2021年12月25日 星期六

諸法集要經-福行品第三十一

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

atha caturtham udānam

(puṇyadevasukhairmitrarājastutibhiranvitāḥ /

saddharmasmṛtivaipulyai gṛhīto 'yaṃ samuccayaḥ // ) //


(31) puṇyavargaḥ福行品第三十一

31.1.puṇyapraśaṃsā

ramaṇīyāni puṇyāni phalaṃ teṣāṃ paraṃ śubham /

tasmāt kuruta puṇyāni nāsti puṇyasamaṃ dhanam // Dhs_31.1 //

[日稱]若人營福業,當獲殊勝報,是故廣修作,無福則無財。

[般若]福德可愛樂,能得勝果報,是故應修福,無及福船筏。


31.2.

puṇyaṃ nidhānam akṣayyaṃ puṇyaṃ ratnam anuttamam /

pradīpasadṛśaṃ puṇyaṃ mātṛvat pitṛvat sadā // Dhs_31.2 //

[日稱]福為最勝寶,福稱無盡藏,福如彼明燈,福同於父母。

[般若]福德藏無盡,福德親無上,福德如明燈,亦如慈父母。


31.3.

puṇyaṃ kṛtvā gatā devāḥ puṇyaṃ nayati sadgatim /

puṇyaṃ kṛtvā narā loke modante tridive hi (te) // Dhs_31.3 //

[日稱]福能生諸天,福能引勝處,人間修福行,感果得如意。

[般若]福德至天中,福能至善道,人能修福故,天上受福樂。


31.4.puṇyaṃ paraṃ sukham

puṇyādhikā hi puruṣā bhavanti sukhinaḥ sadā /

tasmāt kuruta puṇyāni nāsti puṇyasamaṃ sukham // Dhs_31.4 //

[日稱]若修彼福行,定招於富樂,應當善了知,無福則無樂。

[般若]若人修勝福,常得生樂處,是故應修福,無及福德樂。


31.5.

puṇyaṃ kṛtvā gatā devāḥ puṇyapriyadhanasya ca /

hetubhūtaṃ sadā dṛṣṭaṃ tasmāt puṇyaṃ paraṃ sukham // Dhs_31.5 //

[日稱]福為三世益,自性可愛樂。

[般若]利益於二世,愛敬及財物,常觀此二因,是名福德樂。


31.6.puṇyādṛte sukhamasaṃbhavam

puṇyaṃ nityottamaṃ dṛṣṭaṃ chāyāvadanugāmikam /

tasmāt sukhaṃ paraṃ puṇyaṃ nāsti puṇyādṛte sukham // Dhs_31.6 //

[日稱]如影常相隨,彼則無暫捨。

[般若]福德恒隨身,如影常不離,福為第一樂,無福無樂報。


31.7.puṇyāpuṇyaphalayorantaram

puṇyottīrṇāḥ punar devā patanti sukṛtānugāḥ /

puṇyāpuṇyaphalo lokas tasmāt puṇyaṃ samācaret // Dhs_31.7 //

[日稱]諸天福若減,不久則退墮,是故於福行,應相續修作。

[般若]若天福德盡,退已隨業生,世間善惡果,是故應修福。


31.8.apuṇyanindā

ye puṇyahīnā durdāntā nityaṃ kugatigāminaḥ /

kutas teṣāṃ sukhaṃ dṛṣṭaṃ sikatāsu yathā ghṛtam // Dhs_31.8 //

[日稱]無福多艱辛,常生下劣處,無善希樂果,如沙中求酥。

[般若]我於天世間,今受畜生身,無福因緣故,自業之所欺。

[般若]若無福調伏,常行於惡道,其人無安樂,如沙不出油。


31.9.

vittena vañcitā mūḍhāḥ puṇyena parivañcitāḥ /

na teṣāṃ vidyate śarma duḥkhaṃ teṣām anuttaram // Dhs_31.9 //

[日稱]愚夫為心誑,常離於福業,既不修善法,罪惡常增長。

[般若]愚人為心欺,遠離於福德,其人不得樂,眾苦常不斷。


31.10.puṇyavaśād devalokaṃ gacchati

mānuṣyaṃ sukṛtaṃ hy etat kṛte bhavati dehinaḥ /

tena karmavipākena svargalokeṣu jāyate // Dhs_31.10 //

[日稱]現生修眾善,福隨行所生,以是因緣故,後得生天中。

[般若]是人數數生,數數還退沒,以天行放逸,彼天樂無常。


31.11.

priyo bhavati yasyātmā yasya saukhye sthitā matiḥ /

sa karotu mahatpuṇyaṃ devalokopapattaye // Dhs_31.11 //

[日稱]若樂修福業,眾人所尊奉,身離諸逼迫,其心常安靜。

[般若]若有愛自身,欲受於樂果,作大福德因,得生天世間。


31.12.dharmacārī puruṣa eva sukhamavāpnute

dharmacārī hi puruṣaḥ sukhāt sukham avāpnute /

nirmalaś ca parāṃ śāntiṃ kṣipram evādhigacchati /

tasmāt kuruta puṇyāni (yannityaṃ) sāṃpracāyikam // Dhs_31.12 //

[日稱]善人行善法,獲樂中妙樂,由彼清淨因,當得菩提道。

[日稱]是故諸有情,勤修於福業,倏爾無常至,定為他所有。

[般若]若有行法者,從樂得樂報,能如是行者,得寂滅涅槃。是故應修福,以求涅槃樂。


31.13.puṇyakarttṛ avyayaṃ sukhamaśnute

puṇyakārī sadā dānto padaṃ gacchati cāvyayam /

ramaṇīyāni puṇyāni karaṇīyāny anekaśaḥ // Dhs_31.13 //

[日稱]若於勝福行,數數而修作,隨其種種因,則受彼彼果。

[般若]若有常修福,得至無盡處。


31.14.puṇyasya vaicitryaṃ dharmasya upādeyatā ca

vicitraṃ hi kṛtaṃ puṇyaṃ vicitraṃ paripacyate /

dharmādharmapradhānasya jīvalokasya sarvataḥ /

śamatrāṇo yathā dharmas tasmād dharmarato bhavet // Dhs_31.14 //

[日稱]一切諸世間,善惡法為主,當勤修善法,彼則能捄護。

[般若]世間一切命,皆由法非法,救護無過法,是故應行法。


31.15.adharmī duḥkhaṃ prāpnoti

yo (hi) dharma parityajya ramate kukṛte naraḥ /

tasya duṣkṛtadagdhasya duḥkhaṃ bhavati nityaśaḥ // Dhs_31.15 //

[日稱]若捨離善法,樂造作眾罪,由是因緣故,則受地獄苦。

[般若]若人捨離法,樂行不善業,為惡之所燒,受苦無窮盡。


31.16.dharme eva manaḥ kāryam

yāvan nābhyeti maraṇaṃ yāvat sakalacintanam /

tāvad dharme manaḥ kāryam upaśāntir bhaviṣyati // Dhs_31.16 //

[日稱]乃至命未謝,及身肢圓滿,努力勤修作,彼則具大智。


31.17.paropakartṛ nirvāṇapuraṃ yāti

yo hi deśayate dharma pareṣāṃ hitakāṅkṣayā /

sa mātā sa pitā caiva nirvāṇapuradeśakaḥ // Dhs_31.17 //

[日稱]若人善說法,能開悟於他,令至涅盤城,安隱離憂怖。

[般若]若人能說法,利益於他人,其人如父母,示以涅槃城。


31.18.śāstuḥ subhāṣitamamūlyam

śubhādhikaparaś caikaḥ yo deśayati deśikaḥ /

sa gatyantaramārgajño nātho bhavati dehinām /

na mūlyaṃ vidyate śāstuḥ subhāṣitapadasya vai // Dhs_31.18 //

[日稱]若於彼正法,為說四句偈,顯示出離道,為第一歸捄。善宣說正法,能疾成佛道。

[般若]若為他人說,一句之善法,則為善導師,為眾生所尊。天王之所說,善法價無量。


31.19.sādhāraṇadravyād dharmadravyasya vailakṣaṇyam

na padaṃ labhate śāntaṃ yad dhanair upalabhyate /

dravyaṃ sādhāraṇaṃ dṛṣṭaṃ na dharmo buddhibandhanam // Dhs_31.19 //

[日稱]雖帝釋少因,多財豈能致。若貪著世財,法慧不增長。

[般若]此法得寂靜,非為餘寶物。寶物歸無常,善法增智慧。


31.20.dharmadravyamakṣuṇṇamasti

dravyaṃ vinaśyati nṛṇāṃ dharmadravyaṃ na jātu vai /

ābhyantarasahastrāṇi dharma eko 'nugacchati // Dhs_31.20 //

[日稱]珍寶有散壞,法財用無極。唯所修善法,百千生相逐,己所有資財,一步不隨去。

[般若]世間物破壞,善法常堅固。若有順法行,隨人百千世。


31.21.

na dhanaṃ padam apy ekaṃ gacchantam anugacchati /

hīyate draviṇaṃ teṣāṃ rājacaurokāgnibhiḥ /

dharmavittaṃ na tac chakyam apahartu kathañcana // Dhs_31.21 //

[日稱]又水火盜賊,則能損其財,善法在心中,少分無能奪。

[般若]雖種種寶物,不能至後世。種種財寶物,則可強劫奪,王賊及水火,不能劫法財。


31.22.ato dharmaparo bhavet

acireṇāpi kālena bhuktvā saukhyam anekaśaḥ /

bhavaty avaśyaṃ patanaṃ tasmād dharmaparo bhavet // Dhs_31.22 //

[日稱]縱經久遠劫,受無量欲樂,決定當破壞,須諦求正法。

[般若]久受無量樂,必定當退沒,是故諸天子,應隨順法行。


31.23.

dharma ekaḥ paraṃ trāṇaṃ dharma ekaḥ parā gatiḥ /

dharmeṇa pūrvavartyeṣa maraṇaṃ cāpy adharmataḥ // Dhs_31.23 //

[日稱]唯此一善法,當精勤守護,作善命延長,造惡速磨滅。

[般若]唯有法能救,能令得善道,以法得壽命,無法則無壽。


31.24.dharmacāriṇaḥ praśaṃsā

varaṃ dharmo dharmacārī dharmam eva niṣevate /

sa sukhāt sukham āpnoti na duḥkham anupaśyati // Dhs_31.24 //

[日稱]當親近善法,如教而修行,諸苦則不生,獲得殊勝樂。

[般若]若能愛樂法,隨順於法行,從樂得樂處,則不見眾苦。


31.25.adharmacāriṇo nindā

adharmacārī puruṣo yadādharma niṣevate /

sa tadā duḥkham āpnoti narakeṣu punaḥ punaḥ // Dhs_31.25 //

[日稱]若樂作不善,常行於非法,後墮地獄中,受無量極苦。

[般若]若不愛樂法,樂行於非法,則墮於地獄,常受諸苦惱。


31.26.nirvāṇamahattvam

ratnatrayaprasādasya bhāvitasyāpyanekaśaḥ /

phalaṃ bhavati nirvāṇaṃ pūrvasvargopajīvinaḥ // Dhs_31.26 //

[日稱]於無量劫中,常歸依三寶,先受天中樂,後得寂靜果。

[般若]深心信三寶,無量數勤修,於先得生天,終得涅槃果。


31.27.ātmanaiva puṇyamācaraṇīyam

ātmanā kriyate puṇyam ātmanā pratipadyate /

sukhaṃ vā yadi vā duḥkham ātmanaivopabhujyate // Dhs_31.27 //

[日稱]觀現受福報,皆從先業生,或樂或苦因,各各無差忒。

[般若]自作福德業,自身而修行;或受苦受樂,自身如是受。


31.28.śīlavataḥ puṇyaprabhāvo vipulaḥ

nadīstrota ivājastraṃ puruṣasya pravartate /

puṇyaprabhāvo vipulo yasya śīle rataṃ manaḥ // Dhs_31.28 //

[日稱]當堅持淨戒,廣崇於福業,晝夜常相續,如河流不絕。

[般若]如河流之速,身轉變亦爾,是故應作福,無垢淨持戒。


31.29.

bhavajanyaṃ phalaṃ yasya (yasmai) dharmo na rocate /

dharmo hi nayati svarga dharmacārī sukhānvitaḥ // Dhs_31.29 //

[日稱]若人捨善法,今生則虛過,若不癈善因,得人天快樂。

[般若]若不愛樂法,一生身空過,法能將到天,行法者得樂。


31.30.dharmādṛte puruṣaḥ narakaṃ yāti

etad eva hi paryāptaṃ yad dharmaparipālanam /

dharmādṛte hi puruṣo narakān upadhāvati // Dhs_31.30 //

[日稱]若福行圓滿,善護持正法,是人於世間,最勝無倫匹。

[般若]若法救護者,此如是善足,離法者非善,必定入地獄。


31.31.dharmavigarhaṇānmaraṇaṃ śreyaḥ

śreyo bhaveddhi maraṇaṃ na tu dharmavigarhaṇam /

dharmeṇa varjito lokaḥ saṃsāre sarvadā bhramet // Dhs_31.31 //

[日稱]寧喪失身命,不違背正法,若離正法者,隨諸惡流轉。

[般若]好人寧身死,而不行非法,若捨離法者,生死常轉行。


31.32.dharmavirahitasya duḥkhamayaṃ jīvanam

dharmacakṣurvimuktasya mohenākrāntacetasaḥ /

vṛthā saukhyam idaṃ dṛṣṭaṃ dṛṣṭvā yāto yathāparaḥ // Dhs_31.32 //

[日稱]愚癡著欲樂,棄捨正法眼,彼現生虛擲,如海中下雨。

[般若]離於法眼者,為癡覆於心,樂虛妄無利,如病眼看樂。


31.33.

dharmāṅkuro manaḥ kṣetre naiva rohatyacetasaḥ /

yasya śīlapradā buddhiḥ dharmācaraṇatatparā // Dhs_31.33 //

[日稱]不護彼禁戒,樂造作諸惡,心田善種子,則無由生長。

[般若]法芽意如田,無心則不生,若持戒意鈍,專行於非法。


31.34.

śubhena saviśuddhena bhāvitena prayatnataḥ /

prayānti tat padaṃ śāntaṃ yatra duḥkhaṃ na vidyate // Dhs_31.34 //

[日稱]當一心觀察,最上清淨法,得至不滅處,於苦則無有。

[般若]若行清淨業,常勤精進者,則得第一處,彼處無苦惱。


31.35.indriyavaśī māraṃ nātivartate

indriyāṇāṃ vaśe yastu viṣayeṣu tathaiva ca /

sa sarvabandhanair baddhaḥ sa māraṃ nātivartate // Dhs_31.35 //

[日稱]若諸根縱逸,於境而耽著,則為彼所纏,輪轉無休息。

[般若]若為根所使,復為境界驅,一切縛所縛,常轉行生死。


31.36.pāpakairdharmairalipta eva svasthaḥ

aliptapāpakair dharmaiḥ nirdhanāt kanakadyutiḥ /

sa muktabhavakāntāraḥ svastho bhavati sarvataḥ // Dhs_31.36 //

[日稱]若不著罪法,如鎔金赫奕,離三有險難,獲畢竟寂靜。

[般若]惡法不污者,如已煉真金,彼脫有曠野,一切處安隱。


31.37.buddhādīnāṃ pūjayā nirvāṇalābhaḥ

buddho yeṣāṃ bahumato nityaṃ dharmaś ca gocaraḥ /

śuśrūṣācāryapādānāṃ śraddadhānaś ca karmaṇām // Dhs_31.37 //

[日稱]具足清淨慧,常尊重正法,於彼說法師,聞已能信受。

[般若]若近於老宿,恒常敬重法,供養於師長,信業則為善。


31.38.

triratnapūjayā nityaṃ sadbuddhiś ca (su) nirmalā /

mātāpitṛṇāṃ pūjātaḥ nirvāṇapuragāminām // Dhs_31.38 //

[日稱]常供養三寶,孝事於父母,能至涅盤城,住最上安隱。

[般若]常供養三寶,正心意無垢,復供養父母,是涅槃城道。


31.39.

pravrajyābhāvadharmāś ca sameṣāṃ samprakīrtitāḥ /

brahmacaryāttacaryāṇāṃ sarvasaukhyāgrakārakāḥ // Dhs_31.39 //

[日稱]具出家形儀,善宣說正法,精修於梵行,得最勝妙樂。

[般若]佛說一切法,出家最第一,梵行行中勝,能得一切樂。


31.40.dharmadānaṃ sarvottamam

dānānāmuttamaṃ dānaṃ dharmadānaṃ prakathyate /

udyogānāṃ sadā dhyānaṃ yena gacchati nirvṛtim // Dhs_31.40 //

[日稱]於諸布施中,法施無過上,起勇猛精進,修習諸禪定。

[般若]佛說諸施中,法施最為勝;勤中禪第一,則能到涅槃。


31.41.agrayastathāgataḥ proktaḥ

ūrdhvādhastiryaguktasya lokasyānekakarmaṇaḥ /

agrayas tathāgataḥ prokto dharmāṇāṃ tattvadarśakaḥ // Dhs_31.41 //

[日稱]如是說法者,如來所稱讚,若不生淨信,如傍生無異。

[般若]說上下八方,更無有勝者,唯如來為最,能示真法故。


31.42.

vargāṇāṃ cārthasaṅghore pravaraḥ śānta ucyate /

kṣetrāṇāṃ trividhaṃ puṇyaṃ guṇaduḥkhobhayaṃ tataḥ // Dhs_31.42 //

[日稱]常樂諸賢聖,所說寂靜法,於三種福田,修持求出離。

[般若]說一切眾中,聖眾最寂靜,以三寶福田,依止能生樂。


31.43.

mātā pitṛsamaḥ pūjya upādhyāyaḥ sadā bhavet /

sa unmīlayate cakṣurvaśagocaratāṃ prati // Dhs_31.43 //

[日稱]於彼說法師,生第一恭敬,為求正法故,心不生疲倦。

[般若]等供養父母,第三次和上,能以法境界,開眼令覩見。


31.44.niḥsukhā viṣayā matāḥ

agrāhyā vā sadā dṛṣṭā muninā tattvadarśinā /

sukhasya bhūmayo hy etā niḥsukhā viṣayā matāḥ // Dhs_31.44 //

[日稱]觀察五欲境,彼則實非樂,設見不應取,牟尼之所誡。

[般若]非可見可取,如來如是說,此皆是樂地,依境界非樂。


31.45.

yady evaṃ kurute dharma nirmalaṃ mārgadarśinam /

saukhyaṃ tasya bhaven nityaṃ na saukhyaṃ devabhūmiṣu // Dhs_31.45 //

[日稱]樂修習正法,則見離垢道,彼受用法樂,諸天所不及。

[般若]若能行此法,則行無垢道,行此道安隱,夜摩地非樂。


31.46.

bhavāntareṣu sukṛtaṃ pṛṣṭhato dehināṃ sthitam /

sa āhūya prayatnena sevitavyaḥ sadā naraiḥ // Dhs_31.46 //

[日稱]現所作善業,如依背而住,是故當一心,常親近彼善。

[般若]有中之善業,隨逐於眾生,是故黠慧者,常應勤精進。


31.47.

anāgate bhayaṃ yo hi paśyati buddhacakṣuṣā /

sa paṇḍitaḥ sadā dhīro mūrkhatvād atibhīrukaḥ // Dhs_31.47 //

[日稱]以慧眼觀見,未來諸苦報,愚夫樂作罪,智者心常怖。

[般若]若有智眼者,知畏未來世。黠慧預生怖,愚則至時畏。


31.48.

vipattijaṃ bhayaṃ dṛṣṭvā (mārga) paśyati buddhimān /

sa hi vighne tu samprāpte na viṣādena bādhyate // Dhs_31.48 //

[日稱]由具彼正慧,見諸惡險難,常與善相應,得離諸煩惱。

[般若]智者如是知,心常慮破壞。


31.49.

atha mūḍhamatir nityaṃ viṣayān eva sevate /

vimohitaḥ sa viṣayaiḥ paścāt tāpena dahyate // Dhs_31.49 //

[日稱]若縱彼愚癡,唯樂於欲境,樂壞苦現前,徒勞生悔惱。

[般若]若意常愚癡,則喜樂境界。為境界所迷,後則心生悔。


31.50.samagraṃ janma puṇyāni karaṇīyāni

yāvat samagraṃ janmedaṃ jñānaṃ yāti vināvilam /

tāvat kuruta puṇyāni duḥkhaṃ hayakṛtapuṇyatā // Dhs_31.50 //

[日稱]乃至盡形壽,心不生散亂,常修於福行,則能免惡道。

[般若]諸有身和合,智常不濁者,皆作福德業,無福德則苦。


31.51.

kṣayaṃ prayānti puṇyāni tvaritaṃ yāti jīvitam /

dharmasaṅgrahaṇe yatnaḥ karttavyas tuṣite suraiḥ // Dhs_31.51 //

[日稱]壽命速遷謝,福報亦非久,當攝受正法,為知足天主。

[般若]福德業既盡,命則速減損,勤精進攝法,兜率常應爾。


31.52.

yo hi dharma parityajya pramādopahato naraḥ /

na sañcinoti puṇyāni sa paścād api tapyate // Dhs_31.52 //

[日稱]若棄捨善法,彼則生放逸,復不修福行,不久當退沒。

[般若]若捨離於法,放逸所壞天,不集福德業,後時則生悔。


31.53.

na yāvad āyāti jarā na vyādhiḥ saha mṛtyunā /

tāvat kāryāṇi puṇyāni mā paścāt paritapyatha // Dhs_31.53 //

[日稱]各聞強健時,及身肢無缺,廣營諸福業,後則無憂悔。

[般若]乃至老未來,亦未有病死,皆應作福德,莫後時生悔。


31.54.

asaṅgṛhītapuṇyasya pramādopahatasya ca /

narake kāraṇaṃ duḥkhaṃ pramādastvāṃ haniṣyati // Dhs_31.54 //

[日稱]若不修福因,唯樂於放逸,當知如是人,為地獄苦本。

[般若]若不攝福德,為放逸壞者,以放逸壞故,在地獄受苦。


31.55.

kiṃ tasya jīvitenārthaḥ kiṃ bhāgyaiḥ kiṃ ca bāndhavaiḥ /

sabalendriyatāṃ prāpya yo na dharmarataḥ sadā // Dhs_31.55 //

[日稱]彼雖具諸根,而不樂正法,云何求活命,養育多眷屬?

[般若]既得根具足,而非法行者,何用命與財,親舊兄弟等?


31.56.

ahanyahani karttavyaṃ dharmasaṅgrahaṇe manaḥ /

viratiś cāpi pāpebhyaḥ sādhūnāṃ darśane na ca // Dhs_31.56 //

[日稱]常於晝夜中,心攝持正法,親近說法師,得遠諸罪垢。

[般若]常數作福德,心意攝受法,或復止惡業,或時近善人。


31.57.

śīlena yaḥ suro janma labdhvedaṃ kāmamohitaḥ /

na sañcinoti puṇyāni sa bhavaṃ nātivartate // Dhs_31.57 //

[日稱]由持戒生天,得受諸欲樂,愚癡廢福行,不久則退沒。

[般若]若持戒生天,為欲所迷惑,不修福業者,常在有中行。


31.58.dharmaratāḥ sadā vandyāḥ

jñānārambhābhiratayaḥ śīlaratnavibhūṣitāḥ /

kāmarāgāddhi ye bhītā devānāṃ devasammatāḥ // Dhs_31.58 //

[日稱]樂發生淨智,以戒寶嚴身,常怖彼欲蛇,諸天共稱讚。

[般若]若常樂於智,持戒寶莊嚴;若畏欲蛇者,則是天中天。


31.59.

devās te hi sadā vandyā ye dharme niratāḥ sadā /

ye tu nityaṃ bhavāsaktās te sarve nidhanaṃ gatāḥ // Dhs_31.59 //

[日稱]由愛樂善法,諸天常恭敬,若生顛倒心,貧窮無福慧。

[般若]若常行法者,彼則天應禮;若顛倒行者,則入於惡道。


31.60.

dharmasetumimaṃ prāpya pārāvāragataṃ mahat /

na sañcarati yastūrṇa bhavān naiva pramucyate // Dhs_31.60 //

[日稱]善法如橋梁,持戒則能往,不修彼善行,苦海何由渡?

[般若]此岸彼岸遠,既得法橋已,若不速度者,於有不得脫。


31.61.śubhaṃ naiva praṇaśyati

śubhānucāridharmaiś ca śubhaṃ bhavati sarvadā /

kalpakoṭisahastreṇa śubhaṃ naiva praṇaśyati // Dhs_31.61 //

[日稱]隨順修善行,決定得善果,百千俱胝劫,彼善無能壞。

[般若]隨順善法行,彼則常得善,無量千億劫,善業不失壞。


31.62.puṇyaprāptyarthe karaṇīyāni karttavyāni

saṅgṛhītaṃ sadā śīlaṃ jñānaṃ ca parivartitam /

dānaṃ cābhikṣayā dattaṃ bhavati svarasātmakam // Dhs_31.62 //

[日稱]常修施戒法,以智而防護,諸有所求者,令歸依三寶。

[般若]常增長持戒,於智轉習行,一切時布施,繫念常不斷。


31.63.sadaiva guṇāḥ sevyāḥ

doṣās trayaḥ praṇaśyanti tribhir dānādibhir nṛṇām /

tasmād doṣān parityajya guṇāḥ sevyāḥ prayatnataḥ // Dhs_31.63 //

[日稱]善修三種施,能治三過失,由離彼過故,獲清淨功德。

[般若]修行施等三,除斷三種過,捨離彼過故,勤修行功德。


31.64.jñānena laukikaṃ duḥkhaṃ naśyati

saṃsargo dharmaśīlānāṃ jñānārambhaḥ prayatnataḥ /

naśyati bhavajaṃ duḥkhamarkapādair yathā tamaḥ // Dhs_31.64 //

[日稱]樂圓滿淨戒,生決定正信,破壞三有苦,如日除雲翳。

[般若]近法戒之人,精勤修智行,能滅諸有苦,如日光除闇。


31.65.

abhyupeyo devarato devatābhiś ca vandyate /

prāpya janmāntara cāpi nirvṛtiṃ cāśu gacchati // Dhs_31.65 //

[日稱]若具足正法,諸天咸尊重,是人當獲得,最上寂靜處。

[般若]能增長法者,為天人所禮,如是異處生,乃至到涅槃。

// iti puṇyavarga ekatriṃśaḥ //


福行品第三十一

若人營福業,當獲殊勝報,是故廣修作,無福則無財。

福為最勝寶,福稱無盡藏,福如彼明燈,福同於父母。

福能生諸天,福能引勝處,人間修福行,感果得如意。

若修彼福行,定招於富樂,應當善了知,無福則無樂。

福為三世益,自性可愛樂,如影常相隨,彼則無暫捨。

諸天福若減,不久則退墮,是故於福行,應相續修作。

無福多艱辛,常生下劣處,無善希樂果,如沙中求酥。

愚夫為心誑,常離於福業,既不修善法,罪惡常增長。

現生修眾善,福隨行所生,以是因緣故,後得生天中。

若樂修福業,眾人所尊奉,身離諸逼迫,其心常安靜。

善人行善法,獲樂中妙樂,由彼清淨因,當得菩提道。

是故諸有情,勤修於福業,倏爾無常至,定為他所有。

若於勝福行,數數而修作,隨其種種因,則受彼彼果。

一切諸世間,善惡法為主,當勤修善法,彼則能捄護。

若捨離善法,樂造作眾罪,由是因緣故,則受地獄苦。

乃至命未謝,及身肢圓滿,努力勤修作,彼則具大智。

若人善說法,能開悟於他,令至涅盤城,安隱離憂怖。

若於彼正法,為說四句偈,顯示出離道,為第一歸捄。

善宣說正法,能疾成佛道,雖帝釋少因,多財豈能致。

若貪著世財,法慧不增長,珍寶有散壞,法財用無極。

唯所修善法,百千生相逐,己所有資財,一步不隨去。

又水火盜賊,則能損其財,善法在心中,少分無能奪。

縱經久遠劫,受無量欲樂,決定當破壞,須諦求正法。

唯此一善法,當精勤守護,作善命延長,造惡速磨滅。

當親近善法,如教而修行,諸苦則不生,獲得殊勝樂。

若樂作不善,常行於非法,後墮地獄中,受無量極苦。

於無量劫中,常歸依三寶,先受天中樂,後得寂靜果。

觀現受福報,皆從先業生,或樂或苦因,各各無差忒。

當堅持淨戒,廣崇於福業,晝夜常相續,如河流不絕。

若人捨善法,今生則虛過,若不癈善因,得人天快樂。

若福行圓滿,善護持正法,是人於世間,最勝無倫匹。

寧喪失身命,不違背正法,若離正法者,隨諸惡流轉。

愚癡著欲樂,棄捨正法眼,彼現生虛擲,如海中下雨。

不護彼禁戒,樂造作諸惡,心田善種子,則無由生長。

當一心觀察,最上清淨法,得至不滅處,於苦則無有。

若諸根縱逸,於境而耽著,則為彼所纏,輪轉無休息。

若不著罪法,如鎔金赫奕,離三有險難,獲畢竟寂靜。

具足清淨慧,常尊重正法,於彼說法師,聞已能信受。

常供養三寶,孝事於父母,能至涅盤城,住最上安隱。

具出家形儀,善宣說正法,精修於梵行,得最勝妙樂。

於諸布施中,法施無過上,起勇猛精進,修習諸禪定。

如是說法者,如來所稱讚,若不生淨信,如傍生無異。

常樂諸賢聖,所說寂靜法,於三種福田,修持求出離。

於彼說法師,生第一恭敬,為求正法故,心不生疲倦。

觀察五欲境,彼則實非樂,設見不應取,牟尼之所誡。

樂修習正法,則見離垢道,彼受用法樂,諸天所不及。

現所作善業,如依背而住,是故當一心,常親近彼善。

以慧眼觀見,未來諸苦報,愚夫樂作罪,智者心常怖。

由具彼正慧,見諸惡險難,常與善相應,得離諸煩惱。

若縱彼愚癡,唯樂於欲境,樂壞苦現前,徒勞生悔惱。

乃至盡形壽,心不生散亂,常修於福行,則能免惡道。

壽命速遷謝,福報亦非久,當攝受正法,為知足天主。

若棄捨善法,彼則生放逸,復不修福行,不久當退沒。

各聞強健時,及身肢無缺,廣營諸福業,後則無憂悔。

若不修福因,唯樂於放逸,當知如是人,為地獄苦本。

彼雖具諸根,而不樂正法,云何求活命,養育多眷屬?

常於晝夜中,心攝持正法,親近說法師,得遠諸罪垢。

由持戒生天,得受諸欲樂,愚癡廢福行,不久則退沒。

樂發生淨智,以戒寶嚴身,常怖彼欲蛇,諸天共稱讚。

由愛樂善法,諸天常恭敬,若生顛倒心,貧窮無福慧。

善法如橋梁,持戒則能往,不修彼善行,苦海何由渡?

隨順修善行,決定得善果,百千俱胝劫,彼善無能壞。

常修施戒法,以智而防護,諸有所求者,令歸依三寶。

善修三種施,能治三過失,由離彼過故,獲清淨功德。

樂圓滿淨戒,生決定正信,破壞三有苦,如日除雲翳。

若具足正法,諸天咸尊重,是人當獲得,最上寂靜處。


正法念處經卷第二十四

福德可愛樂,能得勝果報,是故應修福,無及福船筏。

福德藏無盡,福德親無上,福德如明燈,亦如慈父母。

福德至天中,福能至善道,人能修福故,天上受福樂。

若人修勝福,常得生樂處,是故應修福,無及福德樂。

利益於二世,愛敬及財物,常觀此二因,是名福德樂。

福德恒隨身,如影常不離,福為第一樂,無福無樂報。

若天福德盡,退已隨業生,世間善惡果,是故應修福。

我於天世間,今受畜生身,無福因緣故,自業之所欺。

若無福調伏,常行於惡道,其人無安樂,如沙不出油。

愚人為心欺,遠離於福德,其人不得樂,眾苦常不斷。

是人數數生,數數還退沒,以天行放逸,彼天樂無常。

業網繫眾生,癡愛之所誑,無始生死來,流轉如水輪。

諸天退沒時,具受大苦惱,地獄眾苦毒,不得以為比。

天樂必有退,如何不覺悟?不見死滅故,貪著世間樂。

諸世間生滅,不可以數知,而人莫能厭,為愛之所欺。



正法念處經卷第一

黠慧離惡口,正語憙樂行,如是美語人,則近涅槃住。

常說善妙語,捨離垢惡語,垢惡語污人,能令到地獄。

垢語所污人,彼人則無善,惡如師子蛇,彼不得生天。

一切善語人,能善安慰他,諸世間所愛,後世則生天。

若人不惡語,捨離於諂曲,雖人行如天,彼人善應禮。

實語常行忍,直心不諂曲,不惱於他人,彼建立法幢。

人命不久住,猶如拍手聲,人身不如法,愚癡空過世。

何人不自愛?何人不樂樂?若人作惡業,不行自愛因。

妻子及財物,知識兄弟等,皆悉不相隨,唯有善惡業。

善業不善業,常與相隨行,如鳥行空中,影隨常不離。

如人乏資糧,道行則受苦,不作善業者,彼眾生亦然;

如具資糧者,道行則安樂,眾生亦如是,作福善處行。

久時遠行人,平安得還歸,諸親友知識,見之皆歡喜;

作福者亦爾,此死他處生,所作諸福德,如親等見喜。

如是作福德,和集資未來,福德於他世,則得善住處。

福德天所讚,若人平等行,此身不可毀,未來則生天。

觀如是處已,黠慧者學戒,得聖見具足,善行得寂靜。


正法念處經卷第四十六

福德業既盡,命則速減損,勤精進攝法,兜率常應爾。

若捨離於法,放逸所壞天,不集福德業,後時則生悔。

乃至老未來,亦未有病死,皆應作福德,莫後時生悔。

若不攝福德,為放逸壞者,以放逸壞故,在地獄受苦。

既得根具足,而非法行者,何用命與財,親舊兄弟等?

常數作福德,心意攝受法,或復止惡業,或時近善人。

以智慧利刀,割去惡枝葉,破壞過惡聚,斷除過相續。

重智戒福德,心不悕望物,常近善男子,示真實道者。

若持戒生天,為欲所迷惑,不修福業者,常在有中行。

若常樂於智,持戒寶莊嚴;若畏欲蛇者,則是天中天。

若常行法者,彼則天應禮;若顛倒行者,則入於惡道。

此岸彼岸遠,既得法橋已,若不速度者,於有不得脫。


正法念處經卷第四十三

若天一切時,成就境界樂,彼天既破壞,諸業隨逐行。

樂不可常保,業聚集不失,樂所誑癡天,由業不自在。

境界現生樂,後能作衰惱,染著境界天,心常亂不定。

不知善福業,是生死病藥,如藥燈亦爾,為歸亦為救。

有中之善業,隨逐於眾生,是故黠慧者,常應勤精進。

修福德為吉,捨境界為善,若有智眼者,知畏未來世。

黠慧預生怖,愚則至時畏,智者如是知,心常慮破壞。

若意常愚癡,則喜樂境界,為境界所迷,後則心生悔。

諸有身和合,智常不濁者,皆作福德業,無福德則苦。


正法念處經卷第三十四

天王說此法,寂靜最第一,我今受此法,怖畏故修行。

若人能說法,利益於他人,其人如父母,示以涅槃城。

若為他人說,一句之善法,則為善導師,為眾生所尊。

天王之所說,善法價無量,此法得寂靜,非為餘寶物。

寶物歸無常,善法增智慧;世間物破壞,善法常堅固。

若有順法行,隨人百千世,雖種種寶物,不能至後世。

種種財寶物,則可強劫奪,王賊及水火,不能劫法財。