2021年12月25日 星期六

諸法集要經-生天品第三十二

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯 

(32) devavargaḥ生天品第三十二

32.1.saugatamārge carantaḥ puruṣā devatulyāḥ

panthāno muninā śāstre uktā ye tattvadarśinā /

tais tu samprasthitās te (hi) puruṣā devasammatāḥ // Dhs_32.1 //

[日稱]若人修眾善,清淨心質直,當得生天中,牟尼之所說。

[般若]牟尼真知說實道,若人能行生天上。


32.2.sugatokto mārgaḥ

satyaṃ hi dānaṃ ca tathaiva maitrī sattveṣu rakṣā priyavāditā ca /

samyaktvadṛṣṭir vimalaṃ manaś ca panthānam āhus tridivasya buddhāḥ // Dhs_32.2 //

[日稱]樂布施愛語,慈心常相應,護念諸眾生,此因為真實。

[般若]諦行布施修慈心,護諸眾生說愛語。正見清淨心離垢,佛說三十三天道。


32.3.

śukladharmasamāyuktaḥ śuklacittasamanvitaḥ /

sukhāt sukhataraṃ yāti jyotir jyotiḥ parāyaṇaḥ // Dhs_32.3 //

[日稱]由彼心清淨,為白法依止,受天中快樂,身出於光明。

[般若]淨修眾善行相應,能以善心正依止。從此樂處至樂處,復從光明還入明。


32.4.

jyoti(hi)r jyotiṣā pūrṇa dīpo dīpāntarād yathā /

tasmād dhi paramāṃl lokān prayātā samprapadyate // Dhs_32.4 //

[日稱]是光明最勝,相續而不絕,如世有燈明,不墮諸險難。

[般若]譬如朝落光明花,亦如一燈燃異燈。若人欲得如彼燈,莫行放逸自壞心。


32.5.ācāravān devānāmantikaṃ vrajet

yasya śuddhaṃ sadā cittaṃ nirmalaṃ maṇivat sadā /

sa śānto nirmamo dhīmān devānām antikaṃ vrajet // Dhs_32.5 //

[日稱]若人心清淨,如摩尼無垢,平等常謙和,得生於諸天。

[般若]若有常行淨善心,離垢明淨如寶珠,是人智慧離塵垢,能至諸天所生處。


32.6.

dhyānaśīlasamādhibhyo yasya cittaṃ śubhānvitam /

sa dhīmān kāñcanaprakhyo devānām antikaṃ vrajet // Dhs_32.6 //

[日稱]若心善調伏,持戒修諸定,清淨如真金,得生於諸天。

[般若]持戒習禪及三昧,若人有能心修行,是人智慧如真金,必得往生諸天宮。


32.7.

prāṇātipātād virataḥ sarvasattvadayāparaḥ /

ṛtusroto 'nukampāś ca devānām antikaṃ vrajet // Dhs_32.7 //

[日稱]於一切有情,心常生憐愍,不造殺生罪,得生於諸天。

[般若]若有捨離於殺生,於諸眾生起慈悲,愍哀質直心寂靜,如是之人生天宮。


32.8.

śrutavān sarvalokasya krūrakarmavivarjitaḥ /

aliptaḥ pāpakair dharmair devānām antikaṃ vrajet // Dhs_32.8 //

[日稱]處世身光潔,不染諸罪法,離一切損害,得生於諸天。

[般若]於一切人施軟語,捨離眾惡不善業,惡業不能污其心,如是之人生天宮。


32.9.

tṛṇavat kāñcanaṃ yasya kāmā yasya viṣopamāḥ /

sa kāmavarjako dhīmān devānām antikaṃ vrajet // Dhs_32.9 //

[日稱]見欲境如毒,視金寶如草。離貪欲過患,得生於諸天。

[般若]若人視金如草木,觀諸愛欲如火毒,如是離欲智慧人,則生天宮受快樂。


32.10.

nākṛṣyate manaḥ kāmair viṣayai rāgahetubhiḥ /

samantāt bhavakāntārair devānām antikaṃ vrajet // Dhs_32.10 //

[日稱]若人離貪欲,心不為境牽,脫怖畏險難,得生於諸天。

[般若]若有不為欲境惑,不隨愛欲之因緣,得脫三惡道怖畏,如是之人生天上。


32.11.

bhinnāḥ paramparā ādau mitravān dhanabāndhavaḥ /

yaḥ karoti susaṃśliṣṭā devānām antikaṃ vrajet // Dhs_32.11 //

[日稱]遠親眷朋屬,彼互相纏縛,單己而修行,得生於諸天。

[般若]若見鬪諍能勸喻,知識親族及兄弟,能善和解令無諍,如是之人生天上。


32.12.

yasya buddhisthitaṃ veśma na buddhiḥ kvāpi rāgiṇī /

sa jitārir viśuddhātmā devānām antikaṃ vrajet // Dhs_32.12 //

[日稱]具足殊勝行,安住於淨慧,善降伏貪欲,得生於諸天。

[般若]若能調伏於心意,不為心意之所使,是人清淨破怨敵,則得上生諸天宮。


32.13.

praśastakāyakarmānto yaḥ pāpavirataḥ sukhī /

sa kāmavirato dhyāyī devānām antikaṃ vrajet // Dhs_32.13 //

[日稱]三業離毀犯,樂修諸禪定,為眾所稱讚,得生於諸天。

[般若]若有人能淨身業,遠離眾惡不善法,離欲修習禪定樂,如是之人生天宮。


32.14.

pāpamitravinirmuktas tṛṣṇāviṣavivarjitaḥ /

na baddhaḥ strībhayaiḥ pāśair devānām antikaṃ vrajet // Dhs_32.14 //

[日稱]棄背惡知識,遠離愛毒箭,不為女索縛,得生於諸天。

[般若]捨離放逸惡知識,斷除愛毒諸煩惱,不為女人欲所縛,如是之人生天宮。


32.15.

prayatnavādī yo dharme dānaśīlasamādhimān /

nityodyukto dṛḍhamatir devānām antikaṃ vrajet // Dhs_32.15 //

[日稱]慧力極堅勇,常專求正法,修施戒禪定,得生於諸天。

[般若]若人於法勤精進,布施持戒及三昧,志意勇猛心堅固,是人則生於天上。


32.16.

samyagbandhano yena pāśaś chinno yathāsinā /

sacchinnapāśaḥ svavaśī devānām antikaṃ vrajet // Dhs_32.16 //

[日稱]善離彼愛纏,如劍斷朽索,安隱離諸怖,得生於諸天。

[般若]若人能於眾結縛,智刀斬之而不礙,自在離縛無所滯,如是之人生天宮。


32.17.śubhakarmavipākena devaloke udbhavaḥ

manuṣyabhūtā ye sattvāś caranti sukṛtāvahāḥ /

tena karmavipākena suraloke prasūyate // Dhs_32.17 //

[日稱]又彼諸眾生,廣修其善行,感果生天中,諸天常恭敬。

[般若]若有眾生受人報,能常修行眾善法。如是善人業果報,令天世間得增長。


32.18.dharmapathāśritā eva balinaḥ

manuṣyāṇāṃ balād devā devānāṃ balino narāḥ /

anyonyabalino te ye saddharmapathamāsthitāḥ // Dhs_32.18 //

[日稱]人作善生天,天修福為人,常依於正法,互相有力能。

[般若]以人力故天增勝,以天擁護人安隱。各各迭互增勢力,得住正法隨順道。


32.19.tistro 'pāyabhūmayaḥ

devānāṃ sugatir martyāḥ martyānāṃ sugatiḥ surāḥ /

apāyabhūmayas tisraḥ śubhakarmavivarjitāḥ // Dhs_32.19 //

[日稱]或從天退沒,或餘趣生天,若離彼善業,則趣三惡道。

[般若]天之善道人世界。人之善道天世間。諸惡道地有三種,行善之人所遠離。


32.20.sarva sukhaṃ dharmādhīnam

dharmādhīnaṃ sukhaṃ sarva dharmādhīnā hi nirvṛtiḥ /

dharmaḥ supteṣu jāgarti dharmo hi paramā gatiḥ // Dhs_32.20 //

[日稱]諸寂靜善法,為樂之因本,乃至於夢中,不應捨善法。

[般若]法為眾樂之根本,以法因緣得涅槃,眠睡眾生法常覺,法為最勝第一道。


32.21.devairasurā jitāḥ

dharmeṇa nirjito 'dharmaḥ satyenānṛtiko jitaḥ /

jñānena varjito moho devais tu hy asurā jitāḥ // Dhs_32.21 //

[日稱]善法滅非法,真實摧虛妄,諸天降非天,智慧破愚鈍。

[般若]法勝非法減,增實離妄語,天勝阿修羅,光明勝黑闇。


32.22.devalokaṃ sukhodayam

sopānabhūtā ye tāni karmāṇi tridivasya hi /

yoniṃ tyaktvā narā yānti devalokaṃ sukhodayam // Dhs_32.22 //

[日稱]善法為階梯,智者能昇蹈,往趣諸天中,受上妙快樂。

[般若]戒善如階道,業力生天中,若人乘此道,得至天樂處。


32.23.vāksaṃyamena budhāstridivaṃ sukhaṃ bhuñjanti

caturvidho vāṅniyamaḥ ko 'pi trividhapañcadhā /

saptasopānam ārūpyaṃ gacchanti tridivaṃ budhāḥ // Dhs_32.23 //

[日稱]謂身語七支,不行殺盜等,此七能為梯,得生於天界。

[般若]四種口業戒,身三種淨業,智人乘七業,能至於天中。


32.24.

prabhayā te ca divyantaḥ svaśarīreṇa jātayā /

ramante svargabhuvane rañjitāḥ svena karmaṇā // Dhs_32.24 //

[日稱]由淨業嚴身,光潔極可愛,猶如彼明燈,從自身而發。

[般若]身出大光明,晃昱照天宮,遊戲諸園觀,自業之所得。


32.25.śīlameva śubhasya kāraṇam

nityāmodavihārā(ye) nityaṃ saukhyavihāriṇaḥ /

yad devā devabhavane śīlaṃ tatra hi kāraṇam // Dhs_32.25 //

[日稱]是故諸天人,皆以戒為本,常生適悅心,受樂無窮極。

[般若]心常懷歡喜,受樂常安悅,遊戲天宮殿,持戒因緣故。


32.26.

yadapsaraḥ parivṛtā yat sūryaśaśisannibhāḥ /

devāḥ samantād deveṣu tatsarvaśubhahetukam // Dhs_32.26 //

[日稱]諸天女侍衛,如眾星拱月,遊戲於天中,皆善因所得。

[般若]天女所圍遶,如日月光明,天中受快樂,皆由善因生。


32.27.

yadīpsitaṃ sambhavati sambhūtaṃ ca na hīyate /

vartate ca śubhaṃ nityaṃ tat sarva śubhahetukam // Dhs_32.27 //

[日稱]隨所欲從心,得已無減失,彼樂常增長,皆善因所得。

[般若]隨心念皆得,得已終無失,善法常增長,皆由善因得。


32.28.śubhacārī devānāṃ samatāṃ vrajet

śubhacārī sadā dānī sarvabhūtadayārataḥ /

dānamaitryā sadā yukto devānāṃ samatāṃ vrajet // Dhs_32.28 //

[日稱]善修布施行,憐愍諸有情,與慈心相應,得生於天上。

[般若]善人常調伏,矜愍諸群生,常行慈布施,能至天世間。


32.29.

prāṇātipātād virataḥ sarvasattvadayāparaḥ /

samyagājīvakarmānto devānāṃ saṅgatiṃ vrajet // Dhs_32.29 //

[日稱]遠離殺生罪,不害諸眾生,與善行相應,得生於天上。

[般若]不殺害眾生,愍哀一切眾,常修行正業,是人生天宮。


32.30.

adatte na ratiḥ kiñcid dāne cāsya sadāmatiḥ /

śāntendriyamatir dhīmān devasaṅgatim aśnute // Dhs_32.30 //

[日稱]遠離不與取,而樂行布施,不悋惜少物,得生於天上。

[般若]不盜他財物,心常念布施,諸根寂滅慧,是人至天中。


32.31.

mithyākāmair vimukto yaḥ satpathābhirataḥ sadā /

nirvāṇakāṃkṣī vimalo devānām antikaṃ vrajet // Dhs_32.31 //

[日稱]棄捨欲邪行,常依彼正道,離垢心寂靜,得生於天上。

[般若]不犯他婦女,常樂行正道,求寂滅涅槃,彼人生天中。


32.32.

vimanaskaṃ hi yat prīte puruṣe kurute laghu /

madyavarjī paraṃ dhīro devānām antikaṃ vrajet // Dhs_32.32 //

[日稱]離飲酒過失,意不生迷亂,不為人輕笑,得生於天上。

[般若]不飲酒醉亂,醉者人所輕,智人能離酒,彼人生天中。


32.33.pramādavirahitaḥ sukhamāpnoti

sukha (prāṇo) hi yo devaḥ pramādaṃ nānusevate /

sukhāt sukhamavāpnoti nirvṛttiṃ cādhigacchati // Dhs_32.33 //

[日稱]諸天受快樂,不應生放逸,當求寂靜樂,彼則常安隱。

[般若]持戒善修行,捨離眾惡業,能生無量樂,安慰一切眾。


32.34.

kṣayāvasānaṃ tat saukhyaṃ nirvāṇam iti śāśvatam /

tat saprāpyavimāneṣu rājante puruṣottamāḥ // Dhs_32.34 //

[日稱]受天中妙欲,及最勝宮殿,念念即無常,不久後當盡。


32.35.

uccāduccaro merus tasmād uccaṃ sadā sukham /

śubhena niyato jantur akaniṣṭhān surān (jayet) // Dhs_32.35 //

[日稱]彌盧極高勝,善業能過彼,乃至究竟天,匪善何能詣?

[般若]善業為高勝,勝高須彌山,善業能將人,阿迦尼吒天。


32.36.

niravadye kutas tṛptir devaloke viśeṣataḥ /

atīva saukhyaṃ labhate kasmād deveṣu sarvadā // Dhs_32.36 //

[日稱]於欲境無厭,天中更殊勝,由愛轉增長,何由得寂靜?


32.37.kaḥ saukhyam upalabhyate?

tṛṣṇāgniparidagdhena na saukhyam upalabhyate /

evaṃ sukṛtadagdhena na saukhyam upalabhyate // Dhs_32.37 //

[日稱]諸天由愛故,著樂無休息,常為愛火燒,於樂何能得?


32.38.

trividhaṃ sukṛtaṃ kṛtvā triprakāraṃ trihetukam /

etadagryaṃ tribhūmiṣṭhaṃ (triguṇaṃ ca) phalaṃ mahat // Dhs_32.38 //

[日稱]作善有三品,三類為三因,三有三現行,三業感三果。

[般若]三種作善業,有三種三因,三時三地處,三功德三果。


32.39.

ahiṃsādānaparamā ye saddharmaparāyaṇāḥ /

satyakṣāntidamair yuktāḥ tridivaṃ(te) samāgatāḥ // Dhs_32.39 //

[日稱]由汝樂善法,修施忍不害,真實行相應,得生於天上。

[般若]不盜常行施,而行於正法,實忍善相應,一切天中生。


32.40.

divyābharaṇasampannā divyamālyavibhūṣitāḥ /

yad devā divyamatayaḥ (kurvanti) śubham eva tat // Dhs_32.40 //

[日稱]具足勝莊嚴,花鬘寶纓絡,受樂於天中,皆由善業得。

[般若]具足天莊嚴,天鬘自嚴身,如是天中樂,皆由善業因。


32.41.

devānāṃ yanmahat saukhyaṃ(na)nyūnādhikyamāsthitam /

nyūnamadhyaṃ tu yasyaitat phalaṃ puṇyasya dṛśyate // Dhs_32.41 //

[日稱]又天中妙樂,上中下差別,如是三品因,隨福果所現。

[般若]若於諸天中,受上中下樂,如是三種樂,福德因緣故。


32.42.puṇyakartā devalokaṃ gacchati

yena yāvaddhi yat puṇyaṃ kṛtaṃ bhavati dehinā /

tasya tāvaddhi tat saukhyaṃ devalokeṣu pacyate // Dhs_32.42 //

[日稱]隨修彼善行,不失二種報,或人或天中,則受於快樂。


32.43.śīlasaṃrakṣaṇamāvaśyakam

svāgataṃ tava bho bhadra! sukṛtaṃ kṛtavānasi /

saptadhā rakṣitaṃ śīlaṃ tasyaitat phalam āgatam // Dhs_32.43 //

[日稱]汝昔修福業,善護七支戒,今來此天中,自受其樂果。

[般若]善來汝賢士,從作善業生,護持七種戒,今得如是果。


32.44.ramasva saha daivataiḥ

vanopavanaśaileṣu padmākaravaneṣu ca /

harmyāgreṣu ramasva (tvaṃ kāñcaneṣu) sadaivataḥ // Dhs_32.44 //

[日稱]有妙蓮花池,生清涼香風,珍妙樓閣中,諸天共遊戲。

[般若]山園林等中,或在蓮花池,一切重樓處,共天女受樂。


32.45.

vanopavanaśaileṣu vaidūryaśikhareṣu ca /

vanādriṣu ca naikeṣu ramasva saha daivataiḥ // Dhs_32.45 //

[日稱]極殊妙金山,琉璃為峰頂,寶樹多花果,諸天共遊戲。

[般若]或於金山中,或毘琉璃峯,或園林叢樹,共天女受樂。


32.46.

kalpavṛkṣeṣu ramyeṣu nadīprastravaṇeṣu ca /

saritsu ca viśālāsu (ramasva) saha daivataiḥ // Dhs_32.46 //

[日稱]上妙劫波林,枝葉悉滋茂,清泉繞其中,諸天共遊戲。

[般若]隨念可愛樹,或在流水河,或在寬廣池,共天女受樂。


32.47.

strotasvinyādiyukteṣu parvateṣu nadīṣu ca /

nagareṣu mahārtheṣu ramasva saha daivataiḥ // Dhs_32.47 //

[日稱]復有七寶山,河流四圍繞,金沙布其底,諸天共遊戲。

[般若]七寶間雜處,或在山河中,或平地好處,共天女受樂。


32.48.

madagandhipraroheṣu nīlotpalavaneṣu ca /

yakṣasadmasu ramyeṣu ramasva saha daivataiḥ // Dhs_32.48 //

[日稱]青蓮花妙香,曼陀羅花林,眾鳥出妙音,諸天共遊戲。

[般若]曼陀羅樹林,青優鉢羅林,種種鳥音處,共天女受樂。


32.49.

bhūmibhāgeṣu cānteṣu ratnākaravaneṣu ca /

vimāneṣu ca ramyeṣu ramasva saha daivataiḥ // Dhs_32.49 //

[日稱]復有餘勝處,皆眾寶林木,宮殿寶莊嚴,諸天共遊戲。

[般若]種種地分處,或於寶林中,或在可愛堂,共天女受樂。


32.50.

pañcāṅgikena tūryeṇa manaḥ prahlādakāriṇā /

nṛtyamānaḥ sukhī nityaṃ ramasva saha daivataiḥ // Dhs_32.50 //

[日稱]微妙五音樂,及最勝歌舞,聞已咸適悅,諸天共遊戲。

[般若]或五樂音聲,令心樂清涼,常歌舞遊戲,共天女受樂。


32.51.

śīlabījaṃ śodhayitvā śīleṣu vividheṣu ca /

krīḍa tvaṃ vividhair divyair yathārtham anusevase // Dhs_32.51 //

[日稱]戒為其種子,出生諸樂果,於上妙五欲,隨心而受用。

[般若]持戒為種子,修種種戒行,遊戲於天中,汝今樂成就。


32.52.

yatprabhāmālino devā ramante vividhaiḥ sukhaiḥ /

tacchubhasya phalaṃ dṛṣṭaṃ nirmalasya viśeṣataḥ // Dhs_32.52 //

[日稱]諸天光明鬘,殊勝淨無垢,乃至諸快樂,皆善因所感。

[般若]具足天莊嚴,天鬘自嚴身,如是天中樂,皆由善業因。


32.53.

yadetair vividhaiḥ saukhyair devāḥ krīḍanty anekaśaḥ /

na vayaṃ hetavastatra (tatra hetuḥ) purākṛtam // Dhs_32.53 //

[日稱]與諸天遊戲,受無量快樂,如是快樂因,此因非我作。

[般若]此種種樂報,種種天遊戲,此非我因緣,由彼前業得。


32.54.

kūṭāgārāṇi sarvāṇi karmacitrāṇi sarvadā /

bhunakti devo deveṣu satkṛtenopabṛṃhitaḥ // Dhs_32.54 //

[日稱]最勝妙樓閣,眾寶而莊嚴,由夙植善因,得其中安住。

[般若]一切諸宮殿,諸業所莊嚴,以善業增長,成就天人報。


32.55.

pāśatrayavimuktasya pañcabhiḥ pālitasya vai /

ekadharmavyatītasya devaloko mahīyate // Dhs_32.55 //

[日稱]受廣大五欲,不生染著心,由離三種縛,為帝釋天王。

[般若]解脫三縛人,能護於五根,遠離一法人,天中受安樂。


32.56.

pramudyaccetasāṃ puṃsāṃ spaṣṭaceṣṭā samāhitā /

āgatā devasadanaṃ svakarmaphalasākṣiṇī // Dhs_32.56 //

[日稱]若人心質直,修定除散亂,來生此天中,自業為現證。

[般若]直心不諂曲,布施修正念,以是自業因,來生此天中。


32.57.sukṛtaphalam

uparyupari saukhyāni (tathā ca) sukṛtasya vai /

bhuñjanti vibudhāḥ svarga yaddhi pūrvakṛtānugam // Dhs_32.57 //

[日稱]廣修眾善業,受樂常相續,悟昔所行因,今來受斯果。

[般若]上上之樂,善業善果,諸天所受,先世業故。


32.58.

sākṣibhūtā ime sarvakarmaṇāṃ vividhā drumāḥ /

nirantaraṃ susadṛśaṃ kathayanti manīṣiṇaḥ // Dhs_32.58 //

[日稱]此現生修善,猶如植林木,令相續滋榮,是人為智者。

[般若]善業得此果,種種業林證,雖無有言說,知以善業報。


32.59.bhāgyaṃ phalati sarvatra

yena yena vipākena yatra yatropapadyate /

puruṣo labhate svasya prārabdhasya śubhāśubham // Dhs_32.59 //

[日稱]於在所生處,作善或不善,各各如其因,而受種種報。

[般若]種種諸果報,處處受生死,或善或不善,故得如是報。


32.60.śubhakarmaṇā prāṇī nityaṃ deveṣu jāyate

śubhena karmaṇā jantur nityaṃ deveṣu jāyate /

tathāśubhena narake patanti puruṣādhamāḥ // Dhs_32.60 //

[日稱]若人修善因,得生於天中,造彼不善因,當墮於地獄。

[般若]若人修善業,當得生天中;若作不善業,墮於三惡道。


32.61.kāmino maraṇaṃ nāvagacchanti

śubhāśubhābhyāṃ saṃraktāḥ kāminaḥ kāmamohitāḥ /

nāvagacchanti maraṇaṃ yadavaśyaṃ bhaviṣyati // Dhs_32.61 //

[日稱]愚癡著欲人,捨善作不善,不怖命終時,彼為自損壞。

[般若]樂行善不善,著欲癡所迷,不知當退沒,決定受死苦。


32.62.

śubhāśubhavipāko 'yaṃ yo vṛkṣeṣūpalabhyate /

na saukhyād viramanty ete manaḥ saukhyena mohitāḥ // Dhs_32.62 //

[日稱]善不善業報,如種各滋長,愚夫心著樂,而未甞暫捨。

[般若]今此善業報,以樹相而知,於欲不厭離,心為樂所迷。


32.63.sukṛtaṃ kṛtvā mānavāḥ deveṣu yānti

trividhaṃ sukṛtaṃ kṛtvā bhāvayitvā ca saptadhā /

trisaṃkhyākān ripūn hatvā yānti deveṣu mānavāḥ // Dhs_32.63 //

[日稱]修三品善業,觀身語七支,解脫彼三毒,得生於天中。

[般若]作三種善業,修行七種戒,殺於三怨家,則受諸天身。


32.64.kaḥ devānāmantikaṃ vrajet?

nāsūyati kriyākleśān na ca nandīm asūyati /

sa nandyasūyakaḥ śuddho devānām antikaṃ gataḥ // Dhs_32.64 //

[日稱]於欲境不動,亦不生讚美,住離染清淨,得生於天中。

[般若]若人伏煩惱,未斷於愛心,是人愛因緣,則生於天中。


32.65.

vinindya mātsaryam idaṃ duḥkhasyāyatanaṃ mahat /

samaṃ ca trividhaṃ dattvā devānām antikaṃ gataḥ // Dhs_32.65 //

[日稱]善修種種施,治彼慳悋心,越諸苦難處,得生於天中。

[般若]破壞於嫉妬,大苦之窟宅,種種行布施,是人生天中。


32.66.

prāṇināṃ praṇayaṃ nityaṃ rakṣayitvānukampayā /

maitracittaḥ sadā dānto devānām antikaṃ gataḥ // Dhs_32.66 //

[日稱]不害眾生命,而常生愛護,住寂靜慈心,得生於天中。

[般若]觀他如己身,悲愍護眾生,慈心常調伏,是人生天中。


32.67.

adattaṃ ca dhanaṃ dattvā dattvānandaṃ ca sarvataḥ /

cetanābhāvitamatir devānām antikaṃ vrajet // Dhs_32.67 //

[日稱]遠離不與取,其心如熾火,安住正思惟,得生於天中。

[般若]觀偷盜如火,布施於一切,以自修其心,是人生天中。


32.68.

mātṛvat paradārāṃś ca dṛṣṭvā tattvārthacintakaḥ /

alipto pāpakair dharmair devānām antikaṃ vrajet // Dhs_32.68 //

[日稱]不染欲淤泥,見他色如母,以慧善觀察,得生於天中。

[般若]觀他妻如母,常思惟真諦,慾泥不能污,是人生天中。


32.69.

(kṛtaḥ) svacittaprītyartha jihvāraṇisamudbhavaḥ /

kathyate sa mṛṣāvādas taṃ hitvā sugatiṃ vrajet // Dhs_32.69 //

[日稱]自心懷獄火,從舌薪發起,斯由說妄言,離此生天中;

[般若]火從自心起,由舌鑽燧生,若離此妄語,則生於善道。


32.70.

paiśūnyaṃ ca sadā hitvā maitryanarthakaraṃ padam /

ślakṣṇaprabhaḥ ślakṣṇamatiḥ devānāmantikaṃ vrajet // Dhs_32.70 //

[日稱]常遠彼兩舌,慈心相愛敬,不說離間語,得生於天中。

[般若]惡口破慈心,智者能捨離,常樂說軟語,則生於天上。


32.71.

pāruṣyaṃ śatruvad dhīro varjayaty eva sarvadā /

ślakṣṇaprabhāmatir nityaṃ sarveṣu gatigāmikaḥ // Dhs_32.71 //

[日稱]惡語如刀杖,智者當遠離,常出美妙言,得生於天中。

[般若]觀綺語如刀,一切常遠離,常行於正語,是人生善道。


32.72.

adharmo yasya jihvāgre na bhūto na bhaviṣyati /

sadā duṣkālatattvajño devānām antikaṃ vrajet // Dhs_32.72 //

[日稱]由舌無真實,指虛而談有。離詭飾言詞,得生於天中。

[般若]若有行善人,不行於兩舌,實說諦知時,是人生天中。


32.73.

yenedaṃ rakṣitaṃ śīlaṃ saptadhā buddhadeśitam /

sa dhīraḥ śīlatattvajño devānām antikaṃ vrajet // Dhs_32.73 //

[日稱]善護斯七戒,則能生諸天,智者當了知,此諸佛所說。

[般若]若人護如是,七種身口戒,其人諦知戒,則生於天中。


32.74.kaḥ saphalaḥ dharmajñaḥ?

vividhakarmavaśagaṃ janmedaṃ labhate suraiḥ /

tatprāpya yo na dharmajñaḥ sa paścāt paritapyate // Dhs_32.74 //

[日稱]以眾善莊嚴,得生於天上,若廢昔修行,彼則生後悔。

[般若]種種業因故,今生此天身,得天不知法,後則心生悔。


32.75.sukarmaṇā śubhajaṃ phalam

vanopavanaramyo 'yaṃ latāvedikamaṇḍapaḥ /

yadvicitramayo lokastat sarva śubhajaṃ phalam // Dhs_32.75 //

[日稱]天上妙林藤,修蔓四垂布,好花香莊嚴,諸天憩其下。

[般若]此園林可樂,枝枸欄莊嚴,身生此處者,一切是善果。


32.76.

yena yena yathā karma kṛtaṃ bhavati śobhanam /

tasya tasya tathā dṛṣṭaṃ phalaṃ tadanugāmikam // Dhs_32.76 //

[日稱]若修眾善行,當獲諸快樂,往趣於天中,得見如是果。

[般若]何人作何業,作業作善業,彼彼如是成,果亦如是得。


32.77.

pratyakṣaṃ dṛśyate devair hīnamadhyottamaṃ sukham /

yena yena yathā cīrṇaṃ tasya tasya tathā phalam // Dhs_32.77 //

[日稱]又彼諸天眾,受三品快樂,各各如先業,而得彼彼果。

[般若]汝等天現見,下中上等樂,何人如業行,彼彼如是果。


32.78.kukarmaṇā duḥkhajaṃ phalam

vicitraveṣāḥ saṃmūḍhā devā mohavaśānugāḥ /

tan nāśān manasā mūḍhā na paśyanti mahadbhayam // Dhs_32.78 //

[日稱]勝妙五欲境,諸天生樂著,愚夫意迷妄,不覺後大怖。

[般若]癡種種莊嚴,隨逐癡行人,彼為癡所迷,不見大怖畏。


32.79.

vicitrakāmaratayo vicitraphalakāṅkṣiṇaḥ /

na vā kurvanti karmāṇi te 'surā mūḍhacetasaḥ // Dhs_32.79 //

[日稱]希上妙欲樂,求殊勝境界,愛果不修因,彼愚癡增上。

[般若]喜樂種種欲,悕求種種果。天為癡覆故,不造作諸業。


32.80.ke premaparāyaṇāḥ?

phalaṃ yeṣāṃ priyaṃ cittaṃ na ca śīle ratā matiḥ /

te pradīpaṃ parityajya premālokaparāyaṇāḥ // Dhs_32.80 //

[日稱]若樂彼樂果,而不持淨戒,如人處暗中,離燈而求明。

[般若]若天愛雜果,彼天不持戒。譬如捨離燈,欲唯取光明。


32.81.hetuphalatattvajñāḥ sukhino bhavanti

ye hetuphalasādṛśyenecchanti surasattamān /

te hetuphalatattvajñā bhavanti sukhabhāginaḥ // Dhs_32.81 //

[日稱]因與果相似,而不肯修因,因果善了知,當獲於樂分。

[般若]彼天亦如是,離因異求果。若以因求果,彼則常受樂。


32.82.jñānādeva muktiḥ

vinābījaṃ phalaṃ nāsti vinā dīpaṃ kutaḥ prabhā? /

vinā śīlaiḥ kutaḥ svargo muktir jñānaṃ vinā kutaḥ? // Dhs_32.82 //

[日稱]離種子無果,離燈何有光?離戒不生天,離智無解脫。

[般若]無子果叵得,無燈豈有光。無戒則無天,離智無解脫。


32.83.kaḥ dhīmataḥ?

tatsukhaṃ tadvimuktasya gatakāṅkṣasya tāyinaḥ /

vimuktakāmatṛṣṇasya nirmamasya ca dhīmataḥ // Dhs_32.83 //

[日稱]若人棄欲樂,永絕於追求,彼無愛染心,善除我所執。

[般若]若得解脫者,則無所悕望。若離欲愛者,慧則非我所。


32.84.sukarmaiḥ sukhaṃ bhavatyeva

yad idaṃ karmajaṃ saukhyaṃ sarva (tajjñeya) kalmaṣam /

yaṃ neṣṭakaṃ bhavaty eva tat sarvam amalaṃ smṛtam // Dhs_32.84 //

[日稱]樂因業所招,一切皆染濁,當生決定心,而求無垢樂。

[般若]若業所得樂,一切是垢濁。若得盡滅樂,一切不垢濁。


32.85.devalokasya varṇanam

yo manorathakṛtsnasya bahir antaś ca (sarvataḥ) /

sarvālokaḥ sadāloko devatāgaṇasevitaḥ // Dhs_32.85 //

[日稱]如屈伸臂頃,得生夜摩天,天眾競來迎,身光常照耀。

[般若]夜摩一切處,此高如舉臂,恒於一切時,多饒諸天眾。


32.86.

virājate girivaro ratnamāṇikyasannibhaḥ /

prabhūtasalilo yaś ca padminībhiḥ samāvṛtaḥ // Dhs_32.86 //

[日稱]如彌盧山王,眾寶所嚴瑩,從彼大海中,涌出於空住。

[般若]光明端正山,七寶所莊嚴,有清淨流水,有蓮花池遶。


32.87.

vanopavanaramyo 'yaṃ mṛgapakṣiniṣevitaḥ /

kandarodarasaṃrambho bhitvā gaganam utthitaḥ // Dhs_32.87 //

[日稱]寶樹生涼風,禽鹿相依止,天女處紅蓮,而共相遊戲。

[般若]園林甚可愛,多饒諸鳥鹿,此峯池中出,極高穿虛空。


32.88.kutra devataiḥ sevyate?

sevyate devatair nityaṃ divyamālyavibhūṣitaiḥ /

nṛtyagītaprakṛṣṭābhir devatābhiś ca sarvataḥ // Dhs_32.88 //

[日稱]殊妙寶花鬘,適意眾歌舞,諸天及天女,咸供養恭敬。

[般若]此處天常樂,天鬘自莊嚴,歌舞心歡喜,天女極甚多。


32.89.

pañcāṅgikena tūryeṇa prerita iva lakṣyate /

śirobhūto mahāramyaḥ prabhāmālī samantataḥ // Dhs_32.89 //

[日稱]普遍光明鬘,清河可愛樂,聞妙五樂音,悟緣生虛幻。

[般若]五樂音可愛,覩者心樂見,此峰甚可樂,周匝光明圍。


32.90.

sukṛtena śubhenāyaṃ karmaṇādhiguṇena vai /

yaṃ samāśritya krīḍanti devavṛndāni sarvataḥ // Dhs_32.90 //

[日稱]無量諸天眾,咸共相遊戲,依昔所修因,受三品快樂。

[般若]以所作善業,三種持戒因,天眾依此峯,遊戲受快樂。


32.91.ke svarga gacchanti?

dānaśīlayutā vṛddhā nityaṃ tadgatamānasāḥ /

ye bhavanti sadā dāntās te janāḥ svargagāminaḥ // Dhs_32.91 //

[日稱]久修習施戒,志念常堅固,由具足彼行,是人生彼天。

[般若]常樂行施戒,施戒福成就,若常如是行,彼則生天上。


32.92.

saṃkṣiptamanasaḥ śāntās te janāḥ svargagāminaḥ /

vairiṇāṃ viṣayo nityaṃ praśāntamanasas tu ye // Dhs_32.92 //

[日稱]常遵於佛語,護念諸眾生,安住寂靜心,是人生彼天。

[般若]愍眾生安慰,深信於佛法,攝心寂靜者,彼則生天上。


[日稱]具足於慈忍,除怨根深慼,慈心常相應,是人生彼天。

[般若]若於怨家所,慈心離瞋垢,常寂靜心者,彼則生天上。


32.93.

(vītarāgā vītamohāste janāḥ) svargagāminaḥ /

bhavābhavena tīvreṇa bādhate (yatra) sādhanam /

sudāntamānasāṃ dhīrās te janāḥ svargagāminaḥ // Dhs_32.93 //

[日稱]若人意寂靜,不著於三有,由善調彼心,是人生彼天。

[般若]若心中無瞋,彼善而無惱,勇善調伏者,彼則生天上。


32.94.

satyamārgavilambena hayatīva sukhabhāginaḥ /

sārāsāravidhijñāś ca te janāḥ svargagāminaḥ // Dhs_32.94 //

[日稱]唯一真實言,不樂多虛說,遠離非義利,是人生彼天。

[般若]常實語持戒,而不多言說,知堅知不堅,彼則生天上。


32.95.

saṃsāre ye na rakṣanti svamano (nanu) dehinaḥ /

nirvāṇābhiratā nityaṃ te janāḥ svargagāminaḥ // Dhs_32.95 //

[日稱]悟彼老病死,怖輪迴流轉,樂求寂滅樂,是人生彼天。

[般若]若不樂世間,厭離老死法,常樂於涅槃,彼則生天上。


32.96.

vṛkṣamūle śmaśāne vā tathā ca girikandare /

dhyāyinaḥ sattvamanasaste janāḥ svargagāminaḥ // Dhs_32.96 //

[日稱]棲巖谷林泉,塚間或樹下,深修諸禪定,是人生彼天。

[般若]若樹下塚間,如是山谷等,常一心禪者,彼則生天上。


32.97.

mātrajñā deśakālajñāḥ pāpamitra(vi)varjitāḥ /

maitreṇa cetasā ye tu te janāḥ svargagāminaḥ // Dhs_32.97 //

[日稱]具足妙辯才,知時方說法,常捨惡知識,是人生彼天。

[般若]知時敬父母,不近惡知識,常行慈心者,彼則生天上。


32.98.

na snānadarśanaratā narāḥ manmathavāriṇā /

ekāntagāminaḥ śāntās te janāḥ svargagāminaḥ // Dhs_32.98 //

[日稱]於聚落城邑,不遊往觀翫,唯處一空閑,是人生彼天。

[般若]不樂聚落城,及戲處道行,一處住知足,彼則生天上。


32.99.

kṣaṇe kṣaṇe sadā kāyaṃ paśyanty aśucisambhavam /

kāryākāryavidhijñā ye te janāḥ svargagāminaḥ // Dhs_32.99 //

[日稱]常觀於自身,以不淨為本,剎那不久停,是人生彼天。

[般若]若善自觀身,常見其不淨,知自身如是,彼則生天上。


32.100.

dharmāṇāṃ dharmatāṃ ye ca paśyanti vividhā samāḥ /

na ca rakṣanti saṃsāre te janāḥ svargagāminaḥ // Dhs_32.100 //

[日稱]善達諸法性,是法住法位,不著彼輪迴,是人生彼天。

[般若]若能知法網,種種法網知,不喜樂生死,彼則生天上。


32.101.

vedanā madhyatattvāntam anekavidhasambhavam /

paśyanti ca na rakṣanti te janāḥ svargagāminaḥ // Dhs_32.101 //

[日稱]如實知諸受,能生於取著,心不生愛樂,是人生彼天。

[般若]若覺知諸法,無量種種生,雖見不喜樂,彼則生天上。


32.102.

māyopamaṃ ca kṣaṇikaṃ gandharvanagaropamam /

ye jānanti (sadā) cittāḥ te janāḥ svargagāminaḥ // Dhs_32.102 //

[日稱]了諸法如幻,如乾闥婆城,善調伏自心,是人生彼天。

[般若]心念念如幻,如乾闥婆城,若調伏此心,彼則生天上。


32.103.

ekalakṣaṇatattvajñā vilakṣaṇavidaḥ svayam /

nirvāṇarāgamanasas te janāḥ svargagāminaḥ // Dhs_32.103 //

[日稱]乃至色等蘊,彼唯一空性,志求於涅盤,是人生彼天。

[般若]若諦知一相,或善知二相,心於欲厭離,彼則生天上。


32.104.

mātṛvat paradārān ye pitṛvat sarvadehinaḥ /

paśyanti ye bhayaṃ loke te janāḥ svargagāminaḥ // Dhs_32.104 //

[日稱]於男子女人,皆生父母想,平等觀眾生,是人生彼天。

[般若]於他妻如母,於一切如父,若如是平等,彼則生天上。


32.105.

śūnyavargagato nityaṃ sattvānāṃ priyavādinaḥ /

akrūrā ṛddhimanasaste janāḥ svargagāminaḥ // Dhs_32.105 //

[日稱]離兩舌過惡,樂發於愛語,其心常質直,是人生彼天。

[般若]若恒離兩舌,常樂和合他,心不慳而直,彼則生天上。


32.106.

kāṣṭhavalloṣṭhavat sarva paravittasamīkṣakāḥ /

saṃtuṣṭāḥ svena cittena te janāḥ svargagāminaḥ // Dhs_32.106 //

[日稱]遠離心高舉,觀身如瓦木,知足常謙和,是人生彼天。

[般若]於他一切物,皆如土塊等,自生知足樂,彼則生天上。


32.107.

na rātrau na divā yeṣāṃ kausīdyadyutiriṣyate /

nityodyuktavihārā ye te janāḥ svargagāminaḥ // Dhs_32.107 //

[日稱]於彼晝夜中,心不生疲倦,樂勤修眾善,是人生彼天。

[般若]若於夜於晝,常能離懈怠,勤行精進者,彼則生天上。


32.108.

kaukṛtyaṃ styānamiddhaṃ ca kausīdyaṃ ca viśeṣataḥ /

varjayanti sadā dhanyāste janāḥ svargagāminaḥ // Dhs_32.108 //

[日稱]於掉舉惽沈、睡眠懈怠等,心常生遠離,是人生彼天。

[般若]若離慢貪瞋,復離於懈怠,如是捨離者,彼則生天上。


32.109.

dauḥśīlyaṃ pañcarandhrebhyaḥ pariśuddham anekadhā /

saṃkṣipanti sadā duḥkhaṃ te janāḥ svargagāminaḥ // Dhs_32.109 //

[日稱]由五根散亂,數數取諸境,以智善防護,是人生彼天。

[般若]恒不樂五塵,五塵不破戒,常護戒智者,彼則生天上。


32.110.

upādānacatuṣṭvajñāḥ satyāni ca tathaiva ca /

ye paśyanti budhāḥ prajñāṃ te janāḥ svargagāminaḥ // Dhs_32.110 //

[日稱]善修四攝行,明了四諦法,具廣大知見,是人生彼天。

[般若]若能知四取,四諦亦如是,智者如是知,彼則生天上。


32.111.

duḥkhaṃ duḥkhavipākaś ca duḥkheṣu ca manaś ca yat /

paśyanti ye sadā tattvaṃ te janāḥ svargagāminaḥ // Dhs_32.111 //

[日稱]於苦因苦果,及盡苦邊際,皆真實了知,是人生彼天。

[般若]若知苦苦報,亦復知苦沒,如是諦見者,彼則生天上。


32.112.

tīvravyasanamāpannā ye (ca) dharmāvimuñcakāḥ /

śāntāś ca dharmamatayaste janāḥ svargagāminaḥ // Dhs_32.112 //

[日稱]設遇極險難,不捨諸善法,由心寂靜故,是人生彼天。

[般若]若得衰惱己,而不捨於法,是攝受法者,彼則生天上。


32.113.

śuklāvadātaṃ ye vastraṃ pāṃsukūlaṃ tathaiva ca /

piṇḍapātaratā nityaṃ te janāḥ svargagāminaḥ // Dhs_32.113 //

[日稱]不樂殊妙衣,常持於毳服,依淨命乞食,是人生彼天。

[般若]若著壞色衣,及著糞掃衣,善心不行惡,彼則生天上。


32.114.

adaṇḍāḥ śāntamanaso nityaṃ dhyānavihāriṇaḥ /

naiṣkarmyaniratāḥ sarve te janāḥ svargagāminaḥ // Dhs_32.114 //

[日稱]心樂修禪定,安坐如朽木,善修出離行,是人生彼天。

[般若]若一切時禪,常有出世心,恒樂空閑處,彼則生天上。


32.115.

mṛṣṭaṃ ca yadi vāṅmṛṣṭaṃ yathecchāvidhimāgatam /

santuṣyanti na kupyanti te janāḥ svargagāminaḥ // Dhs_32.115 //

[日稱]隨所得飲食,精妙或麁糲,心不生欣厭,是人生彼天。

[般若]若美若不美,隨他之所得,心不喜不瞋,彼則生天上。


32.116.

śuklāvadātaṃ ye vastraṃ pāṃsukūlaṃ tathaiva ca /

saṃvṛtau caiva saṃtuṣṭāste janāḥ svargagāminaḥ // Dhs_32.116 //

[日稱]依地為臥具,樹下如樓觀,其心常泰然,是人生彼天。

[般若]若著麁鄙色,塵土糞掃衣,如是衣知足,彼則生天上。


32.117.

śayyātale yathā bhūmau harmyāgre vā tathāpare /

na duṣyanti (na hṛṣyanti) te janāḥ svargagāminaḥ // Dhs_32.117 //

[日稱]諸根常寂靜,不為境所牽,離散亂垢染,是人生彼天。

[般若]若床若地樓,或復在餘處,不生苦樂心,彼則生天上。


32.118.

cakṣurviṣayam āpannaṃ yatkarma sāmparāyikam /

tattvato ye prapaśyanti te janāḥ svargagāminaḥ // Dhs_32.118 //

[日稱]眼觀色等境,了彼相皆空,如是皆正知,是人生彼天。

[般若]於眼所見色,青黃赤白等,若如實諦見,彼則生天上。


32.119.

apriyaṃ vā priyaṃ vāpi ye śrutvā tīvrasambhramāt /

akṣubdhamatayo muktāste janāḥ svargagāminaḥ // Dhs_32.119 //

[日稱]若毀若稱讚,聞已心不動,無煩惱相應,是人生彼天。

[般若]若聞愛不愛,二種聲不樂,心正不動亂,彼則生天上。


[日稱]了善不善業,受報咸決定,當修彼梵行,是人生彼天。


32.120.

ṣaḍindriyāṇi sarvāṇi viṣayāṃs tu tathaiva ca /

saṃkṣipanti na rakṣanti te janāḥ svargagāminaḥ // Dhs_32.120 //

[般若]調伏於六根,而不樂境界,攝心不動亂,彼則生天上。


32.121.

yathā karma kṛtaṃ sarvamaviśeṣeṇa tattvataḥ /

paśyantyamanaso dhanyās te janāḥ svargagāminaḥ // Dhs_32.121 //

[般若]如一切業行,是則為最勝,行無垢法者,彼則生天上。


32.122.

karmaṇāṃ ca vipākaṃ ca kṛtaṃ (ye dhīracetasā) /

bibhyatīha sadā duḥkhete janāḥ svargagāminaḥ // Dhs_32.122 //

[日稱]當離貪等咎,作已招惡報,常怖諸苦惱,是人生彼天。

[般若]若知於業報,而能作業報,於苦常怖畏,彼則生天上。


32.123.

ity etāni mahārthāni nityaṃ duḥkhakarāṇi ca /

kurvanti vidhivat sarva te janāḥ svargagāminaḥ // Dhs_32.123 //

[日稱]如是大義利,則為彼樂因,眾善當奉行,是人生彼天。

[般若]如是大饒益,恒常受快樂,若一切皆作,彼則生天上。

// iti devavargo dvātriṃśaḥ //


生天品第三十二

若人修眾善,清淨心質直,當得生天中,牟尼之所說。

樂布施愛語,慈心常相應,護念諸眾生,此因為真實。

由彼心清淨,為白法依止,受天中快樂,身出於光明。

是光明最勝,相續而不絕,如世有燈明,不墮諸險難。

若人心清淨,如摩尼無垢,平等常謙和,得生於諸天。

若心善調伏,持戒修諸定,清淨如真金,得生於諸天。

於一切有情,心常生憐愍,不造殺生罪,得生於諸天。

處世身光潔,不染諸罪法,離一切損害,得生於諸天。

見欲境如毒,視金寶如草。離貪欲過患,得生於諸天。

若人離貪欲,心不為境牽,脫怖畏險難,得生於諸天。

遠親眷朋屬,彼互相纏縛,單己而修行,得生於諸天。

具足殊勝行,安住於淨慧,善降伏貪欲,得生於諸天。

三業離毀犯,樂修諸禪定,為眾所稱讚,得生於諸天。

棄背惡知識,遠離愛毒箭,不為女索縛,得生於諸天。

善離彼愛纏,如劍斷朽索,安隱離諸怖,得生於諸天。

慧力極堅勇,常專求正法,修施戒禪定,得生於諸天。

又彼諸眾生,廣修其善行,感果生天中,諸天常恭敬。

人作善生天,天修福為人,常依於正法,互相有力能。

或從天退沒,或餘趣生天,若離彼善業,則趣三惡道。

諸寂靜善法,為樂之因本,乃至於夢中,不應捨善法。

善法滅非法,真實摧虛妄,諸天降非天,智慧破愚鈍。

善法為階梯,智者能昇蹈,往趣諸天中,受上妙快樂。

謂身語七支,不行殺盜等,此七能為梯,得生於天界。

由淨業嚴身,光潔極可愛,猶如彼明燈,從自身而發。

是故諸天人,皆以戒為本,常生適悅心,受樂無窮極。

諸天女侍衛,如眾星拱月,遊戲於天中,皆善因所得。

隨所欲從心,得已無減失,彼樂常增長,皆善因所得。

善修布施行,憐愍諸有情,與慈心相應,得生於天上。

遠離殺生罪,不害諸眾生,與善行相應,得生於天上。

遠離不與取,而樂行布施,不悋惜少物,得生於天上。

棄捨欲邪行,常依彼正道,離垢心寂靜,得生於天上。

離飲酒過失,意不生迷亂,不為人輕笑,得生於天上。

諸天受快樂,不應生放逸,當求寂靜樂,彼則常安隱。

受天中妙欲,及最勝宮殿,念念即無常,不久後當盡。

彌盧極高勝,善業能過彼,乃至究竟天,匪善何能詣?

於欲境無厭,天中更殊勝,由愛轉增長,何由得寂靜?

諸天由愛故,著樂無休息,常為愛火燒,於樂何能得?

作善有三品,三類為三因,三有三現行,三業感三果。

由汝樂善法,修施忍不害,真實行相應,得生於天上。

具足勝莊嚴,花鬘寶纓絡,受樂於天中,皆由善業得。

又天中妙樂,上中下差別,如是三品因,隨福果所現。

隨修彼善行,不失二種報,或人或天中,則受於快樂。

汝昔修福業,善護七支戒,今來此天中,自受其樂果。

有妙蓮花池,生清涼香風,珍妙樓閣中,諸天共遊戲。

極殊妙金山,琉璃為峰頂,寶樹多花果,諸天共遊戲。

上妙劫波林,枝葉悉滋茂,清泉繞其中,諸天共遊戲。

復有七寶山,河流四圍繞,金沙布其底,諸天共遊戲。

青蓮花妙香,曼陀羅花林,眾鳥出妙音,諸天共遊戲。

復有餘勝處,皆眾寶林木,宮殿寶莊嚴,諸天共遊戲。

微妙五音樂,及最勝歌舞,聞已咸適悅,諸天共遊戲。

戒為其種子,出生諸樂果,於上妙五欲,隨心而受用。

諸天光明鬘,殊勝淨無垢,乃至諸快樂,皆善因所感。

與諸天遊戲,受無量快樂,如是快樂因,此因非我作。

最勝妙樓閣,眾寶而莊嚴,由夙植善因,得其中安住。

受廣大五欲,不生染著心,由離三種縛,為帝釋天王。

若人心質直,修定除散亂,來生此天中,自業為現證。

廣修眾善業,受樂常相續,悟昔所行因,今來受斯果。

此現生修善,猶如植林木,令相續滋榮,是人為智者。

於在所生處,作善或不善,各各如其因,而受種種報。

若人修善因,得生於天中,造彼不善因,當墮於地獄。

愚癡著欲人,捨善作不善,不怖命終時,彼為自損壞。

善不善業報,如種各滋長,愚夫心著樂,而未甞暫捨。

修三品善業,觀身語七支,解脫彼三毒,得生於天中。

於欲境不動,亦不生讚美,住離染清淨,得生於天中。

善修種種施,治彼慳悋心,越諸苦難處,得生於天中。

不害眾生命,而常生愛護,住寂靜慈心,得生於天中。

遠離不與取,其心如熾火,安住正思惟,得生於天中。

不染欲淤泥,見他色如母,以慧善觀察,得生於天中。

自心懷獄火,從舌薪發起,斯由說妄言,離此生天中;

由舌無真實,指虛而談有。離詭飾言詞,得生於天中。

常遠彼兩舌,慈心相愛敬,不說離間語,得生於天中。

惡語如刀杖,智者當遠離,常出美妙言,得生於天中。

善護斯七戒,則能生諸天,智者當了知,此諸佛所說。

以眾善莊嚴,得生於天上,若廢昔修行,彼則生後悔。

天上妙林藤,修蔓四垂布,好花香莊嚴,諸天憩其下。

若修眾善行,當獲諸快樂,往趣於天中,得見如是果。

又彼諸天眾,受三品快樂,各各如先業,而得彼彼果。

因與果相似,而不肯修因,因果善了知,當獲於樂分。

勝妙五欲境,諸天生樂著,愚夫意迷妄,不覺後大怖。

希上妙欲樂,求殊勝境界,愛果不修因,彼愚癡增上。

若樂彼樂果,而不持淨戒,如人處暗中,離燈而求明。

離種子無果,離燈何有光?離戒不生天,離智無解脫。

樂因業所招,一切皆染濁,當生決定心,而求無垢樂。

若人棄欲樂,永絕於追求,彼無愛染心,善除我所執。

如屈伸臂頃,得生夜摩天,天眾競來迎,身光常照耀。

如彌盧山王,眾寶所嚴瑩,從彼大海中,涌出於空住。

寶樹生涼風,禽鹿相依止,天女處紅蓮,而共相遊戲。

殊妙寶花鬘,適意眾歌舞,諸天及天女,咸供養恭敬。

普遍光明鬘,清河可愛樂,聞妙五樂音,悟緣生虛幻。

無量諸天眾,咸共相遊戲,依昔所修因,受三品快樂。

久修習施戒,志念常堅固,由具足彼行,是人生彼天。

常遵於佛語,護念諸眾生,安住寂靜心,是人生彼天。

具足於慈忍,除怨根深慼,慈心常相應,是人生彼天。

若人意寂靜,不著於三有,由善調彼心,是人生彼天。

唯一真實言,不樂多虛說,遠離非義利,是人生彼天。

悟彼老病死,怖輪迴流轉,樂求寂滅樂,是人生彼天。

棲巖谷林泉,塚間或樹下,深修諸禪定,是人生彼天。

具足妙辯才,知時方說法,常捨惡知識,是人生彼天。

於聚落城邑,不遊往觀翫,唯處一空閑,是人生彼天。

常觀於自身,以不淨為本,剎那不久停,是人生彼天。

善達諸法性,是法住法位,不著彼輪迴,是人生彼天。

如實知諸受,能生於取著,心不生愛樂,是人生彼天。

了諸法如幻,如乾闥婆城,善調伏自心,是人生彼天。

乃至色等蘊,彼唯一空性,志求於涅盤,是人生彼天。

於男子女人,皆生父母想,平等觀眾生,是人生彼天。

離兩舌過惡,樂發於愛語,其心常質直,是人生彼天。

遠離心高舉,觀身如瓦木,知足常謙和,是人生彼天。

於彼晝夜中,心不生疲倦,樂勤修眾善,是人生彼天。

於掉舉惽沈、 睡眠懈怠等,心常生遠離,是人生彼天。

由五根散亂,數數取諸境,以智善防護,是人生彼天。

善修四攝行,明了四諦法,具廣大知見,是人生彼天。

於苦因苦果,及盡苦邊際,皆真實了知,是人生彼天。

設遇極險難,不捨諸善法,由心寂靜故,是人生彼天。

不樂殊妙衣,常持於毳服,依淨命乞食,是人生彼天。

心樂修禪定,安坐如朽木,善修出離行,是人生彼天。

隨所得飲食,精妙或麁糲,心不生欣厭,是人生彼天。

依地為臥具,樹下如樓觀,其心常泰然,是人生彼天。

諸根常寂靜,不為境所牽,離散亂垢染,是人生彼天。

眼觀色等境,了彼相皆空,如是皆正知,是人生彼天。

若毀若稱讚,聞已心不動,無煩惱相應,是人生彼天。

了善不善業,受報咸決定,當修彼梵行,是人生彼天。

當離貪等咎,作已招惡報,常怖諸苦惱,是人生彼天。

如是大義利,則為彼樂因,眾善當奉行,是人生彼天。


正法念處經卷第二十四

三種作善業,有三種三因,三時三地處,三功德三果。

不盜常行施,而行於正法,實忍善相應,一切天中生。

具足天莊嚴,天鬘自嚴身,如是天中樂,皆由善業因。

若放逸眾生,不行於善業,如是愚癡人,不得生天中。

人中作善業,人作業成就,以是業報故,得生此天中。

若有愛自身,欲受於樂果,作大福德因,得生天世間。

若於諸天中,受上中下樂,如是三種樂,福德因緣故。

若人作諸業,隨業有增減,如是隨諸業,天中受樂報。


正法念處經卷第二十四

業網繫眾生,癡愛之所誑,無始生死來,流轉如水輪。

諸天退沒時,具受大苦惱,地獄眾苦毒,不得以為比。

天樂必有退,如何不覺悟?不見死滅故,貪著世間樂。

諸世間生滅,不可以數知,而人莫能厭,為愛之所欺。

---

正法念處經卷第二十四

苦樂法初起,則忘久苦樂,譬如初日朝,則無有先日。

云何天世間,現在受天樂?不知當退沒,一切皆歸盡。

如蜜在棘林,亦如雜毒飯,諸樂亦如是,不覺退沒苦。

天中上妙欲,受之無厭足;天中諸愛力,大樂自覆心。

愛火燒眾生,求樂不可得,若得離愛欲,一心行為樂。

無我離欲人,能至涅槃城,是人初後淨,從樂得樂處。

若人斷愛結,令心無遺餘,善攝於心意,不受一切法。

知應作不作,彼人常得樂,若能斷愛河,得脫生死流。

勇健者能度,必至涅槃城,愛者則無樂,三毒和合故,若能解脫欲,是名清淨樂。


正法念處經卷第二十五

下業得下報,眾生道成就,中業得中報,上業丈夫身。

若人所作業,隨業得果報,其人時處業,於此身中受。

若天光明輪,遊戲種種樂,斯人得善果,清淨勝業故。

若丈夫作業,或善或不善,受於果報時,或苦或受樂。

此種種樂報,種種天遊戲,此非我因緣,由彼前業得。

---

正法念處經卷第二十五

悕望諸境界,愛心難厭足,離愛則知足,此人無憂惱。

若人愛欲境,則不得安樂,境界如毒害,後世受苦惱。

若初若中後,若現在未來,求樂不可得,後則受苦惱。

一切諸世間,增長於生死,流轉不暫停,和合必有離,

未曾有免者。樂為苦所覆,無量諸誑惑,眾生癡所誑,

遊戲於愛欲。一切癡愛人,未曾有厭足,境界難滿足,

如火益乾薪。世間愛所誑,難滿亦如是,雖近於死地,

猶不生厭離。為愛境所誑,不求善資糧,天退不自在,

為愛所誑惑。我今教呵汝:汝為欲所迷,當作自利益。

法為第一道,若有行法者,從樂得樂報,能如是行者,

得寂滅涅槃。是故應修福,以求涅槃樂,若有常修福,

得至無盡處。天聞帝釋說,寂靜心調柔。是時帝釋子,調伏順父教。

---

正法念處經卷第二十五

人中造福德,人中無量種,作種種福德,種種皆成就。

不作眾善業,為心怨所誑,退時不自在,墮於極惡處。

一切諸宮殿,諸業所莊嚴,以善業增長,成就天人報。


正法念處經卷第二十六

此地諸園林,及諸蓮華池,山峯極端嚴,廣大多珍寶。

蓮華諸河池,寶石而莊嚴,林樹種種花,眾鳥皆和集。

金樹如意樹,淨如毘琉璃,銀寶或珊瑚,種種雜莊嚴。

眾蜂出妙音,在於蓮華池,寶樓甚廣大,端嚴極淨妙。

莊嚴甚奇特,諸天所應供,如是諸嚴飾,天人輪迴轉。

如幻亦如泡,如乾闥婆城,五欲愛所誑,天樂亦如是。

愛傷諸世間,流轉生死海,愛毒如猛火,滅壞諸世間。

欲樂無厭足,求之而不息,無常火燒已,不知何所趣。

眾生皆為此,愛毒之所誑,愛染覆諸天,不覺時所遷。

天人阿修羅、地獄龍夜叉,一切無自在,念念時所遷。

一切三界中,為時網所纏,不知無自在,為愛之所惑。

---

南無婆伽婆,利益諸眾生,說愛如毒害,為眾廣分別。

了知一切法,其智無罣礙,離於智所知,則無第三法。

無常及苦空,亦無有作者,如來見實諦,為諸眾生說。

---

諸天行此道,或百或千還,為於時節火,而燒境界薪。

見他病死相,而自不覺知,衰相既至已,乃知自苦惱。

放逸自濁心,常樂於境界,不覺死隨逐,常不離眾生。

受樂遊戲人,樂行於放逸,死軍將欲至,破壞如毒害。

非是呪藥力,非天阿修羅,自業之所縛,世所不能救。

塵垢覆身面,而猶不自覺,死信既來至,不久必終沒。

眾生常貪欲,渴愛無厭足,死賊忽已至,著樂不覺知。

汝已死相現,為死之所牽,須臾必退沒,退時受苦惱。

此山頂眾生,園林莊嚴處,業縛不自在,受於自業報。

遊戲放逸行,受樂無厭足,癡人愛增長,退沒不自在。

有煙必有火,其相法如是,如是退沒相,必當歸死苦。


正法念處經卷第三十二

天主憍尸迦,常護於世間,法行常寂靜,境界莫能壞。

以法調世間,不以非法教,順法常安樂,違法受苦惱。

行法則安樂,修智亦如是,不侵不妄語,常受於安樂。

若世間功德、出世間功德,此一切功德,天王悉具足。

怖者為作歸,苦者示善道,天王持世間、天人阿修羅。

天王最殊勝,離諸不善法,洗除三惡垢,受於三歸法,如實知三業,行勝三菩提。

雖生放逸地,不樂於放逸,天王持世間,法行離怨敵。


正法念處經卷第十九

牟尼真知說實道,若人能行生天上,諦行布施修慈心,護諸眾生說愛語。

正見清淨心離垢,佛說三十三天道,淨修眾善行相應,能以善心正依止。

從此樂處至樂處,復從光明還入明,譬如朝落光明花,亦如一燈燃異燈。

若人欲得如彼燈,莫行放逸自壞心。

若有常行淨善心,離垢明淨如寶珠,是人智慧離塵垢,能至諸天所生處。

持戒習禪及三昧,若人有能心修行,是人智慧如真金,必得往生諸天宮。

若有捨離於殺生,於諸眾生起慈悲,愍哀質直心寂靜,如是之人生天宮。

於一切人施軟語,捨離眾惡不善業,惡業不能污其心,如是之人生天宮。

若人視金如草木,觀諸愛欲如火毒,如是離欲智慧人,則生天宮受快樂。

若有不為欲境惑,不隨愛欲之因緣,得脫三惡道怖畏,如是之人生天上。

若見鬪諍能勸喻,知識親族及兄弟,能善和解令無諍,如是之人生天上。

若人離惡出欲泥,常施一切眾生樂,離垢寂滅心解脫,則能破壞魔軍眾。

若能調伏於心意,不為心意之所使,是人清淨破怨敵,則得上生諸天宮。

若有人能淨身業,遠離眾惡不善法,離欲修習禪定樂,如是之人生天宮。

捨離放逸惡知識,斷除愛毒諸煩惱,不為女人欲所縛,如是之人生天宮。

若人於法勤精進,布施持戒及三昧,志意勇猛心堅固,是人則生於天上。

若人能於眾結縛,智刀斬之而不礙,自在離縛無所滯,如是之人生天宮。

離諸欲垢不貪著,滅眾過惡除染愛。勇健離垢斷悕望,則得受於自果報。

若有眾生受人報,能常修行眾善法。如是善人業果報,令天世間得增長。

以人力故天增勝,以天擁護人安隱。各各迭互增勢力,得住正法隨順道。

天之善道人世界,人之善道天世間。諸惡道地有三種,行善之人所遠離。

汝應勇猛勤精進,當樂親近善知識。如是常應增長法,勉力勤加昇天宮。

法為眾樂之根本,以法因緣得涅槃,眠睡眾生法常覺,法為最勝第一道。


正法念處經卷第四十一

常樂行施戒,施戒福成就,若常如是行,彼則生天上。

持戒常修行,捨離不善業,恭敬修威儀,彼則生天上。

愍眾生安慰,深信於佛法,攝心寂靜者,彼則生天上。

若於怨家所,慈心離瞋垢,常寂靜心者,彼則生天上。

若心中無瞋,彼善而無惱,勇善調伏者,彼則生天上。

常實語持戒,而不多言說,知堅知不堅,彼則生天上。

若不樂世間,厭離老死法,常樂於涅槃,彼則生天上。

若樹下塚間,如是山谷等,常一心禪者,彼則生天上。

知時敬父母,不近惡知識,常行慈心者,彼則生天上。

不樂聚落城,及戲處道行,一處住知足,彼則生天上。

若善自觀身,常見其不淨,知自身如是,彼則生天上。

若能知法網,種種法網知,不喜樂生死,彼則生天上。

若覺知諸法,無量種種生,雖見不喜樂,彼則生天上。

心念念如幻,如乾闥婆城,若調伏此心,彼則生天上。

若諦知一相,或善知二相,心於欲厭離,彼則生天上。

於他妻如母,於一切如父,若如是平等,彼則生天上。

若恒離兩舌,常樂和合他,心不慳而直,彼則生天上。

於他一切物,皆如土塊等,自生知足樂,彼則生天上。

若於夜於晝,常能離懈怠,勤行精進者,彼則生天上。

若離慢貪瞋,復離於懈怠,如是捨離者,彼則生天上。

恒不樂五塵,五塵不破戒,常護戒智者,彼則生天上。

若能知四取,四諦亦如是,智者如是知,彼則生天上。

若知苦苦報,亦復知苦沒,如是諦見者,彼則生天上。

若得衰惱己,而不捨於法,是攝受法者,彼則生天上。

若著壞色衣,及著糞掃衣,善心不行惡,彼則生天上。

若一切時禪,常有出世心,恒樂空閑處,彼則生天上。

若美若不美,隨他之所得,心不喜不瞋,彼則生天上。

若著麁鄙色,塵土糞掃衣,如是衣知足,彼則生天上。

若床若地樓,或復在餘處,不生苦樂心,彼則生天上。

於眼所見色,青黃赤白等,若如實諦見,彼則生天上。

若聞愛不愛,二種聲不樂,心正不動亂,彼則生天上。

調伏於六根,而不樂境界,攝心不動亂,彼則生天上。

如是大饒益,恒常受快樂,若一切皆作,彼則生天上。

如一切業行,是則為最勝,行無垢法者,彼則生天上。

若知於業報,而能作業報,於苦常怖畏,彼則生天上。

正法念處經卷第三十七

實語常調御,恒為天供養,一切世間愛,後時得生天。

---

布施人所愛,亦復增長恩,後時生天富,布施果如是。

---

忍辱相應行,悲心亦不怖,一切人所愛,身壞得生天。

---

一切人所愛,增長善名稱,普面甚端嚴,身壞則生天。


正法念處經卷第三十七

未聞者得聞,已聞者堅固,捨離諸惡業,身壞得生天。

---

若善淨無垢,諸過不著心,瞋垢不能污,死後得生天。

---

深心信三寶,無量數勤修,於先得生天,終得涅槃果。


正法念處經卷第三十二

以善得人身,得已不放逸,造作眾善業,因是得生天。

人身甚難得,得已行放逸,為放逸所迷,命終墮地獄。

作三種善業,修行七種戒,殺於三怨家,則受諸天身。

若人伏煩惱,未斷於愛心,是人愛因緣,則生於天中。

破壞於嫉妬,大苦之窟宅,種種行布施,是人生天中。

觀他如己身,悲愍護眾生,慈心常調伏,是人生天中。

觀偷盜如火,布施於一切,以自修其心,是人生天中。

觀他妻如母,常思惟真諦,慾泥不能污,是人生天中。

火從自心起,由舌鑽燧生,若離此妄語,則生於善道。

惡口破慈心,智者能捨離,常樂說軟語,則生於天上。

觀綺語如刀,一切常遠離,常行於正語,是人生善道。

若有行善人,不行於兩舌,實說諦知時,是人生天中。

若人護如是,七種身口戒,其人諦知戒,則生於天中。


正法念處經卷第五十三

山園林等中,或在蓮花池,一切重樓處,共天女受樂。

或於金山中,或毘琉璃峯,或園林叢樹,共天女受樂。

隨念可愛樹,或在流水河,或在寬廣池,共天女受樂。

七寶間雜處,或在山河中,或平地好處,共天女受樂。

曼陀羅樹林,青優鉢羅林,種種鳥音處,共天女受樂。

種種地分處,或於寶林中,或在可愛堂,共天女受樂。

或五樂音聲,令心樂清涼,常歌舞遊戲,共天女受樂。