2021年12月27日 星期一

諸法集要經-禪定品第二十六

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯 

26.dhyānavargaḥ禪定品第二十六

26.1. svasthaḥ kaḥ?誰安樂?

asaṃsaktamater nityaṃ nityaṃ dhyānavihāriṇaḥ /

viśuddhamanaso nityam ekāgrabhiratasya ca // Dhs_26.1 //

[日稱]若人修諸定,於慧而不著,應當常一心,生清淨意樂。

[般若]常修於禪定,心無所樂著,心常清淨故,意正不錯亂。


26.2.

yasyaikāgrakaraṃ cittaṃ tasya doṣā na bādhakāḥ /

sa doṣabhayanirmuktaḥ svastha ity abhidhīyate // Dhs_26.2 //

[日稱]善住心一境,無相違過失,解脫諸怖畏,此說為安樂。

[般若]若人正憶念,諸惡不能染,以能離諸過,是名得安隱。


26.3.

ekāgrābhiratañ ceto vivekam anudhāvati /

sarvatarkavinirmuktaḥ svastha ity abhidhīyate // Dhs_26.3 //

[日稱]若心住一境,則離諸疑惑,清淨如真金,此說為安樂。

[般若]一心正憶念,覺觀莫能亂,以離惡覺觀,是名善安住。


26.4. cittasyaikāgratāṃ varṇayati稱揚心一境性

yasya cittaṃ dhruvaṃ śāntaṃ nirvāṇābhirataṃ sadā /

na tasyendriyajā doṣā bhavasya śubhahetavaḥ // Dhs_26.4 //

[日稱]若人心寂靜,諸根不散亂,決定趣菩提,此說為安樂。

[般若]若人意寂靜,常樂於涅槃,其人諸根中,遠離諸不善。


26.5.

yac ca dhyānakṛtaṃ saukhyaṃ yac ca (cittaṃ) samādhijam /

cittaṃ tatsarvam ekāgramate bhavati dehinaḥ // Dhs_26.5 //

[日稱]由心住一境,樂修習諸定,是人常獲得,三摩地快樂。

[般若]若有修行者,得禪三昧樂,皆由一心念,修行之所得。


26.6. yatiḥ alaukikaṃ sukhaṃ bhuṅkte 比丘受用不平凡的樂

ekārāmasya yatino yat sukhaṃ jāyate hṛdi /

yat saukhyamativijñeyaṃ na saukhyaṃ laukikaṃ matam //Dhs_26.6 //

[日稱]樂獨處空閑,常修彼勝定,了知彼妙樂,出過於世間。

[般若]若樂獨比丘,樂從內心生,此樂於諸樂,第一無等倫。


26.7.kīdṛśaṃ cittaṃ śāntiṃ samadhigacchati?什麼樣的心能成就寂靜

ekāgrābhirataṃ cittaṃ viśuddhākṛtam eva ca /

doṣajālavinirmuktaṃ śāntiṃ samadhigacchati // Dhs_26.7 //

[日稱]如是清淨心,常安住一境,解脫過失網,到最上寂靜。

[般若]一心係念者,其心則清淨,得脫諸過網,心意常寂滅。


26.8. jñāna-āmbhasā tṛṣṇāgniṃ hanti 智水滅愛火

ekāntamanasā nityaṃ saṃkṣiptendriyapañcakaiḥ /

tṛṣṇāgninātivṛddhaṃ ca hanti jñānāmbhasā budhaḥ // Dhs_26.8 //

[日稱]若心專一境,善制於五根,以智水滅除,愛火所燒害。

[般若]常一心係念,攝持於五根,斯人智慧水,能滅愛毒火。


26.9.

tasya tṛṣṇāvimuktasya viśuddhasya sukhaiṣiṇaḥ /

akṣayaṃ cāvyayaṃ caiva padaṃ hi sthitamagrataḥ // Dhs_26.9 //

[日稱]常現前安住,清淨殊妙樂,由解脫彼愛,受用而無盡。

[般若]解脫愛縛人,常得清淨樂,現前得勝處,無盡亦無壞。


26.10. nirvāṇa-puragāmi vartma到涅槃城的路

vitarkakuṭilaṃ ceto yatra yatropapadyate /

ekālambanayuktena dhārya tena samādhinā /

tasmād etat paraṃ vartma nirvāṇapuragāmikam // Dhs_26.10 //

[日稱]心邪曲思惟,處處而生起,善住持定者,常一境相應。此最上禪定,能趣涅盤城。

[般若]覺觀亂其心,處處受生死,一念緣相應,三昧力能持。是故此勝道,能到涅槃城。


26.11. mano-nigraha-phalam能調伏心的成果

etad agraṃ manaḥ kṣutvā hanyād arisamūhakam /

mano hīdaṃ vinirgṛhya (sa) vetti dhyānajair dṛḍhaiḥ // Dhs_26.11 //

[日稱]破壞諸魔怨,是故應修習,善堅固諸定,則能調意馬。

[般若]以一心念故,能破魔王軍。堅固智光明,繫縛心逸馬。


26.12. nirupamaṃ dhyānajaṃ sukham 定所生樂是無比的

(tatra sthitāḥ narāḥ śreṣṭhāḥ śraddhāvanto manīṣiṇaḥ) /

prayānti paramaṃ sthānam aśokaṃ hatakilviṣam // Dhs_26.12 //

[日稱]永離諸憂染,得最上安住。

[般若]到第一彼岸,無垢清淨處。


26.13.

nirviṣas kasya tuṣṭasya nirāgasyāpi dhīmataḥ

yat sukhaṃ dhyānajaṃ bhāti kutas tasyopamā parā // Dhs_26.13 //

[日稱]善修於定者,離貪而止足,所招殊勝報,此無能盡說。

[般若]不怖畏知足,此修者不求,如是禪定樂,更無樂可比。


26.14. dhyānaiḥ paramaṃ padaṃ prāpyate 以定能至最上處

etat sāraṃ sudhīrāṇāṃ yogināṃ pāragāminām /

yad evedaṃ manaḥ śrutvā prayānti padam acyutam // Dhs_26.14 //

[日稱]如是善修習,住心一境性,能超生死流,得至不滅處。

[般若]第一勇健者,修行到彼岸,以一心係念,能至不壞處。

// iti dhyānavargaḥ ṣaḍviṃśaḥ //


26.dhyānavargaḥ禪定品第二十六

26.1. svasthaḥ kaḥ?誰沉著?

Asaṃsaktamater nityaṃ nityaṃ dhyānavihāriṇaḥ /

viśuddhamanaso nityam ekāgrabhiratasya ca // Dhs_26.1 //

[日稱]若人修諸定,於慧而不著,應當常一心,生清淨意樂。

什麼樣的人可以安隱不動?第一,這樣的人,在定方面,常常修習眾多的定,從欲界定,未到地定,四禪八定。第二,這樣的人,在智慧方面,因為有無常、苦、無我的智慧,所以,於外境不生樂著,於自己生命體也不生染著。如何才可以在定與慧達到如此?首先,應當常常將心安住於一個所緣境,常常練習,心能相續不斷停在一個對象。在這樣的基礎上,進修各種定。接著,令心清淨,什麼是清淨?就是內心沒有貪、瞋、癡、慢、見、疑等煩惱。如何斷煩惱?常常思惟、觀察四聖諦,逐漸生起無我正見,破除我見。進一步,修八聖道,滅種種貪。這樣的智慧自然不著於世間法。

[般若]常修於禪定,心無所樂著,心常清淨故,意正不錯亂。

Asaṃsakta-mater nityaṃ nityaṃ dhyāna-vihāriṇaḥ /

無所樂著 心 常 常 禪定 住

viśuddha-manaso nityam ekāgra-abhiratasya ca //

清淨 心 常 一境 樂於 與

ekāgrabhiratasyaekāgra-abhiratasya


26.2.

yasyaikāgrakaraṃ cittaṃ tasya doṣā na bādhakāḥ /

sa doṣabhayanirmuktaḥ svastha ity abhidhīyate // Dhs_26.2 //

[日稱]善住心一境,無相違過失,解脫諸怖畏,此說為安樂。

什麼是安隱?之一,有三方面,能夠斷除生、老、病、死等諸怖畏、苦惱。或是說給與今世、後世、究竟樂。或是說沒有一切人與非人所帶來的災橫怖畏。這裡所說的是沒有生老病死等怖畏。這樣的人,常常將心安住在一個所緣境上。又沒有作與解脫互相違背的過失,就是造作種種有罪過的事情。因為,沒有作惡業,自然解脫惡報的怖畏,不會害怕會墮落在不如意的境界中。在禪定與其他善業的支持下,觀察四聖諦,逐漸能斷見煩惱與愛煩惱。因為斷除惡業,也斷煩惱,所以解脫將來生老病死的恐懼,這時候,才真正是安樂與安隱。

[般若]若人正憶念,諸惡不能染,以能離諸過,是名得安隱。

Yasya ekāgra-karaṃ cittaṃ tasya doṣā na bādhakāḥ /

若 一境 作 心 彼 惡 不 能染

sa doṣa-bhaya-nirmuktaḥ svastha ity abhidhīyate //

彼 過 怖 已離 安隱 謂 所說


26.3.

ekāgrābhiratañ ceto vivekam anudhāvati /

sarvatarkavinirmuktaḥ svastha ity abhidhīyate // Dhs_26.3 //

[日稱]若心住一境,則離諸疑惑,清淨如真金,此說為安樂。

什麼是安隱?之二,這樣的人,常常將心安住在一個所緣境上。因為內心常安住於一境,智慧增長,能分別何謂法?何謂非法?所以遠離種種的疑惑,包括對三寶、四聖諦、緣起。什麼是疑惑?對於道理懷疑,對於是事象迷失,不能決定是或非。已捨疑惑,就是已經建立智慧,這時候,內心是清淨,為什麼?因為離疑惑。內心清淨就像純淨的黃金一樣。這時候,才真正是安樂與安隱。

[般若]一心正憶念,覺觀莫能亂,以離惡覺觀,是名善安住。

Ekāgra-abhiratañ ceto vivekam anudhāvati /

一境 已樂 心 分別智 隨逐

sarva-tarka-vinirmuktaḥ svastha ity abhidhīyate //

一切 尋 已離 安隱 謂 所說


26.4. cittasyaikāgratāṃ varṇayati稱揚心一境性

yasya cittaṃ dhruvaṃ śāntaṃ nirvāṇābhirataṃ sadā /

na tasyendriyajā doṣā bhavasya śubhahetavaḥ // Dhs_26.4 //

[日稱]若人心寂靜,諸根不散亂,決定趣菩提,此說為安樂。

什麼是安隱?之三,這樣的人,他的心歡喜安住於一境性,能常保持寂靜,為何能寂靜?因為,內心不被五蓋、欲、恚、害、親里、國土、不死尋思所干擾。而面對外在的六塵的時候,六根也不會散動擾亂,為什麼?因為,心歡喜停留在內所緣,而不歡喜外的境。這樣的人,內寂靜,外不散亂,決定趣向於菩提。什麼是菩提?覺,就是覺悟。覺悟什麼呢?所覺悟的境,有事與理這二法。在道理這方面,就是涅槃。為何能覺?因為斷煩惱障,之後能證涅槃,這樣的智慧就是菩提,這是三乘共同的。在事方面,就是有為諸法。為何能覺?因為,斷所知障,之後能知諸法,這樣的智慧唯獨是屬於佛。這時候,才真正是安樂與安隱。

[般若]若人意寂靜,常樂於涅槃,其人諸根中,遠離諸不善。

yasya cittaṃ dhruvaṃ śāntaṃ nirvāṇa-abhirataṃ sadā /

若 心 常 寂靜 涅槃 已樂 常時

na tasya indriyajā doṣā bhavasya śubha-hetavaḥ //

不 其人 諸根 過 是 善 因


26.5.

yac ca dhyānakṛtaṃ saukhyaṃ yac ca (cittaṃ) samādhijam /

cittaṃ tatsarvam ekāgramate bhavati dehinaḥ // Dhs_26.5 //

[日稱]由心住一境,樂修習諸定,是人常獲得,三摩地快樂。

由於心常常安住於一個所緣境中,所以,也更歡喜修習眾多的定,包括四禪、四無色定。這樣的人,長時間會得到由定所生起的快樂。

[般若]若有修行者,得禪三昧樂,皆由一心念,修行之所得。

yac ca dhyāna-kṛtaṃ saukhyaṃ yac ca (cittaṃ) samādhi-jam /

若 與 禪 所作 樂 若 與 心 三昧 生

cittaṃ tat sarvam ekāgra-mate bhavati dehinaḥ //

心 彼 一切 一境 心 是 眾生


26.6. yatiḥ alaukikaṃ sukhaṃ bhuṅkte 比丘受用不平凡的樂

ekārāmasya yatino yat sukhaṃ jāyate hṛdi /

yat saukhyamativijñeyaṃ na saukhyaṃ laukikaṃ matam //Dhs_26.6 //

[日稱]樂獨處空閑,常修彼勝定,了知彼妙樂,出過於世間。

如何得到這樣的快樂?這樣的人,歡喜一個人單獨的住在空曠無人的地方。在獨住處,常常地修習上面所說的殊勝定。為何說是殊勝?因為勝過於世間。哪方面勝過?由定所生的微妙樂,這樣的樂只有自己的心能知道,遠遠地超越世間的五欲樂。

[般若]若樂獨比丘,樂從內心生,此樂於諸樂,第一無等倫。

ekārāmasya yatino yat sukhaṃ jāyate hṛdi /

樂獨 比丘 若 樂 生 心

yat saukhya-mati-vijñeyaṃ na saukhyaṃ laukikaṃ matam //

若 樂 心 所知 不 樂 世俗 所知


26.7.kīdṛśaṃ cittaṃ śāntiṃ samadhigacchati?什麼樣的心能成就寂靜

ekāgrābhirataṃ cittaṃ viśuddhākṛtam eva ca /

doṣajālavinirmuktaṃ śāntiṃ samadhigacchati // Dhs_26.7 //

[日稱]如是清淨心,常安住一境,解脫過失網,到最上寂靜。

這樣定的心是清淨,為什麼能成就這樣的清淨?因為,常常將心安住在一個所緣境上。什麼是清淨?就是解脫種種有罪過的網子。哪些過網?五欲、惡不善業,五蓋、惡尋思等,這些將眾生網住在欲界,使令無法解脫。這個人,現在已經解脫這些網子,就可以到達最上的苦與煩惱滅盡的寂靜。

[般若]一心係念者,其心則清淨,得脫諸過網,心意常寂滅。

Ekāgra-abhirataṃ cittaṃ viśuddha-ākṛtam eva ca /

一境 已樂 心 已清淨 所作 唯 與

doṣa-jāla-vinirmuktaṃ śāntiṃ samadhigacchati //

過 網 捨離 寂靜 達到


26.8. jñāna-āmbhasā tṛṣṇāgniṃ hanti 智水滅愛火

ekāntamanasā nityaṃ saṃkṣiptendriyapañcakaiḥ /

tṛṣṇāgninātivṛddhaṃ ca hanti jñānāmbhasā budhaḥ // Dhs_26.8 //

[日稱]若心專一境,善制於五根,以智水滅除,愛火所燒害。

什麼是最上的寂靜?就是貪愛息滅。但是要如何才能滅貪愛?這樣的人在內心方面,常能專注在一個所緣境上。在外境方面,能掌握五根不會向外流散。這時候,有智慧的人觀察無常、苦、無我,這樣的智慧就像水一樣,可以滅盡貪愛的火。

[般若]常一心係念,攝持於五根,斯人智慧水,能滅愛毒火。

Ekānta-manasā nityaṃ saṃkṣipta-indriya-pañcakaiḥ /

專一境 心 常 攝持 根 五

tṛṣṇā-agni-nātivṛddhaṃ ca hanti jñāna-āmbhasā budhaḥ //

愛 火 不極大 與 能滅 智慧 水 智者


26.9.

tasya tṛṣṇāvimuktasya viśuddhasya sukhaiṣiṇaḥ /

akṣayaṃ cāvyayaṃ caiva padaṃ hi sthitamagrataḥ // Dhs_26.9 //

[日稱]常現前安住,清淨殊妙樂,由解脫彼愛,受用而無盡。

貪愛息滅有何好處?常常現前地安住在清淨殊妙的樂中。為何能夠這樣?由於他的內心已經解脫對三界的貪愛,所以是清淨。為何是殊妙?因為這樣的樂,受用的時候是無窮無盡,而且不會失壞,所以是微妙。

[般若]解脫愛縛人,常得清淨樂,現前得勝處,無盡亦無壞。

tasya tṛṣṇā-vimuktasya viśuddhasya sukha-eṣiṇaḥ /

彼 愛 解脫 已清淨 樂 尋、欲

akṣayaṃ ca avyayaṃ ca eva padaṃ hi sthitam agrataḥ //

無盡 亦 無壞 與 唯 處 因 住 現前


26.10. nirvāṇa-puragāmi vartma到涅槃城的路

vitarkakuṭilaṃ ceto yatra yatropapadyate /

ekālambanayuktena dhārya tena samādhinā /

tasmād etat paraṃ vartma nirvāṇapuragāmikam // Dhs_26.10 //

[日稱]心邪曲思惟,處處而生起,善住持定者,常一境相應。此最上禪定,能趣涅盤城。

什麼是前往涅槃城的道路?當心是邪而不正,為何不正?因為常常推測,猜疑,這些錯誤的思惟,造成心邪。因為心曲而不正,無法斷除生死輪迴,所以在五趣處處投胎,出生。哪應如何才能不再處處出生?先將心安穩住在一個所緣境,因為常將心保持在一個對象,逐漸有專注力,有定力。因此定力,心又能與一境相應。什麼是相應?就是心與定同時存在。因為心的安定,不容易為錯誤的思惟所干擾,所以輾轉清淨。以禪定能將此心調伏,使令不向五欲、外境奔跑,就像調伏牛一樣。否則,到處破壞農家的田地。同樣的,噪動不安的心常常破壞善法田。但是,以禪定可以調伏這念心,所以調心最上的方法就是禪定。因此,定是到達涅槃城最好的路。

[般若]覺觀亂其心,處處受生死,一念緣相應,三昧力能持。是故此勝道,能到涅槃城。

Vitarka-kuṭilaṃ ceto yatra yatra upapadyate /

覺觀 曲 心 處處 生

ekālambana-yuktena dhārya tena samādhinā /

一境 相應 能持 彼 三昧

tasmād etat paraṃ vartma nirvāṇa-pura-gāmikam //

是故 此 上 路 涅槃 城 到


26.11. mano-nigraha-phalam能調伏心的成果

etad agraṃ manaḥ kṣutvā hanyād arisamūhakam /

mano hīdaṃ vinirgṛhya (sa) vetti dhyānajair dṛḍhaiḥ // Dhs_26.11 //

[日稱]破壞諸魔怨,是故應修習,善堅固諸定,則能調意馬。

調伏這一念心有什麼成果?已調伏的心,可以產生很多效用。什麼呢?能破壞眾多的魔這些怨敵,因此,應當修習禪定。為何可以破壞魔怨而不為所動?因為安住於定中,由於定所生起的心很堅固、穩定,所以能調伏心意這一匹馬。

[般若]以一心念故,能破魔王軍。堅固智光明,繫縛心逸馬。

Etad agraṃ manaḥ kṣutvā hanyād ari-samūhakam /

此 勝 心 ? 能破 敵 眾

mano hi idaṃ vinirgṛhya (sa) vetti dhyānajair dṛḍhaiḥ //

心 因 此 已調伏 彼 知 定生 堅固


26.12. nirupamaṃ dhyānajaṃ sukham 定所生樂是無比的

(tatra sthitāḥ narāḥ śreṣṭhāḥ śraddhāvanto manīṣiṇaḥ) /

prayānti paramaṃ sthānam aśokaṃ hatakilviṣam // Dhs_26.12 //

[日稱]永離諸憂染,得最上安住。

什麼是定的樂?由禪定所生起的樂,這樣的樂是永遠地捨離眾多的憂愁。什麼是憂?心不喜悅。為什麼?因為有欲,就有憂愁,只屬於欲界。色界、無色界沒有憂。沒有憂,也捨離雜染的罪。什麼樣的罪過?欲、惡不善業、五蓋、惡尋伺等。因為已離憂與過,才能得到欲界之上的處所,安住在這樣的樂中。

[般若]到第一彼岸,無垢清淨處。

(tatra sthitāḥ narāḥ śreṣṭhāḥ śraddhāvanto manīṣiṇaḥ) /

此 安住 人 最勝 有信 智者

prayānti paramaṃ sthānam aśokaṃ hata-kilviṣam //

...行 最上 處 無憂 已害 罪過


26.13.

nirviṣas kasya tuṣṭasya nirāgasyāpi dhīmataḥ

yat sukhaṃ dhyānajaṃ bhāti kutas tasyopamā parā // Dhs_26.13 //

[日稱]善修於定者,離貪而止足,所招殊勝報,此無能盡說。

什麼是定的樂?善巧地修習於定的人,已經捨離五欲的貪,而且對生活所需常能知道這樣就可以停,這樣就滿足。這樣的定所招感的殊勝果報,這個也沒有能夠完全地說盡。

[般若]不怖畏知足,此修者不求,如是禪定樂,更無樂可比。

Nirviṣas kasya tuṣṭasya nirāgasya api dhīmataḥ

無毒 誰 知足 離貪 也 智者

yat sukhaṃ dhyāna-jaṃ bhāti kutas tasya upamā parā //

若 樂 禪定 生 照耀 從何 彼 比 上


26.14. dhyānaiḥ paramaṃ padaṃ prāpyate 以定能至最上處

etat sāraṃ sudhīrāṇāṃ yogināṃ pāragāminām /

yad evedaṃ manaḥ śrutvā prayānti padam acyutam // Dhs_26.14 //

[日稱]如是善修習,住心一境性,能超生死流,得至不滅處。

善巧地修習於定,就是內心長時期地安住在一個所緣境上。這樣的人,有能力超越生死流轉,得以到達不生不滅的地方,就是甘露涅槃。

[般若]第一勇健者,修行到彼岸,以一心係念,能至不壞處。

etat sāraṃ sudhīrāṇāṃ yogināṃ pāragāminām /

此 第一 勇健者 修行 到彼岸

yad eva idaṃ manaḥ śrutvā prayānti padam acyutam //

若 唯 此 心 已聞 能至 處 不壞

// iti dhyānavargaḥ ṣaḍviṃśaḥ //


1.禪定品第二十六

若人修諸定,於慧而不著,應當常一心,生清淨意樂。

善住心一境,無相違過失,解脫諸怖畏,此說為安樂。

若心住一境,則離諸疑惑,清淨如真金,此說為安樂。

若人心寂靜,諸根不散亂,決定趣菩提,此說為安樂。

由心住一境,樂修習諸定,是人常獲得,三摩地快樂。

樂獨處空閑,常修彼勝定,了知彼妙樂,出過於世間。

如是清淨心,常安住一境,解脫過失網,到最上寂靜。

若心專一境,善制於五根,以智水滅除,愛火所燒害;

常現前安住,清淨殊妙樂,由解脫彼愛,受用而無盡。

心邪曲思惟,處處而生起,善住持定者,常一境相應。

此最上禪定,能趣涅盤城,破壞諸魔怨,是故應修習。

善堅固諸定,則能調意馬,永離諸憂染,得最上安住。

善修於定者,離貪而止足,所招殊勝報,此無能盡說。

如是善修習,住心一境性,能超生死流,得至不滅處。


2.正法念處經卷第六十一

常修於禪定,心無所樂著,心常清淨故,意正不錯亂。

若人正憶念,諸惡不能染,以能離諸過,是名得安隱。

一心正憶念,覺觀莫能亂,以離惡覺觀,是名善安住。

若人意寂靜,常樂於涅槃,其人諸根中,遠離諸不善。

若有修行者,得禪三昧樂,皆由一心念,修行之所得。

若樂獨比丘,樂從內心生,此樂於諸樂,第一無等倫。

一心係念者,其心則清淨,得脫諸過網,心意常寂滅。

常一心係念,攝持於五根,斯人智慧水,能滅愛毒火。

解脫愛縛人,常得清淨樂,現前得勝處,無盡亦無壞。

覺觀亂其心,處處受生死,一念緣相應,三昧力能持。

是故此勝道,能到涅槃城,以一心念故,能破魔王軍。

堅固智光明,繫縛心逸馬,到第一彼岸,無垢清淨處。

第一勇健者,修行到彼岸,以一心係念,能至不壞處。


3.正法念處經卷第三十八

不怖畏知足,此修者不求,如是禪定樂,更無樂可比。