2021年12月28日 星期二

諸法集要經-捨離懈怠品第二十

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

(20) kausīdyavargaḥ 捨離懈怠品第二十

20.1.kausīdyena jñānahāniḥ

kausīdyamatimāyā ca dambhaḥ pāruṣyam eva ca /

niyātabhūmayo dṛṣṭā jñānasya ca vivarjanam // Dhs_20.1 //

[日稱]謂由彼劣慧,而生於懈怠,好習戲論言,遠離於正智。

[般若]懈怠意及幻,或慢或惡口,或捨離智等,此是失壞地。


20.2.

saṃśleṣaś cāpy asādhūnāṃ sādhūnāṃ varjanaṃ tathā /

nāśasya hetavaḥ śaktā mithyādarśanam eva ca // Dhs_20.2 //

[日稱]捨離善知識,樂習近惡友,為破法因緣,此說為邪命。

[般若]親近惡知識,捨離善知識,或復邪見等,此是失因緣。


20.3.

adeśakālasaṃraṃbho vācyāvācyam ajānataḥ /

anarthabhūmayo hy etā visrambhaś cāpi tanmayaḥ // Dhs_20.3 //

[日稱]不知時與方,及彼諸難處,不應說為說,心常生愁怖。

[般若]不知善不善,非時而語言,或信婦女等,此不饒益地。


20.4.anarthabhūmayaḥ

yena tena ca samprītiḥ yatra tatra ca bhojanam /

lāghavaṃ janayatyante 'praśaṃsā cātmanas tathā // Dhs_20.4 //

[日稱]不避於譏嫌,而常往乞食,為他所輕賤,樂自稱己德;

[般若]近何人何人,何處何處食,身自不利益,此法令人輕。


20.5.

dhairyanāśaḥ smṛtibhraṃśo virodhaḥ pārthivena ca /

akrāntamṛtyavo hy ete krūratā manasi sthitā // Dhs_20.5 //

[日稱]起增上貪癡,生掉舉邪慢,深著於五欲,心不依正教。

[日稱]違背王教勅,常懷於忿恚,狂亂失正念,非時而致死。

[般若]壞勇若失念,或為王所憎,或心堅強等,此法未時死。


20.6.

akarmāphalatattvajño dharmādharmavahiṣkṛtaḥ /

puruṣaḥ sādhunirmuktaḥ prapātagamanāśayaḥ // Dhs_20.6 //

[日稱]遠離說法師,不達法非法,善人雖教招,生瞋而毀呰。

[般若]不諦知業果,及以法非法,離善知識者,則墮於惡道。


20.7.

kausīdyamatinidrā ca rasanā gṛhyate tathā /

puṃdveṣayonayaḥ proktāḥ pāruṣyavacanaṃ tathā // Dhs_20.7 //

[日稱]貪嗜彼飲食,常著於睡眠,如是罪眾生,當墮於地獄。

[般若]懈怠若多睡,或貪著諸味;瞋及故妄語,若惡口言說;


20.8.lobho 'pamānasya kāraṇam

atilobho 'pamānaśca atimānaśca cāpalam /

dharmavarjyā kāmasevā mohasya paridīpikāḥ // Dhs_20.8 //

[日稱]若決定精進,能生於樂報,是故依正法,而當取善果。

[般若]多貪若憍慢,心動捨離法;若習近婬欲,或讚婬欲法,


20.9.doṣāṇāṃ mūlaṃ kausīdyam

trayāṇām iha doṣāṇāṃ kausīdyaṃ mūlam ucyate /

vīryārambheṇa duṣyante doṣā manasi sambhavāḥ // Dhs_20.9 //

[日稱]若懈怠為本,生三種過失,唯精進對治,能破諸癡惑;

[般若]如是有三過,懈怠是根本;若勤精進者,則無諸使過。


20.10.

vīryārambheṇa hi phalaṃ hy avaśyam upabhujyate /

nyāyenārabdhatattvasya karmaṇo dṛśyate phalam // Dhs_20.10 //

[般若]一切精進者,必定成就果,如所應精進,業必定得果。


20.11.

karmaṇas trividhasyāsya phalaṃ trividham ucyate /

trirāśiniyataṃ tacca triśūlaṃ tribhavānugam // Dhs_20.11 //

[日稱]謂彼三毒因,能招三種報,此三為根本,隨趣於三有。

[般若]如是三種業,能得三種果,三聚三根本,決定三有行。


20.12.kausīdyasevino durgatiḥ

pāpasevī pracaṇḍo yaḥ kausīdyam api sevate /

dharmavidveṣakaḥ krūro 'nutpathānupadhāvati // Dhs_20.12 //

[日稱]若樂彼懈怠,則棄諸善法,眾惡由之生,當墮於地獄。

[般若]惡者則近惡,或習近懈怠,堅心增惡法,彼行地獄道。


20.13.

yasya tasya ca santuṣṭo yasya tasya prakupyati /

yatra tatra ca saṃsakto sa mūḍha iti kathyate // Dhs_20.13 //

[日稱]或取彼生貪,或捨此增恚,如是處執著,此說為愚癡。

[般若]見何人皆喜,見何人皆瞋,處處皆貪著,如是故名癡。


20.14.

kausīdyaṃ (yat) svamanasaḥ pramādaviṣamūrcchitam /

prapātaṃ taṃ ca saṃrabdhamavisaṃvādakaṃ param // Dhs_20.14 //

[日稱]懈怠覆其心,如中毒悶絕,於放逸深坑,墮落無疑惑。

[般若]若心常懈怠,放逸毒所悶,放逸天不覺,未來苦惱處。


20.15.

vīryārambhe mahāpāpakausīdyamalavarjitāḥ /

vimukterupabhoktāraste janāḥ sukhabhāginaḥ // Dhs_20.15 //

[日稱]若樂行精進,離懈怠垢穢,解脫諸恐怖,此則獲樂分。

[般若]發精進為伴,離於懈怠垢,得脫曠野怖,是人得常樂。


20.16.

kausīdyaṃ sarvadharmāṇāmajarāmarakārakam /

tena doṣeṇa mahatā narā duḥkhasya bhāginaḥ // Dhs_20.16 //

[日稱]若作意懈怠,不修勝淨法,得廣大過咎,是人唯苦分。

[般若]懈怠及放逸,能障一切法,以此大過故,令眾生苦惱。


20.17.

sahāyaś ca sukhāveśī tasmāt tat parivarjayet /

tena viddho hi puruṣaḥ svadhistutyaḥ samantataḥ // Dhs_20.17 //

[日稱]由眷屬纏縛,當墮於險難,是故此生中,無貪彼欲樂。

[般若]若求現未樂,應離於懈怠,放逸懈怠人,如狗等無異。


20.18.

kusīdasyālpabhāgasya mohāpahṛtacetasaḥ /

kutsitaḥ svajanaiḥ sarvair na gatir vidyate śivā // Dhs_20.18 //

[日稱]又彼懈怠者,常為癡所蔽,無少分福業,眾共生輕賤。

[般若]懈怠少福德,癡能破壞心,一切親等薄,善道不可得。


20.19.kausīdyarataḥ pāpībhavati

kausīdyapāpasaṃsargīstyānamiddhaṃ tathaiva ca /

mokṣadvāravighātāya bhavanty ete mahābhayāḥ // Dhs_20.19 //

[日稱]又彼懈怠者,生睡眠惛沈,破壞解脫門,智者善防護。

[般若]懈怠及惡業,或為癡所覆,妨礙涅槃道,得不善惡果。


20.20.duḥkhasyaitāni harmyāṇi

āhrīkyamanapatrāpyamauddhatyaṃ pāpamitratā /

duḥkhasyaitāni harmyāṇi tebhyo rakṣennu paṇḍitaḥ // Dhs_20.20 //

[日稱]又彼懈怠者,起無慚無愧,此二為苦本,後得大恐怖。

[般若]無羞無慚愧,[-+]動惡知識,皆是苦惱因,智者則捨離。


20.21.

kausīdyenābhibhūtā ye nirārambhā gatitviṣaḥ /

socchvāsamaraṇaṃ teṣāṃ jīvitaṃ cāpi niṣphalam // Dhs_20.21 //

[般若]若為懈怠覆,不憶念發動,出氣與死等,空得命無果。


20.22.

jīvamānā na jīvanti kausīdyopahatā narāḥ /

mṛtyoratyadhikaṃ hy etat kausīdyam iti manyate // Dhs_20.22 //

[日稱]又彼懈怠者,引生於掉舉,令心不寂靜,命終心散亂。

[般若]懈怠所患者,有命亦同死,如是懈怠人,心念死為勝。


20.23.ārabdhavīryā eva bhavasāgaraṃ taranti

kausīdyapaṅkamagnā ye magnāste duḥkhasaṃstare /

ārabdhavīryā ye puṃsaste tīrṇā bhavasāgarāt // Dhs_20.23 //

[日稱]沒懈怠淤泥,何由超苦海?唯勇猛精進,能到於彼岸。

[般若]若溺懈怠泥,沒苦海不出,若人勤精進,則渡生死海。


20.24.

kausīdyānmandavīryo yaḥ sadā pāparataś ca yaḥ /

sa jīvamāno 'pi mṛto mṛtastu narakāya saḥ // Dhs_20.24 //

[日稱]又彼懈怠者,悉廢其修作,是人於世間,雖活即如死。

[般若]少力懈怠人,如愛飲食羊,命未盡如死,若死入地獄。


20.25.mānavānāṃ nirdhanatve kausīdyaṃ kāraṇam

nirdhanāḥ paśubhis tulyāste narā duḥkhabhāginaḥ /

parapiṇḍāśino dīnāḥ kausīdyaṃ tatra kāraṇam // Dhs_20.25 //

[日稱]又彼懈怠者,如傍生無異,但思念所食,餘則無所知。

[般若]貧窮癡如羊,或為苦所攝,若人食他食,懈怠是因緣。


20.26.

prāyaśastu kusīdānāṃ paradāropajīvinām /

ratābhilāṣo 'tyadhiko maithune ca sadā ratiḥ // Dhs_20.26 //

[日稱]由貪嗜飲食,樂作不淨行,所欲多匱乏,常從他乞丐。

[般若]若有懈怠者,多依他活命,多貪著美味,心惑常樂欲。


20.27.

te tattvakārikā riktāḥ kevalāhāratatparāḥ /

mṛtyukāle samutpanne dahyante svena cetasā // Dhs_20.27 //

[日稱]不學真實乘,唯貪於美味,命終墮惡道,徒勞生後悔。

[般若]彼則不知諦,唯貪著食味,死時既到已,悔火自燒心。


20.28.

śītoṣṇaṃ ca sahantyete kṣutpipāse tathaiva ca /

gātrāntā ca kriyā kāryā yātrā dharmāya sarvadā // Dhs_20.28 //

[日稱]乃至於自身,忍寒熱飢渴,皆由懈怠故,備受於艱苦。

[般若]諸有忍寒熱,乃至飢渴等,如是身受苦,後時得寂靜。


20.29.ataḥ kausīdye na matiḥ kāryā

na kausīdye matiṃ kuryāt kuśīle śīlakāmukaḥ /

saṃsāre sīdati nityaṃ na ca duḥkhāt pramucyate // Dhs_20.29 //

[日稱]由彼懈怠故,眾人皆嫌棄,彼為自欺罔,何能盡苦際?

[般若]莫起懈怠意,懈怠則怯弱,不能忍生死,不得脫苦惱。


20.30.kudīdānvitaḥ lokavañcito bhavati

paribhūya satāṃ madhye kusīdāl lokavañcitaḥ /

vañcitaśca bhavatyante śarmaṇo vā vimucyate // Dhs_20.30 //

[般若]懈怠空在世,善人中凡鄙,未來世亦空,不曾得寂靜。


20.31.dharmeṇa vimuktirbhavati

vīryavān smṛtisaṃlabdha ekāntanirataḥ sadā /

vimuktapāpakaidharmair mokṣaṃ prāpnoti yatnataḥ // Dhs_20.31 //

[日稱]若發起精進,安住彼正念,永斷不善法,此則為智者。

[般若]發於精進念,常樂獨靜處,得脫於惡業,智慧得涅槃。


20.32.kukarmeṣu matiḥ na kāryā

evaṃvidhā duḥkhaparamparā hi, sattvaḥ kukarmeṣu (matiṃ) na kuryāt /

loke tridoṣānalasampradīpte, kuryāt parāṃ śāntikṛpā mṛte na // Dhs_20.32 //

[日稱]如是種種苦,皆由懈怠生,了知是業報,畢竟不復造。

[日稱]眾生三毒火,念念常熾然,大悲甘露雨,為彼而息除。

// iti kausīdyavargo viṃśaḥ //

cittañca vāk tathā karma saṃyojanantu pāpakam /

narakapretatiryakkṣutkausīdyāni vidurdaśa //

// iti dvitīyam udānam //


捨離懈怠品第二十

46)謂由彼劣慧,而生於懈怠,好習戲論言,遠離於正智。

捨離善知識,樂習近惡友,為破法因緣,此說為邪命。

不知時與方,及彼諸難處,不應說為說,心常生愁怖。

不避於譏嫌,而常往乞食,為他所輕賤,樂自稱己德;

起增上貪癡,生掉舉邪慢,深著於五欲,心不依正教。

違背王教勅,常懷於忿恚,狂亂失正念,非時而致死。

遠離說法師,不達法非法,善人雖教招,生瞋而毀呰。

貪嗜彼飲食,常著於睡眠,如是罪眾生,當墮於地獄。

若決定精進,能生於樂報,是故依正法,而當取善果。

若懈怠為本,生三種過失,唯精進對治,能破諸癡惑;

謂彼三毒因,能招三種報,此三為根本,隨趣於三有。


若樂彼懈怠,則棄諸善法,眾惡由之生,當墮於地獄。

或取彼生貪,或捨此增恚,如是處執著,此說為愚癡。

懈怠覆其心,如中毒悶絕,於放逸深坑,墮落無疑惑。

若樂行精進,離懈怠垢穢,解脫諸恐怖,此則獲樂分。

若作意懈怠,不修勝淨法,得廣大過咎,是人唯苦分。

由眷屬纏縛,當墮於險難,是故此生中,無貪彼欲樂。


43)又彼懈怠者,常為癡所蔽,無少分福業,眾共生輕賤。

又彼懈怠者,生睡眠惛沈,破壞解脫門,智者善防護。

又彼懈怠者,起無慚無愧,此二為苦本,後得大恐怖。

又彼懈怠者,悉廢其修作,是人於世間,雖活即如死。

又彼懈怠者,引生於掉舉,令心不寂靜,命終心散亂。

沒懈怠淤泥,何由超苦海?唯勇猛精進,能到於彼岸。

又彼懈怠者,如傍生無異,但思念所食,餘則無所知。

由貪嗜飲食,樂作不淨行,所欲多匱乏,常從他乞丐。

乃至於自身,忍寒熱飢渴,皆由懈怠故,備受於艱苦。

由彼懈怠故,眾人皆嫌棄,彼為自欺罔,何能盡苦際?

不學真實乘,唯貪於美味,命終墮惡道,徒勞生後悔。

若發起精進,安住彼正念,永斷不善法,此則為智者。

如是種種苦,皆由懈怠生,了知是業報,畢竟不復造。

眾生三毒火,念念常熾然,大悲甘露雨,為彼而息除。


正法念處經卷第四十六

懈怠意及幻,或慢或惡口,或捨離智等,此是失壞地。

親近惡知識,捨離善知識,或復邪見等,此是失因緣。

不知善不善,非時而語言,或信婦女等,此不饒益地。

近何人何人,何處何處食,身自不利益,此法令人輕。

壞勇若失念,或為王所憎,或心堅強等,此法未時死。

不諦知業果,及以法非法,離善知識者,則墮於惡道。

懈怠若多睡,或貪著諸味;瞋及故妄語,若惡口言說;

多貪若憍慢,心動捨離法;若習近婬欲,或讚婬欲法,

如是有三過,懈怠是根本;若勤精進者,則無諸使過。

一切精進者,必定成就果,如所應精進,業必定得果。

如是三種業,能得三種果,三聚三根本,決定三有行。


正法念處經卷第四十三

懈怠少福德,癡能破壞心,一切親等薄,善道不可得。

懈怠及惡業,或為癡所覆,妨礙涅槃道,得不善惡果。

無羞無慚愧,[-+]動惡知識,皆是苦惱因,智者則捨離。

邪及慢大慢,如是我慢等,常捨此一切,受苦惱因緣。

若為懈怠覆,不憶念發動,出氣與死等,空得命無果。

懈怠所患者,有命亦同死,如是懈怠人,心念死為勝。

若溺懈怠泥,沒苦海不出,若人勤精進,則渡生死海。

少力懈怠人,如愛飲食羊,命未盡如死,若死入地獄。

貧窮癡如羊,或為苦所攝,若人食他食,懈怠是因緣。

若有懈怠者,多依他活命,多貪著美味,心惑常樂欲。

彼則不知諦,唯貪著食味,死時既到已,悔火自燒心。

諸有忍寒熱,乃至飢渴等,如是身受苦,後時得寂靜。

莫起懈怠意,懈怠則怯弱,不能忍生死,不得脫苦惱。

懈怠空在世,善人中凡鄙,未來世亦空,不曾得寂靜。