2021年12月28日 星期二

諸法集要經-地獄品第十六

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

(16) narakavargaḥ 地獄品第十六

16.1.aṣṭau narakāgnayaḥ

kṛtvā duṣkṛtakarmāṇi sattvā viṣamajīvinaḥ /

yā gatiḥ pretya gacchantī tānapāyān (hi me) śṛṇu // Dhs_16.1 //

[日稱]若人邪活命,造作眾惡業,今當說其報,後墮於地獄。


16.2.

sañjīvaṃ kāmasūtraṃ ca sampātaṃ dvau ca rauravau /

tamoparaṃ mahācitrapatanaṃ ca pratāpanam // Dhs_16.2 //

[日稱]謂等活黑繩,眾合二號叫,燒然極燒然,無間地獄等;


16.3.

ityete narakā aṣṭāvākhyātā duratikramāḥ /

raudrakarmābhisaṅkīrṇāḥ pratyekaṃ kṣobhadā (matāḥ) // Dhs_16.3 //

[日稱]如是八地獄,方面各一門。


16.4.narakāgnīnāṃ bhayānakatvam

catuḥskandhāś caturdvārā vibhaktā bhāgaśo mitāḥ /

ayaḥ prākāraparyantā ayasā pratiduḥkhitāḥ // Dhs_16.4 //

[日稱]彼一一獄門,四獄為城郭;鐵城遍圍繞,造惡者充滿。


16.5.

taptāyomayasaṃ bhūmir jvalantī tejasodgatā /

anekayojanaśataṃ dahati svaciṃṣā(bhṛśam) // Dhs_16.5 //


16.6.

kandarpadamanā ghorā arciṣmanto durāsadāḥ /

romaharṣaṇarūpāste 'pyāhurduḥkhā bhayānakāḥ // Dhs_16.6 //


16.7.narake patitā bhṛśaṃ tapyante

ete patanti narake ūrdhvapādā avāṅmukhāḥ /

ṛṣīṇāmativaktāraḥ saṃyatānāṃ tapasvinām // Dhs_16.7 //


16.8.

te punas tatra pacyante taptāmbhasi kṛtā iva /

krandamānā divārātrau, nagā vāteritā iva // Dhs_16.8 //


[日稱]獄卒叉罪人,如魚烹鼎鑊;雨山石器杖,斫截碎其身。日夜常悲啼,渴令飲銅汁。


16.9.

praṇadanti mahānādaṃ tīvraduḥkhaiḥ pratāpitāḥ /

sarvā diśaś ca dhāvanti nārakaiḥ puruṣair drutāḥ // Dhs_16.9 //

[日稱]為極苦逼切,發聲大號吼,受種種治罰,向四方奔竄。


16.10.

kudṛṣṭyā mohayitvārthe mohapāśāvṛto janaḥ /

prāpnoti narakaṃ ghoraṃ kāraṇodadhisaṃvṛtaḥ // Dhs_16.10 //

[日稱]若人癡所覆,橫生諸惡見,招彼地獄因,如海深且廣。

[般若]汝邪見愚癡,癡羂所縛人,今墮此地獄,在於大苦海。


16.11.

kudṛṣṭyā dagdhasarvasvo manuṣyaḥ puruṣādhamaḥ /

tathā baddho 'sti narake mānināṃ ghorakāraṇam // Dhs_16.11 //

[日稱]此下劣惡見,損害於自他,無量苦因緣,汝為自纏縛。

[般若]惡見燒福盡,人中最凡鄙,汝畏地獄縛,此是汝舍宅。


16.12.

ye mithyāvaśamāpannāḥ puruṣā mandamedhasaḥ /

te sarve narakaṃ yānti cittair hi parivañcitāḥ // Dhs_16.12 //

[日稱]由著邪見故,恃己生憍慢,永墮惡道中,長時受極苦。

[般若]若屬邪見者,彼人非黠慧,一切地獄行,怨家心所誑。


16.13.kukṛtaphalam

yastvayā duṣkṛtaṃ pūrva kṛtaṃ cittānuvartinā /

tasya bhuṅktaphalaṃ mūḍha vipākottama (māpsyasi) // Dhs_16.13 //

[般若]汝前作惡時,自心思惟作,汝本癡心作,今受此惡報。


16.14.

hāryāṇi paricittāni, saṃsevyāḥ parayoṣitaḥ /

hrasvā (hi) jantavo nityaṃ svacittaparivañcitāḥ // Dhs_16.14 //

[般若]心好偷他物,竊行他婦女,常殺害眾生,自心之所誑。


16.15.

tasya karmavipākasya vaśa eva tvam āgataḥ /

kiṃ krandasi svayaṃ kṛtvā kukarma puruṣādhama! // Dhs_16.15 //

[日稱]由造彼惡業,汝今來至此,下劣愚癡人,自作何愁怖?

[般若]如是業自在,將汝到此處,是汝本惡業,何故爾呻喚?


16.16.

ye narāḥ kukṛtaṃ kṛtvā pañcatvaṃ yānty amedhasaḥ /

yeṣāṃ tu niṣphalaṃ janma bījamuptaṃ yathoṣare // Dhs_16.16 //

[日稱]作惡希善報,則無有是處,種植於深淵,必無其果利。

[般若]若人作惡已,後懊惱則癡,彼不得果報,如下種醎地。


16.17.

alpamādhuryasaṃyuktān kāmān kaṭuvipākinaḥ /

sevate yastvasau mūḍhaḥ sa yāti tamaso tamaḥ // Dhs_16.17 //

[日稱]若人縱愚癡,數親近和合,為彼少樂故,後受於多苦。

[般若]欲者少味利,受苦報則多,癡人貪著欲,彼從闇入闇。


16.18.

kiṃ kṛtaṃ mūḍha bhavatā putradārasukhārthinā /

dahasye narake caikaḥ svakarmaphalavañcitaḥ // Dhs_16.18 //

[日稱]愚夫妄為樂,戀著於妻孥。起染污煩惱,皆由愛惑心。

[般若]癡人作諸惡,為饒益妻子,獨受地獄苦,自業之所誑。


16.19.keṣāṃ duṣkaraṃ jīvanam?

yaḥ putradāravaśagaḥ sevate duṣkaraṃ naraḥ /

sa yāti narakatvaṃ (ca) pāpaṃ tadanubhūyate // Dhs_16.19 //

[般若]若為妻子故,造作諸惡業,則到此地獄,今受此苦惱。


16.20.

na dārā na sutā nārtha na mitrāṇi kathañcana /

mṛtyukāle samutpanne rakṣanti samupasthitāḥ // Dhs_16.20 //

[日稱]於己命終時,無一能捄護,獨趣險惡道,慘然而長逝。

[般若]非妻子非物,非知識能救,人中欲死時,無能救護者。


16.21.

yeṣāṃ sāṃkleśikaṃ cittaṃ tṛṣṇayā parivañcitam /

sahāyatā kutas teṣāṃ kasmāt (tvaṃ) paritapyase? // Dhs_16.21 //

[般若]若人染欲心,為愛之所誑,而共相隨行,今得如是苦。


16.22.

hṛto 'si pūrvaviṣayais tṛṣṇayā parivañcitaḥ /

kiṃ krandasi svayaṃ kṛtvā kukṛtaṃ mūḍhacetanaḥ // Dhs_16.22 //

[般若]本為境界劫,已為愛所誑,自作此惡業,今何故呻喚?


16.23.

na tathāgnir na śastrāṇi na viṣaṃ nārayaḥ sthitāḥ /

bādhate puruṣaṃ loke yathā duṣkṛtyam ātmajam // Dhs_16.23 //

[日稱]又彼地獄中,本無諸苦器,隨造惡有情,自心之所變。

[般若]火刀怨毒等,雖害猶可忍,若自造惡業,後苦過於是。


16.24.pakṣiṇāṃ nīḍavāsavat bhavacakram

digbhāge hi yathā gatvā saṃśrayante vanaspatīn /

vihagāḥ kālam utthāya tathā prāṇisamāgamaḥ // Dhs_16.24 //

[日稱]譬如然妙香,倏爾飄無狀,亦如群宿禽,夜集曉還散。

[般若]隨花何處去,其香亦隨逐;若作善惡業,隨逐亦如是。

[般若]眾鳥依樹林,旦去暮還集,眾生亦如是,後時還合會。


16.25.

nāśayitvā paraṃ dravyaṃ kṛtvā lokavyatikramaṃ /

kiṃ karoty aśubhaṃ karma mohena parivañcitaḥ // Dhs_16.25 //

[日稱]或劫取他財,及害彼身命,造此極不善,皆為癡所致。

[般若]毀滅他勝事,自取而陵他,隨作何惡業,彼人癡所誑。


16.26.

yena yāti parāṃ śāntiṃ yena yāty asurālayam /

tatra hetuḥ paraṃ mohas tamasām api yat tamaḥ // Dhs_16.26 //

[日稱]謂由彼癡故,從暝入於暝,失生天正行,及最上寂靜。

[般若]若不趣涅槃,復不向天處,彼癡第一因,從闇復入闇。


16.27.kuṭumbāya kṛtaṃ pāpaṃ narake pātayati

putradāramayaiḥ pāśaiś cānītā narakālayam /

yadartha kriyate pāpaṃ yuṣmābhiś cittavañcitaiḥ // Dhs_16.27 //

[日稱]彼妻子眷屬,纏縛難出離,沒生死海中,而無所依怙。

[般若]妻子羂所縛,將來地獄舍,何故為心誑,造作彼惡業?


16.28.

mitrāṇi putrāḥ (pitarau kiṃ) bandhujanabāndhavāḥ /

yeṣām arthe kṛtaṃ pāpaṃ bhavadbhir mandabuddhibhiḥ // Dhs_16.28 //

[日稱]貪求造眾惡,云為於妻孥,及自受酸辛,彼各知何所?

[般若]汝本為妻子、知識親眷等,造作諸惡業,非是黠慧人。


16.29.

nūnam ātmā na te kānto babhūva narabhūmiṣu /

yena tvayā kṛtaṃ pāpaṃ putrārthena narādhamaḥ // Dhs_16.29 //

[日稱]於無量生中,常貪著美色,由是造諸過,鄙劣而無愧。

[般若]汝實不自愛,今到地獄處,何故為兒子,作惡業至此?


16.30.

yena pūrvakṛtaṃ pāpaṃ paścān na paritapyate /

sa yāti narakaṃ ghoraṃ putrakāraṇavañcitaḥ // Dhs_16.30 //

[日稱]先造彼罪惡,後不生追悔,定墮地獄中,長劫無出期。

[般若]若為妻子誑,造作諸惡業,後心不生悔,彼人入地獄。


16.31.pāpakarmaphalam

kiṃ kariṣyanti putrāste kiṃ dārāḥ kiṃ ca bāndhavāḥ /

dahasyanādinarake vahniḥ karma dunotyasau // Dhs_16.31 //

[日稱]親屬雖眾多,於己何能捄?見餘著欲者,受報亦如此。

[般若]汝獨地獄燒,為惡業所食,妻子兄弟等,親眷不能救。


16.32.

svayaṃ kṛtvāśubhaṃ karmāsukhodayamaninditaḥ /

tapyase 'pi vṛthādhānaḥ paścān mohena vañcikaḥ // Dhs_16.32 //

[日稱]自行於善行,必招其樂果,愚夫癡所蔽,於此殊無悟。

[般若]若為癡所誑,而不作善業,後則不得樂,汝今徒悔恨。


16.33.

rāgadveṣānugāḥ pāpaṃ mohena parivañcitāḥ /

aghaṃ prayānti te sarve putradārasukhārthinaḥ // Dhs_16.33 //

[日稱]若為癡所覆,貪恚亦隨生,所愛為他有,己苦無能免。

[般若]若隨順欲瞋,癡心第一誑,為妻子樂故,一切向下行。


16.34.

antargatena ca punar bahiḥsthena ca vahninā /

dahyamāno(hi)duḥkhena narake pāpakarmaṇā // Dhs_16.34 //

[日稱]內為三毒燒,外獄火圍繞,長劫受楚毒,何時免惡道?

[般若]內滿熱白鑞,外以大火燒,極燒受大苦,地獄惡業人。


16.35.

vaśaṃ prāptāḥ svacittasya sarva eva viḍambitāḥ /

kiṃ krandasi vṛthā nāde vahninā paritāpitaḥ // Dhs_16.35 //

[日稱]自心造諸惡,曾不生愧恥,為獄火燒炙,何用徒悲啼?

[般若]汝自心所作,一切如是誑,今為大火燒,何故爾呻喚?


16.36.pāpānugaphalaṃ dṛṣṭam

atha pāpāni karmāṇi kṛtavānasi manyase /

durmate tatra mā kranda kiṃ vṛthā paridevase // Dhs_16.36 //

[日稱]汝輩極暗鈍,樂行於非法,不須生悔恨,於苦當安忍。

[般若]如是不善業,已惡心所作,今受莫呻喚,何用呼嗟為?


16.37.

pāpeṣu rakṣyate mūḍhaḥ kāraṇāśuci rakṣyate /

pāpānugaphalaṃ dṛṣṭaṃ hetupratyayasambhavam // Dhs_16.37 //

[日稱]愚夫造眾罪,作已生驚怖,業果常相隨,皆從因緣起。

[般若]癡人念作惡,不喜樂善法,見惡行果報,皆從因緣生。


16.38.

kasmān na sevito dharmaḥ pāpañca nahi varjitam /

pāpād bahiśca puruṣo narakaṃ naiva paśyati // Dhs_16.38 //

[日稱]於善何曾修,於惡不能斷,若離彼惡者,地獄不復見。

[般若]云何不樂法?何故不捨惡?若人離惡業,則不見地獄。


16.39.

yo na vindanti mūḍhātmā phalaṃ pāpasya karttṛkam /

so 'vaśyaṃ labhate doṣān kathaṃ bhokṣyasi durmate // Dhs_16.39 //

[日稱]若人癡所覆,不了於業果,為邪師所悞,轉增其過咎。

[般若]若人自心癡,不知惡業果,彼人受此惡,汝今如是受。


16.40.

pāpena vañcita pūrvaṃ pāpena paridahyate /

na kariṣyasi pāpāni tvaduḥkhenaiva yāsyasi // Dhs_16.40 //

[日稱]由怖先造罪,常生於熱惱,無正法對治,終為苦逼切。

[般若]本惡業所誑,今為惡業燒,若不作惡業,終不受苦惱。


16.41.

kṛtavānasi pāpāni śubhāni na kathañcana /

pāpena dahyate tasmād aśubhe na manaḥ kṛthāḥ // Dhs_16.41 //

[日稱]若能離諸過,於苦則無分,住正念思惟,不應作諸罪。

[般若]已造惡業竟,不曾修行善,如是惡業燒,心勿行惡業。


16.42.kiṃ duḥkhādapi duḥkham?

nāsti duḥkhādato duḥkhaṃ yaḥ pāpam anusevate /

tasmāt pāpaṃ na seveta yadi duḥkhaṃ na vāñchasi // Dhs_16.42 //

[日稱]若樂作眾惡,彼於苦無厭,以苦而加苦,何由能出離?

[般若]若人喜樂惡,受苦中之苦,若不能忍苦,不應作惡業。


16.43.kuṭumbijanānāṃ spaṣṭoktiḥ

tasyāntarhṛdaye bimbaṃ kintu śāntir na vidyate /

kāruṇyāspadabhūtāḥ smo nāsmākaṃ karuṇāhṛdi // Dhs_16.43 //

[日稱]心不生厭患,彼何有寂靜?我於罪眾生,故不生悲愍。

[般若]汝何無悲心?復何不寂靜?我是悲心器,於我何無悲?


16.44.

yathā kṛtaṃ bhavadbhiś ca pāpaṃ mohāvṛtair bahu /

tad vaḥ pradhāvate gāḍhaṃ na ca ye tatra hetavaḥ // Dhs_16.44 //

[日稱]汝為癡所縛,造彼非法行,彼因汝自作,匪我而能捄。

[般若]汝為癡所覆,自作多惡業,今受極重苦,非我造此因。


16.45.

śīlaṃ na rakṣitaṃ mūḍha pāpaṃ ca bahu sañcitam /

sambhūtasya ca pāpasya phalam etad upasthitam // Dhs_16.45 //

[日稱]積集彼癡行,罪惡悉盈滿,不能持淨戒,苦報孰能免。

[般若]癡人不學戒,作集多惡業,既有多惡業,今得如是果。


16.46.

na vayaṃ kāraṇaṃ tatra yūyameva hi kāraṇam /

yaḥ pāpaṃ kurute karma sa hetus tasya karmaṇaḥ // Dhs_16.46 //

[日稱]若人造惡業,隨因則受報,應知苦因緣,自作而自受。

[般若]是汝之所作,非是我因緣,若人作惡業,彼業則是因。


16.47.

bhavadbhir yat kṛtaṃ pāpaṃ tṛṣṇāśāpaviḍambitaiḥ /

tad vo prapadyate ghoraṃ kim asmān paribhāṣata // Dhs_16.47 //

[日稱]汝為愛索拘,狂亂無慚赧,受極險治罰,彼苦無能說。

[般若]已為愛羂誑,作惡不善業,今受惡業報,何故瞋恨我?


16.48.

nākṛtaṃ pacyate pāpaṃ na pāpaṃ syād ahetukam /

yena yaddhi kṛtaṃ pāpaṃ tasya tat paripacyate // Dhs_16.48 //

[日稱]若人造眾惡,則受諸楚毒,不作則不受,無因亦無報。

[般若]不作不受殃,非謂惡無因,若人意作惡,彼人則自受。


16.49.pāpī narakaṃ yāti

tad bhavantaḥ kriyāhīnā madyapānena vañcitāḥ /

patitā narake tīvre kiṃ vṛthā paritapyatha // Dhs_16.49 //

[日稱]如是諸過患,果在於地獄,於諸善法中,曾不生欣樂。

[般若]汝捨離善行,為酒之所誑,墮地獄惡處,何用呼嗟為?


16.50.

te yūyaṃ kāmaparamāḥ ghoraṃ narakam āgatāḥ /

kāraṇeṣv api tīvreṣu kiṃ tathā paritapyatha // Dhs_16.50 //

[日稱]不修於福業,造無量罪惡,受報亦如然,愚夫徒悔惱。

[般若]汝本意樂欲,來此惡地獄,受極惡苦惱,今者徒生悔。


16.51.

yadā kṛtāni pāpāni bhavadbhiḥ kāmamohitaiḥ /

tadā kasmān na nikṛṣṭaṃ kim adya paritapyatha // Dhs_16.51 //

[般若]汝本作惡業,為欲癡所誑,彼時何不悔,今悔何所及?


16.52.

hetubhūto hi narako mṛṣāvādasya deśitaḥ /

hetur vai sevitaṃ pūrva niṣphalaṃ paridevatha // Dhs_16.52 //

[般若]妄語言說者,是地獄因緣,因緣前已作,唱喚何所益?


16.53.

nārthena labhate satyaṃ na kṛcchreṇopapadyate /

tasmāt satyaṃ parityajya mṛṣāvādeṣu rajyase // Dhs_16.53 //

[日稱]捨離諸善人,多行於詭詐,不修真實因,求樂不可得。

[般若]實非異國來,非從異人來,何故捨實語,喜樂妄語說?


16.54.

pūrveṣu pāpam ahitaṃ bhavatā mūḍhacetasā /

kṛtaṃ bhavadbhiḥ kukṛtaṃ (duṣkṛtyaṃ) paripacyate // Dhs_16.54 //

[日稱]積集眾罪垢,從愚癡心起,長劫受極苦,皆由昔所造。

[般若]作惡非我教,汝自癡心造。汝自作惡業,汝今還自受。


16.55.

pāpakṣayād vinirmukto narakaṃ nopalabhyate /

nākrandamānāḥ puruṣāḥ vimucyante kathañcana // Dhs_16.55 //

[日稱]地獄諸有情,為獄卒囚執,苦切而責之,業盡汝當出。

[般若]業盡乃得脫,唱喚何所解?


16.56.pāpakartṛ phalaṃ svayameva bhuṅkte

kiṃ krandatha vṛthā mūḍhā vañcitāḥ svena karmaṇā /

muñcitā vañcitā bālā vṛthā krandanty abuddhayaḥ // Dhs_16.56 //

[日稱]又彼愚癡人,為自心所誑,不了所作業,煩惋懷悲愴;

[般若]己為惡業誑,今者徒叫喚,自誑是愚癡,叫喚非黠慧。


16.57.

ahitair hitarūpaistvaṃ mitrarūpaiś ca śatrubhiḥ /

vipralabdho 'si bho martya! gacchannasi mahat tamaḥ // Dhs_16.57 //

[日稱]以非利為善,以良友如冤,損壞於自他,常處大黑暗。

[般若]女色為知識,不利益如怨,破壞人世界,到闇地獄處。


16.58.

nānyaḥ śatrur yathā karma duṣkṛtaṃ tava pāpakam /

karmaṇā trividhenātha nīyase yamasādhanam // Dhs_16.58 //

[日稱]彼三毒惡行,與深冤無異,能牽諸有情,至焰摩羅所。

[般若]一切怨惡中,更無如業怨,三惡業縛束,我今送地獄。


16.59.

kasmādasi tato mūḍha, vañcitaḥ putrasaṃjñakaiḥ /

na dānādiṣu buddhis taiḥ kṛtā (te) mohavañcitā // Dhs_16.59 //

[日稱]是癡何因生?皆由計我所。不修施等行,以何而濟度?

[般若]汝何故愚癡,為妻子所誑?於比丘尼等,癡誑故造惡。


16.60.

asmāṃl lokāt paraṃ lokaṃ śatrupṛṣṭhorago yathā /

śatrūṇāṃ prathamaḥ śatruḥ sarvapāpanidarśakaḥ // Dhs_16.60 //

[日稱]罪為第一冤,隨惡趣顯現,於此世他生,而不相捨離;

[般若]此世未來世,怨常隨後行,怨中第一怨,一切惡處示。


16.61.

viṣāgniśastrapratima! svayaṃ hi duṣkṛtaṃ kṛtam /

tvayā kṛtāni karmāṇi tvam evam anubhokṣyase // Dhs_16.61 //

[日稱]所造作諸惡,如利刀毒火,險惡極可畏,作已汝當受。

[般若]自所作惡業,如毒如刀火,汝自作惡業,汝如是自食。


16.62.

yasya śāntaṃ sadā cittaṃ viṣayair yo na hanyate /

na hy avasthām imāṃ yānti tathā tvam anupaśyasi // Dhs_16.62 //

[日稱]若人心寂靜,不著諸境界,不隨癡所行,則離於惡報。

[般若]若人寂靜心,境界不破壞,彼人到善處,汝今者至此。


16.63.

narakasya dhvaniṃ śrutvā kathaṃ krandasi durmate! /

kiṃ punaryatra vahnistvāṃ dhakṣyati śuṣkakāṣṭhavat // Dhs_16.63 //

[日稱]聞地獄苦聲,愚暗不生怖,如持彼乾薪,投之於烈火。

[般若]汝聞地獄聲,已如是怖畏,何況地獄燒,如燒乾薪草。


16.64.

na dagdhā vahninā ye ca dagdhāste kukṛtaiḥ svakaiḥ /

vahnis tu śāmyate kvāpi duṣkṛtāgnir na śāmyati // Dhs_16.64 //

[日稱]又世間火然,焰久即能滅,當知彼業火,長時而熾盛;

[般若]火燒非是燒,惡業乃是燒,火燒則可滅,業燒不可滅。


16.65.

nāgnir niryāti lokāntaṃ nāgnispṛṣṭo naro (mṛtaḥ) /

kukṛtāgnim ayaṃ pāpaṃ yad dhakṣyati hi tattvataḥ // Dhs_16.65 //

[日稱]常火勢可斷,業火長相續,若人造惡行,畢竟為所燒。

[般若]火不地獄燒,火不隨逐行,汝作惡業火,須臾當燒汝。


16.66.

kukṛtāgnividagdhā ye te dagdhā narake narāḥ /

pāpāgnivarjitā ye tu na teṣāṃ narakodayaḥ /

yady ātmanaḥ priyo nityaṃ vibheṣi narakād yadi // Dhs_16.66 //

[日稱]是故彼業火,常燒地獄人,不怖惡道者,無能免斯害。以慧當揀擇,於己善防護。

[般若]若作惡業火,彼在燒獄燒,若捨惡業火,則不畏地獄。若人自愛身,復畏於地獄。


16.67.

vivarjaya svapāpāni tato duḥkhaṃ na yāsyasi /

yānti pāpamaye nityaṃ(narā) mohavaśānugāḥ // Dhs_16.67 //

[日稱]遠離彼惡業,則不受諸苦。為癡之所覆,常造作眾惡。

[般若]彼人則捨惡,不受大苦惱。

[般若]若人常惡心,癡心常自在。


16.68.

prāpnoṣi narakaṃ ghoraṃ kim aśrūṇi vimuñcasi? /

duḥkhaṃ duḥkhavipākaṃ ca duḥkhāntagamanaṃ tathā // Dhs_16.68 //

[日稱]今受此極苦,悲號徒爾為。謂初中後分,及盡苦邊際。

[般若]故得惡地獄,何須眼出淚?造苦得苦報,苦滅得樂報。


16.69.

sukṛtaṃ nādimadhyāntaśobhanaṃ paripacyate /

nātra loke tvayāpāpaṃ yatkṛtaṃ sukṛtaṃ (muhuḥ) // Dhs_16.69 //

[日稱]苦因與苦果,皆不可愛樂。昔在於人間,廣作諸惡業。

[般若]初中後惡業,眾生不受樂。汝人中造惡,惡業已多作。


16.70.

tasya tīvravipākasya phalam adyopabhokṣyase /

hetupratyayasādṛśyaṃ viparītaṃ na kalpyate // Dhs_16.70 //

[日稱]招此險惡報,汝今當自受。離顛倒分別,因果常相應。

[般若]如是惡業果,今者將欲受。若人作惡業,則向惡處去。

[般若]若人作善業,則去向善處。非是作惡業,而得於樂果。

[般若]樂果非惡得,以不顛倒受。無始世界來,作善得樂果。

[般若]若作惡業者,如是得苦果。因緣則相似,顛倒不相應。


16.71.

hetuḥ kṛto yathā pūrva tathā phalam avāpsyasi /

yathā tava tathānyeṣāṃ prāṇarakṣā prayatnataḥ // Dhs_16.71 //

[日稱]如昔之所作,隨業而受報。汝能於自身,常生其保重。

[般若]已作因於前,如是得果報。

[般若]如汝護惜命,他心亦如是。


16.72.

kasmāt prāṇātipātāste kṛtāḥ pāpānuvartinā /

prāṇatyāgena puruṣair yad dhanaṃ samupārjitam // Dhs_16.72 //

[日稱]云何起殺業,伺斷他壽命?汝求彼財利,備受諸艱辛。

[般若]汝如是殺生,作惡業故來。世人寧捨命,而聚集財物。


16.73.

karmodayakṛtaṃ tatte yat tvayā samupārjitam /

sarveṣāṃ dayitā dārāḥ prāṇebhyo 'pi garīyasaḥ // Dhs_16.73 //

[日稱]云何於他財,興心而劫盜?汝於自妻妾,專意而防護。

[般若]何故取他物,以為己所有?一切人愛妻,勝於愛自身。


16.74.

tattvayā rāgaraktena kasmād apakṛtāvanāt /

buddher vyāmohajanakaṃ dharmāṇāṃ dūṣaṇaṃ param // Dhs_16.74 //

[日稱]云何於他色,而生於侵暴?

[日稱]汝樂飲酒罪,引生於癡鈍。

[般若]汝癡欲染人,何故強侵逼?

[般若]若人飲酒者,於佛所癡生,法中第一過,汝何故飲酒?


16.75.

dharmapānaṃ tvayā kārya karmānuparivarjitam /

jihvāviṣasamutthaṃ yat sarvāpratyayakārakam // Dhs_16.75 //

[日稱]汝作妄語罪,欺誑於良善,為他不信受,彼舌極可畏。

[般若]舌中出惡毒,一切人不信。


16.76.

mṛṣāvādaṃ tvayā pāpaṃ karmānuparivarjitam /

evaṃ pañcavidheyeṣu yasmāt tvam anuraktavān // Dhs_16.76 //

[日稱]招非法誹謗,何不生遠離?如是五種惡,皆汝先所造。

[般若]汝妄語惡人,何故不捨離?如是五種惡,汝心所憙樂。


16.77.

tasmāt saṃmukṣya mā rodi kiṃ vṛthā paridevase /

viṣayaṃ pāpakā dharmā yasmān nu parivañcitaḥ // Dhs_16.77 //

[日稱]今受此惡報,何為徒悲慟?不善法如毒,應當常遠離。

[般若]今者應忍受,徒生此憂惱。惡業法如毒,汝如是不捨。


16.78.

tasmāt prāpnoṣi narakaṃ jvālāmālākulaṃ mahat /

etat tṛṣṇāgninā sarva pradīptaṃ bhuvanatrayam // Dhs_16.78 //

[日稱]能令諸有情,長淪於苦海。又彼貪欲火,於三有熾然。

[般若]故到此地獄,焰鬘大畏處。

[般若]如是愛心火,三界皆焰燃。


16.79.dharmācaraṇe sāvahitena bhavitavyam

dṛṣṭvā nācarito dharmaḥ kim adya paritapyase /

(śrutvā) te madhuraṃ cittaṃ kāmamandirakaṃ vacaḥ // Dhs_16.79 //

[日稱]見善利不修,後樂何所得?說巧笑言辭,增長於貪欲。

[般若]見何不樂法?今如是心悔。

[般若]欲心出甜語,聞甜語欲發。


16.80.

udīrite mahāpāpe tasmai tatphalam āgatam /

sa kṛtvā pāpakaṃ karma niyatā pāpavedanā // Dhs_16.80 //

[日稱]斯為大過咎,當斷無有餘。墮彼地獄已,發聲大號哭,獄卒咸謂言:如彼因而受。

[般若]欲語是大惡,今受如是果。

[般若]若人作惡業,決定受苦惱,


16.81.

karuṇaṃ vikalaṃ dīnaṃ kim adya paritapyase /

karmakṣayeṇa narakāt mucyante pāpakāriṇaḥ // Dhs_16.81 //

[般若]悲苦凡鄙人,何故今唱喚?惡行地獄人,業盡乃得脫。


16.82.

vikrośamagnā bahuśo na mucyante kathañcana /

aniṣṭaṃ pāpakaṃ karma kṛtvā rogavaśe sthitāḥ // Dhs_16.82 //

[日稱]不遠離諸惡,作已還復造。彼因即增長,受報亦如此。

[般若]無有多唱喚,而得解脫理。若人欲自在,作不愛惡業,


16.83.ajñānino 'śubhamācaranti

paridevati yo mūḍho vṛthā sa paridevati /

anāgataphalajño yaḥ pratyutpannaśubhe rataḥ // Dhs_16.83 //

[日稱]若畏未來苦,當現修眾善。

[般若]癡人今受苦,唱喚何所益?若見未來果,現在喜樂善。


16.84.

krośate narake nāsau yathā tvam anutapyase /

mayā kṛtāni karmāṇi phaladāni mamaiva hi // Dhs_16.84 //

[日稱]則無地獄報,亦不生悲啼。

[般若]彼人不唱喚,如汝今朝日。如我自作業,我如是受果。


16.85.

rogeṇa śatruṇā dagdhaḥ paścān narakam āgataḥ /

pramādabhūmir aśubhā rāgadagdhasya dehinaḥ // Dhs_16.85 //

[日稱]放逸如彼地,出生諸不善,無量諸有情,皆為貪所牽。

[般若]欲怨燒我故,今到此地獄。放逸地不善,欲火燒人身。


16.86.

tena pāśena baddho 'haṃ gato 'vasthāmimāṃ bhṛśam /

durācāraratānāṃ tu nṛṇāmasya phalaṃ kaṭu // Dhs_16.86 //

[日稱]汝昔造眾罪,起貪等惡行。

[般若]彼羂繫縛我,是故到此處。


16.87.

ajñānabādhito 'smīti svakṛtaṃ bhujyate mayā /

nirdayānāṃ sughorāṇāṃ pāpānāṃ vaśam āgataḥ // Dhs_16.87 //

[日稱]愚夫不了知,當苦何人代!不生慈愍心,隨諸惡流轉。

[般若]我先時不知,欲果如是苦,為癡之所誑,自作今自受。

[般若]無悲心惡人,將我在此處。


16.88.muktiḥ kathaṃ syāt?

muktir asmāt kathaṃ syād vai duḥkhasaṃsārasāgarāt /

duḥkhād duḥkhataraṃ karma mayedaṃ paripacyate // Dhs_16.88 //

[日稱]無邊苦海中,憑何而濟度?

[般若]無邊苦惱海,云何可得脫?業為苦中苦,我今如是受。


16.89.

sukhāvāptiṃ na paśyāmi kṣemaṃ vā narakasya me /

jīvalokād ahaṃ bhraṣṭo abuddha iva mārgataḥ // Dhs_16.89 //

[日稱]資財及所愛,命盡悉遺棄。

[般若]不曾見有樂,地獄苦不盡。

[般若]我離世間命,如癡無伴行。


16.90.

jīvo 'yaṃ vivaśo bhūtvā vikṛtaiḥ parivāritaḥ /

jvālāmālākulaṃ sarvam antarikṣaṃ nirantaram // Dhs_16.90 //

[日稱]由造此眾罪,為獄卒所追。極猛惡火聚,充遍於虛空。

[般若]惡人將我去,周匝饒惡人。一切唯火焰,遍空無中間。


16.91.

diśaś ca tridiśaś caiva pṛthi(vī) ca nirantarā /

kṛpaṇo 'jñānago duḥkhī nivāsaṃ nopalakṣaye // Dhs_16.91 //

[日稱]乃至地方所,熾焰而無間。

[般若]四方及四維,地界無空處。去處不自在,彼處不可知。


16.92.

kṣuradhārāvitaptasya nṛpasyāsyātibhīṣaṇam /

kāntāre bāhyamānasya niḥsahāyasya sarvataḥ /

trātāraṃ nāvagacchāmi yo 'smād duḥkhāt pramocayet // Dhs_16.92 //

[日稱]苦切不可觀,惶怖何所至?鋒刃為其道,驅逐令履踐。

[日稱]險難廣如海,獨逝而無伴,何時得解脫,於我誰能捄?

[般若]曠野漂我去,無一切伴侶。無人見安慰,無救脫我苦。


16.93.

niḥśaktir avaśo duḥkhī vahninā paritāpitaḥ /

nīye 'haṃ vivaśaḥ kvāpi bāhubandhanayantritaḥ // Dhs_16.93 //

[日稱]我為苦逼切,疲乏不能往,為彼所執縛,牽挽而將去;

[般若]無力無自在,燒身極受苦。送我不自在,不知何處去。

[般若]遍身一切處,皆以鐵繫縛。


16.94.

na vārthā nāpi mitrāṇi na putrā na ca yoṣitaḥ /

trāyante vyasanād asmāt kṛtaghnā bata te mama // Dhs_16.94 //

[日稱]妻孥朋屬等,到此皆如冤,縱無量珍財,求囑無能脫。

[般若]非物非知識、非妻亦非子,無人來救我,以嫌我惡故。


16.95.adharmacāriṇo na kvāpi śaraṇam

nirānandasya na sukhaṃ duḥkhaṃ (gṛhṇāmi sarvaśaḥ) /

mṛtyupāśena baddhasya śaraṇaṃ nopalakṣyate // Dhs_16.95 //

[日稱]由昔放逸故,樂壞翻為苦,為死羂所牽,冥莫何歸趣?

[般若]失法無歸救,苦惱破壞心,閻魔羅縛我,歸救不可得。


16.96.

saṃkruddhā iva te, krūrā bhaviṣyanti samantataḥ /

nirānandā diśaḥ sarvā vyālaiś ca parivāritā // Dhs_16.96 //

[日稱]彼琰摩獄卒,極暴惡忿怒,執縛加凌辱,心生大惶怖。

[般若]瞋我故如是,與我多急苦,何人是誰遣?遍縛我身體。


16.97.

narakaṃ pātakasyaiva pateyaṃ dhṛtibhāvataḥ /

yacca yaccehaṃ paśyāmi jaṅgamaṃ sthāvaraṃ tathā /

tat sarva vyākulaṃ caiva vahninā paridīpitam // Dhs_16.97 //

[日稱]我觀彼惡處,種種苦治罰,一切情非情,皆騰於猛焰。復有大毒蟒,周匝悉圍繞。

[般若]我今如是見,行物不動物,如是一切處,大火悉充滿。一切地界處,惡人皆遍滿。


16.98.

nādhigacchāmi śaraṇaṃ niḥsahāyo 'smi sarvataḥ /

ghore tamasi majjāsi sāgare ca hṛtaplavaḥ // Dhs_16.98 //

[日稱]悲號求出離,無歸亦無捄。墮黑暗獄中,深廣猶大海。

[般若]我今無所歸,孤獨無同伴。在惡處闇中,入大火焰聚。


16.99.

gaganaṃ naiva paśyāmi nakṣatragrahatārakam /

viparītam idaṃ sarva tamasā parivāritam // Dhs_16.99 //

[日稱]虛空宿曜光,長劫何由覩?

[般若]我於虛空中,不見日月星。此一切顛倒,一切普闇覆。


16.100.

pañcendriyāṇi sarvāṇi viratāni hi sarvataḥ /

krakacaistu tadā sarva śarīraṃ paripāṭayate // Dhs_16.100 //

[日稱]謂由彼五根,顛倒生貪著,流轉三有中,何由能寂靜?一切身肢分,為利鋸分解。

[般若]一切五根等,皆悉顛倒見。鉤我身一切,破裂受大苦。


16.101.

nādhigacchāmi śaraṇaṃ kāmaṃ bandho bhaviṣyati /

vardhante duḥkhanikarā sarvataḥ parivārataḥ // Dhs_16.101 //

[日稱]無量極苦惱,言莫能盡宣。積集罪如山,眾苦常圍繞。

[般若]我無所歸依,云何而得脫?增長苦惱聚,一切周匝人。


16.102.

muhurmuhuś ca vardhante vedanāñcitadehajāḥ /

duḥkhaiś ca (parivardhante) nissahāyaṃ ca sarvataḥ // Dhs_16.102 //

[日稱]念念常增長,心作身自受。受極苦迫窄,辛酸唯自知。

[般若]念念增聚苦,身心皆受苦。苦惱逼我身,更無餘同伴。


16.103.

samīkṣya karmajaṃ nityaṃ dhyeyo hetuḥ punaḥ punaḥ /

kathayanti sukhaṃ vṛddhāḥ svakarmaphalajair dṛḍham // Dhs_16.103 //

[日稱]琰摩勅彼言:汝觀昔所作。若了知自罪,於苦能堪忍。


16.104.

yat pūrva karaṇīyaṃ te tatpaścāt paricintyase /

mohena vañcitaḥ pūrvaṃ kim adya paritapyase /

kiṃ punaḥ pāpakarttur yaḥ kaṭukaṃ paripacyate // Dhs_16.104 //

[日稱]乃至業未盡,一一當思惟。昔由癡所覆,今徒生悔惱,汝作如是因,自受如是果。

[般若]汝前已作惡,後何用思量,前為癡所誑,今悔何所及?


[日稱]由惡作所起,造增上重罪,墮難中險難,受苦中極苦。

[般若]汝所作惡業,惡中之大惡,不善中不善,苦中之大苦。


[日稱]愚夫造罪已,如以薪投火,從劫而至劫,業盡或當出。

[般若]或劫或減劫,大火燒汝身,癡人已作惡,今何用生悔?


[日稱]非諸天脩羅,夜叉鬼神等,我為死羂拘,彼皆不能捄。

[般若]非是天修羅、揵闥婆龍鬼,業羂所繫縛,無人能救汝。


[日稱]為彼索所縛,牽至琰摩所,惶怖無依歸,隨業之所趣。

[般若]若人為業縛,被縛在地獄,送到不自在,一切因緣行。


[日稱]若離欲過患,三界中最勝,解脫一切縛,則不造諸罪。

[般若]三界最為勝,一切過已離,一切縛解脫,汝於彼作惡。


[日稱]若和合因緣,先從父所得,彼如是劬勞,汝何行殺害?

[般若]若人本所生,父身分增長,彼父不自在,汝惡以刀殺。


[日稱]又復害母罪,惡業無過此,墮於地獄中,受增上極苦。

[般若]汝作惡中惡,此惡第一惡,造殺母惡業,此業已決定。


[日稱]斷三有結縛,是名阿羅漢,愚癡行殺害,今受此苦報。

[般若]一切使已過,一切結已捨,癡人殺羅漢,彼果今此受。


[日稱]一切諸法藏,顯示解脫門,汝破和合僧,今受此苦報。

[般若]一切法之藏,能開解脫門,汝惡人破僧,彼果今此受。


[日稱]常發虛妄言,指東而談北,所說無誠信,今受此苦報。

[般若]諸法中如火,破壞實語寶,汝常妄語說,彼果今此受。


[日稱]又復生綺語,損壞真實寶,無益於自他,今受此苦報。

[般若]前後顛倒句,無義不相應,汝多綺語說,彼果今此受。


[日稱]起兩舌惡業,互相而讒謗,離散彼親朋,今受此苦報。

[般若]迭相破壞義,念念中憶念,汝作兩舌說,彼果如是受。


[日稱]說無義惡語,如刀杖毒火,令他生熱惱,今受此苦報。

[般若]如刀如火毒,惡中第一熱,汝常惡口說,彼果今此受。


[日稱]護惜己身命,損害諸有情,常無慈愍心,今受此苦報。

[般若]眾生無自在,常愛命怖畏,汝多殺眾生,今受苦惡果。


[日稱]他所有珍財,偷取或劫奪,恣為五欲因,今受此苦報。

[般若]貪心陵他人,而取他財物,貪欲心故盜,今時果報熟。


[日稱]樂作欲邪行,如火益其薪,常生疑怖心,增長諸不善;

[般若]癡暗所覆故,復作第二惡,已作欲邪行,何故今生悔?


[日稱]樂著於邪見,損壞他善根,受惡報無窮,受第一苦惱。

[般若]顛倒惡邪見,二業已破壞,汝以邪見心,令他住邪見。


[日稱]此諸惡境界,汝愚癡隨轉,皆由身語心,相應而造作。

[般若]此等諸惡法,從身口意生,汝以癡心故,自作向他說。


[日稱]造彼眾惡已,將終苦現前,為獄卒所驅,速趣於地獄。

[般若]多多作惡已,決定不善行,今此處我執,何故心生悔?


[日稱]是地獄苦惱,極難堪忍受,假使海深廣,燒然亦枯涸。

[般若]如於大海中,唯取一掬水,此苦如一掬,後苦如大海。


[日稱]若人了諸惡,因果非可樂,常當正思惟,於罪不應作。

[般若]若人作惡業,彼人不自愛,惡業地獄煮,不應念惡業。


[日稱]謂佛法僧寶,眾德皆圓滿,得生於人中,何不能親近?

[般若]饒種種好法,佛寶等無量,汝既得人身,何故不樂法?


[日稱]初作微細罪,如小火所燒,後廣造惡因,如投身火聚。

[般若]汝前惡業燒,後為大火燒,惡業地獄因,惡業人煮熟。


[日稱]於罪徒憂怖,意不斷諸惡,常思受苦報,今汝復何造?

[般若]聞說惡業果,心則應調伏,況作惡業已,如是燒煮苦。


16.105.

anekaduḥkhahetūtthaṃ tava duḥkhaṃ bhaviṣyati /

trāṇaṃ naiva (ca) yatrāsti vinā karmaparikṣayāt // Dhs_16.105 //

[日稱]當知彼少罪,則能生眾苦,業盡當出離,餘無有能捄。

[般若]如是等無量,種種大苦惱,汝於須臾間,受如是苦惱。


16.106.

evaṃ satyasya nāśena yamadūtair anekaśaḥ /

nīyate narakaṃ ghoraṃ karmapāśavaśaṅgataḥ // Dhs_16.106 //

[日稱]彼琰摩使者,檢察隨釋放,若惡報未盡,還牽受眾苦。


16.107.

catuṣkoṇaś caturdvāro vibhakto bhāgaśo mitaḥ /

pacyate yatra vivaśā nārakeyā hy anekaśaḥ // Dhs_16.107 //

[日稱]於身肢方面,分裂而斫截,無數罪有情,生悲愁號叫。

[般若]四角有四門,廣長分分處,燒煮不自在,地獄人多倒。


16.108.

bhedaprāyeṇa bahuśo yattvayā kathitaṃ bahu /

kalmaṣaṃ bhūtadharmāṇāṃ tasyaitat phalam āgatam // Dhs_16.108 //

[日稱]復有惡有情,多作離間語,猶如一種子,後增長無數。

[般若]汝以破壞心,而作多語說,一切法中垢,彼果如是煮。


16.109.paiśunyasevino narakaṃ yānti

bhasmībhavanti te nityaṃ mitrasvajanabāndhavaiḥ /

eṣāmabhimataṃ duṣṭaṃ paiśunyaṃ sadvigarhitam // Dhs_16.109 //

[日稱]皆由彼惡慧,而生於鬪亂,於親屬朋友,悉為作破壞。

[般若]破壞語惡人,生處常孤獨,何人兩舌說,善人所不讚。

[般若]若人捨兩舌,彼人常堅密,知識兄弟等,常不曾捨離。


16.110.

tasmān na carito dharmaḥ paiśunyaṃ ca na varjitam /

paiśunyaṃ saphalaṃ bhuktvā kimadya paritapyase // Dhs_16.110 //

[般若]何故不行法?何不捨兩舌?今受兩舌果,何故心生悔?


16.111.

jihvādhanavinirmuktaṃ tīkṣṇaṃ viṣamamucchritam /

pāruṣyamiti sandṛṣṭamaho! tatphalamīdṛśam // Dhs_16.111 //

[日稱]常遠諸善言,樂發於惡語,當割截其舌,因果還相似。

[般若]舌弓之所放,利口語火箭,若人惡口說,彼果此相似。


16.112.

sattvaṃ pāruṣyaparamaṃ ghoraṃ narakam āgatam /

jihvāyātaṃ tavākṛtyai kim adya paridevase // Dhs_16.112 //

[般若]惡口第一惡,說已到地獄,汝舌作自受,今何故生悔?


16.113.

sahastraguṇaparyantaḥ svato hṛdayasambhavaḥ /

kṣutpipāsāmayo vahniḥ samādahati mārutam // Dhs_16.113 //

[日稱]百千功德門,由舌而破壞,今受此苦報,何時獲出離?

[般若]自身功德盡,自身鑽所生,鐵火燒飢渴,我受惡燒苦。


16.114.paruṣavāco narakasya cāntaram

yadantaraṃ himāgnyor hi merusarṣapayoś ca yat /

tadantaraṃ jihvayoktyā narake jvalanasya ca // Dhs_16.114 //

[日稱]墮彼地獄中,極熱生飢渴,譬如以芥子,擲須彌火聚。

[般若]如氷雪於火,如須彌芥子,飢於地獄火,其勝亦如是。


16.115.

narakaprabhavo vahnir na kvāpy anyatra prāpyate /

kṣutpipāsāmayo vahnir deveṣv apy upalabhyate // Dhs_16.115 //

[日稱]又彼地獄火,復從飢渴生,及墮落諸天,受報亦如此。

[般若]地獄火勢力,不行於異處,如是飢渴火,天中亦能到。


16.116.

yo hy ataḥ kāraṇāt tīkṣṇo vahnir bhavati nārakaḥ /

na tathā sa prabhavati yathā vahnis tadudbhavaḥ // Dhs_16.116 //

[日稱]所造眾惡業,皆由三毒起,展轉猛焰間,無藏竄逃避。

[般若]如此地獄中,受餘重苦惱,如是苦雖重,不如渴火苦。


16.117.

pūrvottarā baddhapadaṃ nirarthakam asaṅgatam /

vistrabdha yattvayā proktaṃ tasyaitatphalam āgatam // Dhs_16.117 //

[般若]前後不縛句,無義不相應,汝本綺語說,彼果如是受。


16.118.

pareṣāṃ sampadaṃ dṛṣṭvā mama syād iti cintitam /

tamo 'bhikhyāsamutthasya viṣasya phalam āgatam // Dhs_16.118 //

[般若]見他人富已,貪心望自得,彼貪生毒果,今來此處受。


16.119.

vyāpārānaladagdho 'si mānuṣyaṃ puruṣādhama! /

dahanād dahanaṃ prāpto tapyase ca vikatthyase // Dhs_16.119 //

[般若]汝為瞋所燒,人中最凡鄙,復到此處燒,何故今唱喚?


16.120.

vyāpāraparamohe tu narakāyopapattaye /

rajjvaitayaiva baddho 'si puruṣaḥ parikrandase // Dhs_16.120 //

[般若]瞋為第一因,令人生地獄,如繩繫縛汝,今得此苦惱。


16.121.

vyāpādenākṛṣṭo 'si ghoraṃ narakam āgataḥ /

karmakṣayād bhaven mokṣo narakāc ca vimokṣyase // Dhs_16.121 //

[般若]汝以瞋因緣,到惡處地獄,業盡乃得脫,宛轉何所益?


16.122.adharmakathanaṃ dahatyeva

adharmo dharmarūpeṇa sādhurūpeṇa pāpakam /

yat tvayā kathitaṃ pūrva tat tvāṃ dahati nānalaḥ // Dhs_16.122 //

[日稱]無智諸有情,妄起於分別,不善說為善,於良友如冤。

[般若]善色惡業行,非法似法說,以汝前惡說,今於此處燒。


16.123.

kathaṃ tattvavinaṣṭānāṃ dharmādharmanicchatām /

deśitaṃ vivaraṃ pāpaṃ niyataṃ pāpagāmikam // Dhs_16.123 //

[日稱]云何諸眾生,不悟真實法?設為彼開示,心不生愛樂。

[般若]眾生悕望實,云何說惡法?以汝惡說故,如惡相似受。


16.124.

(yas)tvayā varjito dharmaḥ sādhavaś cāpi ninditāḥ /

yattvayopārjitaṃ kṛṣṭaṃ tattvayādya vipacyate // Dhs_16.124 //

[日稱]不樂聞正法,輕毀說法師,於濁惡世中,何由生慧眼?

[般若]汝捨離正法,毀呰於善人,汝本集聚惡,今於此處受。


16.125.

tṛṣṇāviṣayayuktena mohavegena sarvadā /

yataḥ sadharmavinayaiḥ kiṃ tathā paridevase // Dhs_16.125 //

[日稱]愚夫之境界,愛欲長迷惑,不依正法律,無因能自悟。

[般若]汝以愛毒醉,一切癡心力,於正法頑鈍,今者徒叫喚。


16.126.

sa bhavet pāpakṛn nityaṃ mohapāśavaśaṅgataḥ /

ki tapyase rodiṣi ca karma kṛtvā sudāruṇam // Dhs_16.126 //

[日稱]為癡索所牽,常樂作諸惡,作已受極苦,徒生於憂悔。

[般若]自體作惡人,常為癡羂縛,已作惡業竟,云何心生悔?


16.127.

hetupratyayamūḍhasya dharmādharmeṣu sarvadā /

prāpto 'si narakaṃ ghoraṃ nārakāgraṃ sudāruṇam // Dhs_16.127 //

[日稱]由增上愚癡,於法說非法,彼因既顛倒,則錯行亂學。

[般若]若人迷因緣,迷於法非法,法到惡地獄,極苦惱之處。


16.128.kāmavaśānugā narakaṃ yānti

kāmaiḥ kramati saṃyuktair yanna bhavati ceṣṭitam /

sukṛtaṃ karmavirasaṃ phalam etad upasthitam // Dhs_16.128 //

[日稱]無明慧揀擇,耽嗜於五欲,於善不修習,見惡則隨作。


16.129.

kṣapayitvā pramādena sukhāsaktena cetasā /

sukṛta narakaṃ yānti devāḥ kāmavaśānugāḥ // Dhs_16.129 //

[日稱]諸天心著樂,投放逸火中,不遇勝善緣,彼即隨退墮。


16.130.āryāpavādakā narakaṃ yānti

āryāpavādakā ye ca ye ca karmaphaladviṣaḥ /

te mṛtvā narakaṃ yānti ye ca mithyāvinītakāḥ // Dhs_16.130 //

[日稱]又彼愚癡人,憎嫉諸賢善,矯現諸威儀,誑他而求利。

[般若]若人謗賢聖,好行邪見業,不信於業果,死則入地獄。


16.131.dharmavañcakā eva narakagāminaḥ

jananīgṛhapāpīyā ye cānye dharmavañcakāḥ /

teṣām iṣṭakarā loke narakasya ca gāminaḥ // Dhs_16.131 //

[日稱]口雖說正法,心常伺他咎,是人於世間,為第一惡者。

[般若]若人內懷惡,以法諂誑人,世間所不愛,死則入地獄。


16.132.pāparatā duḥkhamanubhavanti

ye cānye sukhasaṃsaktā nityaṃ pāparatā narāḥ /

duḥkhād duḥkhaṃ tu te yānti cittena parivañcitāḥ // Dhs_16.132 //

[日稱]若人著欲樂,則是求苦惱,為自心所誑,樂壞非他受。

[般若]若人著欲樂,常行於惡業,以樂誑其心,死則入地獄。


16.133.avadyakāryāṇi narake pātayanti

tasmād avadyakārye na matiṃ (kuryāt kathañcana) /

hīnāny avadyakāryāṇi narake pātayanti ca // Dhs_16.133 //

[日稱]是故以正慧,常修十善行,於諸非義利,畢竟永除斷。


16.134.ataḥ kuśalakarmāṇi karttavyāni

(karmāṇi) kuryāt kuśalāni nityaṃ parārthabaddhena manorathena /

(hitaḥ sadaivaṃ narakasya rodhī) / sevyo 'pavargo daśadharma eṣaḥ // Dhs_16.134 //

[日稱]樂利益於他,繫心無暫捨,常依淨善法,應當如是住。

// iti narakavargaḥ ṣoḍaśaḥ //


地獄品第十六

若人邪活命,造作眾惡業,今當說其報,後墮於地獄。

謂等活黑繩,眾合二號叫,燒然極燒然,無間地獄等;

如是八地獄,方面各一門,彼一一獄門,四獄為城郭;

鐵城遍圍繞,造惡者充滿,獄卒叉罪人,如魚烹鼎鑊;

雨山石器杖,斫截碎其身,日夜常悲啼,渴令飲銅汁;

為極苦逼切,發聲大號吼,受種種治罰,向四方奔竄。

若人癡所覆,橫生諸惡見,招彼地獄因,如海深且廣。

此下劣惡見,損害於自他,無量苦因緣,汝為自纏縛。

由著邪見故,恃己生憍慢,永墮惡道中,長時受極苦。

由造彼惡業,汝今來至此,下劣愚癡人,自作何愁怖?

作惡希善報,則無有是處,種植於深淵,必無其果利。

若人縱愚癡,數親近和合,為彼少樂故,後受於多苦。

愚夫妄為樂,戀著於妻孥,起染污煩惱,皆由愛惑心;

於己命終時,無一能捄護,獨趣險惡道,慘然而長逝。

又彼地獄中,本無諸苦器,隨造惡有情,自心之所變。

譬如然妙香,倏爾飄無狀,亦如群宿禽,夜集曉還散。

或劫取他財,及害彼身命,造此極不善,皆為癡所致。

謂由彼癡故,從暝入於暝,失生天正行,及最上寂靜。

彼妻子眷屬,纏縛難出離,沒生死海中,而無所依怙。

貪求造眾惡,云為於妻孥,及自受酸辛,彼各知何所?

於無量生中,常貪著美色,由是造諸過,鄙劣而無愧。

先造彼罪惡,後不生追悔,定墮地獄中,長劫無出期。

親屬雖眾多,於己何能捄?見餘著欲者,受報亦如此。

自行於善行,必招其樂果,愚夫癡所蔽,於此殊無悟。

若為癡所覆,貪恚亦隨生,所愛為他有,己苦無能免。

內為三毒燒,外獄火圍繞,長劫受楚毒,何時免惡道?

自心造諸惡,曾不生愧恥,為獄火燒炙,何用徒悲啼?

汝輩極暗鈍,樂行於非法,不須生悔恨,於苦當安忍。

愚夫造眾罪,作已生驚怖,業果常相隨,皆從因緣起。

於善何曾修,於惡不能斷,若離彼惡者,地獄不復見。

若人癡所覆,不了於業果,為邪師所悞,轉增其過咎。

由怖先造罪,常生於熱惱,無正法對治,終為苦逼切。

若能離諸過,於苦則無分,住正念思惟,不應作諸罪。

若樂作眾惡,彼於苦無厭,以苦而加苦,何由能出離?

心不生厭患,彼何有寂靜?我於罪眾生,故不生悲愍。

汝為癡所縛,造彼非法行,彼因汝自作,匪我而能捄。

積集彼癡行,罪惡悉盈滿,不能持淨戒,苦報孰能免。

若人造惡業,隨因則受報,應知苦因緣,自作而自受。

汝為愛索拘,狂亂無慚赧,受極險治罰,彼苦無能說。

若人造眾惡,則受諸楚毒,不作則不受,無因亦無報。

如是諸過患,果在於地獄,於諸善法中,曾不生欣樂;

不修於福業,造無量罪惡,受報亦如然,愚夫徒悔惱。

捨離諸善人,多行於詭詐,不修真實因,求樂不可得。

積集眾罪垢,從愚癡心起,長劫受極苦,皆由昔所造。

地獄諸有情,為獄卒囚執,苦切而責之,業盡汝當出。

又彼愚癡人,為自心所誑,不了所作業,煩惋懷悲愴;

以非利為善,以良友如冤,損壞於自他,常處大黑暗。

彼三毒惡行,與深冤無異,能牽諸有情,至焰摩羅所。

是癡何因生?皆由計我所。不修施等行,以何而濟度?

罪為第一冤,隨惡趣顯現,於此世他生,而不相捨離;

所造作諸惡,如利刀毒火,險惡極可畏,作已汝當受。

若人心寂靜,不著諸境界,不隨癡所行,則離於惡報。

聞地獄苦聲,愚暗不生怖,如持彼乾薪,投之於烈火。

又世間火然,焰久即能滅,當知彼業火,長時而熾盛;

常火勢可斷,業火長相續,若人造惡行,畢竟為所燒。

是故彼業火,常燒地獄人,不怖惡道者,無能免斯害。

以慧當揀擇,於己善防護,遠離彼惡業,則不受諸苦。

為癡之所覆,常造作眾惡,今受此極苦,悲號徒爾為。

謂初中後分,及盡苦邊際,苦因與苦果,皆不可愛樂。

昔在於人間,廣作諸惡業,招此險惡報,汝今當自受。

離顛倒分別,因果常相應,如昔之所作,隨業而受報。

汝能於自身,常生其保重,云何起殺業,伺斷他壽命?

汝求彼財利,備受諸艱辛,云何於他財,興心而劫盜?

汝於自妻妾,專意而防護,云何於他色,而生於侵暴?

汝作妄語罪,欺誑於良善,為他不信受,彼舌極可畏。

汝樂飲酒罪,引生於癡鈍,招非法誹謗,何不生遠離?

如是五種惡,皆汝先所造,今受此惡報,何為徒悲慟?

不善法如毒,應當常遠離,能令諸有情,長淪於苦海。

又彼貪欲火,於三有熾然,見善利不修,後樂何所得?

說巧笑言辭,增長於貪欲,斯為大過咎,當斷無有餘。

墮彼地獄已,發聲大號哭,獄卒咸謂言:如彼因而受。

不遠離諸惡,作已還復造,彼因即增長,受報亦如此。

若畏未來苦,當現修眾善,則無地獄報,亦不生悲啼。

放逸如彼地,出生諸不善,無量諸有情,皆為貪所牽。

汝昔造眾罪,起貪等惡行,愚夫不了知,當苦何人代!

不生慈愍心,隨諸惡流轉,無邊苦海中,憑何而濟度?

資財及所愛,命盡悉遺棄,由造此眾罪,為獄卒所追。

極猛惡火聚,充遍於虛空,乃至地方所,熾焰而無間。

苦切不可觀,惶怖何所至?鋒刃為其道,驅逐令履踐。

險難廣如海,獨逝而無伴,何時得解脫,於我誰能捄?

我為苦逼切,疲乏不能往,為彼所執縛,牽挽而將去;

妻孥朋屬等,到此皆如冤,縱無量珍財,求囑無能脫。

由昔放逸故,樂壞翻為苦,為死羂所牽,冥莫何歸趣?

彼琰摩獄卒,極暴惡忿怒,執縛加凌辱,心生大惶怖。

我觀彼惡處,種種苦治罰,一切情非情,皆騰於猛焰。

復有大毒蟒,周匝悉圍繞,悲號求出離,無歸亦無捄。

墮黑暗獄中,深廣猶大海,虛空宿曜光,長劫何由覩?

謂由彼五根,顛倒生貪著,流轉三有中,何由能寂靜?

一切身肢分,為利鋸分解,無量極苦惱,言莫能盡宣。

積集罪如山,眾苦常圍繞,念念常增長,心作身自受。

受極苦迫窄,辛酸唯自知,琰摩勅彼言:汝觀昔所作。

若了知自罪,於苦能堪忍,乃至業未盡,一一當思惟。

昔由癡所覆,今徒生悔惱,汝作如是因,自受如是果。

由惡作所起,造增上重罪,墮難中險難,受苦中極苦。

愚夫造罪已,如以薪投火,從劫而至劫,業盡或當出。

非諸天脩羅,夜叉鬼神等,我為死羂拘,彼皆不能捄。

為彼索所縛,牽至琰摩所,惶怖無依歸,隨業之所趣。

若離欲過患,三界中最勝,解脫一切縛,則不造諸罪。

若和合因緣,先從父所得,彼如是劬勞,汝何行殺害?

又復害母罪,惡業無過此,墮於地獄中,受增上極苦。

斷三有結縛,是名阿羅漢,愚癡行殺害,今受此苦報。

一切諸法藏,顯示解脫門,汝破和合僧,今受此苦報。

常發虛妄言,指東而談北,所說無誠信,今受此苦報。

又復生綺語,損壞真實寶,無益於自他,今受此苦報。

起兩舌惡業,互相而讒謗,離散彼親朋,今受此苦報。

說無義惡語,如刀杖毒火,令他生熱惱,今受此苦報。

護惜己身命,損害諸有情,常無慈愍心,今受此苦報。

他所有珍財,偷取或劫奪,恣為五欲因,今受此苦報。

樂作欲邪行,如火益其薪,常生疑怖心,增長諸不善;

樂著於邪見,損壞他善根,受惡報無窮,受第一苦惱。

此諸惡境界,汝愚癡隨轉,皆由身語心,相應而造作。

造彼眾惡已,將終苦現前,為獄卒所驅,速趣於地獄。

是地獄苦惱,極難堪忍受,假使海深廣,燒然亦枯涸。

若人了諸惡,因果非可樂,常當正思惟,於罪不應作。

謂佛法僧寶,眾德皆圓滿,得生於人中,何不能親近?

初作微細罪,如小火所燒,後廣造惡因,如投身火聚。

於罪徒憂怖,意不斷諸惡,常思受苦報,今汝復何造?

當知彼少罪,則能生眾苦,業盡當出離,餘無有能捄。

彼琰摩使者,檢察隨釋放,若惡報未盡,還牽受眾苦。

於身肢方面,分裂而斫截,無數罪有情,生悲愁號叫。

復有惡有情,多作離間語,猶如一種子,後增長無數。

皆由彼惡慧,而生於鬪亂,於親屬朋友,悉為作破壞。

常遠諸善言,樂發於惡語,當割截其舌,因果還相似。

百千功德門,由舌而破壞,今受此苦報,何時獲出離?

墮彼地獄中,極熱生飢渴,譬如以芥子,擲須彌火聚。

又彼地獄火,復從飢渴生,及墮落諸天,受報亦如此。

所造眾惡業,皆由三毒起,展轉猛焰間,無藏竄逃避。

無智諸有情,妄起於分別,不善說為善,於良友如冤。

云何諸眾生,不悟真實法?設為彼開示,心不生愛樂。

不樂聞正法,輕毀說法師,於濁惡世中,何由生慧眼?

愚夫之境界,愛欲長迷惑,不依正法律,無因能自悟;

為癡索所牽,常樂作諸惡,作已受極苦,徒生於憂悔。

由增上愚癡,於法說非法,彼因既顛倒,則錯行亂學;

無明慧揀擇,耽嗜於五欲,於善不修習,見惡則隨作。

諸天心著樂,投放逸火中,不遇勝善緣,彼即隨退墮。

又彼愚癡人,憎嫉諸賢善,矯現諸威儀,誑他而求利。

口雖說正法,心常伺他咎,是人於世間,為第一惡者。

若人著欲樂,則是求苦惱,為自心所誑,樂壞非他受。

是故以正慧,常修十善行,於諸非義利,畢竟永除斷。

樂利益於他,繫心無暫捨,常依淨善法,應當如是住。


正法念處經卷第六

汝邪見愚癡,癡羂所縛人,今墮此地獄,在於大苦海。

惡見燒福盡,人中最凡鄙,汝畏地獄縛,此是汝舍宅。

若屬邪見者,彼人非黠慧,一切地獄行,怨家心所誑。

心是第一怨,此怨最為惡,此怨能縛人,送到閻羅處。

心常馳諸境,不曾行正法,迷謬正法道,送在地獄殺。

心不可調御,甚於大猛火,速行不可調,牽人到地獄。

心第一難調,此火甚於火,難調速疾行,地獄中地獄。

若人心自在,則行於地獄;若人能制心,則不受苦惱。

欲為第一火,癡為第一闇,瞋為第一怨,此三秉世間。

汝前作惡時,自心思惟作,汝本癡心作,今受此惡報。

心好偷他物,竊行他婦女,常殺害眾生,自心之所誑;

如是業自在,將汝到此處,是汝本惡業,何故爾呻喚?

若人作惡已,後懊惱則癡,彼不得果報,如下種醎地。

欲者少味利,受苦報則多,癡人貪著欲,彼從闇入闇。

癡人作諸惡,為饒益妻子,獨受地獄苦,自業之所誑。

若為妻子故,造作諸惡業,則到此地獄,今受此苦惱。

非妻子非物,非知識能救,人中欲死時,無能救護者。

若人染欲心,為愛之所誑,而共相隨行,今得如是苦。

本為境界劫,已為愛所誑,自作此惡業,今何故呻喚?

-

多人共相隨,造作不善業,後惡業熟時,有生獨受果。

火刀怨毒等,雖害猶可忍,若自造惡業,後苦過於是。

親眷皆分離,唯業不相捨,善惡未來世,一切時隨逐。

隨花何處去,其香亦隨逐;若作善惡業,隨逐亦如是。

眾鳥依樹林,旦去暮還集,眾生亦如是,後時還合會。

毀滅他勝事,自取而陵他,隨作何惡業,彼人癡所誑。

若不趣涅槃,復不向天處,彼癡第一因,從闇復入闇。

-

妻子羂所縛,將來地獄舍,何故為心誑,造作彼惡業?

汝本為妻子、知識親眷等,造作諸惡業,非是黠慧人。

汝實不自愛,今到地獄處,何故為兒子,作惡業至此?

若為妻子誑,造作諸惡業,後心不生悔,彼人入地獄。

汝獨地獄燒,為惡業所食,妻子兄弟等,親眷不能救。

若為癡所誑,而不作善業,後則不得樂,汝今徒悔恨。

若隨順欲瞋,癡心第一誑,為妻子樂故,一切向下行。

自業自與果,眾生業至此,作善業生天,作惡來此處。


正法念處經卷第七

內滿熱白鑞,外以大火燒,極燒受大苦,地獄惡業人。

若業生苦果,受惡苦惱報,彼於三界中,不可得譬喻。

三種業三果,於三界中生,三過三心起,三處苦報熟。

彼如是業報,於三界中生,因緣和合作,如是異法起。

如心如是行,如是如是轉,善人行善行,惡人造惡業。

心自在作業,業自在復有,此心業所起,如是愛所誑。

惡心作業惡,彼人來至此,若在地獄煮,彼人愛所誑。

非異人作惡,異人受苦報,自業自得果,眾生皆如是。

汝自心所作,一切如是誑,今為大火燒,何故爾呻喚?

---


正法念處經卷第十三

我離世間命,如癡無伴行,惡人將我去,周匝饒惡人。

一切唯火焰,遍空無中間,四方及四維,地界無空處。

去處不自在,彼處不可知,曠野漂我去,無一切伴侶。

無人見安慰,無救脫我苦,無力無自在,燒身極受苦。

送我不自在,不知何處去,遍身一切處,皆以鐵繫縛。

非物非知識、非妻亦非子,無人來救我,以嫌我惡故。

失法無歸救,苦惱破壞心,閻魔羅縛我,歸救不可得。

瞋我故如是,與我多急苦,何人是誰遣?遍縛我身體。

我今如是見,行物不動物,如是一切處,大火悉充滿。

一切地界處,惡人皆遍滿,我今無所歸,孤獨無同伴。

在惡處闇中,入大火焰聚,我於虛空中,不見日月星。

此一切顛倒,一切普闇覆,一切五根等,皆悉顛倒見。

鉤我身一切,破裂受大苦,我無所歸依,云何而得脫?

增長苦惱聚,一切周匝人,念念增聚苦,身心皆受苦。

苦惱逼我身,更無餘同伴。

---

汝前已作惡,後何用思量,前為癡所誑,今悔何所及?

汝所作惡業,惡中之大惡,不善中不善,苦中之大苦。

或劫或減劫,大火燒汝身,癡人已作惡,今何用生悔?

非是天修羅、揵闥婆龍鬼,業羂所繫縛,無人能救汝。

若人為業縛,被縛在地獄,送到不自在,一切因緣行。

汝作惡中惡,此惡第一惡,造殺母惡業,此業已決定。

若人本所生,父身分增長,彼父不自在,汝惡以刀殺。

三界最為勝,一切過已離,一切縛解脫,汝於彼作惡。

一切法之藏,能開解脫門,汝惡人破僧,彼果今此受。

一切使已過,一切結已捨,癡人殺羅漢,彼果今此受。

諸法中如火,破壞實語寶,汝常妄語說,彼果今此受。

迭相破壞義,念念中憶念,汝作兩舌說,彼果如是受。

如刀如火毒,惡中第一熱,汝常惡口說,彼果今此受。

前後顛倒句,無義不相應,汝多綺語說,彼果今此受。

眾生無自在,常愛命怖畏,汝多殺眾生,今受苦惡果。

貪心陵他人,而取他財物,貪欲心故盜,今時果報熟。

癡暗所覆故,復作第二惡,已作欲邪行,何故今生悔?

於他物欲得,自多貪思惟,彼物不可得,今得如是果。

汝已多多瞋,瞋猶多思惟,如是得地獄,何故今生悔?

顛倒惡邪見,二業已破壞,汝以邪見心,令他住邪見。

此等諸惡法,從身口意生,汝以癡心故,自作向他說。

多多作惡已,決定不善行,今此處我執,何故心生悔?

如於大海中,唯取一掬水,此苦如一掬,後苦如大海。

若人作惡業,彼人不自愛,惡業地獄煮,不應念惡業。

惡人見惡行,善人亦如是,惡行憎善人,如是生地獄。

癡人則捨善,而入於不善,汝癡人捨寶,而取於石等。

饒種種好法,佛寶等無量,汝既得人身,何故不樂法?

常捨離惡人,常有善心意,求得於涅槃,外道不能得。

初中後皆善,於法常生樂;初中後生苦,是惡業果報。

如是常捨惡,攀緣於善行,捨惡業之人,生處常受樂。

無始生死來,惡業數數燒,何故不疲倦,愚癡屬癡心?

汝前惡業燒,後為大火燒,惡業地獄因,惡業人煮熟。

聞說惡業果,心則應調伏,況作惡業已,如是燒煮苦。

如是等無量,種種大苦惱,汝於須臾間,受如是苦惱。

---

四角有四門,廣長分分處,燒煮不自在,地獄人多倒。

---

正法念處經卷第十二

愛火熱於火,餘火則如氷,此中地獄火,愛火三界中。

如是地獄火,蓋少不足言,若愛因生火,饒焰而毒熱。

惡行地獄人,業盡乃得脫,愛火燒三界,未有得脫期。

愛能繫縛人,在無始生死,愛火是地獄,非地獄生火。

地獄火雖熱,唯能燒於身,愛火燒眾生,身心俱被燒。

愛因緣生火,火中最為上,地獄火不普,愛火一切遍。

三因三處行,三種業顯現,於三時中生,皆是愛心火。

天中欲火燒,畜生瞋火燒,地獄癡火燒,愛火一切燒。

如是愛心火,三界皆焰燃,見何不樂法?今如是心悔。

---

欲心出甜語,聞甜語欲發,欲語是大惡,今受如是果。

欲語最利刃,彼刃自割身,寧自割其舌,不說婬欲語。

欲所誑眾生,瞋心急熾燃,癡心所秉故,說婬欲甜語。

婬欲樂至少,作惡業甚多,癡人欲心秉,從苦而得苦。

欲樂一念頃,非樂亦非常,轉身受極苦,如是應捨欲。

為欲覆之人,住於地獄舍,若不屬欲者,則不畏地獄。

若人作惡業,決定受苦惱,悲苦凡鄙人,何故今唱喚?

惡行地獄人,業盡乃得脫,無有多唱喚,而得解脫理。

若人欲自在,作不愛惡業,癡人今受苦,唱喚何所益?

若見未來果,現在喜樂善,彼人不唱喚,如汝今朝日。

---

如我自作業,我如是受果,欲怨燒我故,今到此地獄。

放逸地不善,欲火燒人身,彼羂繫縛我,是故到此處。

我先時不知,欲果如是苦,為癡之所誑,自作今自受。

無悲心惡人,將我在此處,無邊苦惱海,云何可得脫?

業為苦中苦,我今如是受,不曾見有樂,地獄苦不盡。

---

正法念處經卷第十一

女色為知識,不利益如怨,破壞人世界,到闇地獄處。

一切怨惡中,更無如業怨,三惡業縛束,我今送地獄。

獨造作惡業,獨受惡果報,獨自到惡處,世間無同伴。

若人多作惡,因緣於他人,自作還自受,彼人不能救。

汝何故愚癡,為妻子所誑?於比丘尼等,癡誑故造惡。

此世未來世,怨常隨後行,怨中第一怨,一切惡處示。

自所作惡業,如毒如刀火,汝自作惡業,汝如是自食。

非此人作業,餘人受果報,非初非中後,非此世他世。

若人散亂意,心不正觀察,貪受樂味故,造作不善業。

愚癡亂心人,增長不善法,不知正觀察,造作諸惡業。

心能誑眾生,心能令人貪,令人向地獄,闇中闇處去。

闇覆生死中,難得佛正法,若人不愛法,從苦到苦處。

若人寂靜心,境界不破壞,彼人到善處,汝今者至此。

---

汝聞地獄聲,已如是怖畏,何況地獄燒,如燒乾薪草。

火燒非是燒,惡業乃是燒,火燒則可滅,業燒不可滅。

火不地獄燒,火不隨逐行,汝作惡業火,須臾當燒汝。

若作惡業火,彼在燒獄燒,若捨惡業火,則不畏地獄。

若人自愛身,復畏於地獄,彼人則捨惡,不受大苦惱。

捨離惡業人,心常善觀察,身口意皆善,去涅槃不遠。

若人常惡心,癡心常自在,故得惡地獄,何須眼出淚?

造苦得苦報,苦滅得樂報,初中後惡業,眾生不受樂。

汝人中造惡,惡業已多作,如是惡業果,今者將欲受。

若人作惡業,則向惡處去,若人作善業,則去向善處。

非是作惡業,而得於樂果,樂果非惡得,以不顛倒受。

無始世界來,作善得樂果,若作惡業者,如是得苦果。

因緣則相似,顛倒不相應,已作因於前,如是得果報。

---

如汝護惜命,他心亦如是,汝如是殺生,作惡業故來。

世人寧捨命,而聚集財物,何故取他物,以為己所有?

一切人愛妻,勝於愛自身,汝癡欲染人,何故強侵逼?

若人飲酒者,於佛所癡生,法中第一過,汝何故飲酒?

舌中出惡毒,一切人不信,汝妄語惡人,何故不捨離?

如是五種惡,汝心所憙樂,今者應忍受,徒生此憂惱。

惡業法如毒,汝如是不捨,故到此地獄,焰鬘大畏處。

---

正法念處經卷第十

非如熱風燒,風吹火燒苦,業風之所吹,飢渴苦甚重。

---

正法念處經卷第八

若作惡業者,意輕則心喜,報則第一苦,後悔是癡人。

不樂欲中意,欲第一誑人,縛在生死惡,一切地獄因。

若人喜樂欲,彼人苦無邊,為欲所嚙者,樂則不可得。

汝本意樂欲,來此惡地獄,受極惡苦惱,今者徒生悔。

汝本作惡業,為欲癡所誑,彼時何不悔,今悔何所及?

作集業堅牢,今見惡業果,本不應作惡,作惡今受苦。

惡業得惡報,作惡者自受,惡不殃善者,如是應捨惡。

若捨惡之人,於惡則不畏,自作自受苦,非餘人所食。

---

正法念處經卷第六

汝邪見愚癡,癡羂所縛人,今墮此地獄,在於大苦海。

惡見燒福盡,人中最凡鄙,汝畏地獄縛,此是汝舍宅。

若屬邪見者,彼人非黠慧,一切地獄行,怨家心所誑。

心是第一怨,此怨最為惡,此怨能縛人,送到閻羅處。

心常馳諸境,不曾行正法,迷謬正法道,送在地獄殺。

心不可調御,甚於大猛火,速行不可調,牽人到地獄。

心第一難調,此火甚於火,難調速疾行,地獄中地獄。

若人心自在,則行於地獄;若人能制心,則不受苦惱。

欲為第一火,癡為第一闇,瞋為第一怨,此三秉世間。

汝前作惡時,自心思惟作,汝本癡心作,今受此惡報。

心好偷他物,竊行他婦女,常殺害眾生,自心之所誑;

如是業自在,將汝到此處,是汝本惡業,何故爾呻喚?

若人作惡已,後懊惱則癡,彼不得果報,如下種醎地。

欲者少味利,受苦報則多,癡人貪著欲,彼從闇入闇。

癡人作諸惡,為饒益妻子,獨受地獄苦,自業之所誑。

若為妻子故,造作諸惡業,則到此地獄,今受此苦惱。

非妻子非物,非知識能救,人中欲死時,無能救護者。

若人染欲心,為愛之所誑,而共相隨行,今得如是苦。

本為境界劫,已為愛所誑,自作此惡業,今何故呻喚?

---

多人共相隨,造作不善業,後惡業熟時,有生獨受果。

火刀怨毒等,雖害猶可忍,若自造惡業,後苦過於是。

親眷皆分離,唯業不相捨,善惡未來世,一切時隨逐。

隨花何處去,其香亦隨逐;若作善惡業,隨逐亦如是。

眾鳥依樹林,旦去暮還集,眾生亦如是,後時還合會。

毀滅他勝事,自取而陵他,隨作何惡業,彼人癡所誑。

若不趣涅槃,復不向天處,彼癡第一因,從闇復入闇。

---

妻子羂所縛,將來地獄舍,何故為心誑,造作彼惡業?

汝本為妻子、知識親眷等,造作諸惡業,非是黠慧人。

汝實不自愛,今到地獄處,何故為兒子,作惡業至此?

若為妻子誑,造作諸惡業,後心不生悔,彼人入地獄。

汝獨地獄燒,為惡業所食,妻子兄弟等,親眷不能救。

若為癡所誑,而不作善業,後則不得樂,汝今徒悔恨。

若隨順欲瞋,癡心第一誑,為妻子樂故,一切向下行。

自業自與果,眾生業至此,作善業生天,作惡來此處。

---

正法念處經卷第四


種種諸苦惱,飢渴口焦乾,火炎燒其身,如被燒枯樹;

彼苦不可數,若一念靜根,暫依佛法僧,彼人生死短。


常怖畏撾打,若雨及寒熱,迭互相食噉,如是等眾苦;

彼苦不可數,若一念靜心,暫依佛法僧,畜生生死短。


在活黑繩合、叫喚大叫喚、阿鼻等地獄,種種極苦逼;

彼苦不可數,能於一念中,寂靜心取戒,地獄生死短。


正法念處經卷第十四

自身功德盡,自身鑽所生,鐵火燒飢渴,我受惡燒苦。

如氷雪於火,如須彌芥子,飢於地獄火,其勝亦如是。

地獄火勢力,不行於異處,如是飢渴火,天中亦能到。

如此地獄中,受餘重苦惱,如是苦雖重,不如渴火苦。

---

正法念處經卷第十四

前後不縛句,無義不相應,汝本綺語說,彼果如是受。

若常不實說,若常不讀誦,彼則非是舌,唯可是肉臠。

若人常實語,常樂善功德,彼則是天階,乃得名為舌。

---

正法念處經卷第十四

貪所壞丈夫,為貪之所誑,於他物悕望,此間如是煮。

貪心惡不善,癡人心喜樂,貪心還自燒,如木中出火。

貪心甚為惡,令人到地獄,如是應捨貪,苦報毒惡物。

見他人富已,貪心望自得,彼貪生毒果,今來此處受。

---

正法念處經卷第十四

汝為瞋所燒,人中最凡鄙,復到此處燒,何故今唱喚?

瞋為第一因,令人生地獄,如繩繫縛汝,今得此苦惱。

瞋心誑癡人,常念瞋不捨,不曾心寂靜,如蛇窟中住。

若人堅惡體,恒常多行瞋,彼人不得樂,如日中之闇。

非法非多財、非知識非親,一切不能護,瞋恚亂心人。

於此世他世,能作黑闇果,復能到惡處,是故名為瞋。

不瞋者第一,瞋人則不勝,若人捨離瞋,彼人趣涅槃。

汝以瞋因緣,到惡處地獄,業盡乃得脫,宛轉何所益?

---

正法念處經卷第十四

無始生死中,業網覆世界,或生或死滅,皆自業因緣。

從天生地獄,從地獄生天;人生餓鬼界,地獄生餓鬼。

異異勢力生,異異勢力樂,皆是愛業生,非自在所作。

阿僧祇作業,生死眾生常,餘人不能解,唯如來所知。

彼諦知此業,亦知於因緣,與癡人解說,化一切眾生。

---

正法念處經卷第十四

六萬阿浮陀,五千六浮陀,口語心願惡,毀聖到地獄。

善色惡業行,非法似法說,以汝前惡說,今於此處燒。

眾生悕望實,云何說惡法?以汝惡說故,如惡相似受。

決定妄語人,非法說為法,此為第一賊,餘者非大賊。

若人正說法,出離一切惡,則到於善處,彼處無苦惱。

無盡財不失,一切不能偷,實語為天階,亦是涅槃門。

如是常實語,常憶念法行,無悲憂不老,彼人人中勝。

汝捨離正法,毀呰於善人,汝本集聚惡,今於此處受。


(16) narakavargaḥ 地獄品第十六

16.1.aṣṭau narakāgnayaḥ

kṛtvā duṣkṛtakarmāṇi sattvā viṣamajīvinaḥ /

yā gatiḥ pretya gacchantī tānapāyān (hi me) śṛṇu // Dhs_16.1 //

[日稱]若人邪活命,造作眾惡業,今當說其報,後墮於地獄。


16.2.

sañjīvaṃ kāmasūtraṃ ca sampātaṃ dvau ca rauravau /

tamoparaṃ mahācitrapatanaṃ ca pratāpanam // Dhs_16.2 //

[日稱]謂等活黑繩,眾合二號叫,燒然極燒然,無間地獄等;


16.3.

ityete narakā aṣṭāvākhyātā duratikramāḥ /

raudrakarmābhisaṅkīrṇāḥ pratyekaṃ kṣobhadā (matāḥ) // Dhs_16.3 //

[日稱]如是八地獄,方面各一門。


16.4.narakāgnīnāṃ bhayānakatvam

catuḥskandhāś caturdvārā vibhaktā bhāgaśo mitāḥ /

ayaḥ prākāraparyantā ayasā pratiduḥkhitāḥ // Dhs_16.4 //

[日稱]彼一一獄門,四獄為城郭;鐵城遍圍繞,造惡者充滿。


16.5.

taptāyomayasaṃ bhūmir jvalantī tejasodgatā /

anekayojanaśataṃ dahati svaciṃṣā(bhṛśam) // Dhs_16.5 //


16.6.

kandarpadamanā ghorā arciṣmanto durāsadāḥ /

romaharṣaṇarūpāste 'pyāhurduḥkhā bhayānakāḥ // Dhs_16.6 //


16.7.narake patitā bhṛśaṃ tapyante

ete patanti narake ūrdhvapādā avāṅmukhāḥ /

ṛṣīṇāmativaktāraḥ saṃyatānāṃ tapasvinām // Dhs_16.7 //


16.8.

te punas tatra pacyante taptāmbhasi kṛtā iva /

krandamānā divārātrau, nagā vāteritā iva // Dhs_16.8 //


[日稱]獄卒叉罪人,如魚烹鼎鑊;雨山石器杖,斫截碎其身。日夜常悲啼,渴令飲銅汁。


16.9.

praṇadanti mahānādaṃ tīvraduḥkhaiḥ pratāpitāḥ /

sarvā diśaś ca dhāvanti nārakaiḥ puruṣair drutāḥ // Dhs_16.9 //

[日稱]為極苦逼切,發聲大號吼,受種種治罰,向四方奔竄。


16.10.

kudṛṣṭyā mohayitvārthe mohapāśāvṛto janaḥ /

prāpnoti narakaṃ ghoraṃ kāraṇodadhisaṃvṛtaḥ // Dhs_16.10 //

[日稱]若人癡所覆,橫生諸惡見,招彼地獄因,如海深且廣。

[般若]汝邪見愚癡,癡羂所縛人,今墮此地獄,在於大苦海。


16.11.

kudṛṣṭyā dagdhasarvasvo manuṣyaḥ puruṣādhamaḥ /

tathā baddho 'sti narake mānināṃ ghorakāraṇam // Dhs_16.11 //

[日稱]此下劣惡見,損害於自他,無量苦因緣,汝為自纏縛。

[般若]惡見燒福盡,人中最凡鄙,汝畏地獄縛,此是汝舍宅。


16.12.

ye mithyāvaśamāpannāḥ puruṣā mandamedhasaḥ /

te sarve narakaṃ yānti cittair hi parivañcitāḥ // Dhs_16.12 //

[日稱]由著邪見故,恃己生憍慢,永墮惡道中,長時受極苦。

[般若]若屬邪見者,彼人非黠慧,一切地獄行,怨家心所誑。


16.13.kukṛtaphalam

yastvayā duṣkṛtaṃ pūrva kṛtaṃ cittānuvartinā /

tasya bhuṅktaphalaṃ mūḍha vipākottama (māpsyasi) // Dhs_16.13 //

[般若]汝前作惡時,自心思惟作,汝本癡心作,今受此惡報。


16.14.

hāryāṇi paricittāni, saṃsevyāḥ parayoṣitaḥ /

hrasvā (hi) jantavo nityaṃ svacittaparivañcitāḥ // Dhs_16.14 //

[般若]心好偷他物,竊行他婦女,常殺害眾生,自心之所誑。


16.15.

tasya karmavipākasya vaśa eva tvam āgataḥ /

kiṃ krandasi svayaṃ kṛtvā kukarma puruṣādhama! // Dhs_16.15 //

[日稱]由造彼惡業,汝今來至此,下劣愚癡人,自作何愁怖?

[般若]如是業自在,將汝到此處,是汝本惡業,何故爾呻喚?


16.16.

ye narāḥ kukṛtaṃ kṛtvā pañcatvaṃ yānty amedhasaḥ /

yeṣāṃ tu niṣphalaṃ janma bījamuptaṃ yathoṣare // Dhs_16.16 //

[日稱]作惡希善報,則無有是處,種植於深淵,必無其果利。

[般若]若人作惡已,後懊惱則癡,彼不得果報,如下種醎地。


16.17.

alpamādhuryasaṃyuktān kāmān kaṭuvipākinaḥ /

sevate yastvasau mūḍhaḥ sa yāti tamaso tamaḥ // Dhs_16.17 //

[日稱]若人縱愚癡,數親近和合,為彼少樂故,後受於多苦。

[般若]欲者少味利,受苦報則多,癡人貪著欲,彼從闇入闇。


16.18.

kiṃ kṛtaṃ mūḍha bhavatā putradārasukhārthinā /

dahasye narake caikaḥ svakarmaphalavañcitaḥ // Dhs_16.18 //

[日稱]愚夫妄為樂,戀著於妻孥。起染污煩惱,皆由愛惑心。

[般若]癡人作諸惡,為饒益妻子,獨受地獄苦,自業之所誑。


16.19.keṣāṃ duṣkaraṃ jīvanam?

yaḥ putradāravaśagaḥ sevate duṣkaraṃ naraḥ /

sa yāti narakatvaṃ (ca) pāpaṃ tadanubhūyate // Dhs_16.19 //

[般若]若為妻子故,造作諸惡業,則到此地獄,今受此苦惱。


16.20.

na dārā na sutā nārtha na mitrāṇi kathañcana /

mṛtyukāle samutpanne rakṣanti samupasthitāḥ // Dhs_16.20 //

[日稱]於己命終時,無一能捄護,獨趣險惡道,慘然而長逝。

[般若]非妻子非物,非知識能救,人中欲死時,無能救護者。


16.21.

yeṣāṃ sāṃkleśikaṃ cittaṃ tṛṣṇayā parivañcitam /

sahāyatā kutas teṣāṃ kasmāt (tvaṃ) paritapyase? // Dhs_16.21 //

[般若]若人染欲心,為愛之所誑,而共相隨行,今得如是苦。


16.22.

hṛto 'si pūrvaviṣayais tṛṣṇayā parivañcitaḥ /

kiṃ krandasi svayaṃ kṛtvā kukṛtaṃ mūḍhacetanaḥ // Dhs_16.22 //

[般若]本為境界劫,已為愛所誑,自作此惡業,今何故呻喚?


16.23.

na tathāgnir na śastrāṇi na viṣaṃ nārayaḥ sthitāḥ /

bādhate puruṣaṃ loke yathā duṣkṛtyam ātmajam // Dhs_16.23 //

[日稱]又彼地獄中,本無諸苦器,隨造惡有情,自心之所變。

[般若]火刀怨毒等,雖害猶可忍,若自造惡業,後苦過於是。


16.24.pakṣiṇāṃ nīḍavāsavat bhavacakram

digbhāge hi yathā gatvā saṃśrayante vanaspatīn /

vihagāḥ kālam utthāya tathā prāṇisamāgamaḥ // Dhs_16.24 //

[日稱]譬如然妙香,倏爾飄無狀,亦如群宿禽,夜集曉還散。

[般若]隨花何處去,其香亦隨逐;若作善惡業,隨逐亦如是。

[般若]眾鳥依樹林,旦去暮還集,眾生亦如是,後時還合會。


16.25.

nāśayitvā paraṃ dravyaṃ kṛtvā lokavyatikramaṃ /

kiṃ karoty aśubhaṃ karma mohena parivañcitaḥ // Dhs_16.25 //

[日稱]或劫取他財,及害彼身命,造此極不善,皆為癡所致。

[般若]毀滅他勝事,自取而陵他,隨作何惡業,彼人癡所誑。


16.26.

yena yāti parāṃ śāntiṃ yena yāty asurālayam /

tatra hetuḥ paraṃ mohas tamasām api yat tamaḥ // Dhs_16.26 //

[日稱]謂由彼癡故,從暝入於暝,失生天正行,及最上寂靜。

[般若]若不趣涅槃,復不向天處,彼癡第一因,從闇復入闇。


16.27.kuṭumbāya kṛtaṃ pāpaṃ narake pātayati

putradāramayaiḥ pāśaiś cānītā narakālayam /

yadartha kriyate pāpaṃ yuṣmābhiś cittavañcitaiḥ // Dhs_16.27 //

[日稱]彼妻子眷屬,纏縛難出離,沒生死海中,而無所依怙。

[般若]妻子羂所縛,將來地獄舍,何故為心誑,造作彼惡業?


16.28.

mitrāṇi putrāḥ (pitarau kiṃ) bandhujanabāndhavāḥ /

yeṣām arthe kṛtaṃ pāpaṃ bhavadbhir mandabuddhibhiḥ // Dhs_16.28 //

[日稱]貪求造眾惡,云為於妻孥,及自受酸辛,彼各知何所?

[般若]汝本為妻子、知識親眷等,造作諸惡業,非是黠慧人。


16.29.

nūnam ātmā na te kānto babhūva narabhūmiṣu /

yena tvayā kṛtaṃ pāpaṃ putrārthena narādhamaḥ // Dhs_16.29 //

[日稱]於無量生中,常貪著美色,由是造諸過,鄙劣而無愧。

[般若]汝實不自愛,今到地獄處,何故為兒子,作惡業至此?


16.30.

yena pūrvakṛtaṃ pāpaṃ paścān na paritapyate /

sa yāti narakaṃ ghoraṃ putrakāraṇavañcitaḥ // Dhs_16.30 //

[日稱]先造彼罪惡,後不生追悔,定墮地獄中,長劫無出期。

[般若]若為妻子誑,造作諸惡業,後心不生悔,彼人入地獄。


16.31.pāpakarmaphalam

kiṃ kariṣyanti putrāste kiṃ dārāḥ kiṃ ca bāndhavāḥ /

dahasyanādinarake vahniḥ karma dunotyasau // Dhs_16.31 //

[日稱]親屬雖眾多,於己何能捄?見餘著欲者,受報亦如此。

[般若]汝獨地獄燒,為惡業所食,妻子兄弟等,親眷不能救。


16.32.

svayaṃ kṛtvāśubhaṃ karmāsukhodayamaninditaḥ /

tapyase 'pi vṛthādhānaḥ paścān mohena vañcikaḥ // Dhs_16.32 //

[日稱]自行於善行,必招其樂果,愚夫癡所蔽,於此殊無悟。

[般若]若為癡所誑,而不作善業,後則不得樂,汝今徒悔恨。


16.33.

rāgadveṣānugāḥ pāpaṃ mohena parivañcitāḥ /

aghaṃ prayānti te sarve putradārasukhārthinaḥ // Dhs_16.33 //

[日稱]若為癡所覆,貪恚亦隨生,所愛為他有,己苦無能免。

[般若]若隨順欲瞋,癡心第一誑,為妻子樂故,一切向下行。


16.34.

antargatena ca punar bahiḥsthena ca vahninā /

dahyamāno(hi)duḥkhena narake pāpakarmaṇā // Dhs_16.34 //

[日稱]內為三毒燒,外獄火圍繞,長劫受楚毒,何時免惡道?

[般若]內滿熱白鑞,外以大火燒,極燒受大苦,地獄惡業人。


16.35.

vaśaṃ prāptāḥ svacittasya sarva eva viḍambitāḥ /

kiṃ krandasi vṛthā nāde vahninā paritāpitaḥ // Dhs_16.35 //

[日稱]自心造諸惡,曾不生愧恥,為獄火燒炙,何用徒悲啼?

[般若]汝自心所作,一切如是誑,今為大火燒,何故爾呻喚?


16.36.pāpānugaphalaṃ dṛṣṭam

atha pāpāni karmāṇi kṛtavānasi manyase /

durmate tatra mā kranda kiṃ vṛthā paridevase // Dhs_16.36 //

[日稱]汝輩極暗鈍,樂行於非法,不須生悔恨,於苦當安忍。

[般若]如是不善業,已惡心所作,今受莫呻喚,何用呼嗟為?


16.37.

pāpeṣu rakṣyate mūḍhaḥ kāraṇāśuci rakṣyate /

pāpānugaphalaṃ dṛṣṭaṃ hetupratyayasambhavam // Dhs_16.37 //

[日稱]愚夫造眾罪,作已生驚怖,業果常相隨,皆從因緣起。

[般若]癡人念作惡,不喜樂善法,見惡行果報,皆從因緣生。


16.38.

kasmān na sevito dharmaḥ pāpañca nahi varjitam /

pāpād bahiśca puruṣo narakaṃ naiva paśyati // Dhs_16.38 //

[日稱]於善何曾修,於惡不能斷,若離彼惡者,地獄不復見。

[般若]云何不樂法?何故不捨惡?若人離惡業,則不見地獄。


16.39.

yo na vindanti mūḍhātmā phalaṃ pāpasya karttṛkam /

so 'vaśyaṃ labhate doṣān kathaṃ bhokṣyasi durmate // Dhs_16.39 //

[日稱]若人癡所覆,不了於業果,為邪師所悞,轉增其過咎。

[般若]若人自心癡,不知惡業果,彼人受此惡,汝今如是受。


16.40.

pāpena vañcita pūrvaṃ pāpena paridahyate /

na kariṣyasi pāpāni tvaduḥkhenaiva yāsyasi // Dhs_16.40 //

[日稱]由怖先造罪,常生於熱惱,無正法對治,終為苦逼切。

[般若]本惡業所誑,今為惡業燒,若不作惡業,終不受苦惱。


16.41.

kṛtavānasi pāpāni śubhāni na kathañcana /

pāpena dahyate tasmād aśubhe na manaḥ kṛthāḥ // Dhs_16.41 //

[日稱]若能離諸過,於苦則無分,住正念思惟,不應作諸罪。

[般若]已造惡業竟,不曾修行善,如是惡業燒,心勿行惡業。


16.42.kiṃ duḥkhādapi duḥkham?

nāsti duḥkhādato duḥkhaṃ yaḥ pāpam anusevate /

tasmāt pāpaṃ na seveta yadi duḥkhaṃ na vāñchasi // Dhs_16.42 //

[日稱]若樂作眾惡,彼於苦無厭,以苦而加苦,何由能出離?

[般若]若人喜樂惡,受苦中之苦,若不能忍苦,不應作惡業。


16.43.kuṭumbijanānāṃ spaṣṭoktiḥ

tasyāntarhṛdaye bimbaṃ kintu śāntir na vidyate /

kāruṇyāspadabhūtāḥ smo nāsmākaṃ karuṇāhṛdi // Dhs_16.43 //

[日稱]心不生厭患,彼何有寂靜?我於罪眾生,故不生悲愍。

[般若]汝何無悲心?復何不寂靜?我是悲心器,於我何無悲?


16.44.

yathā kṛtaṃ bhavadbhiś ca pāpaṃ mohāvṛtair bahu /

tad vaḥ pradhāvate gāḍhaṃ na ca ye tatra hetavaḥ // Dhs_16.44 //

[日稱]汝為癡所縛,造彼非法行,彼因汝自作,匪我而能捄。

[般若]汝為癡所覆,自作多惡業,今受極重苦,非我造此因。


16.45.

śīlaṃ na rakṣitaṃ mūḍha pāpaṃ ca bahu sañcitam /

sambhūtasya ca pāpasya phalam etad upasthitam // Dhs_16.45 //

[日稱]積集彼癡行,罪惡悉盈滿,不能持淨戒,苦報孰能免。

[般若]癡人不學戒,作集多惡業,既有多惡業,今得如是果。


16.46.

na vayaṃ kāraṇaṃ tatra yūyameva hi kāraṇam /

yaḥ pāpaṃ kurute karma sa hetus tasya karmaṇaḥ // Dhs_16.46 //

[日稱]若人造惡業,隨因則受報,應知苦因緣,自作而自受。

[般若]是汝之所作,非是我因緣,若人作惡業,彼業則是因。


16.47.

bhavadbhir yat kṛtaṃ pāpaṃ tṛṣṇāśāpaviḍambitaiḥ /

tad vo prapadyate ghoraṃ kim asmān paribhāṣata // Dhs_16.47 //

[日稱]汝為愛索拘,狂亂無慚赧,受極險治罰,彼苦無能說。

[般若]已為愛羂誑,作惡不善業,今受惡業報,何故瞋恨我?


16.48.

nākṛtaṃ pacyate pāpaṃ na pāpaṃ syād ahetukam /

yena yaddhi kṛtaṃ pāpaṃ tasya tat paripacyate // Dhs_16.48 //

[日稱]若人造眾惡,則受諸楚毒,不作則不受,無因亦無報。

[般若]不作不受殃,非謂惡無因,若人意作惡,彼人則自受。


16.49.pāpī narakaṃ yāti

tad bhavantaḥ kriyāhīnā madyapānena vañcitāḥ /

patitā narake tīvre kiṃ vṛthā paritapyatha // Dhs_16.49 //

[日稱]如是諸過患,果在於地獄,於諸善法中,曾不生欣樂。

[般若]汝捨離善行,為酒之所誑,墮地獄惡處,何用呼嗟為?


16.50.

te yūyaṃ kāmaparamāḥ ghoraṃ narakam āgatāḥ /

kāraṇeṣv api tīvreṣu kiṃ tathā paritapyatha // Dhs_16.50 //

[日稱]不修於福業,造無量罪惡,受報亦如然,愚夫徒悔惱。

[般若]汝本意樂欲,來此惡地獄,受極惡苦惱,今者徒生悔。


16.51.

yadā kṛtāni pāpāni bhavadbhiḥ kāmamohitaiḥ /

tadā kasmān na nikṛṣṭaṃ kim adya paritapyatha // Dhs_16.51 //

[般若]汝本作惡業,為欲癡所誑,彼時何不悔,今悔何所及?


16.52.

hetubhūto hi narako mṛṣāvādasya deśitaḥ /

hetur vai sevitaṃ pūrva niṣphalaṃ paridevatha // Dhs_16.52 //

[般若]妄語言說者,是地獄因緣,因緣前已作,唱喚何所益?


16.53.

nārthena labhate satyaṃ na kṛcchreṇopapadyate /

tasmāt satyaṃ parityajya mṛṣāvādeṣu rajyase // Dhs_16.53 //

[日稱]捨離諸善人,多行於詭詐,不修真實因,求樂不可得。

[般若]實非異國來,非從異人來,何故捨實語,喜樂妄語說?


16.54.

pūrveṣu pāpam ahitaṃ bhavatā mūḍhacetasā /

kṛtaṃ bhavadbhiḥ kukṛtaṃ (duṣkṛtyaṃ) paripacyate // Dhs_16.54 //

[日稱]積集眾罪垢,從愚癡心起,長劫受極苦,皆由昔所造。

[般若]作惡非我教,汝自癡心造。汝自作惡業,汝今還自受。


16.55.

pāpakṣayād vinirmukto narakaṃ nopalabhyate /

nākrandamānāḥ puruṣāḥ vimucyante kathañcana // Dhs_16.55 //

[日稱]地獄諸有情,為獄卒囚執,苦切而責之,業盡汝當出。

[般若]業盡乃得脫,唱喚何所解?


16.56.pāpakartṛ phalaṃ svayameva bhuṅkte

kiṃ krandatha vṛthā mūḍhā vañcitāḥ svena karmaṇā /

muñcitā vañcitā bālā vṛthā krandanty abuddhayaḥ // Dhs_16.56 //

[日稱]又彼愚癡人,為自心所誑,不了所作業,煩惋懷悲愴;

[般若]己為惡業誑,今者徒叫喚,自誑是愚癡,叫喚非黠慧。


16.57.

ahitair hitarūpaistvaṃ mitrarūpaiś ca śatrubhiḥ /

vipralabdho 'si bho martya! gacchannasi mahat tamaḥ // Dhs_16.57 //

[日稱]以非利為善,以良友如冤,損壞於自他,常處大黑暗。

[般若]女色為知識,不利益如怨,破壞人世界,到闇地獄處。


16.58.

nānyaḥ śatrur yathā karma duṣkṛtaṃ tava pāpakam /

karmaṇā trividhenātha nīyase yamasādhanam // Dhs_16.58 //

[日稱]彼三毒惡行,與深冤無異,能牽諸有情,至焰摩羅所。

[般若]一切怨惡中,更無如業怨,三惡業縛束,我今送地獄。


16.59.

kasmādasi tato mūḍha, vañcitaḥ putrasaṃjñakaiḥ /

na dānādiṣu buddhis taiḥ kṛtā (te) mohavañcitā // Dhs_16.59 //

[日稱]是癡何因生?皆由計我所。不修施等行,以何而濟度?

[般若]汝何故愚癡,為妻子所誑?於比丘尼等,癡誑故造惡。


16.60.

asmāṃl lokāt paraṃ lokaṃ śatrupṛṣṭhorago yathā /

śatrūṇāṃ prathamaḥ śatruḥ sarvapāpanidarśakaḥ // Dhs_16.60 //

[日稱]罪為第一冤,隨惡趣顯現,於此世他生,而不相捨離;

[般若]此世未來世,怨常隨後行,怨中第一怨,一切惡處示。


16.61.

viṣāgniśastrapratima! svayaṃ hi duṣkṛtaṃ kṛtam /

tvayā kṛtāni karmāṇi tvam evam anubhokṣyase // Dhs_16.61 //

[日稱]所造作諸惡,如利刀毒火,險惡極可畏,作已汝當受。

[般若]自所作惡業,如毒如刀火,汝自作惡業,汝如是自食。


16.62.

yasya śāntaṃ sadā cittaṃ viṣayair yo na hanyate /

na hy avasthām imāṃ yānti tathā tvam anupaśyasi // Dhs_16.62 //

[日稱]若人心寂靜,不著諸境界,不隨癡所行,則離於惡報。

[般若]若人寂靜心,境界不破壞,彼人到善處,汝今者至此。


16.63.

narakasya dhvaniṃ śrutvā kathaṃ krandasi durmate! /

kiṃ punaryatra vahnistvāṃ dhakṣyati śuṣkakāṣṭhavat // Dhs_16.63 //

[日稱]聞地獄苦聲,愚暗不生怖,如持彼乾薪,投之於烈火。

[般若]汝聞地獄聲,已如是怖畏,何況地獄燒,如燒乾薪草。


16.64.

na dagdhā vahninā ye ca dagdhāste kukṛtaiḥ svakaiḥ /

vahnis tu śāmyate kvāpi duṣkṛtāgnir na śāmyati // Dhs_16.64 //

[日稱]又世間火然,焰久即能滅,當知彼業火,長時而熾盛;

[般若]火燒非是燒,惡業乃是燒,火燒則可滅,業燒不可滅。


16.65.

nāgnir niryāti lokāntaṃ nāgnispṛṣṭo naro (mṛtaḥ) /

kukṛtāgnim ayaṃ pāpaṃ yad dhakṣyati hi tattvataḥ // Dhs_16.65 //

[日稱]常火勢可斷,業火長相續,若人造惡行,畢竟為所燒。

[般若]火不地獄燒,火不隨逐行,汝作惡業火,須臾當燒汝。


16.66.

kukṛtāgnividagdhā ye te dagdhā narake narāḥ /

pāpāgnivarjitā ye tu na teṣāṃ narakodayaḥ /

yady ātmanaḥ priyo nityaṃ vibheṣi narakād yadi // Dhs_16.66 //

[日稱]是故彼業火,常燒地獄人,不怖惡道者,無能免斯害。以慧當揀擇,於己善防護。

[般若]若作惡業火,彼在燒獄燒,若捨惡業火,則不畏地獄。若人自愛身,復畏於地獄。


16.67.

vivarjaya svapāpāni tato duḥkhaṃ na yāsyasi /

yānti pāpamaye nityaṃ(narā) mohavaśānugāḥ // Dhs_16.67 //

[日稱]遠離彼惡業,則不受諸苦。為癡之所覆,常造作眾惡。

[般若]彼人則捨惡,不受大苦惱。

[般若]若人常惡心,癡心常自在。


16.68.

prāpnoṣi narakaṃ ghoraṃ kim aśrūṇi vimuñcasi? /

duḥkhaṃ duḥkhavipākaṃ ca duḥkhāntagamanaṃ tathā // Dhs_16.68 //

[日稱]今受此極苦,悲號徒爾為。謂初中後分,及盡苦邊際。

[般若]故得惡地獄,何須眼出淚?造苦得苦報,苦滅得樂報。


16.69.

sukṛtaṃ nādimadhyāntaśobhanaṃ paripacyate /

nātra loke tvayāpāpaṃ yatkṛtaṃ sukṛtaṃ (muhuḥ) // Dhs_16.69 //

[日稱]苦因與苦果,皆不可愛樂。昔在於人間,廣作諸惡業。

[般若]初中後惡業,眾生不受樂。汝人中造惡,惡業已多作。


16.70.

tasya tīvravipākasya phalam adyopabhokṣyase /

hetupratyayasādṛśyaṃ viparītaṃ na kalpyate // Dhs_16.70 //

[日稱]招此險惡報,汝今當自受。離顛倒分別,因果常相應。

[般若]如是惡業果,今者將欲受。若人作惡業,則向惡處去。

[般若]若人作善業,則去向善處。非是作惡業,而得於樂果。

[般若]樂果非惡得,以不顛倒受。無始世界來,作善得樂果。

[般若]若作惡業者,如是得苦果。因緣則相似,顛倒不相應。


16.71.

hetuḥ kṛto yathā pūrva tathā phalam avāpsyasi /

yathā tava tathānyeṣāṃ prāṇarakṣā prayatnataḥ // Dhs_16.71 //

[日稱]如昔之所作,隨業而受報。汝能於自身,常生其保重。

[般若]已作因於前,如是得果報。

[般若]如汝護惜命,他心亦如是。


16.72.

kasmāt prāṇātipātāste kṛtāḥ pāpānuvartinā /

prāṇatyāgena puruṣair yad dhanaṃ samupārjitam // Dhs_16.72 //

[日稱]云何起殺業,伺斷他壽命?汝求彼財利,備受諸艱辛。

[般若]汝如是殺生,作惡業故來。世人寧捨命,而聚集財物。


16.73.

karmodayakṛtaṃ tatte yat tvayā samupārjitam /

sarveṣāṃ dayitā dārāḥ prāṇebhyo 'pi garīyasaḥ // Dhs_16.73 //

[日稱]云何於他財,興心而劫盜?汝於自妻妾,專意而防護。

[般若]何故取他物,以為己所有?一切人愛妻,勝於愛自身。


16.74.

tattvayā rāgaraktena kasmād apakṛtāvanāt /

buddher vyāmohajanakaṃ dharmāṇāṃ dūṣaṇaṃ param // Dhs_16.74 //

[日稱]云何於他色,而生於侵暴?

[日稱]汝樂飲酒罪,引生於癡鈍。

[般若]汝癡欲染人,何故強侵逼?

[般若]若人飲酒者,於佛所癡生,法中第一過,汝何故飲酒?


16.75.

dharmapānaṃ tvayā kārya karmānuparivarjitam /

jihvāviṣasamutthaṃ yat sarvāpratyayakārakam // Dhs_16.75 //

[日稱]汝作妄語罪,欺誑於良善,為他不信受,彼舌極可畏。

[般若]舌中出惡毒,一切人不信。


16.76.

mṛṣāvādaṃ tvayā pāpaṃ karmānuparivarjitam /

evaṃ pañcavidheyeṣu yasmāt tvam anuraktavān // Dhs_16.76 //

[日稱]招非法誹謗,何不生遠離?如是五種惡,皆汝先所造。

[般若]汝妄語惡人,何故不捨離?如是五種惡,汝心所憙樂。


16.77.

tasmāt saṃmukṣya mā rodi kiṃ vṛthā paridevase /

viṣayaṃ pāpakā dharmā yasmān nu parivañcitaḥ // Dhs_16.77 //

[日稱]今受此惡報,何為徒悲慟?不善法如毒,應當常遠離。

[般若]今者應忍受,徒生此憂惱。惡業法如毒,汝如是不捨。


16.78.

tasmāt prāpnoṣi narakaṃ jvālāmālākulaṃ mahat /

etat tṛṣṇāgninā sarva pradīptaṃ bhuvanatrayam // Dhs_16.78 //

[日稱]能令諸有情,長淪於苦海。又彼貪欲火,於三有熾然。

[般若]故到此地獄,焰鬘大畏處。

[般若]如是愛心火,三界皆焰燃。


16.79.dharmācaraṇe sāvahitena bhavitavyam

dṛṣṭvā nācarito dharmaḥ kim adya paritapyase /

(śrutvā) te madhuraṃ cittaṃ kāmamandirakaṃ vacaḥ // Dhs_16.79 //

[日稱]見善利不修,後樂何所得?說巧笑言辭,增長於貪欲。

[般若]見何不樂法?今如是心悔。

[般若]欲心出甜語,聞甜語欲發。


16.80.

udīrite mahāpāpe tasmai tatphalam āgatam /

sa kṛtvā pāpakaṃ karma niyatā pāpavedanā // Dhs_16.80 //

[日稱]斯為大過咎,當斷無有餘。墮彼地獄已,發聲大號哭,獄卒咸謂言:如彼因而受。

[般若]欲語是大惡,今受如是果。

[般若]若人作惡業,決定受苦惱,


16.81.

karuṇaṃ vikalaṃ dīnaṃ kim adya paritapyase /

karmakṣayeṇa narakāt mucyante pāpakāriṇaḥ // Dhs_16.81 //

[般若]悲苦凡鄙人,何故今唱喚?惡行地獄人,業盡乃得脫。


16.82.

vikrośamagnā bahuśo na mucyante kathañcana /

aniṣṭaṃ pāpakaṃ karma kṛtvā rogavaśe sthitāḥ // Dhs_16.82 //

[日稱]不遠離諸惡,作已還復造。彼因即增長,受報亦如此。

[般若]無有多唱喚,而得解脫理。若人欲自在,作不愛惡業,


16.83.ajñānino 'śubhamācaranti

paridevati yo mūḍho vṛthā sa paridevati /

anāgataphalajño yaḥ pratyutpannaśubhe rataḥ // Dhs_16.83 //

[日稱]若畏未來苦,當現修眾善。

[般若]癡人今受苦,唱喚何所益?若見未來果,現在喜樂善。


16.84.

krośate narake nāsau yathā tvam anutapyase /

mayā kṛtāni karmāṇi phaladāni mamaiva hi // Dhs_16.84 //

[日稱]則無地獄報,亦不生悲啼。

[般若]彼人不唱喚,如汝今朝日。如我自作業,我如是受果。


16.85.

rogeṇa śatruṇā dagdhaḥ paścān narakam āgataḥ /

pramādabhūmir aśubhā rāgadagdhasya dehinaḥ // Dhs_16.85 //

[日稱]放逸如彼地,出生諸不善,無量諸有情,皆為貪所牽。

[般若]欲怨燒我故,今到此地獄。放逸地不善,欲火燒人身。


16.86.

tena pāśena baddho 'haṃ gato 'vasthāmimāṃ bhṛśam /

durācāraratānāṃ tu nṛṇāmasya phalaṃ kaṭu // Dhs_16.86 //

[日稱]汝昔造眾罪,起貪等惡行。

[般若]彼羂繫縛我,是故到此處。


16.87.

ajñānabādhito 'smīti svakṛtaṃ bhujyate mayā /

nirdayānāṃ sughorāṇāṃ pāpānāṃ vaśam āgataḥ // Dhs_16.87 //

[日稱]愚夫不了知,當苦何人代!不生慈愍心,隨諸惡流轉。

[般若]我先時不知,欲果如是苦,為癡之所誑,自作今自受。

[般若]無悲心惡人,將我在此處。


16.88.muktiḥ kathaṃ syāt?

muktir asmāt kathaṃ syād vai duḥkhasaṃsārasāgarāt /

duḥkhād duḥkhataraṃ karma mayedaṃ paripacyate // Dhs_16.88 //

[日稱]無邊苦海中,憑何而濟度?

[般若]無邊苦惱海,云何可得脫?業為苦中苦,我今如是受。


16.89.

sukhāvāptiṃ na paśyāmi kṣemaṃ vā narakasya me /

jīvalokād ahaṃ bhraṣṭo abuddha iva mārgataḥ // Dhs_16.89 //

[日稱]資財及所愛,命盡悉遺棄。

[般若]不曾見有樂,地獄苦不盡。

[般若]我離世間命,如癡無伴行。


16.90.

jīvo 'yaṃ vivaśo bhūtvā vikṛtaiḥ parivāritaḥ /

jvālāmālākulaṃ sarvam antarikṣaṃ nirantaram // Dhs_16.90 //

[日稱]由造此眾罪,為獄卒所追。極猛惡火聚,充遍於虛空。

[般若]惡人將我去,周匝饒惡人。一切唯火焰,遍空無中間。


16.91.

diśaś ca tridiśaś caiva pṛthi(vī) ca nirantarā /

kṛpaṇo 'jñānago duḥkhī nivāsaṃ nopalakṣaye // Dhs_16.91 //

[日稱]乃至地方所,熾焰而無間。

[般若]四方及四維,地界無空處。去處不自在,彼處不可知。


16.92.

kṣuradhārāvitaptasya nṛpasyāsyātibhīṣaṇam /

kāntāre bāhyamānasya niḥsahāyasya sarvataḥ /

trātāraṃ nāvagacchāmi yo 'smād duḥkhāt pramocayet // Dhs_16.92 //

[日稱]苦切不可觀,惶怖何所至?鋒刃為其道,驅逐令履踐。

[日稱]險難廣如海,獨逝而無伴,何時得解脫,於我誰能捄?

[般若]曠野漂我去,無一切伴侶。無人見安慰,無救脫我苦。


16.93.

niḥśaktir avaśo duḥkhī vahninā paritāpitaḥ /

nīye 'haṃ vivaśaḥ kvāpi bāhubandhanayantritaḥ // Dhs_16.93 //

[日稱]我為苦逼切,疲乏不能往,為彼所執縛,牽挽而將去;

[般若]無力無自在,燒身極受苦。送我不自在,不知何處去。

[般若]遍身一切處,皆以鐵繫縛。


16.94.

na vārthā nāpi mitrāṇi na putrā na ca yoṣitaḥ /

trāyante vyasanād asmāt kṛtaghnā bata te mama // Dhs_16.94 //

[日稱]妻孥朋屬等,到此皆如冤,縱無量珍財,求囑無能脫。

[般若]非物非知識、非妻亦非子,無人來救我,以嫌我惡故。


16.95.adharmacāriṇo na kvāpi śaraṇam

nirānandasya na sukhaṃ duḥkhaṃ (gṛhṇāmi sarvaśaḥ) /

mṛtyupāśena baddhasya śaraṇaṃ nopalakṣyate // Dhs_16.95 //

[日稱]由昔放逸故,樂壞翻為苦,為死羂所牽,冥莫何歸趣?

[般若]失法無歸救,苦惱破壞心,閻魔羅縛我,歸救不可得。


16.96.

saṃkruddhā iva te, krūrā bhaviṣyanti samantataḥ /

nirānandā diśaḥ sarvā vyālaiś ca parivāritā // Dhs_16.96 //

[日稱]彼琰摩獄卒,極暴惡忿怒,執縛加凌辱,心生大惶怖。

[般若]瞋我故如是,與我多急苦,何人是誰遣?遍縛我身體。


16.97.

narakaṃ pātakasyaiva pateyaṃ dhṛtibhāvataḥ /

yacca yaccehaṃ paśyāmi jaṅgamaṃ sthāvaraṃ tathā /

tat sarva vyākulaṃ caiva vahninā paridīpitam // Dhs_16.97 //

[日稱]我觀彼惡處,種種苦治罰,一切情非情,皆騰於猛焰。復有大毒蟒,周匝悉圍繞。

[般若]我今如是見,行物不動物,如是一切處,大火悉充滿。一切地界處,惡人皆遍滿。


16.98.

nādhigacchāmi śaraṇaṃ niḥsahāyo 'smi sarvataḥ /

ghore tamasi majjāsi sāgare ca hṛtaplavaḥ // Dhs_16.98 //

[日稱]悲號求出離,無歸亦無捄。墮黑暗獄中,深廣猶大海。

[般若]我今無所歸,孤獨無同伴。在惡處闇中,入大火焰聚。


16.99.

gaganaṃ naiva paśyāmi nakṣatragrahatārakam /

viparītam idaṃ sarva tamasā parivāritam // Dhs_16.99 //

[日稱]虛空宿曜光,長劫何由覩?

[般若]我於虛空中,不見日月星。此一切顛倒,一切普闇覆。


16.100.

pañcendriyāṇi sarvāṇi viratāni hi sarvataḥ /

krakacaistu tadā sarva śarīraṃ paripāṭayate // Dhs_16.100 //

[日稱]謂由彼五根,顛倒生貪著,流轉三有中,何由能寂靜?一切身肢分,為利鋸分解。

[般若]一切五根等,皆悉顛倒見。鉤我身一切,破裂受大苦。


16.101.

nādhigacchāmi śaraṇaṃ kāmaṃ bandho bhaviṣyati /

vardhante duḥkhanikarā sarvataḥ parivārataḥ // Dhs_16.101 //

[日稱]無量極苦惱,言莫能盡宣。積集罪如山,眾苦常圍繞。

[般若]我無所歸依,云何而得脫?增長苦惱聚,一切周匝人。


16.102.

muhurmuhuś ca vardhante vedanāñcitadehajāḥ /

duḥkhaiś ca (parivardhante) nissahāyaṃ ca sarvataḥ // Dhs_16.102 //

[日稱]念念常增長,心作身自受。受極苦迫窄,辛酸唯自知。

[般若]念念增聚苦,身心皆受苦。苦惱逼我身,更無餘同伴。


16.103.

samīkṣya karmajaṃ nityaṃ dhyeyo hetuḥ punaḥ punaḥ /

kathayanti sukhaṃ vṛddhāḥ svakarmaphalajair dṛḍham // Dhs_16.103 //

[日稱]琰摩勅彼言:汝觀昔所作。若了知自罪,於苦能堪忍。


16.104.

yat pūrva karaṇīyaṃ te tatpaścāt paricintyase /

mohena vañcitaḥ pūrvaṃ kim adya paritapyase /

kiṃ punaḥ pāpakarttur yaḥ kaṭukaṃ paripacyate // Dhs_16.104 //

[日稱]乃至業未盡,一一當思惟。昔由癡所覆,今徒生悔惱,汝作如是因,自受如是果。

[般若]汝前已作惡,後何用思量,前為癡所誑,今悔何所及?


[日稱]由惡作所起,造增上重罪,墮難中險難,受苦中極苦。

[般若]汝所作惡業,惡中之大惡,不善中不善,苦中之大苦。


[日稱]愚夫造罪已,如以薪投火,從劫而至劫,業盡或當出。

[般若]或劫或減劫,大火燒汝身,癡人已作惡,今何用生悔?


[日稱]非諸天脩羅,夜叉鬼神等,我為死羂拘,彼皆不能捄。

[般若]非是天修羅、揵闥婆龍鬼,業羂所繫縛,無人能救汝。


[日稱]為彼索所縛,牽至琰摩所,惶怖無依歸,隨業之所趣。

[般若]若人為業縛,被縛在地獄,送到不自在,一切因緣行。


[日稱]若離欲過患,三界中最勝,解脫一切縛,則不造諸罪。

[般若]三界最為勝,一切過已離,一切縛解脫,汝於彼作惡。


[日稱]若和合因緣,先從父所得,彼如是劬勞,汝何行殺害?

[般若]若人本所生,父身分增長,彼父不自在,汝惡以刀殺。


[日稱]又復害母罪,惡業無過此,墮於地獄中,受增上極苦。

[般若]汝作惡中惡,此惡第一惡,造殺母惡業,此業已決定。


[日稱]斷三有結縛,是名阿羅漢,愚癡行殺害,今受此苦報。

[般若]一切使已過,一切結已捨,癡人殺羅漢,彼果今此受。


[日稱]一切諸法藏,顯示解脫門,汝破和合僧,今受此苦報。

[般若]一切法之藏,能開解脫門,汝惡人破僧,彼果今此受。


[日稱]常發虛妄言,指東而談北,所說無誠信,今受此苦報。

[般若]諸法中如火,破壞實語寶,汝常妄語說,彼果今此受。


[日稱]又復生綺語,損壞真實寶,無益於自他,今受此苦報。

[般若]前後顛倒句,無義不相應,汝多綺語說,彼果今此受。


[日稱]起兩舌惡業,互相而讒謗,離散彼親朋,今受此苦報。

[般若]迭相破壞義,念念中憶念,汝作兩舌說,彼果如是受。


[日稱]說無義惡語,如刀杖毒火,令他生熱惱,今受此苦報。

[般若]如刀如火毒,惡中第一熱,汝常惡口說,彼果今此受。


[日稱]護惜己身命,損害諸有情,常無慈愍心,今受此苦報。

[般若]眾生無自在,常愛命怖畏,汝多殺眾生,今受苦惡果。


[日稱]他所有珍財,偷取或劫奪,恣為五欲因,今受此苦報。

[般若]貪心陵他人,而取他財物,貪欲心故盜,今時果報熟。


[日稱]樂作欲邪行,如火益其薪,常生疑怖心,增長諸不善;

[般若]癡暗所覆故,復作第二惡,已作欲邪行,何故今生悔?


[日稱]樂著於邪見,損壞他善根,受惡報無窮,受第一苦惱。

[般若]顛倒惡邪見,二業已破壞,汝以邪見心,令他住邪見。


[日稱]此諸惡境界,汝愚癡隨轉,皆由身語心,相應而造作。

[般若]此等諸惡法,從身口意生,汝以癡心故,自作向他說。


[日稱]造彼眾惡已,將終苦現前,為獄卒所驅,速趣於地獄。

[般若]多多作惡已,決定不善行,今此處我執,何故心生悔?


[日稱]是地獄苦惱,極難堪忍受,假使海深廣,燒然亦枯涸。

[般若]如於大海中,唯取一掬水,此苦如一掬,後苦如大海。


[日稱]若人了諸惡,因果非可樂,常當正思惟,於罪不應作。

[般若]若人作惡業,彼人不自愛,惡業地獄煮,不應念惡業。


[日稱]謂佛法僧寶,眾德皆圓滿,得生於人中,何不能親近?

[般若]饒種種好法,佛寶等無量,汝既得人身,何故不樂法?


[日稱]初作微細罪,如小火所燒,後廣造惡因,如投身火聚。

[般若]汝前惡業燒,後為大火燒,惡業地獄因,惡業人煮熟。


[日稱]於罪徒憂怖,意不斷諸惡,常思受苦報,今汝復何造?

[般若]聞說惡業果,心則應調伏,況作惡業已,如是燒煮苦。


16.105.

anekaduḥkhahetūtthaṃ tava duḥkhaṃ bhaviṣyati /

trāṇaṃ naiva (ca) yatrāsti vinā karmaparikṣayāt // Dhs_16.105 //

[日稱]當知彼少罪,則能生眾苦,業盡當出離,餘無有能捄。

[般若]如是等無量,種種大苦惱,汝於須臾間,受如是苦惱。


16.106.

evaṃ satyasya nāśena yamadūtair anekaśaḥ /

nīyate narakaṃ ghoraṃ karmapāśavaśaṅgataḥ // Dhs_16.106 //

[日稱]彼琰摩使者,檢察隨釋放,若惡報未盡,還牽受眾苦。


16.107.

catuṣkoṇaś caturdvāro vibhakto bhāgaśo mitaḥ /

pacyate yatra vivaśā nārakeyā hy anekaśaḥ // Dhs_16.107 //

[日稱]於身肢方面,分裂而斫截,無數罪有情,生悲愁號叫。

[般若]四角有四門,廣長分分處,燒煮不自在,地獄人多倒。


16.108.

bhedaprāyeṇa bahuśo yattvayā kathitaṃ bahu /

kalmaṣaṃ bhūtadharmāṇāṃ tasyaitat phalam āgatam // Dhs_16.108 //

[日稱]復有惡有情,多作離間語,猶如一種子,後增長無數。

[般若]汝以破壞心,而作多語說,一切法中垢,彼果如是煮。


16.109.paiśunyasevino narakaṃ yānti

bhasmībhavanti te nityaṃ mitrasvajanabāndhavaiḥ /

eṣāmabhimataṃ duṣṭaṃ paiśunyaṃ sadvigarhitam // Dhs_16.109 //

[日稱]皆由彼惡慧,而生於鬪亂,於親屬朋友,悉為作破壞。

[般若]破壞語惡人,生處常孤獨,何人兩舌說,善人所不讚。

[般若]若人捨兩舌,彼人常堅密,知識兄弟等,常不曾捨離。


16.110.

tasmān na carito dharmaḥ paiśunyaṃ ca na varjitam /

paiśunyaṃ saphalaṃ bhuktvā kimadya paritapyase // Dhs_16.110 //

[般若]何故不行法?何不捨兩舌?今受兩舌果,何故心生悔?


16.111.

jihvādhanavinirmuktaṃ tīkṣṇaṃ viṣamamucchritam /

pāruṣyamiti sandṛṣṭamaho! tatphalamīdṛśam // Dhs_16.111 //

[日稱]常遠諸善言,樂發於惡語,當割截其舌,因果還相似。

[般若]舌弓之所放,利口語火箭,若人惡口說,彼果此相似。


16.112.

sattvaṃ pāruṣyaparamaṃ ghoraṃ narakam āgatam /

jihvāyātaṃ tavākṛtyai kim adya paridevase // Dhs_16.112 //

[般若]惡口第一惡,說已到地獄,汝舌作自受,今何故生悔?


16.113.

sahastraguṇaparyantaḥ svato hṛdayasambhavaḥ /

kṣutpipāsāmayo vahniḥ samādahati mārutam // Dhs_16.113 //

[日稱]百千功德門,由舌而破壞,今受此苦報,何時獲出離?

[般若]自身功德盡,自身鑽所生,鐵火燒飢渴,我受惡燒苦。


16.114.paruṣavāco narakasya cāntaram

yadantaraṃ himāgnyor hi merusarṣapayoś ca yat /

tadantaraṃ jihvayoktyā narake jvalanasya ca // Dhs_16.114 //

[日稱]墮彼地獄中,極熱生飢渴,譬如以芥子,擲須彌火聚。

[般若]如氷雪於火,如須彌芥子,飢於地獄火,其勝亦如是。


16.115.

narakaprabhavo vahnir na kvāpy anyatra prāpyate /

kṣutpipāsāmayo vahnir deveṣv apy upalabhyate // Dhs_16.115 //

[日稱]又彼地獄火,復從飢渴生,及墮落諸天,受報亦如此。

[般若]地獄火勢力,不行於異處,如是飢渴火,天中亦能到。


16.116.

yo hy ataḥ kāraṇāt tīkṣṇo vahnir bhavati nārakaḥ /

na tathā sa prabhavati yathā vahnis tadudbhavaḥ // Dhs_16.116 //

[日稱]所造眾惡業,皆由三毒起,展轉猛焰間,無藏竄逃避。

[般若]如此地獄中,受餘重苦惱,如是苦雖重,不如渴火苦。


16.117.

pūrvottarā baddhapadaṃ nirarthakam asaṅgatam /

vistrabdha yattvayā proktaṃ tasyaitatphalam āgatam // Dhs_16.117 //

[般若]前後不縛句,無義不相應,汝本綺語說,彼果如是受。


16.118.

pareṣāṃ sampadaṃ dṛṣṭvā mama syād iti cintitam /

tamo 'bhikhyāsamutthasya viṣasya phalam āgatam // Dhs_16.118 //

[般若]見他人富已,貪心望自得,彼貪生毒果,今來此處受。


16.119.

vyāpārānaladagdho 'si mānuṣyaṃ puruṣādhama! /

dahanād dahanaṃ prāpto tapyase ca vikatthyase // Dhs_16.119 //

[般若]汝為瞋所燒,人中最凡鄙,復到此處燒,何故今唱喚?


16.120.

vyāpāraparamohe tu narakāyopapattaye /

rajjvaitayaiva baddho 'si puruṣaḥ parikrandase // Dhs_16.120 //

[般若]瞋為第一因,令人生地獄,如繩繫縛汝,今得此苦惱。


16.121.

vyāpādenākṛṣṭo 'si ghoraṃ narakam āgataḥ /

karmakṣayād bhaven mokṣo narakāc ca vimokṣyase // Dhs_16.121 //

[般若]汝以瞋因緣,到惡處地獄,業盡乃得脫,宛轉何所益?


16.122.adharmakathanaṃ dahatyeva

adharmo dharmarūpeṇa sādhurūpeṇa pāpakam /

yat tvayā kathitaṃ pūrva tat tvāṃ dahati nānalaḥ // Dhs_16.122 //

[日稱]無智諸有情,妄起於分別,不善說為善,於良友如冤。

[般若]善色惡業行,非法似法說,以汝前惡說,今於此處燒。


16.123.

kathaṃ tattvavinaṣṭānāṃ dharmādharmanicchatām /

deśitaṃ vivaraṃ pāpaṃ niyataṃ pāpagāmikam // Dhs_16.123 //

[日稱]云何諸眾生,不悟真實法?設為彼開示,心不生愛樂。

[般若]眾生悕望實,云何說惡法?以汝惡說故,如惡相似受。


16.124.

(yas)tvayā varjito dharmaḥ sādhavaś cāpi ninditāḥ /

yattvayopārjitaṃ kṛṣṭaṃ tattvayādya vipacyate // Dhs_16.124 //

[日稱]不樂聞正法,輕毀說法師,於濁惡世中,何由生慧眼?

[般若]汝捨離正法,毀呰於善人,汝本集聚惡,今於此處受。


16.125.

tṛṣṇāviṣayayuktena mohavegena sarvadā /

yataḥ sadharmavinayaiḥ kiṃ tathā paridevase // Dhs_16.125 //

[日稱]愚夫之境界,愛欲長迷惑,不依正法律,無因能自悟。

[般若]汝以愛毒醉,一切癡心力,於正法頑鈍,今者徒叫喚。


16.126.

sa bhavet pāpakṛn nityaṃ mohapāśavaśaṅgataḥ /

ki tapyase rodiṣi ca karma kṛtvā sudāruṇam // Dhs_16.126 //

[日稱]為癡索所牽,常樂作諸惡,作已受極苦,徒生於憂悔。

[般若]自體作惡人,常為癡羂縛,已作惡業竟,云何心生悔?


16.127.

hetupratyayamūḍhasya dharmādharmeṣu sarvadā /

prāpto 'si narakaṃ ghoraṃ nārakāgraṃ sudāruṇam // Dhs_16.127 //

[日稱]由增上愚癡,於法說非法,彼因既顛倒,則錯行亂學。

[般若]若人迷因緣,迷於法非法,法到惡地獄,極苦惱之處。


16.128.kāmavaśānugā narakaṃ yānti

kāmaiḥ kramati saṃyuktair yanna bhavati ceṣṭitam /

sukṛtaṃ karmavirasaṃ phalam etad upasthitam // Dhs_16.128 //

[日稱]無明慧揀擇,耽嗜於五欲,於善不修習,見惡則隨作。


16.129.

kṣapayitvā pramādena sukhāsaktena cetasā /

sukṛta narakaṃ yānti devāḥ kāmavaśānugāḥ // Dhs_16.129 //

[日稱]諸天心著樂,投放逸火中,不遇勝善緣,彼即隨退墮。


16.130.āryāpavādakā narakaṃ yānti

āryāpavādakā ye ca ye ca karmaphaladviṣaḥ /

te mṛtvā narakaṃ yānti ye ca mithyāvinītakāḥ // Dhs_16.130 //

[日稱]又彼愚癡人,憎嫉諸賢善,矯現諸威儀,誑他而求利。

[般若]若人謗賢聖,好行邪見業,不信於業果,死則入地獄。


16.131.dharmavañcakā eva narakagāminaḥ

jananīgṛhapāpīyā ye cānye dharmavañcakāḥ /

teṣām iṣṭakarā loke narakasya ca gāminaḥ // Dhs_16.131 //

[日稱]口雖說正法,心常伺他咎,是人於世間,為第一惡者。

[般若]若人內懷惡,以法諂誑人,世間所不愛,死則入地獄。


16.132.pāparatā duḥkhamanubhavanti

ye cānye sukhasaṃsaktā nityaṃ pāparatā narāḥ /

duḥkhād duḥkhaṃ tu te yānti cittena parivañcitāḥ // Dhs_16.132 //

[日稱]若人著欲樂,則是求苦惱,為自心所誑,樂壞非他受。

[般若]若人著欲樂,常行於惡業,以樂誑其心,死則入地獄。


16.133.avadyakāryāṇi narake pātayanti

tasmād avadyakārye na matiṃ (kuryāt kathañcana) /

hīnāny avadyakāryāṇi narake pātayanti ca // Dhs_16.133 //

[日稱]是故以正慧,常修十善行,於諸非義利,畢竟永除斷。


16.134.ataḥ kuśalakarmāṇi karttavyāni

(karmāṇi) kuryāt kuśalāni nityaṃ parārthabaddhena manorathena /

(hitaḥ sadaivaṃ narakasya rodhī) / sevyo 'pavargo daśadharma eṣaḥ // Dhs_16.134 //

[日稱]樂利益於他,繫心無暫捨,常依淨善法,應當如是住。

// iti narakavargaḥ ṣoḍaśaḥ //


地獄品第十六

若人邪活命,造作眾惡業,今當說其報,後墮於地獄。

謂等活黑繩,眾合二號叫,燒然極燒然,無間地獄等;

如是八地獄,方面各一門,彼一一獄門,四獄為城郭;

鐵城遍圍繞,造惡者充滿,獄卒叉罪人,如魚烹鼎鑊;

雨山石器杖,斫截碎其身,日夜常悲啼,渴令飲銅汁;

為極苦逼切,發聲大號吼,受種種治罰,向四方奔竄。

若人癡所覆,橫生諸惡見,招彼地獄因,如海深且廣。

此下劣惡見,損害於自他,無量苦因緣,汝為自纏縛。

由著邪見故,恃己生憍慢,永墮惡道中,長時受極苦。

由造彼惡業,汝今來至此,下劣愚癡人,自作何愁怖?

作惡希善報,則無有是處,種植於深淵,必無其果利。

若人縱愚癡,數親近和合,為彼少樂故,後受於多苦。

愚夫妄為樂,戀著於妻孥,起染污煩惱,皆由愛惑心;

於己命終時,無一能捄護,獨趣險惡道,慘然而長逝。

又彼地獄中,本無諸苦器,隨造惡有情,自心之所變。

譬如然妙香,倏爾飄無狀,亦如群宿禽,夜集曉還散。

或劫取他財,及害彼身命,造此極不善,皆為癡所致。

謂由彼癡故,從暝入於暝,失生天正行,及最上寂靜。

彼妻子眷屬,纏縛難出離,沒生死海中,而無所依怙。

貪求造眾惡,云為於妻孥,及自受酸辛,彼各知何所?

於無量生中,常貪著美色,由是造諸過,鄙劣而無愧。

先造彼罪惡,後不生追悔,定墮地獄中,長劫無出期。

親屬雖眾多,於己何能捄?見餘著欲者,受報亦如此。

自行於善行,必招其樂果,愚夫癡所蔽,於此殊無悟。

若為癡所覆,貪恚亦隨生,所愛為他有,己苦無能免。

內為三毒燒,外獄火圍繞,長劫受楚毒,何時免惡道?

自心造諸惡,曾不生愧恥,為獄火燒炙,何用徒悲啼?

汝輩極暗鈍,樂行於非法,不須生悔恨,於苦當安忍。

愚夫造眾罪,作已生驚怖,業果常相隨,皆從因緣起。

於善何曾修,於惡不能斷,若離彼惡者,地獄不復見。

若人癡所覆,不了於業果,為邪師所悞,轉增其過咎。

由怖先造罪,常生於熱惱,無正法對治,終為苦逼切。

若能離諸過,於苦則無分,住正念思惟,不應作諸罪。

若樂作眾惡,彼於苦無厭,以苦而加苦,何由能出離?

心不生厭患,彼何有寂靜?我於罪眾生,故不生悲愍。

汝為癡所縛,造彼非法行,彼因汝自作,匪我而能捄。

積集彼癡行,罪惡悉盈滿,不能持淨戒,苦報孰能免。

若人造惡業,隨因則受報,應知苦因緣,自作而自受。

汝為愛索拘,狂亂無慚赧,受極險治罰,彼苦無能說。

若人造眾惡,則受諸楚毒,不作則不受,無因亦無報。

如是諸過患,果在於地獄,於諸善法中,曾不生欣樂;

不修於福業,造無量罪惡,受報亦如然,愚夫徒悔惱。

捨離諸善人,多行於詭詐,不修真實因,求樂不可得。

積集眾罪垢,從愚癡心起,長劫受極苦,皆由昔所造。

地獄諸有情,為獄卒囚執,苦切而責之,業盡汝當出。

又彼愚癡人,為自心所誑,不了所作業,煩惋懷悲愴;

以非利為善,以良友如冤,損壞於自他,常處大黑暗。

彼三毒惡行,與深冤無異,能牽諸有情,至焰摩羅所。

是癡何因生?皆由計我所。不修施等行,以何而濟度?

罪為第一冤,隨惡趣顯現,於此世他生,而不相捨離;

所造作諸惡,如利刀毒火,險惡極可畏,作已汝當受。

若人心寂靜,不著諸境界,不隨癡所行,則離於惡報。

聞地獄苦聲,愚暗不生怖,如持彼乾薪,投之於烈火。

又世間火然,焰久即能滅,當知彼業火,長時而熾盛;

常火勢可斷,業火長相續,若人造惡行,畢竟為所燒。

是故彼業火,常燒地獄人,不怖惡道者,無能免斯害。

以慧當揀擇,於己善防護,遠離彼惡業,則不受諸苦。

為癡之所覆,常造作眾惡,今受此極苦,悲號徒爾為。

謂初中後分,及盡苦邊際,苦因與苦果,皆不可愛樂。

昔在於人間,廣作諸惡業,招此險惡報,汝今當自受。

離顛倒分別,因果常相應,如昔之所作,隨業而受報。

汝能於自身,常生其保重,云何起殺業,伺斷他壽命?

汝求彼財利,備受諸艱辛,云何於他財,興心而劫盜?

汝於自妻妾,專意而防護,云何於他色,而生於侵暴?

汝作妄語罪,欺誑於良善,為他不信受,彼舌極可畏。

汝樂飲酒罪,引生於癡鈍,招非法誹謗,何不生遠離?

如是五種惡,皆汝先所造,今受此惡報,何為徒悲慟?

不善法如毒,應當常遠離,能令諸有情,長淪於苦海。

又彼貪欲火,於三有熾然,見善利不修,後樂何所得?

說巧笑言辭,增長於貪欲,斯為大過咎,當斷無有餘。

墮彼地獄已,發聲大號哭,獄卒咸謂言:如彼因而受。

不遠離諸惡,作已還復造,彼因即增長,受報亦如此。

若畏未來苦,當現修眾善,則無地獄報,亦不生悲啼。

放逸如彼地,出生諸不善,無量諸有情,皆為貪所牽。

汝昔造眾罪,起貪等惡行,愚夫不了知,當苦何人代!

不生慈愍心,隨諸惡流轉,無邊苦海中,憑何而濟度?

資財及所愛,命盡悉遺棄,由造此眾罪,為獄卒所追。

極猛惡火聚,充遍於虛空,乃至地方所,熾焰而無間。

苦切不可觀,惶怖何所至?鋒刃為其道,驅逐令履踐。

險難廣如海,獨逝而無伴,何時得解脫,於我誰能捄?

我為苦逼切,疲乏不能往,為彼所執縛,牽挽而將去;

妻孥朋屬等,到此皆如冤,縱無量珍財,求囑無能脫。

由昔放逸故,樂壞翻為苦,為死羂所牽,冥莫何歸趣?

彼琰摩獄卒,極暴惡忿怒,執縛加凌辱,心生大惶怖。

我觀彼惡處,種種苦治罰,一切情非情,皆騰於猛焰。

復有大毒蟒,周匝悉圍繞,悲號求出離,無歸亦無捄。

墮黑暗獄中,深廣猶大海,虛空宿曜光,長劫何由覩?

謂由彼五根,顛倒生貪著,流轉三有中,何由能寂靜?

一切身肢分,為利鋸分解,無量極苦惱,言莫能盡宣。

積集罪如山,眾苦常圍繞,念念常增長,心作身自受。

受極苦迫窄,辛酸唯自知,琰摩勅彼言:汝觀昔所作。

若了知自罪,於苦能堪忍,乃至業未盡,一一當思惟。

昔由癡所覆,今徒生悔惱,汝作如是因,自受如是果。

由惡作所起,造增上重罪,墮難中險難,受苦中極苦。

愚夫造罪已,如以薪投火,從劫而至劫,業盡或當出。

非諸天脩羅,夜叉鬼神等,我為死羂拘,彼皆不能捄。

為彼索所縛,牽至琰摩所,惶怖無依歸,隨業之所趣。

若離欲過患,三界中最勝,解脫一切縛,則不造諸罪。

若和合因緣,先從父所得,彼如是劬勞,汝何行殺害?

又復害母罪,惡業無過此,墮於地獄中,受增上極苦。

斷三有結縛,是名阿羅漢,愚癡行殺害,今受此苦報。

一切諸法藏,顯示解脫門,汝破和合僧,今受此苦報。

常發虛妄言,指東而談北,所說無誠信,今受此苦報。

又復生綺語,損壞真實寶,無益於自他,今受此苦報。

起兩舌惡業,互相而讒謗,離散彼親朋,今受此苦報。

說無義惡語,如刀杖毒火,令他生熱惱,今受此苦報。

護惜己身命,損害諸有情,常無慈愍心,今受此苦報。

他所有珍財,偷取或劫奪,恣為五欲因,今受此苦報。

樂作欲邪行,如火益其薪,常生疑怖心,增長諸不善;

樂著於邪見,損壞他善根,受惡報無窮,受第一苦惱。

此諸惡境界,汝愚癡隨轉,皆由身語心,相應而造作。

造彼眾惡已,將終苦現前,為獄卒所驅,速趣於地獄。

是地獄苦惱,極難堪忍受,假使海深廣,燒然亦枯涸。

若人了諸惡,因果非可樂,常當正思惟,於罪不應作。

謂佛法僧寶,眾德皆圓滿,得生於人中,何不能親近?

初作微細罪,如小火所燒,後廣造惡因,如投身火聚。

於罪徒憂怖,意不斷諸惡,常思受苦報,今汝復何造?

當知彼少罪,則能生眾苦,業盡當出離,餘無有能捄。

彼琰摩使者,檢察隨釋放,若惡報未盡,還牽受眾苦。

於身肢方面,分裂而斫截,無數罪有情,生悲愁號叫。

復有惡有情,多作離間語,猶如一種子,後增長無數。

皆由彼惡慧,而生於鬪亂,於親屬朋友,悉為作破壞。

常遠諸善言,樂發於惡語,當割截其舌,因果還相似。

百千功德門,由舌而破壞,今受此苦報,何時獲出離?

墮彼地獄中,極熱生飢渴,譬如以芥子,擲須彌火聚。

又彼地獄火,復從飢渴生,及墮落諸天,受報亦如此。

所造眾惡業,皆由三毒起,展轉猛焰間,無藏竄逃避。

無智諸有情,妄起於分別,不善說為善,於良友如冤。

云何諸眾生,不悟真實法?設為彼開示,心不生愛樂。

不樂聞正法,輕毀說法師,於濁惡世中,何由生慧眼?

愚夫之境界,愛欲長迷惑,不依正法律,無因能自悟;

為癡索所牽,常樂作諸惡,作已受極苦,徒生於憂悔。

由增上愚癡,於法說非法,彼因既顛倒,則錯行亂學;

無明慧揀擇,耽嗜於五欲,於善不修習,見惡則隨作。

諸天心著樂,投放逸火中,不遇勝善緣,彼即隨退墮。

又彼愚癡人,憎嫉諸賢善,矯現諸威儀,誑他而求利。

口雖說正法,心常伺他咎,是人於世間,為第一惡者。

若人著欲樂,則是求苦惱,為自心所誑,樂壞非他受。

是故以正慧,常修十善行,於諸非義利,畢竟永除斷。

樂利益於他,繫心無暫捨,常依淨善法,應當如是住。


正法念處經卷第六

汝邪見愚癡,癡羂所縛人,今墮此地獄,在於大苦海。

惡見燒福盡,人中最凡鄙,汝畏地獄縛,此是汝舍宅。

若屬邪見者,彼人非黠慧,一切地獄行,怨家心所誑。

心是第一怨,此怨最為惡,此怨能縛人,送到閻羅處。

心常馳諸境,不曾行正法,迷謬正法道,送在地獄殺。

心不可調御,甚於大猛火,速行不可調,牽人到地獄。

心第一難調,此火甚於火,難調速疾行,地獄中地獄。

若人心自在,則行於地獄;若人能制心,則不受苦惱。

欲為第一火,癡為第一闇,瞋為第一怨,此三秉世間。

汝前作惡時,自心思惟作,汝本癡心作,今受此惡報。

心好偷他物,竊行他婦女,常殺害眾生,自心之所誑;

如是業自在,將汝到此處,是汝本惡業,何故爾呻喚?

若人作惡已,後懊惱則癡,彼不得果報,如下種醎地。

欲者少味利,受苦報則多,癡人貪著欲,彼從闇入闇。

癡人作諸惡,為饒益妻子,獨受地獄苦,自業之所誑。

若為妻子故,造作諸惡業,則到此地獄,今受此苦惱。

非妻子非物,非知識能救,人中欲死時,無能救護者。

若人染欲心,為愛之所誑,而共相隨行,今得如是苦。

本為境界劫,已為愛所誑,自作此惡業,今何故呻喚?

-

多人共相隨,造作不善業,後惡業熟時,有生獨受果。

火刀怨毒等,雖害猶可忍,若自造惡業,後苦過於是。

親眷皆分離,唯業不相捨,善惡未來世,一切時隨逐。

隨花何處去,其香亦隨逐;若作善惡業,隨逐亦如是。

眾鳥依樹林,旦去暮還集,眾生亦如是,後時還合會。

毀滅他勝事,自取而陵他,隨作何惡業,彼人癡所誑。

若不趣涅槃,復不向天處,彼癡第一因,從闇復入闇。

-

妻子羂所縛,將來地獄舍,何故為心誑,造作彼惡業?

汝本為妻子、知識親眷等,造作諸惡業,非是黠慧人。

汝實不自愛,今到地獄處,何故為兒子,作惡業至此?

若為妻子誑,造作諸惡業,後心不生悔,彼人入地獄。

汝獨地獄燒,為惡業所食,妻子兄弟等,親眷不能救。

若為癡所誑,而不作善業,後則不得樂,汝今徒悔恨。

若隨順欲瞋,癡心第一誑,為妻子樂故,一切向下行。

自業自與果,眾生業至此,作善業生天,作惡來此處。


正法念處經卷第七

內滿熱白鑞,外以大火燒,極燒受大苦,地獄惡業人。

若業生苦果,受惡苦惱報,彼於三界中,不可得譬喻。

三種業三果,於三界中生,三過三心起,三處苦報熟。

彼如是業報,於三界中生,因緣和合作,如是異法起。

如心如是行,如是如是轉,善人行善行,惡人造惡業。

心自在作業,業自在復有,此心業所起,如是愛所誑。

惡心作業惡,彼人來至此,若在地獄煮,彼人愛所誑。

非異人作惡,異人受苦報,自業自得果,眾生皆如是。

汝自心所作,一切如是誑,今為大火燒,何故爾呻喚?

---


正法念處經卷第十三

我離世間命,如癡無伴行,惡人將我去,周匝饒惡人。

一切唯火焰,遍空無中間,四方及四維,地界無空處。

去處不自在,彼處不可知,曠野漂我去,無一切伴侶。

無人見安慰,無救脫我苦,無力無自在,燒身極受苦。

送我不自在,不知何處去,遍身一切處,皆以鐵繫縛。

非物非知識、非妻亦非子,無人來救我,以嫌我惡故。

失法無歸救,苦惱破壞心,閻魔羅縛我,歸救不可得。

瞋我故如是,與我多急苦,何人是誰遣?遍縛我身體。

我今如是見,行物不動物,如是一切處,大火悉充滿。

一切地界處,惡人皆遍滿,我今無所歸,孤獨無同伴。

在惡處闇中,入大火焰聚,我於虛空中,不見日月星。

此一切顛倒,一切普闇覆,一切五根等,皆悉顛倒見。

鉤我身一切,破裂受大苦,我無所歸依,云何而得脫?

增長苦惱聚,一切周匝人,念念增聚苦,身心皆受苦。

苦惱逼我身,更無餘同伴。

---

汝前已作惡,後何用思量,前為癡所誑,今悔何所及?

汝所作惡業,惡中之大惡,不善中不善,苦中之大苦。

或劫或減劫,大火燒汝身,癡人已作惡,今何用生悔?

非是天修羅、揵闥婆龍鬼,業羂所繫縛,無人能救汝。

若人為業縛,被縛在地獄,送到不自在,一切因緣行。

汝作惡中惡,此惡第一惡,造殺母惡業,此業已決定。

若人本所生,父身分增長,彼父不自在,汝惡以刀殺。

三界最為勝,一切過已離,一切縛解脫,汝於彼作惡。

一切法之藏,能開解脫門,汝惡人破僧,彼果今此受。

一切使已過,一切結已捨,癡人殺羅漢,彼果今此受。

諸法中如火,破壞實語寶,汝常妄語說,彼果今此受。

迭相破壞義,念念中憶念,汝作兩舌說,彼果如是受。

如刀如火毒,惡中第一熱,汝常惡口說,彼果今此受。

前後顛倒句,無義不相應,汝多綺語說,彼果今此受。

眾生無自在,常愛命怖畏,汝多殺眾生,今受苦惡果。

貪心陵他人,而取他財物,貪欲心故盜,今時果報熟。

癡暗所覆故,復作第二惡,已作欲邪行,何故今生悔?

於他物欲得,自多貪思惟,彼物不可得,今得如是果。

汝已多多瞋,瞋猶多思惟,如是得地獄,何故今生悔?

顛倒惡邪見,二業已破壞,汝以邪見心,令他住邪見。

此等諸惡法,從身口意生,汝以癡心故,自作向他說。

多多作惡已,決定不善行,今此處我執,何故心生悔?

如於大海中,唯取一掬水,此苦如一掬,後苦如大海。

若人作惡業,彼人不自愛,惡業地獄煮,不應念惡業。

惡人見惡行,善人亦如是,惡行憎善人,如是生地獄。

癡人則捨善,而入於不善,汝癡人捨寶,而取於石等。

饒種種好法,佛寶等無量,汝既得人身,何故不樂法?

常捨離惡人,常有善心意,求得於涅槃,外道不能得。

初中後皆善,於法常生樂;初中後生苦,是惡業果報。

如是常捨惡,攀緣於善行,捨惡業之人,生處常受樂。

無始生死來,惡業數數燒,何故不疲倦,愚癡屬癡心?

汝前惡業燒,後為大火燒,惡業地獄因,惡業人煮熟。

聞說惡業果,心則應調伏,況作惡業已,如是燒煮苦。

如是等無量,種種大苦惱,汝於須臾間,受如是苦惱。

---

四角有四門,廣長分分處,燒煮不自在,地獄人多倒。

---

正法念處經卷第十二

愛火熱於火,餘火則如氷,此中地獄火,愛火三界中。

如是地獄火,蓋少不足言,若愛因生火,饒焰而毒熱。

惡行地獄人,業盡乃得脫,愛火燒三界,未有得脫期。

愛能繫縛人,在無始生死,愛火是地獄,非地獄生火。

地獄火雖熱,唯能燒於身,愛火燒眾生,身心俱被燒。

愛因緣生火,火中最為上,地獄火不普,愛火一切遍。

三因三處行,三種業顯現,於三時中生,皆是愛心火。

天中欲火燒,畜生瞋火燒,地獄癡火燒,愛火一切燒。

如是愛心火,三界皆焰燃,見何不樂法?今如是心悔。

---

欲心出甜語,聞甜語欲發,欲語是大惡,今受如是果。

欲語最利刃,彼刃自割身,寧自割其舌,不說婬欲語。

欲所誑眾生,瞋心急熾燃,癡心所秉故,說婬欲甜語。

婬欲樂至少,作惡業甚多,癡人欲心秉,從苦而得苦。

欲樂一念頃,非樂亦非常,轉身受極苦,如是應捨欲。

為欲覆之人,住於地獄舍,若不屬欲者,則不畏地獄。

若人作惡業,決定受苦惱,悲苦凡鄙人,何故今唱喚?

惡行地獄人,業盡乃得脫,無有多唱喚,而得解脫理。

若人欲自在,作不愛惡業,癡人今受苦,唱喚何所益?

若見未來果,現在喜樂善,彼人不唱喚,如汝今朝日。

---

如我自作業,我如是受果,欲怨燒我故,今到此地獄。

放逸地不善,欲火燒人身,彼羂繫縛我,是故到此處。

我先時不知,欲果如是苦,為癡之所誑,自作今自受。

無悲心惡人,將我在此處,無邊苦惱海,云何可得脫?

業為苦中苦,我今如是受,不曾見有樂,地獄苦不盡。

---

正法念處經卷第十一

女色為知識,不利益如怨,破壞人世界,到闇地獄處。

一切怨惡中,更無如業怨,三惡業縛束,我今送地獄。

獨造作惡業,獨受惡果報,獨自到惡處,世間無同伴。

若人多作惡,因緣於他人,自作還自受,彼人不能救。

汝何故愚癡,為妻子所誑?於比丘尼等,癡誑故造惡。

此世未來世,怨常隨後行,怨中第一怨,一切惡處示。

自所作惡業,如毒如刀火,汝自作惡業,汝如是自食。

非此人作業,餘人受果報,非初非中後,非此世他世。

若人散亂意,心不正觀察,貪受樂味故,造作不善業。

愚癡亂心人,增長不善法,不知正觀察,造作諸惡業。

心能誑眾生,心能令人貪,令人向地獄,闇中闇處去。

闇覆生死中,難得佛正法,若人不愛法,從苦到苦處。

若人寂靜心,境界不破壞,彼人到善處,汝今者至此。

---

汝聞地獄聲,已如是怖畏,何況地獄燒,如燒乾薪草。

火燒非是燒,惡業乃是燒,火燒則可滅,業燒不可滅。

火不地獄燒,火不隨逐行,汝作惡業火,須臾當燒汝。

若作惡業火,彼在燒獄燒,若捨惡業火,則不畏地獄。

若人自愛身,復畏於地獄,彼人則捨惡,不受大苦惱。

捨離惡業人,心常善觀察,身口意皆善,去涅槃不遠。

若人常惡心,癡心常自在,故得惡地獄,何須眼出淚?

造苦得苦報,苦滅得樂報,初中後惡業,眾生不受樂。

汝人中造惡,惡業已多作,如是惡業果,今者將欲受。

若人作惡業,則向惡處去,若人作善業,則去向善處。

非是作惡業,而得於樂果,樂果非惡得,以不顛倒受。

無始世界來,作善得樂果,若作惡業者,如是得苦果。

因緣則相似,顛倒不相應,已作因於前,如是得果報。

---

如汝護惜命,他心亦如是,汝如是殺生,作惡業故來。

世人寧捨命,而聚集財物,何故取他物,以為己所有?

一切人愛妻,勝於愛自身,汝癡欲染人,何故強侵逼?

若人飲酒者,於佛所癡生,法中第一過,汝何故飲酒?

舌中出惡毒,一切人不信,汝妄語惡人,何故不捨離?

如是五種惡,汝心所憙樂,今者應忍受,徒生此憂惱。

惡業法如毒,汝如是不捨,故到此地獄,焰鬘大畏處。

---

正法念處經卷第十

非如熱風燒,風吹火燒苦,業風之所吹,飢渴苦甚重。

---

正法念處經卷第八

若作惡業者,意輕則心喜,報則第一苦,後悔是癡人。

不樂欲中意,欲第一誑人,縛在生死惡,一切地獄因。

若人喜樂欲,彼人苦無邊,為欲所嚙者,樂則不可得。

汝本意樂欲,來此惡地獄,受極惡苦惱,今者徒生悔。

汝本作惡業,為欲癡所誑,彼時何不悔,今悔何所及?

作集業堅牢,今見惡業果,本不應作惡,作惡今受苦。

惡業得惡報,作惡者自受,惡不殃善者,如是應捨惡。

若捨惡之人,於惡則不畏,自作自受苦,非餘人所食。

---

正法念處經卷第六

汝邪見愚癡,癡羂所縛人,今墮此地獄,在於大苦海。

惡見燒福盡,人中最凡鄙,汝畏地獄縛,此是汝舍宅。

若屬邪見者,彼人非黠慧,一切地獄行,怨家心所誑。

心是第一怨,此怨最為惡,此怨能縛人,送到閻羅處。

心常馳諸境,不曾行正法,迷謬正法道,送在地獄殺。

心不可調御,甚於大猛火,速行不可調,牽人到地獄。

心第一難調,此火甚於火,難調速疾行,地獄中地獄。

若人心自在,則行於地獄;若人能制心,則不受苦惱。

欲為第一火,癡為第一闇,瞋為第一怨,此三秉世間。

汝前作惡時,自心思惟作,汝本癡心作,今受此惡報。

心好偷他物,竊行他婦女,常殺害眾生,自心之所誑;

如是業自在,將汝到此處,是汝本惡業,何故爾呻喚?

若人作惡已,後懊惱則癡,彼不得果報,如下種醎地。

欲者少味利,受苦報則多,癡人貪著欲,彼從闇入闇。

癡人作諸惡,為饒益妻子,獨受地獄苦,自業之所誑。

若為妻子故,造作諸惡業,則到此地獄,今受此苦惱。

非妻子非物,非知識能救,人中欲死時,無能救護者。

若人染欲心,為愛之所誑,而共相隨行,今得如是苦。

本為境界劫,已為愛所誑,自作此惡業,今何故呻喚?

---

多人共相隨,造作不善業,後惡業熟時,有生獨受果。

火刀怨毒等,雖害猶可忍,若自造惡業,後苦過於是。

親眷皆分離,唯業不相捨,善惡未來世,一切時隨逐。

隨花何處去,其香亦隨逐;若作善惡業,隨逐亦如是。

眾鳥依樹林,旦去暮還集,眾生亦如是,後時還合會。

毀滅他勝事,自取而陵他,隨作何惡業,彼人癡所誑。

若不趣涅槃,復不向天處,彼癡第一因,從闇復入闇。

---

妻子羂所縛,將來地獄舍,何故為心誑,造作彼惡業?

汝本為妻子、知識親眷等,造作諸惡業,非是黠慧人。

汝實不自愛,今到地獄處,何故為兒子,作惡業至此?

若為妻子誑,造作諸惡業,後心不生悔,彼人入地獄。

汝獨地獄燒,為惡業所食,妻子兄弟等,親眷不能救。

若為癡所誑,而不作善業,後則不得樂,汝今徒悔恨。

若隨順欲瞋,癡心第一誑,為妻子樂故,一切向下行。

自業自與果,眾生業至此,作善業生天,作惡來此處。

---

正法念處經卷第四


種種諸苦惱,飢渴口焦乾,火炎燒其身,如被燒枯樹;

彼苦不可數,若一念靜根,暫依佛法僧,彼人生死短。


常怖畏撾打,若雨及寒熱,迭互相食噉,如是等眾苦;

彼苦不可數,若一念靜心,暫依佛法僧,畜生生死短。


在活黑繩合、叫喚大叫喚、阿鼻等地獄,種種極苦逼;

彼苦不可數,能於一念中,寂靜心取戒,地獄生死短。


正法念處經卷第十四

自身功德盡,自身鑽所生,鐵火燒飢渴,我受惡燒苦。

如氷雪於火,如須彌芥子,飢於地獄火,其勝亦如是。

地獄火勢力,不行於異處,如是飢渴火,天中亦能到。

如此地獄中,受餘重苦惱,如是苦雖重,不如渴火苦。

---

正法念處經卷第十四

前後不縛句,無義不相應,汝本綺語說,彼果如是受。

若常不實說,若常不讀誦,彼則非是舌,唯可是肉臠。

若人常實語,常樂善功德,彼則是天階,乃得名為舌。

---

正法念處經卷第十四

貪所壞丈夫,為貪之所誑,於他物悕望,此間如是煮。

貪心惡不善,癡人心喜樂,貪心還自燒,如木中出火。

貪心甚為惡,令人到地獄,如是應捨貪,苦報毒惡物。

見他人富已,貪心望自得,彼貪生毒果,今來此處受。

---

正法念處經卷第十四

汝為瞋所燒,人中最凡鄙,復到此處燒,何故今唱喚?

瞋為第一因,令人生地獄,如繩繫縛汝,今得此苦惱。

瞋心誑癡人,常念瞋不捨,不曾心寂靜,如蛇窟中住。

若人堅惡體,恒常多行瞋,彼人不得樂,如日中之闇。

非法非多財、非知識非親,一切不能護,瞋恚亂心人。

於此世他世,能作黑闇果,復能到惡處,是故名為瞋。

不瞋者第一,瞋人則不勝,若人捨離瞋,彼人趣涅槃。

汝以瞋因緣,到惡處地獄,業盡乃得脫,宛轉何所益?

---

正法念處經卷第十四

無始生死中,業網覆世界,或生或死滅,皆自業因緣。

從天生地獄,從地獄生天;人生餓鬼界,地獄生餓鬼。

異異勢力生,異異勢力樂,皆是愛業生,非自在所作。

阿僧祇作業,生死眾生常,餘人不能解,唯如來所知。

彼諦知此業,亦知於因緣,與癡人解說,化一切眾生。

---

正法念處經卷第十四

六萬阿浮陀,五千六浮陀,口語心願惡,毀聖到地獄。

善色惡業行,非法似法說,以汝前惡說,今於此處燒。

眾生悕望實,云何說惡法?以汝惡說故,如惡相似受。

決定妄語人,非法說為法,此為第一賊,餘者非大賊。

若人正說法,出離一切惡,則到於善處,彼處無苦惱。

無盡財不失,一切不能偷,實語為天階,亦是涅槃門。

如是常實語,常憶念法行,無悲憂不老,彼人人中勝。

汝捨離正法,毀呰於善人,汝本集聚惡,今於此處受。