求所須,如是名比丘。


30.38.

kāyakoṭivinirmukto mohadhvāntavivarjitaḥ /

aliptaḥ pāpakair dharmaibhikṣur bhavati tādṛśaḥ // Dhs_30.38 //

[日稱]不起恚怒相,離貪欲愚癡,解脫諸惡法,彼如阿羅漢。

[般若]解脫於欲瞋,捨離癡心泥,惡法不能污,如是名比丘。


30.39.

sarvāśayajanānītaḥ sarvāśayavivarjitaḥ /

sarvāśayavinirmukto bhikṣur bhavati tādṛśaḥ // Dhs_30.39 //

[日稱]離一切瞋惱,超越諸結使,住正念思惟,彼如阿羅漢。

[般若]已過一切結,捨離一切使,解脫一切縛,如是名比丘。


30.40.

āryāṣṭāṅgena mārgeṇa nirvāṇapurataḥ sthitaḥ /

sarvārthadharmatā hyeṣā bhikṣur bhavati tādṛśaḥ // Dhs_30.40 //

[日稱]修習八聖道,善住於寂靜,破諸煩惱怨,彼如阿羅漢。

[般若]遊八分聖道,趣向涅槃城,離惡意煩惱,如是名比丘。


30.41.

śāntendriyo dṛḍhamatiḥ kāmapākavivarjitaḥ /

ekāgrasaṃsthitamanā bhikṣur bhavati tādṛśaḥ // Dhs_30.41 //

[日稱]寂靜根堅固,超貪欲淤泥,住心一境性,彼如阿羅漢。

[般若]堅意寂靜根,捨離欲淤泥,常一意正住,如是名比丘。


30.42.

bhūmisaṅkramaṇajño yo bhūmitattvanidarśakaḥ /

bhūmeḥ parāparajño yo bhikṣur bhavati tādṛśaḥ // Dhs_30.42 //

[日稱]於自經行所,及他遊止處,知已如實說,彼如阿羅漢。

[般若]若已得地智,寂靜心諦見,知諸地善惡,如是名比丘。


30.43.

sambhavāsambhavān dharmān hetupratyayasambhavān /

jānīte vidhivat sarvān bhikṣur bhavati tādṛśaḥ // Dhs_30.43 //

[日稱]知漏無漏法,皆從因緣生,決定無有疑,彼如阿羅漢。

[般若]漏法無漏法,皆因緣而生,一切種種知,如是名比丘。


30.44.

brahmacārī ṛtujñānī styānamiddhavivarjitaḥ /

kalpodagro 'vanau dakṣo bhikṣur bhavati tādṛśaḥ // Dhs_30.44 //

[日稱]離惛沈睡眠,無懈依時起,勤修諸梵行,彼如阿羅漢。

[般若]正直修梵行,寂靜離懈怠,早起淨恭敬,如是名比丘。


30.45.

śamasthovipaśyanāś ca caturdhyānarataś ca yaḥ /

ālaye muditārāmo bhikṣur bhavati tādṛśaḥ // Dhs_30.45 //

[日稱]喜住阿蘭若,修毘鉢舍那,奢摩他諸定,彼如阿羅漢。

[般若]樂修於定慧,復樂於四禪,亦樂阿蘭若,如是名比丘。


30.46.

pakṣiṇo gaganasthasya chāyevānugataḥ sadā /

saddharmasyānujīvī sa bhikṣur bhavati tādṛśaḥ // Dhs_30.46 //

[日稱]智者依正理,常棲止林野,如禽處空虛,彼如阿羅漢。

[般若]如鳥飛虛空,影則常相隨,若意順正法,如是名比丘。


30.47.

kleśopakleśabadhakaḥ samadarśī śubhānvitaḥ /

anāpānavidhijño yo bhikṣur bhavati tādṛśaḥ // Dhs_30.47 //

[日稱]受信施飲食,平等為說法,破根隨煩惱,彼如阿羅漢。

[般若]能殺諸煩惱,平等善意觀,善知出入息,如是名比丘。


30.48.

anukramavidhijño yo yogavit tattvadarśakaḥ /

pārāpāravidhijño yo bhikṣur bhavati tādṛśaḥ // Dhs_30.48 //

[日稱]善知真實道,相應心次第,能到於彼岸,彼如阿羅漢。

[般若]若能次第知,諦見所修法,善知道非道,如是名比丘。


30.49.

yo na hṛṣyati harṣeṣu bhayeṣu na bibheti ca /

mukto harṣabhayodvegair bhikṣur bhavati tādṛśaḥ // Dhs_30.49 //

[日稱]若具於明智,離怖畏歡喜,於二無所著,彼如阿羅漢。

[般若]得樂心不喜,遇苦則不憂,憂喜心平等,如是名比丘。


30.50.

janmamaraṇatattvajñaḥ surāsuranamaskṛtaḥ /

parāvarajñaḥ sattvānāṃ bhikṣur bhavati tādṛśaḥ // Dhs_30.50 //

[日稱]於自他眾類,如實知老死,天人咸歸信,彼如阿羅漢。

[般若]若諦知老死,天修羅禮敬,知眾生善惡,如是名比丘。


30.51.

saṅghāṭimātrasaṃhṛṣṭaḥ sañcayeṣu na rajyate /

alpeccho brahmacārī yo bhikṣur bhavati tādṛśaḥ // Dhs_30.51 //

[日稱]常樂修梵行,離三衣無有,得少以為足,彼如阿羅漢。

[般若]衣鉢常知足,不聚積財寶,少欲而梵行,如是名比丘。


30.52.

ekāśī vṛkṣamūle yaḥ sadā dhyānaṃ samīhate /

lābhasatkāravirato bhikṣur bhavati tādṛśaḥ // Dhs_30.52 //

[日稱]不耽嗜美味,依時一坐食,離名利垢染,彼如阿羅漢。

[般若]一食而離垢,不貪著諸味,能捨於利養,如是名比丘。


30.53.

upekṣākaruṇārāgo mokṣadoṣavivarjitaḥ /

nirdagdhadoṣasarvasvo bhikṣur bhavati tādṛśaḥ // Dhs_30.53 //

[日稱]與悲捨相應,不覆藏眾罪,焚燒過失林,彼如阿羅漢。

[般若]行捨心悲心,捨離妬嫉惡,已燒一切過,如是名比丘。


30.54.

mandavīryakusīdānāṃ bhikṣūṇāṃ darśanāya ca /

nānyayogābhirakto yo bhikṣur bhavati tādṛśaḥ // Dhs_30.54 //

[日稱]違僧伽軌則,其心常懈怠,無勇捍精進,此則非比丘。

[般若]若何等比丘,親近懈怠人。不常勤精進,如是非比丘。


30.55.kausīdyābhirato bhikṣuḥ nahi kalyāṇamarhati

na śayyāsanasambhogī bhikṣur buddhena bhāṣitaḥ /

kausīdyabhirato yas tu nāsau kalyāṇam arhati // Dhs_30.55 //

[日稱]佛誡諸弟子,不應畜臥具,若樂懈怠者,何能獲安樂?

[般若]若不樂床敷,佛說是比丘。


30.56.

kleśānāṃ mūlapākaṃ hi kausīdyaṃ yasya vidyate /

tasya duḥkhaṃ mahāghoraṃ saṃsāre sampravartate // Dhs_30.56 //

[日稱]由懈怠一種,諸過患之本,於流轉輪迴,受無量苦惱。

[般若]若意樂懈怠,彼不應善法。煩惱根唯一,所謂懈怠是。


30.57.

kausīdyam eva yasyāsti tasya dharmo na vidyate /

kevalaṃ vastramātreṇa 'bhikṣuḥ' sa iti kathyate // Dhs_30.57 //

[日稱]若有懈怠者,眾善則不生,雖被袈裟服,此則非比丘。

[般若]若有一懈怠,彼人不得法。非唯有法服,而得名比丘,


30.58.bhikṣurbhavati na tādṛśaḥ

nādhyāpane ratir yasya na dhyānenāśu rakṣati /

kevalaṃ vastumātreṇa bhikṣur bhavati tādṛśaḥ // Dhs_30.58 //

[日稱]若不修定慧,何由盡諸漏?唯具假形相,此則非比丘。

[般若]若無讀誦心、無禪無漏盡,唯有比丘形,如是非比丘。


30.59.

vihārābhirato yas tu na rato dharmagocare /

strīmadyalolupamatibhikṣur asti na tādṛśaḥ // Dhs_30.59 //

[日稱]樂安住僧坊,離學法境界,耽味於酒色,此則非比丘。

[般若]但憙林中遊,不樂道境界,貪意樂酒色,如是非比丘。


30.60.

(bhaven matiryasya nityaṃ vividhe) pāpakarmaṇi /

sa bhikṣur deśito buddhaiḥ na bhoktā svakagocare // Dhs_30.60 //

[日稱]若斷諸魔縛,遠離眾罪業,不應與毀禁,共住同飲食。

[般若]若能絕魔縛,復能斷惡業,佛說彼比丘,不妄食僧食。


30.61.

varamāśīviṣaviṣaṃ kathitaṃ tāmram eva ca /

bhuktasyātyantaduḥśīlair adhikaṃ pāpabhojanam // Dhs_30.61 //

[日稱]又破戒比丘,受用眾飲食,彼則如服毒,飲洋銅無異。

[般若]寧食蛇毒菵,及以洋銅等,終不破禁戒,而食僧飲食。


30.62.

yo hi nārhati piṇḍāya nāsau piṇḍāya kalpate /

yasya piṇḍikṛtāḥ kleśāḥ sarpā iva vileśayāḥ // Dhs_30.62 //

[日稱]由彼無勝能,不預眾同分,後墮地獄中,於食不可得。

[般若]如是則不應,食所不應食,若食煩惱者,則是地獄人。

[日稱]若斷諸煩惱,如蛇出其室。

[般若]若人捨煩惱,如蛇窟中出。


30.63.

sa bhikṣuḥ piṇḍabhojī syān na strīdarśanatatparaḥ /

bandhakaṃ yadi cātmānaṃ kṛtvā paraśubhakṣatim // Dhs_30.63 //

[日稱]不樂見女人,依正命乞食。云何諸比丘,以身為所質?

[般若]彼比丘應食,非樂見婦女。以自身為質,而心憙樂惡。


30.64.bhikṣurdurguṇānāṃ svarūpam

kathaṃ sa bhikṣur vijñeyaḥ saṅgharatnapradūṣakaḥ /

yasyeṣṭā lābhasatkārā viṣayā yasya sammatāḥ // Dhs_30.64 //

[日稱]造諸惡趣因,壞僧寶名稱。貪名利境界,習近於女人。

[般若]此人污僧寶,云何是比丘?若貪愛利養,喜樂於境界。


30.65.

nāridarśanasākāṅkṣī na bhikṣur na gṛhīva saḥ /

rājaseviṣu sṛṣṭāśo madyapaḥ krodhanas tathā // Dhs_30.65 //

[日稱]彼非俗非僧,為法中之賊。恃王臣威勢,恣噉於酒饌。

[般若]見婦女生染,非道非俗人。

[般若]近王極美食,常飲酒憙瞋。


30.66.

sadā bhikṣur bañcayate dāyakānnanu cetasā /

upāyanānyupādāya rājadvārāśritā hi ye /

saṃrabdhā gṛhibhiḥ sārdha yathā nāgā vanāśritāḥ // Dhs_30.66 //

[日稱]為假名比丘,誑惑於施者。無善攝方便,同營辦俗務,常依止王城,如蛇處林壑。

[般若]唯名字比丘,妄語誑檀越。若詐設方便,數到王門所。衰惱他俗人,損敗空閑者。


30.67.

tasmāt tān eva puṣṇanti vāterṣyāste samāgatāḥ /

putradārān parityajya ye śāntā ratnamāśritāḥ // Dhs_30.67 //

[日稱]若不生厭離,念念常增長,當捨欲愛纏,樂依止寂靜。

[般若]若人捨妻子,而依寂靜林,猶有係戀意,如吐已還食。


30.68.bhikṣorguṇānāṃ māhātmyam

prahāya doṣān yo bhikṣur asti darśanatattvavit /

rūpādiskandhatattvajño mokṣāya yatate sadā // Dhs_30.68 //

[日稱]諸煩惱惑業,於見所治斷,解脫色等蘊,應當善修作。


30.69.

dharmāvabodhābhirato dhyānārāmavihāravān

tattvalakṣaṇasambodhāt prāpnuyāt padam avyayam // Dhs_30.69 //

[日稱]樂修諸禪定,覺悟於諸法,善達真實相,得最上安隱。

[般若]若樂覺知法,在林而行禪,正覺知諦相,則得無上處。


30.70.

maitryārāmo hi satatam udyukto dharmagocare /

tattvalakṣaṇatattvajño bhikṣur bhavati tādṛśaḥ // Dhs_30.70 //

[日稱]發廣大慈心,勤求於正法,了自身如幻,名真實比丘。

[般若]常樂行慈心,勤於法境界,諦知於身相,則名真比丘。


30.71.

yoniśas tu matiryasya kāmakrodhair na hanyate /

sa bhikṣur iti vijñeyo viparītas tato 'nyathā // Dhs_30.71 //

[日稱]常生淨善心,除貪欲忿恚,離顛倒分別,名真實比丘。

[般若]若人正觀察,欲恚不能壞,彼得言比丘;異此非比丘。


30.72.

sarvabhūtadṛḍhaḥ śāntaḥ sarvasaṅgativarjitaḥ /

sarvabandhananirmukto bhikṣur bhavati tattvavit // Dhs_30.72 //

[日稱]斷一切結縛,離一切和合,常愍諸眾生,名真實比丘。

[般若]愍一切眾生,捨一切貪戀,解脫一切縛,則名真比丘。


30.73.

karmaṇi yasya vijñānaviṣayair yo na hanyate /

nirmalaḥ syāt kanakavat santuṣṭo bhikṣur ucyate // Dhs_30.73 //

[日稱]善調伏自心,欲境不能亂,如真金離垢,名真實比丘。

[般若]若人調御心,境界不能壞,無垢如真金,名知足比丘。


30.74.

priyāpriye mano yasya na lepam anugacchati /

saṅkalpānāṃ vidhijño yaḥ sarvapāpavivarjitaḥ // Dhs_30.74 //

[日稱]於諸欲境界,不起愛非愛,彼心無所著,名真實比丘。

[般若]若人愛不愛,不垢污心意,當知彼行善,捨離一切過。


30.75.

anyasaṃduṣṭacarito dharmaśīlo jitendriyaḥ /

ahīnasatvo matimān bhikṣur bhavati tādṛśaḥ // Dhs_30.75 //

[日稱]具足諸戒法,降諸根怨賊,離下劣譏謗,名真實比丘。

[般若]威儀不可嫌,法行調諸根,勇猛清淨意,如是名比丘。


30.76.

śāstre śāstrārthavijñāne matir yasya sadā ratā /

na pānabhojanarataḥ sa bhikṣuḥ śāntamānasaḥ // Dhs_30.76 //

[日稱]不耽諸飲食,常發生明慧。樂研究諸法,名真實比丘。

[般若]若人常喜樂,知諸論中義,不貪著飲食,名寂意比丘。


30.77.bhikṣoḥ svarūpanirūpaṇam

vanāraṇyavihāreṣu śmaśāne tṛṇasaṃstare /

ramate yasya tu mano bhikṣur bhavati tādṛśaḥ // Dhs_30.77 //

[日稱]於曠野塚間,敷草而坐臥,心不生疲倦,名真實比丘。

[般若]林行阿蘭若,塚間草為敷,若以此為樂,如是名比丘。


30.78.

doṣāṇāṃ karmatattvajñaḥ phalavit pariśeṣataḥ /

hetupratyayatattvajño bhikṣuḥ syād vītakalmaṣaḥ // Dhs_30.78 //

[日稱]了知諸惡因,定受其苦報,則離彼垢濁,名真實比丘。

[般若]諦知罪業過,善達諸業果,深識因與緣,是離惡比丘。


30.79.

(hata) kilviṣakāntāro hatadoṣo jitendriyaḥ /

punarbhavavidhijño yo bhikṣuḥ śāntamanāḥ (smṛta) // Dhs_30.79 //

[日稱]由意根清淨,離諸惡險難,超出輪迴道,名真實比丘。

[般若]破生死曠野,壞惡調諸根,復能善知友,名寂意比丘。


30.80.

notkarṣo hṛṣṭahṛdaye nindayā naiva rūṣyati /

samudratulyagāmbhīryo yogavān bhikṣur ucyate // Dhs_30.80 //

[日稱]智慧深如海,毀譽而無動,心不生恚愛,名真實比丘。

[般若]於譽心不喜,毀訾心不憂,如大海之深,是修行比丘。


30.81.

āveṇiko dṛḍhamatiḥ sūkṣmavādī na lolupaḥ /

kāmavādī samo dakṣaḥ sa bhikṣuḥ śānta ucyate // Dhs_30.81 //

[日稱]善宣微妙法,無垢無所著,智慧力堅固,依時無疲懈。

[般若]堅意隱他惡,不餐軟滑語,時語善恭敬,名寂靜比丘。


30.82.

kāmadhātūpagān hetūn rūpadhātau tathaiva ca /

āruṣyeṣu ca tattvajñaḥ śāstrā bhikṣuḥ sa ucyate // Dhs_30.82 //

[日稱]知欲界色界,及彼無色界,種種因緣生,是名具智者。

[般若]知欲界業因,亦知色界因,無色亦諦知,是知論比丘。


30.83.

na laukikakathāsaktaḥ śatrudoṣabadhe sadā /

viṣavad yasya viṣayāḥ sa bhikṣur deśito budhaiḥ // Dhs_30.83 //

[日稱]能離欲過失,不著世言論,我說彼比丘,見欲境如毒。

[般若]不喜世俗語,常樂斷諸過,於境界如毒,佛說是比丘。


30.84.

śuddhā yasya (hi)kāmeṣu matir bhavati nityaśaḥ /

sa nirmuktamatir bhikṣur muktaḥ saṃsārabandhanāt // Dhs_30.84 //

[日稱]由具彼正慧,觀欲如淤泥,此為解脫人,得免於淪溺。

[般若]若人欲如泥,意常如是行,黠慧開心意,解脫生死縛。


30.85.

dhyānādhyayanakarmaṇyaḥ kausīdyaṃ yasya dūrataḥ /

hitakārī ca sattvānām āraṇyo bhikṣur ucyate // Dhs_30.85 //

[日稱]樂修諸禪定,遠離於懈怠,常讀誦經典,饒益諸眾生。

[般若]若人禪誦業,遠離於懈怠,利益諸眾生,名蘭若比丘。


30.86.

praśnottaramatir yasya pratibhāvan jitendriyaḥ /

sa dharmaḥ kathito jñeyo viparītas tṛṇaiḥ samaḥ // Dhs_30.86 //

[日稱]具足大辯才,隨問而為答,知諸法次第,離顛倒分別。

[般若]若能答問難,辯才調諸根,當知是法師,不爾如草等。


30.87.buddhaśāsane kīdṛg bhikṣuḥ śastaḥ?

Kāyamānasabhīr yasya sarvadā naiva khidyate /

sarvakṛtyakaro jñeyo yaḥ saṅghāya ca tatparaḥ // Dhs_30.87 //

[日稱]善營僧伽事,護惜諸財物,身不生疲勞,亦無有悔惱。

[般若]若身行意行,一切不疲倦,僧所有事業,一切皆能作。


30.88.

na parārtha na lobhārtha yaśo 'rtha kurute na tu /

saṅghakārye matir yasya sa muktaḥ sarvabandhanaiḥ // Dhs_30.88 //

[日稱]不求己名稱,亦不希福報,我說彼比丘,則離一切縛。

[般若]而不求財物,不為富樂名,唯利益僧意,解脫一切縛。


30.89.

na svargārtha matir yasya lābhārtha yaśase na vā /

nirvāṇārtha kriyā sarvā sa bhikṣuḥ srota ucyate // Dhs_30.89 //

[日稱]又彼持淨戒,不求生天中,以所作善因,唯趣菩提果。

[般若]持戒不悕天,亦不求名利,持戒為涅槃,是寂靜比丘。


30.90.

pāpebhyo nityavirataḥ satkṛtyeṣu rataḥ sadā /

na pāpamitrasaṃsargī bhikṣuḥ syād buddhaśāsane // Dhs_30.90 //

[日稱]常樂修正行,不親近惡友,我記如是人,則得離諸咎。

[般若]常捨離眾惡,但樂行善行,不近惡知識,是佛法比丘。


30.91.

maitryā bhāvitacittasya dakṣasya ṛjucetasaḥ /

śikṣāpadeṣu raktasya nirvāṇaṃ nātidūrataḥ // Dhs_30.91 //

[日稱]善修於慈觀,精進心質直,無少犯律儀,去菩提不遠。

[般若]常以慈修心,恭敬質直意,學句不缺者,去涅槃不遠。


30.92.

jarāmaraṇaśīlasya saṃsāravimukhasya ca /

dhyāne 'pi na pramattasya nirvāṇaṃ nātidūrataḥ // Dhs_30.92 //

[日稱]怖生老病死,厭離輪迴苦,除散亂修禪,去菩提不遠。

[般若]常畏老病死,不悕樂世間,修禪不放逸,去涅槃不遠。


30.93.

anityatāvidhijñasya śūnyatāvatkriyāvataḥ /

dhyānotkarṣavidhijñasya nirvāṇaṃ nātidūrataḥ // Dhs_30.93 //

[日稱]依止自性空,悟無常生滅,次第修諸禪,得盡苦邊際。

[般若]若人以無常,自他空無我,修禪上上智,去涅槃不遠。


30.94.

dhīro 'yamagracoro 'yaṃ yo 'yaṃ bhikṣur asaṃvṛtaḥ /

antaḥpurīvarasrāvī bahiś cīvarasaṃvṛtaḥ // Dhs_30.94 //

[日稱]又彼毀戒人,為佛法之害,外雖服袈裟,內無德所蘊。

[般若]若比丘無戒,是賊中之賊;內滿爛膿等,外披服袈裟。


30.95.dharmavinayād rikto bhikṣurduḥkhabhāgī bhavedeva

yathā yatnamayo rāśiḥ sarvo 'sāraś ca durbalaḥ /

evaṃ sañcarati rikto vitatho bhikṣuvādikaḥ // Dhs_30.95 //

[日稱]猶如彼聚沫,怯弱非堅固,如是虛行人,竊比丘名字。

[般若]一切虛不堅,猶如水沫聚,如是空無戒,妄說是比丘。


30.96.

sa nārakeyo duḥśīlaḥ saṅgharatnabahiṣkṛtaḥ /

kāyasya bhedān narakaṃ nīyate cittavañcitaḥ // Dhs_30.96 //

[日稱]毀戒地獄人,為僧寶所擯,由自心所誑,身壞墮惡道。

[般若]破戒屬地獄,僧寶所不攝,為心所誑故,身壞墮地獄。


30.97.

vañcito dharmavinayād yāti tat svena karmaṇā /

malinastamasā baddho duḥkhabhāgī bhaviṣyati // Dhs_30.97 //

[日稱]誑諸法律儀,隨業而自受,為業網纏縛,彼唯有極苦。

[般若]遠離法毘尼,自業故墮墜,垢闇之所覆,常受大苦惱。


30.98.

aprāvṛtaḥ śubhadhaman nagnaḥ sādhujugupsitaḥ /

nayate narakaṃ ghoraṃ yathā dharmabahiṣkṛtaḥ // Dhs_30.98 //

[日稱]不著善法衣,如裸形醜惡,後墮地獄中,受種種治罰。

[般若]不著善法衣,裸露善人棄;以離善業故,惡將至地獄。


30.99.

aśobhanasya nicayo duḥkhadvāramanāvṛtam /

saṃsārabandhanaṃ tīvraṃ dauḥśīlyam iti kathyate // Dhs_30.99 //

[日稱]無眾善莊嚴,唯苦惱逼迫,如是破戒人,速趣於惡道。

[般若]聚集不善業,苦門則開張,生死縛堅牢,破戒故如是。


30.100.

asaṃvareṇa yo dagdhaḥ sa dagdho vahninā bhṛśam /

tasya saṃvarakṣīṇasya vinipāto dhruvaṃ sthitaḥ // Dhs_30.100 //

[日稱]謂由破戒故,不修諸善行,獄火極燒然,決定無能免。

[般若]為破戒火燒,彼則為極燒;如是缺戒者,必定入惡道。


30.101.kukartṛbhikṣurapi narakaṃ yāti

manasā saṃvarasthena svācāraiḥ saṃvarāyate /

samūḍhacaryāmāruhya narakāyopakalpate // Dhs_30.101 //

[日稱]內安住戒法,外具諸威儀,捨此皆邪命,則無由出離。

[般若]意受持戒故,師則能與戒;無心諂受戒,必定入地獄。


30.102.

aśubhaṃ vardhate tasya divārātrau ca sarvataḥ /

yasya śīlamayaṃ ratnaṃ dauḥśīlyena nivāritam // Dhs_30.102 //

[日稱]於彼晝夜中,增長諸不善,愚癡惡行人,毀壞於戒寶。

[般若]彼人於日夜,常增長不善,若能持戒寶,則能壞破戒。


30.103.

dharmaśūnyasya riktasya tamasā saṃvṛtasya ca /

vidyate 'saṃvaras tasya yo na śaucāya kalpate // Dhs_30.103 //

[日稱]聞諸法皆空,意堅持不捨,住正念思惟,為善護戒者。

[般若]若人空無法,唯有闇和集,彼無一念時,而暫不破壞。


30.104.

asaṃvaramayaḥ pāśo malinaḥ sādhuvarjitaḥ /

ākarṣati sa duḥśīlān pāpiṣṭhān śīlavarjitān // Dhs_30.104 //

[日稱]戒能遠諸罪,善人常奉持,破戒如垢索,縛諸造惡者。

[般若]為破戒所羂,垢故善人捨,破戒羂常牽,捨戒不善者。


30.105.

asaṃvaraiś ca dauḥśīlyaiḥ pāpaiś ca saha saṅgatiḥ /

dūtakā narakasyaite kāmānām api sevakāḥ // Dhs_30.105 //

[日稱]若毀於禁戒,唯與罪相應,彼則樂親近,焰摩羅使者。

[般若]無戒若破戒,親附惡知識,若習近欲者,此地獄因緣。


30.106.

asaṃvṛtaprasūtasya capalasya viśeṣataḥ /

pāpakarmābhiyuktasya narakaṃ nātidūrataḥ // Dhs_30.106 //

[日稱]愚癡無戒人,起增上散亂,相續造諸罪,去地獄非遠。

[般若]無戒愚癡人、或復[-+]動人、惡業相應人,去地獄不遠。


30.107.

kimete nāvagacchanti karmaṇāṃ sadṛśaṃ phalam /

akṣipātāya mūḍhāya durmatau (ye) vimohitāḥ // Dhs_30.107 //

[日稱]若樂造眾惡,彼唯自損害,今果如昔因,云何生後悔?

[般若]業有相似果,此云何不知?癡故自為患,而著遊戲樂。


30.108.

ahanyahani vardhante pāpanadyo durāsadāḥ /

duḥkhormimālāścapalāḥ pāpiṣṭhajanahāriṇaḥ // Dhs_30.108 //

[日稱]罪河極深廣,波濤常洶涌,漂溺諸罪人,晝夜受諸苦。

[般若]日日常增長,惡河不可渡,苦波滿其中,如是漂眾生。


30.109.

na teṣāṃ sukaraṃ janma na teṣāṃ sukaraṃ manaḥ /

aśīlāḥ puruṣā ye vā śukladharmavivarjitāḥ // Dhs_30.109 //

[日稱]若離彼淨戒,則捨白淨法,後縱得人身,心常生放逸。

[般若]彼人非生善,彼人非善心;若捨離法者,則攝不善法。


[日稱]於戒全毀犯,增嫉賢善人,如是惡比丘,決定墮惡道。


30.110.dharmo 'tyuccaḥ śubho mārgaḥ

atyuccaś ca śubho mārgaḥ sa 'dharma' iti kathyate /

taṃ prāpyamanujaḥ śīghraṃ prayāti padam acyutam // Dhs_30.110 //

[日稱]若樂持淨戒,常遊履善道,是人不久得,出世真常樂。

[般若]若身攝善法,是第一善道;行彼句之人,則到不退處。


30.111.

tato 'pavādāḥ sādhyante śaktimantaḥ sukhāstu ye /

saṃvarasya sadā dāsās teṣāṃ duḥkhaṃ na vidyate /

dauḥśīlyaparamo hy eṣa malinīkurute nṛṇām // Dhs_30.111 //

[日稱]善堅持齋法,讀誦諸經典,其心常寂靜,無煩惱相應。

[般若]受持戒讀經,愛樂善法者,正行常調伏,彼則離苦惱。此不持戒垢,則能令穢污。


30.112.

ye śaikṣyapadavibhraṣṭā bhāgino narakasya te /

evaṃ jñātvā naraḥ sarva saṃvaraṃ pratipadyate // Dhs_30.112 //

[般若]彼以壞學故,為地獄所攝。如是一切知,應勤心取戒。



30.113.śubhadharmī bhikṣurnirvāṇaṃ nāticiraṃ prāpnoti

bhavārṇasya sarvasya setubhūto hi saṃvaraḥ /

śuddhājīvaviśuddhasya śāntavaktrasya karmaṇaḥ // Dhs_30.113 //

[日稱]於三有海中,以戒為船筏,當依教奉行,能到於彼岸。

[日稱]清淨身語心,當行於正命。

[般若]一切生死海,無戒是因緣。

[般若]清淨命之人,寂靜身口意。



30.114.

dhyāyino vipramuktasya nirvāṇaṃ nātidūrataḥ /

dhūrdharasyāpramattasya śmaśānavanasevinaḥ // Dhs_30.114 //

[日稱]樂修諸禪定,趣菩提不遠。常棲止曠野,心不生放逸。

[般若]坐禪而離愛,去涅槃不遠。頭陀不放逸,塚間樹林中。


30.115.

śāyino bhūtale nityaṃ nirvāṇaṃ nātidūrataḥ /

pāṃśuśayyāvalambāṃsapātam ekaṃ sajarjaram // Dhs_30.115 //

[日稱]唯淨修梵行,趣菩提不遠。

[日稱]常持糞掃衣,唯畜一破鉢。

[般若]常如是處住,去涅槃不遠。塵土物敷具,一鉢復破壞。


30.116.

santoṣaḥ phalamūlaiś ca sa sukhī buddhasambhavaḥ /

vipramuktasya kāmebhyaḥ santoṣo hītarasya ca // Dhs_30.116 //

[日稱]飡木實根蓏,彼樂佛所讚。

[日稱]棄背於五欲,知足無希求。

[般若]根果食知足,彼人安樂行。於欲解脫人,常樂於知足。


30.117.

savimuktakacittasya nirvāṇaṃ nātidūrataḥ /

kuhakāmalamuktasya rajo vā tasya tāyinaḥ // Dhs_30.117 //

[日稱]常生寂靜心,趣菩提不遠。不行邪活命,離煩惱塵垢。

[般若]善意勇健者,去涅槃不遠。不諂誑之人,遠離於塵垢。


30.118.

ākāśasamacittasya nirvāṇaṃ nātidūrataḥ /

bahubaddhapadair yuktā vijñeyā (bhava)cārikā // Dhs_30.118 //

[日稱]其心等虛空,趣菩提不遠。佛說諸法律,心不生愛樂。

[般若]其心如虛空,去涅槃不遠。

[般若]多集綺語句,能令心意亂。


30.119.

nāśikā brahmacaryasya nirvāṇagatiduḥkhikā /

sevyate yā janair nityaṃ prākṛtaiḥ śīlavarjitaiḥ // Dhs_30.119 //

[日稱]不修彼梵行,誹謗寂靜道。習近下劣人,遠離於戒法。

[般若]破壞於梵行,妨礙涅槃道。常憙樂多語,凡鄙不持戒。


30.120.

ajastraṃ parivarjyā sā dhyāyibhis tattvadarśibhiḥ /

daurbalyamūlam ekā sā manaskārapraṇāśikā // Dhs_30.120 //

[日稱]棄真實正見,不樂修諸定。由彼掉舉故,作意而破壞。

[般若]其人常捨離,坐禪知諦者。不調為根本,能失於善念。


30.121.

nāśinī brahmacaryasya narakasya pradarśikā /

bhraṃśikā svargamārgasya duḥkhasāgaraśoṣikā // Dhs_30.121 //

[般若]亦能失梵行,令涅槃道暗。能妨於天道,復能示惡道。


30.122.

dūtikā pretalokasya tiryagyoninipātikā /

nāmnā saṅgaṇikā sevā saṃsāre bandhamātṛkā // Dhs_30.122 //

[般若]令向餓鬼道,令生畜生道。謂名樂多語,此為生死母。


30.123.

dhyānādhyayanaśaktaiva varjyā nityaṃ hi bhikṣubhiḥ /

dhyānādhyayananirmukto nimittābhirataḥ sadā // Dhs_30.123 //

[般若]坐禪誦比丘,欲安隱則捨。

[般若]離坐禪讀誦,常憙樂占相。


30.124.paradharmo bhayāvahaḥ

vivarjitaḥ śubhair dharmair apāpagamanāya saḥ /

svadharma yaḥ parityajya paradharmeṣu rajyate // Dhs_30.124 //

[日稱]離彼對治法,何由得禪定?離自分善法,樂邪師事業。

[般若]彼捨離善法,不可得涅槃。若捨離自法,而樂他法者。


30.125.

dharmadvayaparibhraṣṭo vinipātāya kalpate /

svagṛhaṃ yaḥ parityajya paraveśyāni tiṣṭhati // Dhs_30.125 //

[日稱]彼二皆破壞,決定墮惡道。捨比丘形相,改易俗形服。

[般若]彼二法失壞,到於惡道處。若人捨自家,而喜樂他舍。


30.126.

sadāyaṃ lāghavaṃ yāti nidhanaṃ cāśu gacchati /

tathā yo vimatir bhūto vidvanmānī janecchayā // Dhs_30.126 //

[日稱]為人所輕笑,處世常貧乏。彼下劣愚癡,自矜誇所學。

[般若]人中輕被笑,速爾致貧窮。如是癡惡意,智慢自言勝。


30.127.

svadharmaviratiṃ kṛtvā paradharmeṣu vartate /

adharme cāśayas tasya paraliṅgopajīvinaḥ // Dhs_30.127 //

[日稱]棄捨己善業,樂行於非法。由返俗自濟,則失善名聞。

[般若]捨離自法已,而修行他法。出家而邪命,失法失名稱。


30.128.

tṛṇavidyābhilipto 'yaṃ pretaḥ pāpeṣu pacyate /

yaśo 'ntaṃ padamāsthāya pāpakarmaṇi vartate // Dhs_30.128 //

[日稱]為彼諸善人,棄之如草芥。樂造諸惡業,則壞彼正見。

[般若]人中輕如草,未來入惡趣。捨離寂靜法,而行於惡業。


30.129.nāsau bhikṣurihocyate

śaśvat sa patito dṛṣṭaḥ śāsanāntāt pravartate /

nispṛhaḥ kāmacaryāsu nirāmodaḥ pravarjitaḥ //

ārabdhavīryaḥ santuṣṭo dhyāyī bhikṣur ihocyate // Dhs_30.129 //

[日稱]此破法比丘,其心常諂詐。

[般若]心悕望離欲,無有餘悕望,勤精進知足,如是名行禪。


30.130.

na ca kāmeṣu saṃsakto nityāhāravihāravān /

kāṣāyasaṃvṛtaḥ kṣauro nāsau bhikṣur ihocyate // Dhs_30.130 //

[日稱]常貪妙飲食,樂著於欲事,此惡行比丘,名著袈裟賊。

[般若]若心憙樂欲,常貪於飲食,是著袈裟賊,不名為比丘。


30.131.

nimittabodhako (yastu) nakṣatragaticintakaḥ /

rājasevāpramattaś ca na sa bhikṣur ihocyate // Dhs_30.131 //

[日稱]窮曆象星宿,說占相等事,此世俗比丘,樂親近王者。

[般若]若比丘說相,常思惟星曜,近王放逸行,非比丘相應。


30.132.

vaidyakarmāṇi kurvaś ca śruti saṅgrathanaṃ tathā /

saṅkīrṇā dinacaryā ca kurvan bhikṣuḥ praṇaśyati // Dhs_30.132 //

[日稱]習醫方彩畫,結搆非理事,此險惡比丘,常營務衣食。

[般若]醫師畫師業、聞惡法讚咏,與惡者同處,則失比丘法。


30.133.

dhyānādhyayanavidveṣī rataḥ saṅgaṇikāsu ca /

lobhasatkāralābhaṃ ca kurvan bhikṣuḥ praṇaśyati // Dhs_30.133 //

[日稱]厭誦經習定,貪利養名聞,此假名比丘,不久當自損。

[般若]憎嫉禪讀誦,愛樂多語說,貪供養財利,則失比丘法。


30.134.

suvarṇadhātusaṃsakto bahumitraratiś ca yaḥ /

anyalābhābhilāṣito bhikṣuḥ patati śāsanāt // Dhs_30.134 //

[日稱]多狎近惡友,求方術燒金,此非法比丘,彼則自損減。

[般若]推求諸寶性,愛樂多知識,復貪餘財物,退失比丘法。

[般若]唯貪諸飲食,我慢不問他,悕望人讚歎,退失比丘法。


30.135.

tapasaḥ saṅganirmukto na pāpagaṇasevakaḥ /

saktūdakena santuṣṭaḥ sa bhikṣur niṣṭhuraḥ smṛtaḥ // Dhs_30.135 //

[日稱]若離彼欲行,則遠諸惡友,食麨而知足,亦不生熱惱。

[般若]若不近一切,捨離於惡眾,水草食知足,是名真比丘。


30.136.kaḥ śuddho bhikṣuḥ?

āgatān viṣayān sarvān tyajati jvalanopamān /

viśuddhadoṣo maṇivac chuddho bhikṣur ihocyate // Dhs_30.136 //

[日稱]若欲境來侵,捨之如熾火,此護戒比丘,等摩尼無垢。

[般若]得諸境界已,棄之如捨火,除斷我慢過,是名真比丘。


30.137.

antarbahirviśuddhātmā jñānādibhiralaṅkṛtaḥ /

śraddhayā śīlavastreṇa kriyāvān bhikṣur ucyate // Dhs_30.137 //

[日稱]內外悉清淨,智德而嚴身,此梵行比丘,戒衣之所覆。

[般若]內外俱寂靜,智光明莊嚴,持戒衣覆身,是名真比丘。


30.138.

lobhadharmavyatīto yaḥ sthito merur ivācalaḥ /

sarvalokapriyaḥ śāntaḥ pārago bhikṣur ucyate // Dhs_30.138 //

[日稱]不著世間法,如須彌不動,此寂靜比丘,一切咸恭敬。

[般若]遠離世間法,不動如須彌,一切世間愛,是名真比丘。


30.139.

trirātrivāsī kutrāpi kuśāsanavidhārakaḥ /

girigahvarasevī ca vimukto bhikṣur ucyate // Dhs_30.139 //

[日稱]入城邑聚落,不逾三晝夜,此解脫比丘,常樂居巖谷。

[般若]三宿住城內,饒人處皆爾,止住山谷中,名解脫比丘。


30.140.

pāpabhīrurasaṃsparśī saṃvṛtaḥ ca susaṃvṛtaḥ /

jñānasevī sthiraḥ śānta ekākī bhikṣur ucyate // Dhs_30.140 //

[日稱]極怖貪欲罪,修定除散亂,此單己比丘,寂然心不動。

[般若]畏惡不近他,正行心不動,智審諦寂靜,是獨行比丘。


30.141.

acalaḥ priyavādī ca pāpamitravivarjitaḥ /

aśaktaḥ sarvakṛtyeṣu mukto bhikṣur ihocyate // Dhs_30.141 //

[日稱]遠離惡知識,泯絕於貪愛,此離染比丘,不著諸所作。

[般若]不悕常愛語,捨離惡知識,不樂多所作,名解脫比丘。


30.142.rājasevā kukaṣāyoktisevā

rājasevā vigarhyāsti bhikṣoś cāraṇyavāsinaḥ /

kukaṣāyoktisevāsau mṛtyutaskarajīvikā // Dhs_30.142 //

[日稱]常遠離親朋,習定或讀誦,此出離比丘,則脫諸苦難。

[日稱]少欲而知足,勤修無懈怠,此精進比丘,能壞諸魔業。

[日稱]比丘棲山谷,遠離諸貪求,云何披袈裟,如奴而活命?

[般若]比丘林應住,近王最凡鄙,著袈裟近他,如奴依主命。


30.143.

na hi rājasevako bhikṣur yaḥ sevyo devatair api /

na hiṃsāsavasaṃsṛṣṭo mahate 'śucisevakaḥ // Dhs_30.143 //

[日稱]又彼持戒人,天龍常恭敬,無善法可親,如池涸鵝去。

[般若]比丘非近他,尚不應近天;鵝不應近狗,以其淨潔故。


30.144.bhikṣoḥ rājasevā na śobhate

nirmalasya nirāmasya nispṛhasya ca dehinaḥ /

saṃsārabhayabhītasya rājasevā na śobhate // Dhs_30.144 //

[日稱]若能離貪欲,永無諸過患,樂親近王臣,則生諸憂怖。

[般若]無我無悕望,心不求一切,怖畏生死者,近王則非善。


30.145.

vanāraṇyaśmaśāneṣu palvalo giribhūmiṣu /

prāntabhūmiṣu grāmasya sthitaḥ bhikṣuḥ praśobhate // Dhs_30.145 //

[日稱]於阿蘭若處,及曠野塚間,藤蘿山谷中,息心而宴坐。

[般若]住園林塚間,若平地若山,則是善比丘。


30.146.

vanāraṇyaśmaśāneṣu bhikṣur na rājasevayā /

dhyānādhyayananirmuktaḥ kavalāhārabhojitā /

na bhikṣur iti vijñeyaḥ piśācasamamānasaḥ // Dhs_30.146 //

[日稱]若不修禪定,唯營求飲食,當知如是人,則同諸餓鬼。

[般若]近王則非善。捨離禪誦業,唯貪著食味,是則非比丘,其心如餓鬼。


30.147.

dhyānāddhi vimalaṃ saukhyaṃ pravadanti manīṣiṇaḥ /

na tatsukhāt sukhaṃ cānyadasti loke kathañcana // Dhs_30.147 //

[日稱]定為離垢樂,智者之所說,若離於禪定,餘則無少樂。

[般若]除禪更無樂,智者如是說;離於禪定樂,更無樂可得。


30.148.

taduttamadhyānasukhaṃ muktvā yaḥ puruṣādhamaḥ /

raseṣu ramate bālas tena mūḍho vihanyate // Dhs_30.148 //

[日稱]劣慧愚癡人,則不能修習,著世間飲食,彼則自欺誑。

[般若]愚人捨上樂,唯貪著諸味,如是癡惡人,則得衰惱事。


30.149.

viṣayair bhrāmitasyāsya nityaṃ tadgatacetasaḥ /

vardhante 'kuśalā dharmāḥ paralokāpakarṣakāḥ // Dhs_30.149 //

[日稱]為欲境所牽,心復生愛樂,增長不善法,破壞生天行。

[般若]若人樂境界,常依境界樂,增長不善法,命終墮惡道。


30.150.ātmajño bhikṣurnirvāṇamadhigacchati

ātmano yānahīnaś ca gurupṛcchanakas tathā /

bhikṣur udyuktavīryaś ca nirvāṇam adhigacchati // Dhs_30.150 //

[日稱]若人於法師,信解除我慢,發起精進心,憶持令不忘。

[般若]知時離我慢,請問於尊長,比丘勤精進,速得於涅槃。


30.151.

śrutaṃ yāvad bhavaty eva tāvad eva prabhāṣate /

ātmajño mānahīnaś ca bhikṣur bhavati tattvavid // Dhs_30.151 //

[日稱]由聞是法故,依彼如是說,復能令他人,不生於我慢。

[般若]諸從他所聞,皆為他人說,自知離我慢,彼比丘諦知。


30.152.

mānāpamānahīno yo mārgāmārgavicakṣaṇaḥ /

svaparārthavidhijño yaḥ sa tuṣṭo bhikṣur ucyate // Dhs_30.152 //

[日稱]於慢過慢相,善能分別說,自他如實知,為比丘智者。

[般若]離慢離大慢,知道知非道,如是知自他,是知足比丘。


30.153.māninaḥ kutaḥ śāntiḥ?

māninaḥ krūramanasaś capalasyālpamedhasaḥ /

lābhasatkārayātasya kutaḥ śāntir bhaviṣyati? // Dhs_30.153 //

[日稱]無智心散亂,懷我慢忿毒,恃名利醉慠,彼何有寂靜?

[般若]我慢心甚堅,心[-+]而愚鈍,悕財利供養,則不得寂靜。


30.154.

prasannācārayuktasya jñānagocarasevinaḥ /

saṃsāradoṣabhītasya pravrajyā saphalā matā // Dhs_30.154 //

[日稱]名與行相應,善住智境界,怖生死過患,具出家果利。

[般若]調伏法相應,修行智境界,怖畏生死過,則不空出家。


30.155.

svabhāvaparabhāveṣu yasya buddhir namuñcati /

na karmaṇyavipāke ca mārgāmārge tathaiva ca // Dhs_30.155 //

[日稱]由住智境界,了自性他性,道非道亦然,及善惡業報。

[般若]於自他法中,若能不迷惑,業報非業報,道非道亦然。


30.156.nivāsopahato bhikṣuḥ sukhaṃ na vindati

sadācāraviyuktasya sukhaduḥkhābhayasya ca /

nivāsopahato bhikṣur bālavad dṛśyate paraiḥ // Dhs_30.156 //

[日稱]離苦樂二邊,不行彼非道,捨在家纏縛,安隱無憂苦。

[般若]離於惡業行,苦樂不怖畏,於家得解脫,眾苦不能縛。


30.157.

tṛṇaval laghutāṃ yāti svārthāc ca parihīyate /

nivāsopahato bhikṣuḥ parihīṇavane sthitaḥ // Dhs_30.157 //

[日稱]比丘住僧房,則生於散亂,與世俗不殊,損壞沙門法。

[般若]比丘住非處,人視如僮僕,輕之如草芥,亦失自利益。


30.158.

dhyānādhyayanakṛtyeṣu mano naiva pravartate /

nivāsopahato bhikṣur janasañcayatatparaḥ // Dhs_30.158 //

[日稱]若棲止山林,不為人毀謗,常習定持經,意則無散亂。

[般若]比丘住非處,非在家出家,於禪誦法中,其心不憙樂。


30.159.

sañcayavyagramanasā jīvitaṃ parihīyate /

kṣiṇoti retasaṃ svasya jīvitaṃ naiva gacchati // Dhs_30.159 //

[日稱]若樂在僧房,多貪求積畜,其心不暫暇,以至損壽命。

[般若]比丘住非處,貯積稸財物,貪心著財寶,不覺死時至。


30.160.kaḥ durgatiṃ yāti?

na ca vindati yat kṛtvā sukham anyatra bhujyate /

nivāsopahato bhikṣur janasañcayatatparaḥ /

pāpāni yāti nityaṃ sa tena gacchati durgatim // Dhs_30.160 //

[日稱]不悟命非堅,快樂亦隨減,不顧現在因,而求後世樂。

[般若]身命念念盡,而不能覺知,不知所作業,能受未來報。

[般若]比丘住非處,常樂見俗人,常行於非處,死則入惡道。


30.161.śrāmaṇyadharmasya mahattvam

anabhipretamanaso nirāśasya ca dehinaḥ /

sarvasaṅgavimuktasya śrāmaṇyaṃ saphalaṃ matam // Dhs_30.161 //

[日稱]心不起希望,是為離貪者,少欲而知足,彼得沙門果。

[般若]心無所樂著,一切不悕望,能脫一切貪,是名為沙門。


30.162.

girigahvaravṛkṣeṣu nityaṃ dhyānavihāriṇaḥ /

prasīdati śubhaṃ jñānaṃ dauḥśīlyaparivarjitam // Dhs_30.162 //

[日稱]樂依止山林,修習諸禪定,常讚定功德,能離諸過患。

[般若]若在山樹下,常修習禪觀,則得清淨智,遠離一切過。


30.163.keṣāṃ saphalaṃ jīvanam?

sarvasaṅgavinirmukto viṣayair na ca vañcitaḥ /

(sa) bhikṣu niṣphalo jñeyaḥ śuṣkendhanam ivānalaḥ // Dhs_30.163 //

[日稱]離一切合和,不為境所牽,善斷彼貪欲,如火焚乾薪。

[般若]遠離一切貪,不為境界惑,則能滅煩惱,如火焚乾薪。


30.164.nirvāṇābhiratasya bhikṣoḥ praśaṃsā

nirvāṇābhirato yo hi bhītasya vibhavārṇavāt /

bhikṣur bhavati śuddhātmā na nivāsena karhicit // Dhs_30.164 //

[日稱]若樂居寂靜,則怖三有海,此淨身比丘,非房舍所累。

[般若]常求於涅槃,常怖畏生死,如是清淨心,則不樂非處。


30.165.tṛṣṇā eva anarthakarī

lobhamoheṣu ye śaktāste śaktā tṛṣṇayā sadā /

tṛṣṇābandhanabaddhānāṃ nāyaṃ loko na cāparaḥ // Dhs_30.165 //

[日稱]若樂住僧坊,唯增長貪愛,於此世他生,何由能出離?


30.166.dharmajño durgati na labhate

asaṃśaktā matir yasya mithyākarmasu sarvadā /

apakṣapātī dharmajño na sa gacchati durgatim // Dhs_30.166 //

[日稱]若樂住僧坊,多追求知識,常造作諸惡,後則墮惡道。


[日稱]若人具明慧,能離冤親想,則無彼對待,其心常寂靜。

[般若]若於怨親中,其心常平等,如法無偏黨,牟尼說智慧。

30.167.kaḥ munirucyate?

doṣapaṅkemano yasya na limpati kathañcana /

ekārāmavihārīyo nirāśo munir ucyate // Dhs_30.167 //

[日稱]諸惡如淤泥,不應著少分,當獨處山林,捨妄求寂靜。

[般若]若人心清淨,不為過所污,獨行林樹間,牟尼說無貪。


30.168.

nirmukto vimalācāro nivṛttamalakalmaṣaḥ /

mukto yo viṣayaiḥ sarvair āraṇyo munir ucyate // Dhs_30.168 //

[日稱]善修無垢行,則壞諸垢染,唯依止空閑,能超欲境界。

[般若]心無悕望垢,遠離一切濁,不樂諸境界,牟尼說寂靜。


30.169.

lokadharmair na nirvedaṃ samāyāti kathañcana /

sukhaduḥkhasamaprajño nirmalo munir ucyate // Dhs_30.169 //

[日稱]於世出世法,離垢無所著,苦樂平等知,此說名寂靜。

[般若]不厭世間法,而修行善法,於苦樂平等,牟尼說離垢。


30.170.

santoṣaḥ paramo(dharmo) nityaṃ kāmavivarjitaḥ /

nirāmayaḥ kṛcchrajīvī śucir munir ihocyate // Dhs_30.170 //

[日稱]捨離於五欲,知足無希求,清淨而活命,此說名寂靜。

[般若]心常知止足,常遠離諸欲,不悕重供養,牟尼說清淨。


30.171.

nayen na tena saṃśleṣaṃ yatra yatrānugacchati /

ekacārī dṛḍhamatiḥ kriyāvān munir ucyate // Dhs_30.171 //

[日稱]常遠諸憒閙,不遊止非處,單己而修行,此說名寂靜。

[般若]不近惡親友,不行非義處,獨行自堅心,牟尼說正業。


[日稱]永絕於貪欲,則無諸憂喜,清淨身語心,此說名寂靜。

[般若]遠離喜及畏,愛力不能壞,諸根悉寂靜,聖說不悕望。


[日稱]於勝劣等法,心不生高下,以智平等觀,此說名寂靜。

[般若]平等平等心,境界常平等,於一切平等,牟尼說智慧。


30.172.

śubhāśubhānāṃ sarveṣāṃ karmaṇāṃ phalatattvavit /

śubhāśubhaparityāgī loke 'sau munir ucyate // Dhs_30.172 //

[日稱]於善不善行,咸知其業報,不著世間法,此說名寂靜。

[般若]了知一切法,善不善業果,捨於善不善,牟尼為人說。


30.173.

udyukto doṣanāśāya nityakāmagatiḥ smṛtaḥ /

udayavyayatattvajño buddhimān munir ucyate // Dhs_30.173 //

[日稱]發起於正慧,常念欲過失,了知受所生,此說名寂靜。

[般若]精進斷諸惡,常修身念處,如實知受生,牟尼說為智。


30.174.

deśakālavidāṃ śreṣṭho 'dvayavādī jitendriyaḥ /

saṃsārabhayabhīto 'yaṃ praśānto munir ucyate // Dhs_30.174 //

[日稱]善調伏諸根,知時方說法,怖彼輪迴因,此說名寂靜。

[般若]若人畏生死,時處常作業,法語攝諸根,牟尼說寂滅。


30.175.kaḥ bhikṣuḥ nirvāṇamadhigacchati?

ekārāmagato bhikṣuḥ saṃkṣiptendriyapañcakaḥ /

dehalakṣaṇatattvajño nirvāṇam adhigacchati // Dhs_30.175 //

[日稱]了知自身相,除諸根散亂,常依止山林,此說名寂靜。

[般若]獨修行比丘,攝持於五根,如實知身相,則得涅槃道。


30.176.

vīryavān (satyavāk) bhikṣur nityaṃ doṣavivarjitaḥ /

udyānam iva krīḍāyā nirvāṇam adhigacchati // Dhs_30.176 //

[日稱]住正念精進,常思離諸惡,不遊戲園林,此說名寂靜。

[般若]常念勤精進,遠離一切過,是人到涅槃,如至遊戲處。


30.177.kalyāṇadharmī bhava

dagdhe kleśe vayaṃ dagdhā vanaṃ dagdhaṃ yathāgninā /

kalyāṇadharme saṃraktā na raktā kāmabhojane // Dhs_30.177 //

[日稱]斷一切煩惱,如火燒林木,是名為沙門,彼不著諸欲。

[般若]若能燒煩惱,如火焚樹林。名善婆羅門,不貪著飲食。


30.178.māyayā janāḥ vañcakāḥ bhavanti

nityaṃ prāptyutsukā ye (hi) nityaṃ svajanasaṃratāḥ /

māyayā vañcakā (ye tu) mūḍhās te dharmavartmani // Dhs_30.178 //

[日稱]若樂世俗事,常遊止聚落,愚癡誑於人,自稱依法住。

[般若]常樂行聚落,憙數數洗浴,愚癡誑自他,悉沒於道法。


30.179.śubhakarmaṇi manaḥ kāryaḥ

ramaṇīyāny araṇyāni tatraiva ramate manaḥ /

ramante vītarāgās te na tu kāmagaveṣiṇaḥ // Dhs_30.179 //

[日稱]清淨阿蘭若,心不生愛樂,此唯離貪者,所居之境界。若耽著五欲。

[般若]好處阿蘭若,非其人不住,離欲人能止,悲憙樂欲者。


30.180.

sa kathābhirato yastu rato viṣayatṛṣṇayoḥ /

na yāsyati puraṃ śāntaṃ yo ca mṛtyuṃ na vindati // Dhs_30.180 //

[日稱]好說世言論,當知如是人,彼則不能往。

[般若]若憙多言語,愛樂於境界,不向涅槃城,不生不死處。


30.181.advayavādī bhava

yo 'tyantaśāntamanasā nityaṃ dhyānaparāyaṇaḥ /

ādimadhyāntakalyāṇo nityamadvayagocaraḥ // Dhs_30.181 //

[日稱]意樂於空寂,專修諸禪定,彼梵志沙門,善住安隱道。

[般若]靜心空閑處,常行禪不捨,得名婆羅門,入善道境界。

// iti bhikṣuvargastriṃśaḥ //

karuṇādānaśīlānikṣāntirvīryamathāpi ca /

dhyānaṃ prajñātha nirvāṇo mano bhikṣuśca te daśa //

// iti tṛtīyam udānam //


教誡比丘品第三十

常樂行慈忍,不害諸有情,得一切眾生,敬之如其父。

身業常清淨,諸根善相應,心不生慳貪,遠離不與取。

於彩繪女人,亦不應觀視,斷堅固欲想,為世解脫者。

樂習諸禪定,得離諸憂畏,不觸煩惱蛇,視金如瓦礫。

於苦樂安危,及盛衰等事,其心不傾動,此名為比丘。

善降伏諸根,不為境所嬈,以智如實知,於冤親平等。

若具足明智,了欲境如毒,我記如是人,當得菩提道。

具真實正見,悟剎那生滅,安住如須彌,超出輪迴海。

於草及旃檀,等視無差別,珍饍及名衣,皆不生愛樂。

於利養名聞,觀之如熾火,心常生止足,依草而坐臥。

於過現所作,種種諸事業,離顛倒思惟,則不生染著。

樂聞於正法,不隨流轉因,以慧善揀擇,常修殊勝行。

欲境雖熾然,由彼心寂靜,驅策如僮僕,則無諸苦惱。

若諸根調順,則不生流蕩,離欲纏縛者,與牟尼無異。

善人如金寶,見者咸貴重,樂修寂靜行,令他生喜心。

棲止阿蘭若,不樂居樓觀,知足持毳衣,常行於乞食。

善修身語心,不生苦樂想,離分別執著,得最上安隱。

由習諸禪定,能破彼魔怨,常以真實言,引導於群品。

善乘智慧車,摧六根貪使,當知如是人,得近菩提道。

樂住阿蘭若,則永離諸過,如風於空中,吹雲無障礙。

以清淨三業,勤修諸勝行,具真實正見,破壞諸魔教。

於彼貪等行,本性而不染,常起慈悲心,是比丘所作。

了知色等境,為彼纏縛因,是人無憂惱,得至寂滅處。

知諸因緣法,善惡皆決定,樂聞解脫法,於貪則不著。

於未修善業,而常生愛樂,是人如月光,本性淨無垢。

焚燒罪惡法,如火投乾薪,棄背諸苦因,於三有稱勝。

志求於解脫,不著世間法,超出諸輪迴,如鳥隨空往。

如實知其因,決定而受果,彼於三有中,是名真解脫。

於苦樂精麁,皆無有所著,此最上比丘,觀世間如焰。

心不生散亂,樂求於正法,勤修本白業,彼如阿羅漢。

樂近善知識,遠離於親屬,捐在家垢染,彼如阿羅漢。

由慧寂諸根,不著於境界,行視二足指,彼如阿羅漢。

不詣王履道,城邑四衢巷,販賣為譏呵,彼如阿羅漢。

不觀於歌舞,不樂相鬪諍,住曠野空閑,彼如阿羅漢。

一日唯一食,未得不希求,知分量止足,彼如阿羅漢。

常持糞掃衣,不樂上妙服,與食行相應,彼如阿羅漢。

由不造諸業,離一切虛妄,不起亦不樂,彼如阿羅漢。

不起恚怒相,離貪欲愚癡,解脫諸惡法,彼如阿羅漢。

離一切瞋惱,超越諸結使,住正念思惟,彼如阿羅漢。

修習八聖道,善住於寂靜,破諸煩惱怨,彼如阿羅漢。

寂靜根堅固,超貪欲淤泥,住心一境性,彼如阿羅漢。

於自經行所,及他遊止處,知已如實說,彼如阿羅漢。

知漏無漏法,皆從因緣生,決定無有疑,彼如阿羅漢。

離惛沈睡眠,無懈依時起,勤修諸梵行,彼如阿羅漢。

喜住阿蘭若,修毘鉢舍那,奢摩他諸定,彼如阿羅漢。

智者依正理,常棲止林野,如禽處空虛,彼如阿羅漢。

受信施飲食,平等為說法,破根隨煩惱,彼如阿羅漢。

善知真實道,相應心次第,能到於彼岸,彼如阿羅漢。

若具於明智,離怖畏歡喜,於二無所著,彼如阿羅漢。

於自他眾類,如實知老死,天人咸歸信,彼如阿羅漢。

常樂修梵行,離三衣無有,得少以為足,彼如阿羅漢。

不耽嗜美味,依時一坐食,離名利垢染,彼如阿羅漢。

與悲捨相應,不覆藏眾罪,焚燒過失林,彼如阿羅漢。

違僧伽軌則,其心常懈怠,無勇捍精進,此則非比丘。

佛誡諸弟子,不應畜臥具,若樂懈怠者,何能獲安樂?

由懈怠一種,諸過患之本,於流轉輪迴,受無量苦惱。

若有懈怠者,眾善則不生,雖被袈裟服,此則非比丘。

若不修定慧,何由盡諸漏?唯具假形相,此則非比丘。

樂安住僧坊,離學法境界,耽味於酒色,此則非比丘。

若斷諸魔縛,遠離眾罪業,不應與毀禁,共住同飲食。

又破戒比丘,受用眾飲食,彼則如服毒,飲洋銅無異。

由彼無勝能,不預眾同分,後墮地獄中,於食不可得。

若斷諸煩惱,如蛇出其室,不樂見女人,依正命乞食。

云何諸比丘,以身為所質?造諸惡趣因,壞僧寶名稱。

貪名利境界,習近於女人,彼非俗非僧,為法中之賊。

恃王臣威勢,恣噉於酒饌,為假名比丘,誑惑於施者。

無善攝方便,同營辦俗務,常依止王城,如蛇處林壑。

若不生厭離,念念常增長,當捨欲愛纏,樂依止寂靜。

諸煩惱惑業,於見所治斷,解脫色等蘊,應當善修作。

樂修諸禪定,覺悟於諸法,善達真實相,得最上安隱。

發廣大慈心,勤求於正法,了自身如幻,名真實比丘。

常生淨善心,除貪欲忿恚,離顛倒分別,名真實比丘。

斷一切結縛,離一切和合,常愍諸眾生,名真實比丘。

善調伏自心,欲境不能亂,如真金離垢,名真實比丘。

於諸欲境界,不起愛非愛,彼心無所著,名真實比丘。

具足諸戒法,降諸根怨賊,離下劣譏謗,名真實比丘。

不耽諸飲食,常發生明慧。樂研究諸法,名真實比丘。

於曠野塚間,敷草而坐臥,心不生疲倦,名真實比丘。

了知諸惡因,定受其苦報,則離彼垢濁,名真實比丘。

由意根清淨,離諸惡險難,超出輪迴道,名真實比丘。

智慧深如海,毀譽而無動,心不生恚愛,名真實比丘。

善宣微妙法,無垢無所著,智慧力堅固,依時無疲懈。

知欲界色界,及彼無色界,種種因緣生,是名具智者。

能離欲過失,不著世言論,我說彼比丘,見欲境如毒。

由具彼正慧,觀欲如淤泥,此為解脫人,得免於淪溺。

樂修諸禪定,遠離於懈怠,常讀誦經典,饒益諸眾生。

具足大辯才,隨問而為答,知諸法次第,離顛倒分別。

善營僧伽事,護惜諸財物,身不生疲勞,亦無有悔惱。

不求己名稱,亦不希福報,我說彼比丘,則離一切縛。

又彼持淨戒,不求生天中,以所作善因,唯趣菩提果。

常樂修正行,不親近惡友,我記如是人,則得離諸咎。

善修於慈觀,精進心質直,無少犯律儀,去菩提不遠。

怖生老病死,厭離輪迴苦,除散亂修禪,去菩提不遠。

依止自性空,悟無常生滅,次第修諸禪,得盡苦邊際。

又彼毀戒人,為佛法之害,外雖服袈裟,內無德所蘊。

猶如彼聚沫,怯弱非堅固,如是虛行人,竊比丘名字。

毀戒地獄人,為僧寶所擯,由自心所誑,身壞墮惡道。

誑諸法律儀,隨業而自受,為業網纏縛,彼唯有極苦。

不著善法衣,如裸形醜惡,後墮地獄中,受種種治罰。

無眾善莊嚴,唯苦惱逼迫,如是破戒人,速趣於惡道。

謂由破戒故,不修諸善行,獄火極燒然,決定無能免。

內安住戒法,外具諸威儀,捨此皆邪命,則無由出離。

於彼晝夜中,增長諸不善,愚癡惡行人,毀壞於戒寶。

聞諸法皆空,意堅持不捨,住正念思惟,為善護戒者。

戒能遠諸罪,善人常奉持,破戒如垢索,縛諸造惡者。

若毀於禁戒,唯與罪相應,彼則樂親近,焰摩羅使者。

愚癡無戒人,起增上散亂,相續造諸罪,去地獄非遠。

若樂造眾惡,彼唯自損害,今果如昔因,云何生後悔?

罪河極深廣,波濤常洶涌,漂溺諸罪人,晝夜受諸苦。

若離彼淨戒,則捨白淨法,後縱得人身,心常生放逸。

於戒全毀犯,增嫉賢善人,如是惡比丘,決定墮惡道。

若樂持淨戒,常遊履善道,是人不久得,出世真常樂。

善堅持齋法,讀誦諸經典,其心常寂靜,無煩惱相應。

於三有海中,以戒為船筏,當依教奉行,能到於彼岸。

常持糞掃衣,唯畜一破鉢,飡木實根蓏,彼樂佛所讚。

清淨身語心,當行於正命,樂修諸禪定,趣菩提不遠。

常棲止曠野,心不生放逸,唯淨修梵行,趣菩提不遠。

棄背於五欲,知足無希求,常生寂靜心,趣菩提不遠。

不行邪活命,離煩惱塵垢,其心等虛空,趣菩提不遠。

佛說諸法律,心不生愛樂,不修彼梵行,誹謗寂靜道。

習近下劣人,遠離於戒法,棄真實正見,不樂修諸定。

由彼掉舉故,作意而破壞,離彼對治法,何由得禪定?

離自分善法,樂邪師事業,彼二皆破壞,決定墮惡道。

捨比丘形相,改易俗形服,為人所輕笑,處世常貧乏。

彼下劣愚癡,自矜誇所學,棄捨己善業,樂行於非法。

由返俗自濟,則失善名聞,為彼諸善人,棄之如草芥。

樂造諸惡業,則壞彼正見,此破法比丘,其心常諂詐。

常貪妙飲食,樂著於欲事,此惡行比丘,名著袈裟賊。

窮曆象星宿,說占相等事,此世俗比丘,樂親近王者。

習醫方彩畫,結搆非理事,此險惡比丘,常營務衣食。

厭誦經習定,貪利養名聞,此假名比丘,不久當自損。

多狎近惡友,求方術燒金,此非法比丘,彼則自損減。

若離彼欲行,則遠諸惡友,食麨而知足,亦不生熱惱。

若欲境來侵,捨之如熾火,此護戒比丘,等摩尼無垢。

內外悉清淨,智德而嚴身,此梵行比丘,戒衣之所覆。

不著世間法,如須彌不動,此寂靜比丘,一切咸恭敬。

入城邑聚落,不逾三晝夜,此解脫比丘,常樂居巖谷。

極怖貪欲罪,修定除散亂,此單己比丘,寂然心不動。

遠離惡知識,泯絕於貪愛,此離染比丘,不著諸所作。

常遠離親朋,習定或讀誦,此出離比丘,則脫諸苦難。

少欲而知足,勤修無懈怠,此精進比丘,能壞諸魔業。

比丘棲山谷,遠離諸貪求,云何披袈裟,如奴而活命?

又彼持戒人,天龍常恭敬,無善法可親,如池涸鵝去。

若能離貪欲,永無諸過患,樂親近王臣,則生諸憂怖。

於阿蘭若處,及曠野塚間,藤蘿山谷中,息心而宴坐。

若不修禪定,唯營求飲食,當知如是人,則同諸餓鬼。

定為離垢樂,智者之所說,若離於禪定,餘則無少樂。

劣慧愚癡人,則不能修習,著世間飲食,彼則自欺誑。

為欲境所牽,心復生愛樂,增長不善法,破壞生天行。

若人於法師,信解除我慢,發起精進心,憶持令不忘。

由聞是法故,依彼如是說,復能令他人,不生於我慢。

於慢過慢相,善能分別說,自他如實知,為比丘智者。

無智心散亂,懷我慢忿毒,恃名利醉慠,彼何有寂靜?

名與行相應,善住智境界,怖生死過患,具出家果利。

由住智境界,了自性他性,道非道亦然,及善惡業報。

離苦樂二邊,不行彼非道,捨在家纏縛,安隱無憂苦。

比丘住僧房,則生於散亂,與世俗不殊,損壞沙門法。

若棲止山林,不為人毀謗,常習定持經,意則無散亂。

若樂在僧房,多貪求積畜,其心不暫暇,以至損壽命。

不悟命非堅,快樂亦隨減,不顧現在因,而求後世樂。

心不起希望,是為離貪者,少欲而知足,彼得沙門果。

樂依止山林,修習諸禪定,常讚定功德,能離諸過患。

離一切合和,不為境所牽,善斷彼貪欲,如火焚乾薪。

若樂居寂靜,則怖三有海,此淨身比丘,非房舍所累。

若樂住僧坊,唯增長貪愛,於此世他生,何由能出離?

若樂住僧坊,多追求知識,常造作諸惡,後則墮惡道。

若人具明慧,能離冤親想,則無彼對待,其心常寂靜。

諸惡如淤泥,不應著少分,當獨處山林,捨妄求寂靜。

善修無垢行,則壞諸垢染,唯依止空閑,能超欲境界。

於世出世法,離垢無所著,苦樂平等知,此說名寂靜。

捨離於五欲,知足無希求,清淨而活命,此說名寂靜。

常遠諸憒閙,不遊止非處,單己而修行,此說名寂靜。

永絕於貪欲,則無諸憂喜,清淨身語心,此說名寂靜。

於勝劣等法,心不生高下,以智平等觀,此說名寂靜。

於善不善行,咸知其業報,不著世間法,此說名寂靜。

發起於正慧,常念欲過失,了知受所生,此說名寂靜。

善調伏諸根,知時方說法,怖彼輪迴因,此說名寂靜。

了知自身相,除諸根散亂,常依止山林,此說名寂靜。

住正念精進,常思離諸惡,不遊戲園林,此說名寂靜。

斷一切煩惱,如火燒林木,是名為沙門,彼不著諸欲。

若樂世俗事,常遊止聚落,愚癡誑於人,自稱依法住。

清淨阿蘭若,心不生愛樂,此唯離貪者,所居之境界。

若耽著五欲,好說世言論,當知如是人,彼則不能往。

意樂於空寂,專修諸禪定,彼梵志沙門,善住安隱道。


正法念處經卷第四

若何等比丘,親近懈怠人,不常勤精進,如是非比丘。

若不樂床敷,佛說是比丘,若意樂懈怠,彼不應善法。

煩惱根唯一,所謂懈怠是,若有一懈怠,彼人不得法。

非唯有法服,而得名比丘,若無讀誦心、無禪無漏盡,唯有比丘形,如是非比丘。

但憙林中遊,不樂道境界,貪意樂酒色,如是非比丘。

若能絕魔縛,復能斷惡業,佛說彼比丘,不妄食僧食。

寧食蛇毒菵,及以洋銅等,終不破禁戒,而食僧飲食。

如是則不應,食所不應食,若食煩惱者,則是地獄人。

若人捨煩惱,如蛇窟中出,彼比丘應食,非樂見婦女。

以自身為質,而心憙樂惡,此人污僧寶,云何是比丘?

若貪愛利養,喜樂於境界,見婦女生染,非道非俗人。

若能燒煩惱,如火焚樹林,名善婆羅門,不貪著飲食。

常樂行聚落,憙數數洗浴,愚癡誑自他,悉沒於道法。

靜心空閑處,常行禪不捨,得名婆羅門,入善道境界。

好處阿蘭若,非其人不住,離欲人能止,悲憙樂欲者。

若憙多言語,愛樂於境界,不向涅槃城,不生不死處。

近王極美食,常飲酒憙瞋,唯名字比丘,妄語誑檀越。

若詐設方便,數到王門所,衰惱他俗人,損敗空閑者。

若人捨妻子,而依寂靜林,猶有係戀意,如吐已還食。

---

若樂覺知法,在林而行禪,正覺知諦相,則得無上處。

常樂行慈心,勤於法境界,諦知於身相,則名真比丘。

若人正觀察,欲恚不能壞,彼得言比丘;異此非比丘。

愍一切眾生,捨一切貪戀,解脫一切縛,則名真比丘。

若人調御心,境界不能壞,無垢如真金,名知足比丘。

若人愛不愛,不垢污心意,當知彼行善,捨離一切過;

威儀不可嫌,法行調諸根,勇猛清淨意,如是名比丘。

若人常喜樂,知諸論中義,不貪著飲食,名寂意比丘。

林行阿蘭若,塚間草為敷,若以此為樂,如是名比丘。

諦知罪業過,善達諸業果,深識因與緣,是離惡比丘。

破生死曠野,壞惡調諸根,復能善知友,名寂意比丘。

於譽心不喜,毀訾心不憂,如大海之深,是修行比丘。

堅意隱他惡,不餐軟滑語,時語善恭敬,名寂靜比丘。

知欲界業因,亦知色界因,無色亦諦知,是知論比丘。

不喜世俗語,常樂斷諸過,於境界如毒,佛說是比丘。

若人欲如泥,意常如是行,黠慧開心意,解脫生死縛。

若人禪誦業,遠離於懈怠,利益諸眾生,名蘭若比丘。

若能答問難,辯才調諸根,當知是法師,不爾如草等。

若身行意行,一切不疲倦,僧所有事業,一切皆能作。

而不求財物,不為富樂名,唯利益僧意,解脫一切縛。

持戒不悕天,亦不求名利,持戒為涅槃,是寂靜比丘。

常捨離眾惡,但樂行善行,不近惡知識,是佛法比丘。

常以慈修心,恭敬質直意,學句不缺者,去涅槃不遠。

常畏老病死,不悕樂世間,修禪不放逸,去涅槃不遠。

若人以無常,自他空無我,修禪上上智,去涅槃不遠。

---

正法念處經卷第三

行法意在前,意有力速疾,先意動轉已,則能說能行。

抖擻諸惡業,則能知退生;諦知業果報,則得不死處。

能制一切根,樂利益眾生,諸根調寂靜,是安隱比丘。

乘駕六根輦,能殺欲心怨,勇智行蘭若,能到寂靜處。

阿蘭若知足,臥地心安隱,能抖擻惡法,如風散重雲。

身業口業善,喜樂行善行,諦見行恭敬,能破壞魔軍。

欲等不能縛,心善而不貪,多有慈悲意,出道住比丘。

境界是縛因,若不愛色等,彼至勝寂靜,到不苦惱處。

---

諦知因與緣,決定微細義,喜樂解脫流,愛所不能使。

眾生隨業流,一切業中生,業果繫縛已,有中隘處行。

若離不善業,常憙樂善業,如是修行者,如無垢月光。

彼能燒惡業,如火焚乾草,三界之光明,解脫諸惡法。

若人悕解脫,心不樂生死,生死不能縛,如鳥飛虛空。

諦知受所從,善知受果報,則得於解脫。彼諦知三界。

苦樂不能動,善惡不經心,見世間如焰。彼修者普愛。

意常不錯謬,恒樂於法行,心樂比丘法,如是名比丘。

不樂數見親,樂見於善人,出家離舍垢,如是名比丘。

寂靜於諸根,不貪著境界,行視一尋地,如是名比丘。

不行他罵家,一向不販賣,不樂四出巷,如是名比丘。

不樂觀歌舞,不樂饒人處,樂住於塚間,如是名比丘。

唯取當日食,不取明日食,食二分便罷,如是名比丘。

捨離妙好服,憙樂塵土衣,食行俱相應,如是名比丘。

若不作世業,不望世業果,不苦求所須,如是名比丘。

解脫於欲瞋,捨離癡心泥,惡法不能污,如是名比丘。

已過一切結,捨離一切使,解脫一切縛,如是名比丘。

遊八分聖道,趣向涅槃城,離惡意煩惱,如是名比丘。

堅意寂靜根,捨離欲淤泥,常一意正住,如是名比丘。

若已得地智,寂靜心諦見,知諸地善惡,如是名比丘。

漏法無漏法,皆因緣而生,一切種種知,如是名比丘。

正直修梵行,寂靜離懈怠,早起淨恭敬,如是名比丘。

樂修於定慧,復樂於四禪,亦樂阿蘭若,如是名比丘。

如鳥飛虛空,影則常相隨,若意順正法,如是名比丘。

能殺諸煩惱,平等善意觀,善知出入息,如是名比丘。

若能次第知,諦見所修法,善知道非道,如是名比丘。

得樂心不喜,遇苦則不憂,憂喜心平等,如是名比丘。

若諦知老死,天修羅禮敬,知眾生善惡,如是名比丘。

衣鉢常知足,不聚積財寶,少欲而梵行,如是名比丘。

一食而離垢,不貪著諸味,能捨於利養,如是名比丘。

行捨心悲心,捨離妬嫉惡,已燒一切過,如是名比丘。

---

正法念處經卷第二

若不殺眾生,慈心常行忍,於眾生如父,彼能觀世間。

捨離於偷盜,黠慧常攝根,身業常行善,能度諸有惡。

乃至畫婦女,眼尚不欲觀,破欲堅明慧,故名得解脫。

觀金土平等,離愁憂正行,煩惱蛇不嚙,彼得無量樂。

利衰心平等,得失意亦然,苦樂心不異,故名為比丘。

不見怨親異,攝根不放逸,不為境界傷,故名婆羅門。

見境界如毒,勇離如避怨,彼涅槃不遠,正遍知所說。

如實見生滅,正見心不貪,心不動如山,彼解脫生死。

栴檀餘草等,美惡食心平;袈裟絹布等,彼愛不能縛。

不貪著利養,知足草為敷,見利養如火,如是乃名見。

外境界愛河,之所不能漂,諦知自業果,佛說是比丘。

已過事不憂,不希望未來,現得依法行,彼不污心意。

若不壞法意,常於法中住,則不行生死,彼白法具足。

若人以智火,燒心中煩惱,境界如僮僕,彼人則無苦。

若人根寂靜,根不得自在,心不著色等,離煩惱如佛。

若人能制根,五根不自在,色等不能劫,離煩惱寂滅。

若人心愛念,有忍者亦然,見者心惺悟,彼如月牟尼。

若樂住空閑,不樂重樓觀,樂樹下露地,得名乞比丘。

勇寂調善智,如實知苦樂,必到無上處,永離諸憂愁。

憐愍淳直心,一切時修禪,勝負心平等,如是修得諦。


正法念處經卷第四十九

離坐禪讀誦,常憙樂占相,彼捨離善法,不可得涅槃。

若捨離自法,而樂他法者,彼二法失壞,到於惡道處。

若人捨自家,而喜樂他舍,人中輕被笑,速爾致貧窮。

如是癡惡意,智慢自言勝,捨離自法已,而修行他法。

出家而邪命,失法失名稱,人中輕如草,未來入惡趣。

捨離寂靜法,而行於惡業,彼人不久聞,因此失佛法。

心悕望離欲,無有餘悕望,勤精進知足,如是名行禪。

若心憙樂欲,常貪於飲食,是著袈裟賊,不名為比丘。

若比丘說相,常思惟星曜,近王放逸行,非比丘相應。

醫師畫師業、聞惡法讚咏,與惡者同處,則失比丘法。

憎嫉禪讀誦,愛樂多語說,貪供養財利,則失比丘法。

推求諸寶性,愛樂多知識,復貪餘財物,退失比丘法。

唯貪諸飲食,我慢不問他,悕望人讚歎,退失比丘法。

若不近一切,捨離於惡眾,水草食知足,是名真比丘。

得諸境界已,棄之如捨火,除斷我慢過,是名真比丘。

內外俱寂靜,智光明莊嚴,持戒衣覆身,是名真比丘。

遠離世間法,不動如須彌,一切世間愛,是名真比丘。

三宿住城內,饒人處皆爾,止住山谷中,名解脫比丘。

畏惡不近他,正行心不動,智審諦寂靜,是獨行比丘。

不悕常愛語,捨離惡知識,不樂多所作,名解脫比丘。

彼如是比丘,得脫於有過,知世間涅槃,等心不悕望,

心常憙樂智,及以善寂靜,於生老病死,怖畏中得脫。


正法念處經卷第五十

比丘林應住,近王最凡鄙,著袈裟近他,如奴依主命。

比丘非近他,尚不應近天;鵝不應近狗,以其淨潔故。

無我無悕望,心不求一切,怖畏生死者,近王則非善。

住園林塚間,若平地若山,則是善比丘;近王則非善。


正法念處經卷第五十

捨離禪誦業,唯貪著食味,是則非比丘,其心如餓鬼。

除禪更無樂,智者如是說;離於禪定樂,更無樂可得。

愚人捨上樂,唯貪著諸味,如是癡惡人,則得衰惱事。

若人樂境界,常依境界樂,增長不善法,命終墮惡道。

---

知時離我慢,請問於尊長,比丘勤精進,速得於涅槃。

諸從他所聞,皆為他人說,自知離我慢,彼比丘諦知。

離慢離大慢,知道知非道,如是知自他,是知足比丘。

我慢心甚堅,心[-+]而愚鈍,悕財利供養,則不得寂靜。