2021年12月27日 星期一

諸法集要經-寂靜品第二十八

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯 

28.nirvāṇavargaḥ寂靜品第二十八

28.1. kleśakṣaya eva nirvāṇamārgaḥ 盡諸煩惱的涅般道

kleśakṣayāt paraṃ saukhyaṃ kathayanti manīṣiṇaḥ /

eṣa nirvāṇago mārgaḥ kathitas tattvadarśakaiḥ // Dhs_28.1 //

[日稱]若盡諸煩惱,則得最上樂,此為寂靜通,智者如實說。

[般若]滅煩惱最樂,智者如是說,此是涅槃道,真智所演說。


28.2.

tatpadaṃ śāśvataṃ juṣṭaṃ kathayanti tathāgatāḥ /

yatra janma na mṛtyur na vidyate duḥkhasambhavaḥ // Dhs_28.2 //

[日稱]又彼諸如來,常讚寂靜法,得至不滅處,諸苦則不生。


28.3.

vibhūtasyāpramattasya śāntasya vanacāriṇaḥ /

alolupasya vīrasya nirvāṇasya vibhūtayaḥ // Dhs_28.3 //

[日稱]若人離放逸,無貪欲過患,樂修寂靜行,去菩提不遠。

[般若]調伏不放逸,住於閑靜處,勇猛離貪心,去涅槃不遠。


28.4. viṣayeṣv apramatto nirvāṇaṃ nāticiraṃ prāpnoti

mitrāmitraprahīṇasya bhavarāgavivarjinaḥ /

viṣayeṣv apramattasya nirvāṇaṃ nātidūrataḥ // Dhs_28.4 //

[日稱]若能離貪愛,於境心不亂,及捨惡知識,去菩提不遠。

[般若]離怨及親友,滅除於有欲,境界不放逸,去涅槃不遠。


28.5. śubhakarttṛ nirvāṇaṃ prāpnoti

śubhakāryeṣu saktasya maitrīkāruṇyabhāvinaḥ /

saṃsārabhayabhītasya nirvāṇaṃ nātidūrataḥ // Dhs_28.5 //

[日稱]若能善觀察,不著善不善,離輪迴怖畏,去菩提不遠。

[般若]若人捨離惡,修行慈悲心,怖畏生死者,去涅槃不遠。


28.6. tvaritaṃ nirvāṇaṃ yāti

kleśakṣayavidhijñasya nairātmyasyāpi tasya ca /

kausīdyāc caiva muktasya nirvāṇaṃ nātidūrataḥ // Dhs_28.6 //

[日稱]若能斷諸惑,除懈怠垢穢,了自他無我,去菩提不遠。

[般若]以智斷煩惱,智慧心清涼,度於懈怠垢,去涅槃不遠。


28.7. vaśyendriyasya śāntasya nirvāṇaṃ samīpataram

catuḥsatyavidhijñasya tridoṣavadhasevinaḥ /

vaśyendriyasya śāntasya nirvāṇaṃ nātidūrataḥ // Dhs_28.7 //

[日稱]離三毒過患,令諸根寂靜,明了於四諦,去菩提不遠。

[般若]與四諦相應,斷於三種過,於諸根自在,去涅槃不遠。


28.8. sukhaduḥkhapāśairmukto muniḥ pāraga ucyate

sukhaduḥkhamayaiḥ pāśair yasya ceto na hanyate /

sa doṣabhayanirmuktaḥ pārago munir ucyate // Dhs_28.8 //

[日稱]於苦樂二種,亦不生執著,得離諸怖畏,去菩提不遠。

[般若]若脫於過畏,若樂不縛心,以能度彼岸,是故名牟尼。


28.9.śubhānveṣī nirvāṇam adhigacchati

puruṣo 'pāyabhīruś ca pramādabalavarjakaḥ /

śubhakārī śubhānveṣī nirvāṇam adhigacchati // Dhs_28.9 //

[日稱]若人怖諸罪,當離諸放逸,善求趣菩提,得最上寂靜。

[般若]若人畏惡道,應捨放逸垢,修善求功德,則到涅槃城。

// iti nirvāṇavargo 'ṣṭāviṃśaḥ //


28.1. kleśakṣaya eva nirvāṇamārgaḥ 盡諸煩惱的涅般道

kleśakṣayāt paraṃ saukhyaṃ kathayanti manīṣiṇaḥ /

eṣa nirvāṇago mārgaḥ kathitas tattvadarśakaiḥ // Dhs_28.1 //

[日稱]若盡諸煩惱,則得最上樂,此為寂靜通,智者如實說。

這樣滅盡眾多的煩惱,就能得到最上的涅般樂。此煩惱盡是通往生死苦寂靜的道路,有智慧的人隨順真實的道理這樣說。為何這樣說?因為一切苦惱來自於貪瞋癡等煩惱,所以將苦的源頭滅盡,就能解脫苦。

[般若]滅煩惱最樂,智者如是說,此是涅槃道,真智所演說。

Kleśa-kṣayāt paraṃ saukhyaṃ kathayanti manīṣiṇaḥ /

煩惱 滅 最 樂 說 智者

eṣa nirvāṇa-go mārgaḥ kathitas tattva-darśakaiḥ //

此 涅槃 去 道 所演說 真 見


28.2.

tatpadaṃ śāśvataṃ juṣṭaṃ kathayanti tathāgatāḥ /

yatra janma na mṛtyur na vidyate duḥkhasambhavaḥ // Dhs_28.2 //

[日稱]又彼諸如來,常讚寂靜法,得至不滅處,諸苦則不生。

又那些眾多的如來,恆常稱讚寂靜的這個法。為何要稱讚?當滅盡煩惱的時候,就得以到達不滅的地方,在那個地方,眾多的苦不會生起。

tatpadaṃ śāśvataṃ juṣṭaṃ kathayanti tathāgatāḥ /

彼句 常 所喜 說 諸如來

yatra janma na mṛtyur na vidyate duḥkha-sambhavaḥ //

彼處 生 不 死 不 有 苦 生


28.3.

vibhūtasyāpramattasya śāntasya vanacāriṇaḥ /

alolupasya vīrasya nirvāṇasya vibhūtayaḥ // Dhs_28.3 //

[日稱]若人離放逸,無貪欲過患,樂修寂靜行,去菩提不遠。

這樣的人捨離放逸,修善止惡。於五欲沒有貪著的過患,進一步歡喜修習導向寂靜的活動。什麼是行?就是內心的活動,心行。什麼是寂靜行?就是四念住、四正斷、四神足、五根、五力、七等覺支、八聖道支、四通行、四法跡、奢摩他、毗缽舍那。為什麼說這些法為寂靜行?因為在這些法,常常薰習,或反覆地修習,或是多次地反覆薰習以及修習,能夠使令已經生起的貪瞋癡慢等寂靜,相續地寂靜,達到最大極至的寂靜,所以說這些為寂靜行。

[般若]調伏不放逸,住於閑靜處,勇猛離貪心,去涅槃不遠。

Vibhūtasya apramattasya śāntasya vana-cāriṇaḥ /

調伏 不放逸 閑靜 林 行

alolupasya vīrasya nirvāṇasya vibhūtayaḥ //

離貪心 勇猛 涅槃 遍佈


28.4. viṣayeṣv apramatto nirvāṇaṃ nāticiraṃ prāpnoti

mitrāmitraprahīṇasya bhavarāgavivarjinaḥ /

viṣayeṣv apramattasya nirvāṇaṃ nātidūrataḥ // Dhs_28.4 //

[日稱]若能離貪愛,於境心不亂,及捨惡知識,去菩提不遠。

在內心,能捨離對三有的貪著與愛戀。在面對外境,內心不為五欲所動亂。在朋友這方面,也能捨棄惡友。這樣的人,距離菩提不會很遠。什麼是菩提?簡單說就是斷絕世間煩惱,而成就涅槃的智慧。有三種菩提,就是佛、緣覺、聲聞菩提。什麼是佛菩提?要略地說就是二斷、二智。什麼是二斷?煩惱的障礙斷、阿羅漢渡眾生所知的障斷。什麼是二智?因為煩惱障斷的緣故,畢竟捨離污垢,一切煩惱不隨順心,不能束縛心的智。所知障斷的緣故,對於一切渡眾所應知道的事情,無礙無障智。

[般若]離怨及親友,滅除於有欲,境界不放逸,去涅槃不遠。

Mitra-amitra-prahīṇasya bhava-rāga-vivarjinaḥ /

親友 怨 離 有 欲 滅除

viṣayeṣv apramattasya nirvāṇaṃ na atidūrataḥ //

境界 不放逸 涅槃 不 極遠


28.5. śubhakarttṛ nirvāṇaṃ prāpnoti

śubhakāryeṣu saktasya maitrīkāruṇyabhāvinaḥ /

saṃsārabhayabhītasya nirvāṇaṃ nātidūrataḥ // Dhs_28.5 //

[日稱]若能善觀察,不著善不善,離輪迴怖畏,去菩提不遠。

在所作的善業與惡業中,能善巧地觀察五蘊中無我、無我所。不會染著有一個我,正在作善、不善。這樣的無我智慧,能令自己捨離輪迴的恐怖與害怕。這樣的人,距離菩提不會很遠。

[般若]若人捨離惡,修行慈悲心,怖畏生死者,去涅槃不遠。

Śubha-kāryeṣu saktasya maitrī-kāruṇya-bhāvinaḥ /

若人捨離惡,修行慈悲心,

saṃsāra-bhaya-bhītasya nirvāṇaṃ nātidūrataḥ //

怖畏生死者,去涅槃不遠


28.6. tvaritaṃ nirvāṇaṃ yāti

kleśakṣayavidhijñasya nairātmyasyāpi tasya ca /

kausīdyāc caiva muktasya nirvāṇaṃ nātidūrataḥ // Dhs_28.6 //

[日稱]若能斷諸惑,除懈怠垢穢,了自他無我,去菩提不遠。

藉著三十七菩提分等寂靜法,逐漸的令眾多的煩煩不現行,令煩惱種子也斷盡。然而要令煩惱纏與種子斷,要去除懈怠這個垢穢,要精進才能達到。在智慧這方面,了解自己與他人都是無我,在五蘊中只有五蘊,除此之外,一無所有。這樣的人,距離菩提不會很遠。

[般若]以智斷煩惱,智慧心清涼,度於懈怠垢,去涅槃不遠。

Kleśa-kṣaya-vidhijñasya nairātmyasya api tasya ca /

煩惱 斷 智 無我 也 彼 與

kausīdyāc ca eva muktasya nirvāṇaṃ nātidūrataḥ //

度於懈怠垢,去涅槃不遠。


28.7. vaśyendriyasya śāntasya nirvāṇaṃ samīpataram

catuḥsatyavidhijñasya tridoṣavadhasevinaḥ /

vaśyendriyasya śāntasya nirvāṇaṃ nātidūrataḥ // Dhs_28.7 //

[日稱]離三毒過患,令諸根寂靜,明了於四諦,去菩提不遠。

在內心,能捨離貪瞋癡這三毒的過失。在外境,守護根門,使令六根寂靜。在智慧上,對於苦集滅道四聖諦能明了。這樣的人,距離菩提不會很遠。

[般若]與四諦相應,斷於三種過,於諸根自在,去涅槃不遠。

Catuḥsatya-vidhijñasya tridoṣa-vadha-sevinaḥ /

四諦 知 三種過 殺 親近

vaśya-indriyasya śāntasya nirvāṇaṃ nātidūrataḥ //

自在 諸根 寂靜 去涅槃不遠


28.8. sukhaduḥkhapāśairmukto muniḥ pāraga ucyate

sukhaduḥkhamayaiḥ pāśair yasya ceto na hanyate /

sa doṣabhayanirmuktaḥ pārago munir ucyate // Dhs_28.8 //

[日稱]於苦樂二種,亦不生執著,得離諸怖畏,去菩提不遠。

對於苦與樂這二種受,也不會生起執著。得以捨離眾多的恐怖與怖畏。這樣的人,距離菩提不會很遠。

[般若]若脫於過畏,若樂不縛心,以能度彼岸,是故名牟尼。

Sukha-duḥkha-mayaiḥ pāśair yasya ceto na hanyate /

樂 苦 所成 繩 若 心 不 被殺

sa doṣa-bhaya-nirmuktaḥ pārago munir ucyate //

彼 過 怖 離 彼岸 牟尼 說


28.9.śubhānveṣī nirvāṇam adhigacchati

puruṣo 'pāyabhīruś ca pramādabalavarjakaḥ /

śubhakārī śubhānveṣī nirvāṇam adhigacchati // Dhs_28.9 //

[日稱]若人怖諸罪,當離諸放逸,善求趣菩提,得最上寂靜。

這個人對於眾多有罪過的事情,生起恐怖的心。就應當要捨離眾多的放逸,尋求八聖道等善法,逐漸趣向菩提,得到最上的涅槃寂靜。

[般若]若人畏惡道,應捨放逸垢,修善求功德,則到涅槃城。

puruṣo 'pāya-bhīruś ca pramāda-bala-varjakaḥ /

人 諸罪 怖 與 諸放逸 力 離

śubhakārī śubhānveṣī nirvāṇam adhigacchati //

做善 求善 寂靜 得

// iti nirvāṇavargo 'ṣṭāviṃśaḥ //

寂靜品第二十八

若盡諸煩惱,則得最上樂,此為寂靜通,智者如實說。

又彼諸如來,常讚寂靜法,得至不滅處,諸苦則不生。

若人離放逸,無貪欲過患,樂修寂靜行,去菩提不遠。

若能離貪愛,於境心不亂,及捨惡知識,去菩提不遠。

若能善觀察,不著善不善,離輪迴怖畏,去菩提不遠。

若能斷諸惑,除懈怠垢穢,了自他無我,去菩提不遠。

離三毒過患,令諸根寂靜,明了於四諦,去菩提不遠。

於精麁飲食,而不生貪厭,智境兩相如,去菩提不遠。

於苦樂二種,亦不生執著,得離諸怖畏,去菩提不遠。

若人怖諸罪,當離諸放逸,善求趣菩提,得最上寂靜。


正法念處經卷第六十

滅煩惱最樂,智者如是說,此是涅槃道,真智所演說。

調伏不放逸,住於閑靜處,勇猛離貪心,去涅槃不遠。

離怨及親友,滅除於有欲,境界不放逸,去涅槃不遠。

若人捨離惡,修行慈悲心,怖畏生死者,去涅槃不遠。

以智斷煩惱,智慧心清涼,度於懈怠垢,去涅槃不遠。

與四諦相應,斷於三種過,於諸根自在,去涅槃不遠。

---

若脫於過畏,若樂不縛心,以能度彼岸,是故名牟尼。

---

若人畏惡道,應捨放逸垢,修善求功德,則到涅槃城。