2021年12月27日 星期一

諸法集要經- 勝慧品第二十七

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

27.prajñāvargaḥ 勝慧品第二十七

27.1. prajñā māteva hitakāriṇī 慧如母利益子

dharmānusāriṇī prajñā vīryeṇa parivṛṃhitā /

samādhibalasaṃyuktā māteva hitakāriṇī // Dhs_27.1 //

[日稱]由慧力為先,樂勤求正法,與定常相應,如母愛於子。

[般若]隨順於法行,增長信精進,三昧力相應,如母利益子。


27.2. prajñā gatipañcakāt trāyate 智救護離五趣

sā hi santrāyate sarvān puruṣān gatipañcakāt /

na mātā na pitā tatra gacchantam anugacchati // Dhs_27.2 //

[日稱]又世間父母,不能偏隨逐,彼於五趣中,一切皆捄護。

[般若]善法於五道,一切能救護,非父非母力,能行於彼處。


27.3.

prajñāśikharam āruhya śīlakandaraśobhanam /

bhavadoṣam idaṃ sarva paśyati (jñāna) bhūṣaṇaḥ // Dhs_27.3 //

[日稱]慧山極高峻,戒水常清淨,於三有過患,一切皆明見。

[般若]昇智慧山峯,持戒谷莊嚴,以無量智眼,悉見諸有過。


27.4. samādhinā bhavārṇavaṃ tarati

indriyāṇīndriyārthebhyo yadā vindanti tatpadam /

tadā samādhinā jñāna bhavasāgaram uttaret // Dhs_27.4 //

[日稱]若真實了知,眼根所緣境,以智為所依,能渡三有海。

[般若]若有能如實,覺知於根塵,依止正智慧,則能渡有海。


27.5.

dānaśīlatapodhyānair jñānam evāgram ucyate /

apavargād yadā jñānaṃ jñānaśīle sukhāvahe // Dhs_27.5 //

[日稱]善修施戒定,說彼智為先,由智樂持戒,則能免惡趣。

[般若]於施戒智中,唯智以為最,智能到涅槃,施戒唯得樂。


27.6. prajñā aṣṭamo mārgas tathāgatena upadiṣṭaḥ 佛說智為第八道

cakṣuṣāṃ ca parā dṛṣṭā prajñoktā (yā)sunirmalā /

mārgāṇāṃ cāṣṭamo mārgaḥ śivaḥ proktastathāgataiḥ // Dhs_27.6 //

[日稱]若眼所觀境,由慧而離染,故如來所說,善住八聖道。

[般若]眼見非為最,智見則為勝,佛說八分道,諸道中寂靜。


27.7. prajñābalaṃ sarva-uttamam

caturṇā caiva satyānām agre dve tu prakīrtite /

bālānāṃ ca sadā dṛṣṭaṃ prajñābalam ihottamam // Dhs_27.7 //

[日稱]於苦等四諦,最初而開示,由增上慧力,破愚夫常見。

[般若]諦中四諦勝,是如來所說,於五種力中,智慧力為最。


27.8. janma-padvatir jñānaśastreṇa chettavyā

jñānaśastreṇa tikṣṇena latā chedyā durāsadā /

hantavyā doṣanivahāś chettavyā janmapaddhatiḥ // Dhs_27.8 //

[日稱]智如彼利劍,斷貪愛藤蔓,離生等纏縛,及彼過失聚。

[般若]以智慧利刀,斫伐於愛樹,能伐愛樹人,得無上樂處。


27.9. na jñānāt paro bandhuḥ

amṛtānāṃ paraṃ jñānaṃ śreyasāṃ nidhir uttamam /

na jñānāc ca paraṃ bandhur na jñānād dhanam uttamam // Dhs_27.9 //

[日稱]智為勝甘露,是出世法財,最上善知識,為第一寶藏。

[般若]智第一甘露,第一安隱藏,智為第一親,智為第一寶。


27.10. jñānaśīlayutā prajñā sevitavyā

jñānaśīlayutā vṛddhā vītarāgā gataspṛhāḥ /

sevitavyāḥ sadā santas tattvamārganidarśakāḥ // Dhs_27.10 //

[日稱]修智戒耆舊,離貪愛疑惑,常依止寂靜,開示真實道。

[般若]重智戒福德,心不悕望物,常近善男子,示真實道者。


27.11. kleśādīn prajñāśastreṇa vidārayet

prajñāvajreṇa tīkṣṇena mahodayavasena ca /

mahāyogarathārūḍhaḥ kleśādīn pravidārayet // Dhs_27.11 //

[日稱]慧如彼金剛,力能極堅利,摧壞諸煩惱,令乘大智車。

[般若]若有人堅實,內外如金剛,以法行寂靜,益利他眾生。

// iti prajñāvargaḥ saptaviṃśaḥ //


27.1. prajñā māteva hitakāriṇī 慧如母利益子

dharmānusāriṇī prajñā vīryeṇa parivṛṃhitā /

samādhibalasaṃyuktā māteva hitakāriṇī // Dhs_27.1 //

[日稱]由慧力為先,樂勤求正法,與定常相應,如母愛於子。

由於智慧力為先的原因,修行者歡喜於正法,努力地希求正法,而且與定常常相應、相合,這樣的智慧就像母親一樣,對孩子才能給予真實的利益,這是愛小孩。什麼是正法?正確、真實的道理,指佛所說的教法。又稱白法、淨法或妙法。正法有二種,一、世俗正法,名句文身,就是經律論。二、勝義正法,聖道就是無漏根、力、覺支、道支。

[般若]隨順於法行,增長信精進,三昧力相應,如母利益子。

Dharma-anusāriṇī prajñā vīryeṇa parivṛṃhitā /

隨順於法行 智 精進 增長

samādhi-bala-saṃyuktā māteva hitakāriṇī //

三昧力相應,如母利益子


27.2. prajñā gatipañcakāt trāyate 智救護離五趣

sā hi santrāyate sarvān puruṣān gatipañcakāt /

na mātā na pitā tatra gacchantam anugacchati // Dhs_27.2 //

[日稱]又世間父母,不能偏隨逐,彼於五趣中,一切皆捄護。

為什麼說智如母愛子?又有這樣的情況,世間的父母,不能全面的隨在小孩後面,隨時保護他。但是,智慧這個善法,在五趣中,都能隨時救護一切人。

[般若]善法於五道,一切能救護,非父非母力,能行於彼處。

sā hi santrāyate sarvān puruṣān gati-pañcakāt /

彼 因 救護 一切 人 五道

na mātā na pitā tatra gacchantam anugacchati //

非父非母力,能行於彼處


27.3.

prajñāśikharam āruhya śīlakandaraśobhanam /

bhavadoṣam idaṃ sarva paśyati (jñāna) bhūṣaṇaḥ // Dhs_27.3 //

[日稱]慧山極高峻,戒水常清淨,於三有過患,一切皆明見。

智慧如山峰,極高峻、極陡峭。戒如山上的水,因為持戒故,所以清淨。這位有戒、有智的人,對於欲有、色有、無色有的過患,這一切生死輪迴,看得明明白白。因為,三有皆是苦惱的境界,因緣所生的一切法,都是無常、苦、無我。

[般若]昇智慧山峯,持戒谷莊嚴,以無量智眼,悉見諸有過。

Prajñā-śikharam āruhya śīla-kandara-śobhanam /

昇智慧山峯,持戒谷莊嚴

bhava-doṣam idaṃ sarva paśyati (jñāna) bhūṣaṇaḥ //

以無量智眼,悉見諸有過


27.4. samādhinā bhavārṇavaṃ tarati

indriyāṇīndriyārthebhyo yadā vindanti tatpadam /

tadā samādhinā jñāna bhavasāgaram uttaret // Dhs_27.4 //

[日稱]若真實了知,眼根所緣境,以智為所依,能渡三有海。

什麼樣的智慧能渡生死海?真實地了知根與塵。什麼才是了知?能知的識,依於根方能了知境。如眼識是依於眼根才能識色。所以,根與境的相觸才能引發識的生起。識也是緣起緣滅,識是無常、無我。如是了知根塵是真實了知。以這樣的無我智為所依止,能渡越生死輪迴海。

[般若]若有能如實,覺知於根塵,依止正智慧,則能渡有海。

Indriyāṇi indriya-arthebhyo yadā vindanti tatpadam /

根 根 塵 若 知 彼句

tadā samādhinā jñāna bhava-sāgaram uttaret //

彼時 以定 智 有 海 能渡


27.5.

dānaśīlatapodhyānair jñānam evāgram ucyate /

apavargād yadā jñānaṃ jñānaśīle sukhāvahe // Dhs_27.5 //

[日稱]善修施戒定,說彼智為先,由智樂持戒,則能免惡趣。

為什麼說智能渡?布施、持戒、修定這些善行,若與智慧相對比的話,可以說那個智慧是最上、最優先。為什麼?布施、持戒、修定能帶來樂,但是智慧能夠讓眾生免除惡趣,也可以渡越生死。

[般若]於施戒智中,唯智以為最,智能到涅槃,施戒唯得樂。

Dāna-śīla-tapo-dhyānair jñānam eva agram ucyate /

施 戒 勤 定 智 唯 最 所說

apavargād yadā jñānaṃ jñāna-śīle sukha-āvahe //

免除輪迴 若 智 智 戒 樂 生


27.6. prajñā aṣṭamo mārgas tathāgatena upadiṣṭaḥ 佛說智為第八道

cakṣuṣāṃ ca parā dṛṣṭā prajñoktā (yā)sunirmalā /

mārgāṇāṃ cāṣṭamo mārgaḥ śivaḥ proktastathāgataiḥ // Dhs_27.6 //

[日稱]若眼所觀境,由慧而離染,故如來所說,善住八聖道。

這樣,以肉眼觀察外境的時候,順境會起貪,逆境會起瞋,不順不逆境會起癡。這些煩惱會隨著境而生起,如何遣除?由緣起無我的智慧,就可捨離這些染污。所以,應該安住於八聖道。為什麼?因為,八聖道是以慧為首,而且諸如來說八聖道是寂靜的、吉祥的。

[般若]眼見非為最,智見則為勝,佛說八分道,諸道中寂靜。

cakṣuṣāṃ ca parā dṛṣṭā prajñā uktā (yā)su-nirmalā /

見 與 最 見 智 說 若 善無垢

mārgāṇāṃ ca aṣṭamo mārgaḥ śivaḥ proktas tathāgataiḥ //

道 與 第八 道 寂靜 所說 諸佛


27.7. prajñābalaṃ sarva-uttamam

caturṇā caiva satyānām agre dve tu prakīrtite /

bālānāṃ ca sadā dṛṣṭaṃ prajñābalam ihottamam // Dhs_27.7 //

[日稱]於苦等四諦,最初而開示,由增上慧力,破愚夫常見。

在佛悟道之後,最初為比丘宣說、開示,就是苦、集、滅、道這四聖諦。比丘聽聞四聖諦就是聞慧,之後,自己思量就是思慧。在禪定中,思量、觀察四聖諦的十六行相,就是修慧。由此慧力為主導,能破除愚夫的常見。為什麼?因為無常、苦、無我,可以破常恆不變的我。

[般若]諦中四諦勝,是如來所說,於五種力中,智慧力為最。

caturṇā ca eva satyānām agre dve tu prakīrtite /

諦中四諦勝,是如來所說

bālānāṃ ca sadā dṛṣṭaṃ prajñā-balam iha uttamam //

於五種力中,智慧力為最

caturṇācaturṇām


27.8. janma-padvatir jñānaśastreṇa chettavyā

jñānaśastreṇa tikṣṇena latā chedyā durāsadā /

hantavyā doṣanivahāś chettavyā janmapaddhatiḥ // Dhs_27.8 //

[日稱]智如彼利劍,斷貪愛藤蔓,離生等纏縛,及彼過失聚。

在斷除常見之後,智慧有何用?智慧就像一把鋒利的刀劍一樣,可以繼續來斷除貪愛的藤蔓。由於斷除對三界的貪愛,就可以捨離生等八苦的纏繞與束縛,以及由於貪愛而造作的種種過失聚。

[般若]以智慧利刀,斫伐於愛樹,能伐愛樹人,得無上樂處。

Jñāna-śastreṇa tikṣṇena latā chedyā durāsadā /

智慧 刀 利 藤 斫伐 難得

hantavyā doṣa-nivahāś chettavyā janma-paddhatiḥ //

應殺 過 聚 斫伐 生 路

tikṣṇenatīkṣṇena利。


27.9. na jñānāt paro bandhuḥ

amṛtānāṃ paraṃ jñānaṃ śreyasāṃ nidhir uttamam /

na jñānāc ca paraṃ bandhur na jñānād dhanam uttamam // Dhs_27.9 //

[日稱]智為勝甘露,是出世法財,最上善知識,為第一寶藏。

智慧是最殊勝的甘露,是屬於出世間的法財,也是最高上的善知識,也是最好的寶藏。

[般若]智第一甘露,第一安隱藏,智為第一親,智為第一寶。

amṛtānāṃ paraṃ jñānaṃ śreyasāṃ nidhir uttamam /

智第一甘露,第一安隱藏

na jñānāc ca paraṃ bandhur na jñānād dhanam uttamam //

智為第一親,智為第一寶


27.10. jñānaśīlayutā prajñā sevitavyā

jñānaśīlayutā vṛddhā vītarāgā gataspṛhāḥ /

sevitavyāḥ sadā santas tattvamārganidarśakāḥ // Dhs_27.10 //

[日稱]修智戒耆舊,離貪愛疑惑,常依止寂靜,開示真實道。

什麼樣的人值得親近?年高望重的長老,長時期的修習智慧與持守戒律,已捨離貪愛,對世間任何事物已無希求,也捨離疑惑,內心常依止在令心寂靜的定中,也能開示達到真實的道路。什麼是真實?就是真如與四聖諦。

[般若]重智戒福德,心不悕望物,常近善男子,示真實道者。

Jñāna-śīla-yutā vṛddhā vītarāgā gataspṛhāḥ /

智 戒 具 耆舊 離貪 不悕望

sevitavyāḥ sadā santas tattva-mārga-nidarśakāḥ //

近 常 善男子 示真實道者


27.11. kleśādīn prajñāśastreṇa vidārayet

prajñāvajreṇa tīkṣṇena mahodayavasena ca /

mahāyogarathārūḍhaḥ kleśādīn pravidārayet // Dhs_27.11 //

[日稱]慧如彼金剛,力能極堅利,摧壞諸煩惱,令乘大智車。

智慧如同金剛一樣,極度的堅硬與銳利,有這個能,有這個力,

能摧壞眾多的煩惱,使令行者能搭乘這個強大的智慧車,直達涅槃城。

[般若]若有人堅實,內外如金剛,以法行寂靜,益利他眾生。

Prajñā-vajreṇa tīkṣṇena mahodaya-vasena ca /

慧 金剛 利 大成功 住 與

mahā-yoga-ratha-ārūḍhaḥ kleśādīn pravidārayet //

大 相應 車 乘 諸煩惱 摧壞

// iti prajñāvargaḥ saptaviṃśaḥ //

1.勝慧品第二十七

由慧力為先,樂勤求正法,與定常相應,如母愛於子。

又世間父母,不能偏隨逐,彼於五趣中,一切皆捄護。

慧山極高峻,戒水常清淨,於三有過患,一切皆明見。

若真實了知,眼根所緣境,以智為所依,能渡三有海。

善修施戒定,說彼智為先,由智樂持戒,則能免惡趣。

若眼所觀境,由慧而離染,故如來所說,善住八聖道。

於苦等四諦,最初而開示,由增上慧力,破愚夫常見。

智如彼利劍,斷貪愛藤蔓,離生等纏縛,及彼過失聚。

智為勝甘露,是出世法財,最上善知識,為第一寶藏。

修智戒耆舊,離貪愛疑惑,常依止寂靜,開示真實道。

慧如彼金剛,力能極堅利,摧壞諸煩惱,令乘大智車。


2.正法念處經卷第六十

隨順於法行,增長信精進,三昧力相應,如母利益子。

善法於五道,一切能救護,非父非母力,能行於彼處。


3.正法念處經卷第六十二

若有能如實,覺知於根塵,依止正智慧,則能渡有海。


4.正法念處經卷第四十二

於施戒智中,唯智以為最,智能到涅槃,施戒唯得樂。

眼見非為最,智見則為勝;佛說八分道,諸道中寂靜。

諦中四諦勝,是如來所說;於五種力中,智慧力為最。


5.正法念處經卷第五

智第一甘露,第一安隱藏,智為第一親,智為第一寶。


6.正法念處經卷第四十六

重智戒福德,心不悕望物,常近善男子,示真實道者。


7.正法念處經卷第五十八

以智慧利刀,斫伐於愛樹,能伐愛樹人,得無上樂處。

---

昇智慧山峯,持戒谷莊嚴,以無量智眼,悉見諸有過。

---

若有人堅實,內外如金剛,以法行寂靜,益利他眾生。