2021年12月25日 星期六

諸法集要經-善知識品第三十四

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯 

34.mitravargaḥ善知識品第三十四

34.1. kaḥ pāpān nivārayati?誰能遮惡?

tan mitraṃ mitram ity uktaṃ yan mitraṃ sāmparāyikam /

nivartayati yaḥ pāpād vyasanāc cāpi rakṣati // Dhs_34.1 //

[日稱]由自他對待,相勉遠諸惡,於難能救護,此說名知識。

[般若]若示未來世,彼是善知識,若能遮惡處,復能救災禍。


34.2.

praveśayati yan nityaṃ tad dhitaṃ sāmparāyikam /

mitraṃ bhavati tan nṛṇāṃ na mitraṃ pāpakārakam // Dhs_34.2 //

[日稱]常說利益言,令自他安樂,若樂行眾惡,彼則非其友。

[般若]常說利益法,利益未來世,彼是善知識,作知識利益。


34.3. saṃsargajā doṣaguṇā bhavanti 共合而生的過失

apūtiḥ pūtisaṃśleṣāt pūtir evopajāyate /

na pūtiḥ pūtasaṃśleṣam apūtiṃ karttum arhati // Dhs_34.3 //

[日稱]若近惡知識,則能生苦惱,依止賢善人,永離諸憂患。

[般若]若人近不善,則為不善人,是故應離惡,莫行不善業。


34.4.

yādṛśena (hi) saṃśleṣaṃ kurute puruṣaḥ sadā /

taddoṣāt sadṛśo dṛṣṭaḥ śubho vā yadi vāśubhaḥ // Dhs_34.4 //

[日稱]彼二所習行,謂染污清淨,於此二友中,智者善揀擇。

[般若]隨近何等人,數數相親近,近故同其行,或善或不善。


34.5. na śubhaṃ duḥkhakārakam

śubhārthī puruṣaḥ sarvān aśubhān naiva sevate /

tenāsau duḥkham āpnoti na śubhaṃ duḥkhakāraṇam // Dhs_34.5 //

[日稱]當遠離諸惡,專修於眾善,既無其苦因,唯獲於樂分。

[般若]一切人求善,當近於善人,如是能得樂,善則非苦因。


34.6. guṇadoṣayor lakṣaṇam 功德及惡相

saṃśleṣajā guṇāḥ dṛṣṭā doṣāḥ saṃśleṣajāt ayaḥ /

lakṣaṇaṃ guṇadoṣāṇām idam uktaṃ svabhāvajam // Dhs_34.6 //

[般若]近善增功德,近惡增尤苦,功德及惡相,今如是略說。



34.7.

yaśasā yujyate yo hi nityaṃ sādhusamāgamāt /

asādhu'saṅgamāc chrīghraṃ prayāti puruṣādhamaḥ // Dhs_34.7 //

[日稱]若近善知識,得供養稱讚,親附不善人,即墮於險難。

[般若]常近於善人,則得善名稱;若近不善人,令人速輕賤。


34.8. satsaṅgati-phalam 親善人的果報

etat sāraṃ sadā kārya yad asādhuvivarjanam /

sādhubhiś ca sadā vāso duṣṭāṇāṃ ca vivarjanam // Dhs_34.8 //

[般若]常應親善人,遠離於惡友,以近善人故,能捨諸惡業。


34.9.

doṣān samuddhared dhīmān guṇavṛddhiṃ samācaret /

(sādhu) mitraṃ prakurvīta kausīdyavimukho bhavet // Dhs_34.9 //

[日稱]堅固眾善業,違背彼惡者,增長功德行,不生諸懈怠。

[般若]拔斷諸毒根,增長功德行,應離懈怠心,莫近惡知識。


34.10.

na māninaṃ kusīdaṃ vā nityaṃ sarvānuśaṅkinam /

liptapāpam atikrūraṃ mitraṃ kuryān na paṇḍitaḥ // Dhs_34.10 //

[日稱]遠離彼我慢,怖畏一切罪,善拔諸罪根,除貪等過失。

[般若]念死常生怖,離慢及懈怠,親近智慧人,眾惡不污心。


34.11.

udyuktaṃ mṛdujātīyaṃ dharmiṣṭhaṃ doṣavarjitam /

samyagdṛṣṭir acapalaṃ mitraṃ seveta paṇḍitaḥ // Dhs_34.11 //

[日稱]具足於正見,心安固不動,勇猛心調柔,此名為良友。

[般若]精進心柔軟,修法離眾惡,正見心不動,此人應親近。


34.12.

na pāpakaṃ bhaven mitraṃ bhaved uttamapauruṣaḥ /

uttamaṃ bhajamānasya na doṣebhyo bhayaṃ bhavet // Dhs_34.12 //

[日稱]當知如是人,世間所希有,諸有具智人,於此應親近。


34.13. kaḥ laghutāṃ yāti?誰趣輕視

rūpaiśvaryakulādīni bhidyante (yasya) dehinaḥ /

bhayapradaṃ taṃ mātaṅgaḥ prayāntaṃ naiva paśyati // Dhs_34.13 //

[日稱]若人恃種姓,及豪富端嚴,如醉象奔馳,不怖於深穽。

[般若]若有人常起,色姓財富慢,是人如醉象,不見嶮惡岸。


34.14.

udvṛttaḥ puruṣo nityaṃ pramādākulitendriyaḥ /

laghutāṃ yāti loke 'smin pretya pāpeṣu pacyate // Dhs_34.14 //

[日稱]其心常高舉,諸根常散亂,當知如是人,為世間輕賤。

[般若]一切諸憍慢,放逸亂諸根,現在人所輕,命終墮惡道。


34.15.

rūpaiśvaryamadārthā ye te narāḥ pāpakāriṇaḥ /

teṣāṃ na suśamaṃ (karma) pretya pāpeṣu pacyate // Dhs_34.15 //

[日稱]不怖後苦報,盲然造眾罪,先因不易得,彼何自輕毀?

[般若]若人起憍慢,色富慢所盲,其人則無樂,命終墮惡道。


34.16.

rūpaiśvaryakulārthā ye na te tattvasya bhāginaḥ /

atattvabuddhayo bālā na taranti bhavārṇavam // Dhs_34.16 //

[日稱]雖具諸福業,今不修善行,彼無智愚夫,復漂沈苦海。

[般若]若恃色富慢,非為如實見,愚癡無智慧,不能渡苦海。


34.17. jñāna-śīla-ādi-yutaṃ kulaṃ śreṣṭham具備智、戒等種族最勝

etatkulaṃ ye vibhavā yac cānyat sukham iṣyate /

sarvāṇy etāny anityāni tasmāt teṣu na viśramet // Dhs_34.17 //

[日稱]彼種性珍財,及餘諸快樂,一切皆無常,無有能防護。

[般若]色種姓財富,及以諸樂具,一切皆無常,智者不應信。


34.18.

na jñānaśīlanirmuktaṃ kuśalaṃ yānti paṇḍitāḥ /

yeṣāṃ jñānaṃ ca śīlaṃ ca te kule mahati sthitāḥ // Dhs_34.18 //

[日稱]若具彼明智,不捨於淨戒,求生勝族中,斯則善安住。

[般若]若離施戒智,則無有種姓,若有施戒智,是種姓最勝。


34.19.

carituṃ cāmalaṃ śīlaṃ śīlam eva mahād bhutam /

mahākulaprasūtās te (paṇḍitāḥ) vaśamāninaḥ // Dhs_34.19 //

[日稱]當知淨戒法,如清涼深淵,能離煩惱熱,其心常泰然。

[般若]若有持淨戒,猶如清涼池,斯人大種姓,是名勝種子。


34.20.

dānaśīlatapodhyānasatyaiśvaryaparākramaiḥ /

saṃyuktā ye kulīnās te ye na dharmavivarjitāḥ // Dhs_34.20 //

[日稱]具足諸勝行,為真實富饒,與勝族相應,心不生捨離。

[般若]布施戒及智,勇猛實精進,能與此相應,是名勝種姓。


34.21.

naiśvaryajñānahīnasya na kulaṃ nāpi saṅgatiḥ /

tasmāt kulaṃ jñānam ayaṃ jñānahīnaṃ na tat kulam // Dhs_34.21 //

[日稱]常親近智者,不生下種姓,勤修彼福慧,善住於勝族。

[般若]愚者不名富,非善道種姓,是故智為因,離智無種姓。

// iti mitravargaś catustriṃśaḥ //



1.善知識品第三十四

由自他對待,相勉遠諸惡,於難能救護,此說名知識。

常說利益言,令自他安樂,若樂行眾惡,彼則非其友。

若近惡知識,則能生苦惱,依止賢善人,永離諸憂患。

彼二所習行,謂染污清淨,於此二友中,智者善揀擇。

當遠離諸惡,專修於眾善,既無其苦因,唯獲於樂分。

若近善知識,得供養稱讚,親附不善人,即墮於險難。

遠離彼我慢,怖畏一切罪,善拔諸罪根,除貪等過失。

堅固眾善業,違背彼惡者,增長功德行,不生諸懈怠。

具足於正見,心安固不動,勇猛心調柔,此名為良友。

當知如是人,世間所希有,諸有具智人,於此應親近。

若離惡知識,則得善名聞,如是善了知,相依求出離。

若人恃種姓,及豪富端嚴,如醉象奔馳,不怖於深穽;

其心常高舉,諸根常散亂,當知如是人,為世間輕賤。

不怖後苦報,盲然造眾罪,先因不易得,彼何自輕毀?

雖具諸福業,今不修善行,彼無智愚夫,復漂沈苦海。

彼種性珍財,及餘諸快樂,一切皆無常,無有能防護。

若具彼明智,不捨於淨戒,求生勝族中,斯則善安住。

當知淨戒法,如清涼深淵,能離煩惱熱,其心常泰然。

具足諸勝行,為真實富饒,與勝族相應,心不生捨離。

常親近智者,不生下種姓,勤修彼福慧,善住於勝族。


2.正法念處經卷第五十

若示未來世,彼是善知識,若能遮惡處,復能救災禍。

常說利益法,利益未來世,彼是善知識,作知識利益。


3.正法念處經卷第六十一

若人近不善,則為不善人,是故應離惡,莫行不善業。

隨近何等人,數數相親近,近故同其行,或善或不善。

一切人求善,當近於善人,如是能得樂,善則非苦因。

近善增功德,近惡增尤苦,功德及惡相,今如是略說。

常近於善人,則得善名稱;若近不善人,令人速輕賤。

常應親善人,遠離於惡友,以近善人故,能捨諸惡業。


4.正法念處經卷第六十二

拔斷諸毒根,增長功德行,應離懈怠心,莫近惡知識。


5.正法念處經卷第六十二

念死常生怖,離慢及懈怠,親近智慧人,眾惡不污心。

精進心柔軟,修法離眾惡,正見心不動,此人應親近。

若近惡知識,則不得善法;若近於勝者,則不畏眾過。


6.正法念處經卷第六十二

若有人常起,色姓財富慢,是人如醉象,不見嶮惡岸。

一切諸憍慢,放逸亂諸根,現在人所輕,命終墮惡道。

若人起憍慢,色富慢所盲,其人則無樂,命終墮惡道。

若恃色富慢,非為如實見,愚癡無智慧,不能渡苦海。

色種姓財富,及以諸樂具,一切皆無常,智者不應信。

若離施戒智,則無有種姓;若有施戒智,是種姓最勝。

愚者不名富,非善道種姓,是故智為因,離智無種姓。

若有持淨戒,猶如清涼池,斯人大種姓,是名勝種子。

布施戒及智,勇猛實精進,能與此相應,是名勝種姓。


34.1. kaḥ pāpān nivārayati?誰能遮惡?

tan mitraṃ mitram ity uktaṃ yan mitraṃ sāmparāyikam /

nivartayati yaḥ pāpād vyasanāc cāpi rakṣati // Dhs_34.1 //

[日稱]由自他對待,相勉遠諸惡,於難能救護,此說名知識。

由自己的立場,來對待他人,就是把他人當自己來看待。這樣的人會彼此互相勉勵,遠離種種惡行,殺生、偷盜等十種有罪過的事情。在對方處於苦難中,也能想盡辦法來拯救、保護,這樣的人可以說是知識、朋友。

[般若]若示未來世,彼是善知識,若能遮惡處,復能救災禍。

tan mitraṃ mitram ity uktaṃ yan mitraṃ sāmparāyikam /

彼 友 有 說 若 友 未來世

nivartayati yaḥ pāpād vyasanāc ca api rakṣati //

能遮 若 惡 災禍 與 復 能救


34.2.

praveśayati yan nityaṃ tad dhitaṃ sāmparāyikam /

mitraṃ bhavati tan nṛṇāṃ na mitraṃ pāpakārakam // Dhs_34.2 //

[日稱]常說利益言,令自他安樂,若樂行眾惡,彼則非其友。

什麼是朋友?恆常說能令對方獲得利益的言論。什麼是利益?種種善行,為何?因為善行可得未來可愛的果。這些言論也能令自己與他人獲得安樂。什麼是安樂?身安心樂,身無危險所以安,心無憂惱所以樂。這個人看對方作眾多的惡行,反而很高興,就不是他的朋友。為何不是?因為惡行,未來會是苦惱的境界。他希望你去受苦,這是敵不是友。

[般若]常說利益法,利益未來世,彼是善知識,作知識利益。

praveśayati yan nityaṃ tad dhitaṃ sāmparāyikam /

能引 若 常 此 利益 未來世

mitraṃ bhavati tan nṛṇāṃ na mitraṃ pāpa-kārakam //

友 是 此 人 不 友 惡 作


34.3. saṃsargajā doṣaguṇā bhavanti 共合而生的過失

apūtiḥ pūtisaṃśleṣāt pūtir evopajāyate /

na pūtiḥ pūtasaṃśleṣam apūtiṃ karttum arhati // Dhs_34.3 //

[日稱]若近惡知識,則能生苦惱,依止賢善人,永離諸憂患。

這個人親近惡知識,就能令他生起痛苦與煩惱。依止賢明善良的人,可以永遠捨離眾多的憂愁與過患。什麼是賢善?這個人在外表上,不會皺眉頭,開朗的容顏,眼睛平視面對眾生,先微笑問候對方,常說令人喜愛的話語,心性歡喜多與具有善法的朋友為道伴,身心像澄清的水一樣的清淨。

[般若]若人近不善,則為不善人,是故應離惡,莫行不善業。

apūtiḥ pūti-saṃśleṣāt pūtir eva upajāyate /

不壞 壞 和合 壞 唯 生起

na pūtiḥ pūta-saṃśleṣam apūtiṃ karttum arhati //

不 壞 已壞 和合 不壞 作 應


34.4.

yādṛśena (hi) saṃśleṣaṃ kurute puruṣaḥ sadā /

taddoṣāt sadṛśo dṛṣṭaḥ śubho vā yadi vāśubhaḥ // Dhs_34.4 //

[日稱]彼二所習行,謂染污清淨,於此二友中,智者善揀擇。

為什麼朋友的好與壞有那麼大的影響呢?因為惡友常常作染污的事,而善友常常作清淨的事。如果與他們常常在一起,自己也會常作同類的事。所以,在這二種朋友中,有智慧的人要善巧地揀別、辨別誰是善惡,再選擇與誰繼續來往。

[般若]隨近何等人,數數相親近,近故同其行,或善或不善。

yādṛśena (hi) saṃśleṣaṃ kurute puruṣaḥ sadā /

如 因 和合 作 人 恆時

taddoṣāt sadṛśo dṛṣṭaḥ śubho vā yadi vā aśubhaḥ //

彼過故 如 現見 清淨 或 若 或 染污


34.5. na śubhaṃ duḥkhakārakam

śubhārthī puruṣaḥ sarvān aśubhān naiva sevate /

tenāsau duḥkham āpnoti na śubhaṃ duḥkhakāraṇam // Dhs_34.5 //

[日稱]當遠離諸惡,專修於眾善,既無其苦因,唯獲於樂分。

為什麼要選擇善友?因為想要追求快樂,應當要遠離眾多的惡法,專注於眾多善法的修習。為什麼要行善?因為善是樂的原因,不是苦的原因,所以沒有不善法作為苦惱的原因,唯獨獲得快樂的原因。

[般若]一切人求善,當近於善人,如是能得樂,善則非苦因。

śubhārthī puruṣaḥ sarvān aśubhān na eva sevate /

求善 人 一切 不善 不 唯 近

tena asau duḥkham āpnoti na śubhaṃ duḥkha-kāraṇam //

彼 此 苦 得 不 善 苦 因


34.6. guṇadoṣayor lakṣaṇam 功德及惡相

saṃśleṣajā guṇāḥ dṛṣṭā doṣāḥ saṃśleṣajāt ayaḥ /

lakṣaṇaṃ guṇadoṣāṇām idam uktaṃ svabhāvajam // Dhs_34.6 //

[般若]近善增功德,近惡增尤苦,功德及惡相,今如是略說。

為何要行善?因為,親近善法會增長功德。什麼是功?謂功能,善法有資潤福德與利益的功能,所以善法稱為功。這樣的功能是那位行善法的人所得到,所以稱為德。功德就是修行善法所獲得的果報。為何要止惡?因為親近惡法會增長苦惱。這就是功德與苦惱生起的相貌,現在這樣簡略地說,就是親近善法會令功德增長,親近惡法會令苦惱增長。

saṃśleṣajā guṇāḥ dṛṣṭā doṣāḥ saṃśleṣajāt ayaḥ /

和合所生 功德 現見 惡 和合所生 此

lakṣaṇaṃ guṇa-doṣāṇām idam uktaṃ svabhāvajam //

相 功德 惡 此 所說 自性所生


34.7.

yaśasā yujyate yo hi nityaṃ sādhusamāgamāt /

asādhu'saṅgamāc chrīghraṃ prayāti puruṣādhamaḥ // Dhs_34.7 //

[日稱]若近善知識,得供養稱讚,親附不善人,即墮於險難。

這個人親近善知識有何好處?因為與善友常往來,自己常行善法。因此善法,自己會得到供養與稱揚讚嘆。親近惡友有何壞處?因為常與惡友交往,自己常行惡法。因此惡法,令自己墮落於險阻艱難。

[般若]常近於善人,則得善名稱;若近不善人,令人速輕賤。

yaśasā yujyate yo hi nityaṃ sādhu-samāgamāt /

名稱 連結 若 因 常 善人 近

asādhu'saṅgamāc chrīghraṃ prayāti puruṣa-adhamaḥ //

不善人 近 ? 前往 人 低賤

chrīghraśrīghraśīghra速。


34.8. satsaṅgati-phalam 親善人的果報

etat sāraṃ sadā kārya yad asādhuvivarjanam /

sādhubhiś ca sadā vāso duṣṭāṇāṃ ca vivarjanam // Dhs_34.8 //

[般若]常應親善人,遠離於惡友,以近善人故,能捨諸惡業。

長時間的應該親近善人,與惡友要遠離。為什麼?因為親近善人的緣故,能捨棄眾多的惡業。

etat sāraṃ sadā kārya yad asādhu-vivarjanam /

此 實 恆時 應作 若 不善 離

sādhubhiś ca sadā vāso duṣṭāṇāṃ ca vivarjanam //

善人 與 恆時 住 惡 與 離


34.9.

doṣān samuddhared dhīmān guṇavṛddhiṃ samācaret /

(sādhu) mitraṃ prakurvīta kausīdyavimukho bhavet // Dhs_34.9 //

[日稱]堅固眾善業,違背彼惡者,增長功德行,不生諸懈怠。

善法如此重要,所以對於眾多的善業,令其逐漸堅固。對於那些不善業、惡業,令其逐漸背離。這樣作的人,會令功德的修行增長,且不會生起眾多的懈怠。

[般若]拔斷諸毒根,增長功德行,應離懈怠心,莫近惡知識。

doṣān samuddhared dhīmān guṇa-vṛddhiṃ samācaret /

惡 拔斷 智者 功德 增長 應行

(sādhu) mitraṃ prakurvīta kausīdya-vimukho bhavet //

善 友 ? 懈怠 厭惡 應是

prakurvītaPrakurute


34.10.

na māninaṃ kusīdaṃ vā nityaṃ sarvānuśaṅkinam /

liptapāpam atikrūraṃ mitraṃ kuryān na paṇḍitaḥ // Dhs_34.10 //

[日稱]遠離彼我慢,怖畏一切罪,善拔諸罪根,除貪等過失。

遠離他自己的我慢,什麼是我慢?就是在與五蘊中錯誤地認為有我、我所,因為這個觀念,使令自己的心,自認為比別人好。對於一切的罪惡的事情,生起怖畏,什麼是罪?就是十不善業,因為造不善業,令自己現在與未來處於苦惱的狀態。能夠拔除眾多罪惡的根本,什麼是根本?就是煩惱,一切煩惱中,以貪、瞋、癡等為主要過失。

[般若]念死常生怖,離慢及懈怠,親近智慧人,眾惡不污心。

na māninaṃ kusīdaṃ vā nityaṃ sarva-anuśaṅkinam /

不 我慢 懈怠 或 常 一切 怖畏

lipta-pāpam atikrūraṃ mitraṃ kuryān na paṇḍitaḥ //

已染 惡 極惡 友 應作 不 智者


34.11.

udyuktaṃ mṛdujātīyaṃ dharmiṣṭhaṃ doṣavarjitam /

samyagdṛṣṭir acapalaṃ mitraṃ seveta paṇḍitaḥ // Dhs_34.11 //

[日稱]具足於正見,心安固不動,勇猛心調柔,此名為良友。

具足正見,什麼是正見?正確的見解、思想、觀念,就是能了解、知道世間、出世間的因果,就是四聖諦。這裏面包括有漏、無漏的智慧。心安住於四聖諦,堅固不為世間的五欲所動搖。勇悍、猛利於四聖諦的觀察,令自己心調適柔和,如何才能調整到柔和?就是斷除煩惱。具足這些特質的人,可以稱為善友。

[日稱]當知如是人,世間所希有,諸有具智人,於此應親近。

應當知道前面所說具足這些條件的人,在這個世間是很稀有難得。眾多具有智慧的人,對於這個善友應該親近。

[般若]精進心柔軟,修法離眾惡,正見心不動,此人應親近。

udyuktaṃ mṛdujātīyaṃ dharmiṣṭhaṃ doṣavarjitam /

精進 柔軟 極有道德 捨離過失

samyagdṛṣṭir acapalaṃ mitraṃ seveta paṇḍitaḥ //

正見 不動 友 應親近 智者


34.12.

na pāpakaṃ bhaven mitraṃ bhaved uttamapauruṣaḥ /

uttamaṃ bhajamānasya na doṣebhyo bhayaṃ bhavet // Dhs_34.12 //

na pāpakaṃ bhaven mitraṃ bhaved uttama-pauruṣaḥ /

不 惡 應是 友 應是 上 人

uttamaṃ bhajamānasya na doṣebhyo bhayaṃ bhavet //

上 相遇 無 過失 怖畏 應是


34.13. kaḥ laghutāṃ yāti?誰趣輕視

rūpaiśvaryakulādīni bhidyante (yasya) dehinaḥ /

bhayapradaṃ taṃ mātaṅgaḥ prayāntaṃ naiva paśyati // Dhs_34.13 //

[日稱]若人恃種姓,及豪富端嚴,如醉象奔馳,不怖於深穽。

這個人憑藉自己出生時的種姓,以及家庭的富貴,還有外表的端正莊嚴,而生起憍慢。這個人這時候就像一隻喝醉酒的大象,向前奔馳,對於前面有很深的陷阱,根本不會恐怖。

[般若]若有人常起,色姓財富慢,是人如醉象,不見嶮惡岸。

Rūpa-aiśvarya-kula-ādīni bhidyante (yasya) dehinaḥ /

色 富貴 族性 等 所破壞 若 眾生

bhaya-pradaṃ taṃ mātaṅgaḥ prayāntaṃ na eva paśyati //

怖 給予 彼 象 ? 不 唯 見

穽,同阱,坑人的深淵。


34.14.

udvṛttaḥ puruṣo nityaṃ pramādākulitendriyaḥ /

laghutāṃ yāti loke 'smin pretya pāpeṣu pacyate // Dhs_34.14 //

[日稱]其心常高舉,諸根常散亂,當知如是人,為世間輕賤。

為何不知恐怖?因為他的心常時期的處於高傲,自以為比他人優秀。表現在外面的眼耳鼻舌身意六種感官常處於散動、擾亂的境界中。應當知道這樣的人,是被世間所看輕、所低賤。

[般若]一切諸憍慢,放逸亂諸根,現在人所輕,命終墮惡道。

udvṛttaḥ puruṣo nityaṃ pramāda-akulita-indriyaḥ /

慢 人 常 放逸 迷惑 根

laghutāṃ yāti loke 'smin pretya pāpeṣu pacyate //

所輕 趣 世間 此 命終 惡道 熟


34.15.

rūpaiśvaryamadārthā ye te narāḥ pāpakāriṇaḥ /

teṣāṃ na suśamaṃ (karma) pretya pāpeṣu pacyate // Dhs_34.15 //

[日稱]不怖後苦報,盲然造眾罪,先因不易得,彼何自輕毀?

不害怕命終之後墮於惡道,這是令人苦惱的果報,所以,無知地作許多有罪過的事。以前造作的善業是因,現在才能得到色貌端嚴、富貴自在。現在不作這些善業,就是未來沒有這些色貌等如意的事,這個人為何要如此看輕自己、摧毀自己?

[般若]若人起憍慢,色富慢所盲,其人則無樂,命終墮惡道。

Rūpa-aiśvarya-mada-arthā ye te narāḥ pāpa-kāriṇaḥ /

色 富貴 憍慢 為 若 彼 人 惡 作

teṣāṃ na suśamaṃ (karma) pretya pāpeṣu pacyate //

彼 無 善寂靜 業 命終 惡道 熟


34.16.

rūpaiśvaryakulārthā ye na te tattvasya bhāginaḥ /

atattvabuddhayo bālā na taranti bhavārṇavam // Dhs_34.16 //

[日稱]雖具諸福業,今不修善行,彼無智愚夫,復漂沈苦海。

雖然具備眾多的福業,使令自己依然擁有如意的果報。然而,現在若不繼續修習良善、有益於自他的事情,這是未來善果的因。他不知道是善業得善果,所以是無智的愚癡人,將會再次漂泊、沉溺於生死苦海中。

[般若]若恃色富慢,非為如實見,愚癡無智慧,不能渡苦海。

Rūpa-aiśvarya-kula-arthā ye na te tattvasya bhāginaḥ /

色 富貴 族性 等 若 無 彼 真實 部分

atattva-buddhayo bālā na taranti bhava-arṇavam //

不真實 覺 愚夫 不 渡 有 海


34.17. jñāna-śīla-ādi-yutaṃ kulaṃ śreṣṭham具備智、戒等種族最勝

etatkulaṃ ye vibhavā yac cānyat sukham iṣyate /

sarvāṇy etāny anityāni tasmāt teṣu na viśramet // Dhs_34.17 //

[日稱]彼種性珍財,及餘諸快樂,一切皆無常,無有能防護。

為什麼?因為他雖然出生於高貴的家族,擁有許多的財富,以及其餘的五欲樂。但是,這一切都是沒有恆常,沒有人能防止他的無常,保護這些免於無常。

[般若]色種姓財富,及以諸樂具,一切皆無常,智者不應信。

Etat kulaṃ ye vibhavā yac ca anyat sukham iṣyate /

此 種姓 若 無有 若 與 餘 樂 被希求

sarvāṇy etāny anityāni tasmāt teṣu na viśramet //

一切 此 無常 故 彼 不 應信。


34.18.

na jñānaśīlanirmuktaṃ kuśalaṃ yānti paṇḍitāḥ /

yeṣāṃ jñānaṃ ca śīlaṃ ca te kule mahati sthitāḥ // Dhs_34.18 //

[日稱]若具彼明智,不捨於淨戒,求生勝族中,斯則善安住。

這個人具備上所說的明與智,不會捨棄清淨的戒,就是持戒不犯。在希求生於殊勝的種族中,戒與智就是能善巧地將自己安住於其中。

1)什麼是明?能夠對於四聖諦,真實通達,就稱為明。而其餘有漏慧,如煖等四順抉擇分,雖能猛利推求四聖諦,而未能真實通達四聖諦,不稱為明。

2)什麼是智(jñāna)?真實的慧。什麼是真實?就是五蘊是空、無我。所以對空、無我的智慧,才算是智。對於世俗名言的智慧,稱為想,不能稱為智。

3)什麼是慧(prajñāna)?一般來說智與慧為同義,或合稱為智慧。嚴密區別,智包含在慧的作用中。而智、見、忍三者同為慧的作用。見為推求、推度。忍為認可、忍可,而未斷其疑可言。智則是更進一步,無疑地了知、決斷。

4)俱舍中提及慧,就是推理、判斷事理的精神作用。通於善、不善、無記三性。惡慧中,作用強者,稱惡見。善慧,又作正見、正慧。可分為有漏慧與無漏慧。通達有為的智相,稱為智,通達無為的空理,則稱為慧。

[般若]若離施戒智,則無有種姓,若有施戒智,是種姓最勝。

na jñāna-śīla-nirmuktaṃ kuśalaṃ yānti paṇḍitāḥ /

無 智 戒 離 善 驅 智者

yeṣāṃ jñānaṃ ca śīlaṃ ca te kule mahati sthitāḥ //

若 智 與 戒 與 彼 種姓 大 住


34.19.

carituṃ cāmalaṃ śīlaṃ śīlam eva mahād bhutam /

mahākulaprasūtās te (paṇḍitāḥ) vaśamāninaḥ // Dhs_34.19 //

[日稱]當知淨戒法,如清涼深淵,能離煩惱熱,其心常泰然。

為何戒是殊勝種姓的因?應當知道無垢、清淨的戒法,就像清涼的深淵、深潭。在炎夏中,能令人很快遠離煩惱熱。持淨清淨的人,內心常能保持安定。

[般若]若有持淨戒,猶如清涼池,斯人大種姓,是名勝種子。

carituṃ ca amalaṃ śīlaṃ śīlam eva mahā-adbhutam /

行 與 無垢 戒 戒 實 大 未曾有

mahā-kula-prasūtās te (paṇḍitāḥ) vaśa-māninaḥ //

大 種姓 所生 彼 智者 自在 思


34.20.

dānaśīlatapodhyānasatyaiśvaryaparākramaiḥ /

saṃyuktā ye kulīnās te ye na dharmavivarjitāḥ // Dhs_34.20 //

[日稱]具足諸勝行,為真實富饒,與勝族相應,心不生捨離。

具備眾多殊勝的善行,才是真實擁有許多的富貴。哪些殊勝善行?布施、持戒、修定、智慧、勇猛、四聖諦、精進。當心常與這些法相應,不互相捨離,他就是常與殊勝的貴族相連結,這個人才是高貴的人。

[般若]布施戒及智,勇猛實精進,能與此相應,是名勝種姓。

Dāna-śīla-tapo-dhyāna-satya-aiśvarya-parākramaiḥ /

布施 戒 勇猛 靜慮 諦 富貴 精進

saṃyuktā ye kulīnās te ye na dharma-vivarjitāḥ //

相應 若 勝種姓 彼 若 無 法 捨離


34.21.

naiśvaryajñānahīnasya na kulaṃ nāpi saṅgatiḥ /

tasmāt kulaṃ jñānam ayaṃ jñānahīnaṃ na tat kulam // Dhs_34.21 //

[日稱]常親近智者,不生下種姓,勤修彼福慧,善住於勝族。

所以,應當常常親近有智慧的人,有何好處?可從他們那裡學到善法,不會變低下的種族。努力地修習他們所教導的福業與智慧,就能將自己安住在殊勝的種族中。所以,是因為善法讓自己高貴,不是因為外在色貌、財富、出生家庭。

[般若]愚者不名富,非善道種姓,是故智為因,離智無種姓。

Na aiśvarya-jñāna-hīnasya na kulaṃ na api saṅgatiḥ /

不 富貴 智 捨 非 種姓 非 也 親近

tasmāt kulaṃ jñānam ayaṃ jñāna-hīnaṃ na tat kulam //

是故 種姓 智 此 智 捨 無 彼 種姓

// iti mitravargaś catustriṃśaḥ //