2021年12月27日 星期一

諸法集要經-聖道品第二十九

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

29.mārgavargaḥ 聖道品第二十九

29.1. ārya-catuṣṭaya-upāsakaḥ pāraṃ gacchati

satyāni catvāri śivāni tāni, subhāvitāny eva samīkṣya vidvān /

sucintako jātijarābhayebhyaḥ, pramucyaye pāram upaiti śāntaḥ // Dhs_29.1 //

[日稱]若人於四諦,以智善觀察,解脫諸輪迴,趣無為彼岸。

[般若]四種諦寂靜,智者善修行,怖畏生老死,脫到善彼岸。


29.2. kāmeṣu saktaḥ bhava-bhoga-baddhaḥ bhavati

acintako yas tu vibhūtabuddhiḥ kāmeṣu sakto bhavabhogabaddhaḥ /

sa bandhanaiḥ kāmamayair nibaddho, na mucyate jātijarābhayebhyaḥ // Dhs_29.2 //

[日稱]若無正思惟,愚癡著諸欲,不厭離生死,為輪迴所縛。

[般若]愚意不思惟,樂欲故有縛,欲樂既盡已,生老死必脫。


29.3.bhava-arṇave sukha-draṣṭā ante narakaṃ yāti 於三有見為樂,最後墮地獄

vicintya yo duḥkhamidaṃ viśālaṃ, na khedam āyāti bhavārṇavebhyaḥ /

sa kāmavāṇair nihato hi mūḍhaḥ, kaṣṭām avasthāṃ narake 'pi yāti // Dhs_29.3 //

[日稱]不畏廣大苦,無出離方便,為欲箭所中,當墮於惡道。

[般若]若念此大苦,於有海不倦,癡故欲箭射,墮地獄惡處。


29.4. ābhyantaraṃ kṣemasukhaṃ ca hitvā, kiṃ kāmabhogābhiratā hi bālāḥ /

naite bijānanti bhayaṃ ca tīvram abhyeti mṛtyur jvalanaprakāśaḥ // Dhs_29.4 //

[日稱]愚人著諸欲,如蛾愛燈光,不知大怖畏,畢竟無少樂。

[般若]癡樂欲樂故,畢竟捨安樂,於惡不知畏,死時到如火。


29.5.tattva-mārga-pradarśakaiḥ kim uktam?

anityaduḥkhaśūnyo 'yamātmā kārakavarjitaḥ /

saṃsāraḥ kathito buddhaiḥ tattvamārgapradarśakaiḥ // Dhs_29.5 //

[日稱]佛說真實道,謂苦空無常,及無我作者,能免脫輪迴。

[般若]無常及苦空,亦無有作者,如來見實諦,為諸眾生說。


29.6.

tena sarvam idaṃ tattvajñānaṃ jñeyaṃ samāsataḥ /

jñānajñeyavinirmuktaṃ tṛtīyaṃ nopalabhyate // Dhs_29.6 //

[日稱]智境本平等,一切皆心造,於此證解已,故不說三種。

[般若]了知一切法,其智無罣礙,離於智所知,則無第三法。


29.7. kaḥ tattva-vidhijñaḥ?

antapāravidhijño yaḥ ṣoḍaśākāratattvavit /

ūrdhvagatividhijño hi kṣāntitattvavicakṣaṇaḥ // Dhs_29.7 //

[日稱]善住真實智,作十六行相,然後能了知,達諸法次第。

[般若]若於出入息,善知十六斷,暖法及頂相,忍法逆順觀。


29.8.tattvavid eva dharmatām anuviśati

agralokaikadharmajñaḥ samanantaratattvavit /

sa dharmatām anuviśed yathā (ca) na vikampate // Dhs_29.8 //

[般若]知世第一法,次第知真諦,知次第正法,不失於善道。


29.9.

dvayopāyavinirmukto naṣṭān nāśayate muhuḥ /

naṣṭapāpagatir vīraḥ strotāpanno nirucyate // Dhs_29.9 //

[日稱]永離三毒垢,出三有逼迫,趣越三惡趣,是名須陀洹。

[般若]解脫於三結,破壞八種有,勇猛斷惡道,故名須陀洹。


29.10.

srotāṃsya kuśalā dharmā jīryante pāpagāminaḥ /

mokṣāgninā pratapyante srotāpanno bhavaty ataḥ // Dhs_29.10 //

[日稱]不善法為因,定墮於惡道,由依解脫法,得須陀洹果。

[般若]有漏不善法,決定行惡道,流趣於涅槃,故名須陀洹。


29.11.

prasrabdhijaṃ mahodarkamuktaṃ saṃsāramokṣakam /

tṛṣṇākṣayasukhaṃ dṛṣṭaṃ satyataḥ sukhakārakam // Dhs_29.11 //

[般若]猗生為第一,白法離生死,愛盡第一樂,畢竟不退樂。

29.12.kaḥ sadaiva sukhī bhavati?誰恆時有樂?

nāvabadhnāti yaṃ tṛṣṇā na vitarkair vihasyate /

samprāptabhavapāras tu sukhī bhavati sarvadā // Dhs_29.12 //

[日稱]永斷諸疑惑,離貪及不害,乘白業船舫,能到於彼岸。

[般若]若不為愛縛,疑所不壞者,彼則渡有海,常受一切樂。


29.13. ārya-mārga-catuṣṭayam anyonya-phala-sambhūtam 已成就四聖諦各各的果

anyonyaphalasambhūta sarvataḥ sampravartate /

tad eva kāraṇaṃ jñeyam āryamārgacatuṣṭayam // Dhs_29.13 //

[日稱]謂有為諸法,從因緣生起,知彼四聖諦,為染淨因果。

有為的眾多法,都是從種種因緣才能生起。不管雜染的生死輪迴是依因緣而起,清淨的涅槃也是依因緣而起。雜染生死是苦諦,因為是緣起,所以是無常、苦、空、無我,這是苦果。生死如何來?從業與煩惱,最主要的是我見與愛,所以見與愛是生死的因、集、生、緣,這是集諦。清淨的涅槃又如何?苦滅、見愛也滅,所以苦惑滅是滅、靜、妙、離,這是滅諦。苦與惑如何滅?就是三十七菩提分法,主要是八聖道,所以八聖道是涅槃的道、如、行、出,這是道諦。

[般若]異異諸果生,有為法流轉,欲知此因緣,應知四聖諦。


29.14.

āryasatyeṣu viditaḥ puruṣo vidyate dhruvam /

viṣayeṣu hi saṃghuṣṭaṃ jagad bhramati cakravat // Dhs_29.14 //

[日稱]若了達四諦,決定得解脫,愚夫著欲境,隨三有旋轉。

[般若]若知四聖諦,彼必得解脫,癡樂境界者,世間轉如輪。


29.15.kaḥ śreṣṭho mārgaḥ?何為最勝道?

sa mārgo deśakaḥ śreṣṭho yo mārgo bhāṣitaḥ śivaḥ /

yena mārgeṇa prācīnā (dhruvaṃ) yātā manīṣiṇaḥ // Dhs_29.15 //

[日稱]若能離貪欲,則住寂靜道,此道無過上,智者所遊履。

[般若]若說寂靜道,彼示道第一,彼何者勝道?智慧者能到。


29.16. triśaraṇagata eva sukhaṃ jīvati

sujīvitaṃ bhavet tasya yasya buddhau sthitaṃ manaḥ /

nahi buddhivinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // Dhs_29.16 //

[日稱]若人於諸佛,常淨心恭敬,生生獲快樂,離佛無解脫。

[般若]若人心念佛,是名善命人,不離念佛故,是為命中命。


29.17.

sujīvitaṃ bhavet tasya yasya dharme sthitaṃ manaḥ /

nahi dharmavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // Dhs_29.17 //

[日稱]若人於正法,常淨心愛樂,生生獲快樂,離法無解脫。

[般若]若人心念法,是名善命人,不離念法故,是為命中命。


29.18.

sujīvitaṃ bhavet tasya yasya saṅghe sthitaṃ manaḥ /

nahi saṅghavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // Dhs_29.18 //

[日稱]若人於眾僧,常淨心供養,生生獲快樂,離僧無解脫。

[般若]若人心念僧,是名善命人,不離念僧故,是為命中命。


29.19. keṣāṃ sujīvitaṃ jīvanam?

sujīvitaṃ bhavet tasya yasya satye sthitaṃ manaḥ /

nahi satyavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // Dhs_29.19 //

[日稱]若人於四諦,常淨心信解,生生獲快樂,離此無解脫。

[般若]若人心念實,是名善命人,不捨離實故,是為命中命。


29.20.

sujīvitaṃ bhavet tasya yasya mārge sthitaṃ manaḥ /

nahi mārgavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // Dhs_29.20 //

[日稱]若人於聖道,常淨心修習,生生獲快樂,離此無解脫。

[般若]若人心念道,是名善命人,不捨離道故,是為命中命。


29.21.

nirvāṇagamane yasya nityaṃ buddhiravasthitā /

sa doṣādeva nirmukto na devaḥ krīḍati svayam // Dhs_29.21 //

[日稱]若求證真如,當安住淨慧,不樂著遊戲,此為天中天。

[般若]若人常憶念,趣向於涅槃,爾乃得名天,非樂欲樂者。


29.22. kīdṛśī krīḍā sukhodbhāvikā?

yā bhavavyāpinī krīḍā nityam ekāgracetasaḥ /

sā sukhodbhāvikā krīḍā na krīḍā rāgakārikā // Dhs_29.22 //

[日稱]若樂著嬉戲,心不生暫捨,增長諸病惱,斯則實非樂。

[般若]若常一心念,樂修禪定業,此樂能離有,非謂著欲樂。


29.23.kena mārgeṇa śivaṃ sthānaṃ milati?

Sukhādīniha satyāni yathā dāntena vindati /

tadā kṣemaṃ śivaṃ sthānaṃ prāpnoti puruṣottamaḥ // Dhs_29.23 //

[日稱]善解四諦法,及修施等行,當知如是人,住最上安隱。

[般若]既知此有過,於欲生厭離,精勤求涅槃,是名真實天。

// iti mārgavarga ekonatriṃśaḥ //


29.1. ārya-catuṣṭaya-upāsakaḥ pāraṃ gacchati

satyāni catvāri śivāni tāni, subhāvitāny eva samīkṣya vidvān /

sucintako jātijarābhayebhyaḥ, pramucyaye pāram upaiti śāntaḥ // Dhs_29.1 //

[日稱]若人於四諦,以智善觀察,解脫諸輪迴,趣無為彼岸。

[般若]四種諦寂靜,智者善修行,怖畏生老死,脫到善彼岸。

苦集滅道這四種真實,是寂靜、吉祥的。有智慧的人善巧地修習這四聖諦,能解脫生老死這些令人怖畏的事,到達良善的涅槃彼岸。

satyāni catvāri śivāni tāni, subhāvitāny eva samīkṣya vidvān /

諦 四 寂靜 此 善修習 唯 觀察已 智者

sucintako jāti-jarā-bhayebhyaḥ, pramucyaye pāram upaiti śāntaḥ //

善思 生 老 怖 解脫 彼岸 近 寂靜

pramucyayePramucyate


29.2. kāmeṣu saktaḥ bhava-bhoga-baddhaḥ bhavati

acintako yas tu vibhūtabuddhiḥ kāmeṣu sakto bhavabhogabaddhaḥ /

sa bandhanaiḥ kāmamayair nibaddho, na mucyate jātijarābhayebhyaḥ // Dhs_29.2 //

[日稱]若無正思惟,愚癡著諸欲,不厭離生死,為輪迴所縛。

這個人已經知道四聖諦可以到達彼岸,但是不能合理的思惟四聖諦。內心愚昧,反而樂著於五欲,不能對於生死輪迴生起厭離,最後還是為輪迴所繫縛。

[般若]愚意不思惟,樂欲故有縛,欲樂既盡已,生老死必脫。

acintako yas tu vibhūta-buddhiḥ kāmeṣu sakto bhava-bhoga-baddhaḥ /

不思惟 若 然 無 覺 欲 樂著 有 受用 縛

sa bandhanaiḥ kāmamayair nibaddho, na mucyate jāti-jarā-bhayebhyaḥ //

彼 縛 欲所成 所縛 不 脫 生 老 怖


29.3.bhava-arṇave sukha-draṣṭā ante narakaṃ yāti 於三有見為樂,最後墮地獄

vicintya yo duḥkhamidaṃ viśālaṃ, na khedam āyāti bhavārṇavebhyaḥ /

sa kāmavāṇair nihato hi mūḍhaḥ, kaṣṭām avasthāṃ narake 'pi yāti // Dhs_29.3 //

[日稱]不畏廣大苦,無出離方便,為欲箭所中,當墮於惡道。

[般若]若念此大苦,於有海不倦,癡故欲箭射,墮地獄惡處。

這個人雖然已經思惟這個輪迴生死是很廣大的苦,但是在三有的生死大海中,卻不感覺到疲倦,不能生厭離心。為什麼呢?因為愚癡的緣故,被五欲這個毒劍所射中,所以墮入地獄這個令人厭惡的地方。

vicintya yo duḥkham idaṃ viśālaṃ, na khedam āyāti bhava-arṇavebhyaḥ /

思已 若 苦 此 廣大 不 倦 趣 有 海

sa kāma-vāṇair nihato hi mūḍhaḥ, kaṣṭām avasthāṃ narake 'pi yāti //

彼 欲 箭 所傷 因 癡 苦 處 地獄 也 往


29.4. ābhyantaraṃ kṣemasukhaṃ ca hitvā, kiṃ kāmabhogābhiratā hi bālāḥ /

naite bijānanti bhayaṃ ca tīvram abhyeti mṛtyur jvalanaprakāśaḥ // Dhs_29.4 //

[日稱]愚人著諸欲,如蛾愛燈光,不知大怖畏,畢竟無少樂。

愚癡的人染著眾多的欲,就像飛蛾喜愛燈的火光。不知這裡有令人大恐怖、大可畏的事情,連一點點的樂也沒有。

[般若]癡樂欲樂故,畢竟捨安樂,於惡不知畏,死時到如火。

ābhyantaraṃ kṣema-sukhaṃ ca hitvā, kiṃ kāma-bhoga-abhiratā hi bālāḥ /

內 安穩 樂 與 已捨 何 欲 受用 樂於 因 愚人

naite bijānanti bhayaṃ ca tīvram abhyeti mṛtyur jvalana-prakāśaḥ //

? ? 怖畏 與 猛利 近 死 火 如


29.5.tattva-mārga-pradarśakaiḥ kim uktam?

anityaduḥkhaśūnyo 'yamātmā kārakavarjitaḥ /

saṃsāraḥ kathito buddhaiḥ tattvamārgapradarśakaiḥ // Dhs_29.5 //

[日稱]佛說真實道,謂苦空無常,及無我作者,能免脫輪迴。

佛陀教導真實的道路,就是苦、空、無常、以及無我這個作者,這樣四個觀念是真實的道路,能夠讓我們避免生死輪迴,解脫苦惱。

[般若]無常及苦空,亦無有作者,如來見實諦,為諸眾生說。

Anitya-duḥkha-śūnyo 'yam ātmā kāraka-varjitaḥ /

無常 苦 空 此 我 作者 遠離

saṃsāraḥ kathito buddhaiḥ tattva-mārga-pradarśakaiḥ //

輪迴 所說 諸佛 真實 道 說


29.6.

tena sarvam idaṃ tattvajñānaṃ jñeyaṃ samāsataḥ /

jñānajñeyavinirmuktaṃ tṛtīyaṃ nopalabhyate // Dhs_29.6 //

[日稱]智境本平等,一切皆心造,於此證解已,故不說三種。

什麼是真實道?能知的智與所知的境,原本以來就是平等。如何說呢?所知的境是無常、苦、空、無我,能知的智也是如此,所以是平等。一切有為法皆是以心為緣而生起,皆是心所造的。對於這樣的道理,已經成就、了解,所以不說第三種,就只有智與境。

[般若]了知一切法,其智無罣礙,離於智所知,則無第三法。

tena sarvam idaṃ tattva-jñānaṃ jñeyaṃ samāsataḥ /

彼 一切 此 真實 智 所知 略

jñāna-jñeya-vinirmuktaṃ tṛtīyaṃ na upalabhyate /

智 所知 捨離 第三 不 可得


29.7. kaḥ tattva-vidhijñaḥ?

antapāravidhijño yaḥ ṣoḍaśākāratattvavit /

ūrdhvagatividhijño hi kṣāntitattvavicakṣaṇaḥ // Dhs_29.7 //

[日稱]善住真實智,作十六行相,然後能了知,達諸法次第。

善巧地將心安住在真實的智慧中,以十六行相來觀察四聖諦。什麼是十六行相?苦諦有四種:無常、苦、空、無我。集諦有四種:因、集、生、緣。滅諦有四種:滅、靜、妙、離。道諦有四種:道、如、行、出。然後,能了知苦真是苦,集真是集,滅真是滅,道真是道。能通達諸法是無我,按照這次第,相續無間斷。

[般若]若於出入息,善知十六斷,暖法及頂相,忍法逆順觀。

Antapāra-vidhijño yaḥ ṣoḍaśākāra-tattva-vit /

? 善知 若 十六行 真實 知

ūrdhva-gati-vidhijño hi kṣānti-tattva-vicakṣaṇaḥ //

上 去 知 因 忍 真實 通達


29.8.tattvavid eva dharmatām anuviśati

agralokaikadharmajñaḥ samanantaratattvavit /

sa dharmatām anuviśed yathā (ca) na vikampate // Dhs_29.8 //

[般若]知世第一法,次第知真諦,知次第正法,不失於善道。

什麼是次第?就是無間斷的生起暖、頂、忍、世第一法,這是在內凡位,也就是五根、五力的階段。繼續修行,接著就是知四聖諦,就是見道,七覺支的階段。接著就是修道的開始,八聖道的階段。這時候,因為已有出世間正見,知道什麼是正法,所以不會失去良善的解脫之道。

Agra-lokaika-dharma-jñaḥ samanantara-tattva-vit /

知世第一法 次第知真諦

sa dharmatām anuviśed yathā (ca) na vikampate //

彼 法性 入 如 與 不 動搖


29.9.

dvayopāyavinirmukto naṣṭān nāśayate muhuḥ /

naṣṭapāpagatir vīraḥ strotāpanno nirucyate // Dhs_29.9 //

[日稱]永離三毒垢,出三有逼迫,趣越三惡趣,是名須陀洹。

在見道的時候,永遠地捨離身見、戒禁取、疑這三種毒害眾生的污垢。因為斷了這三種煩惱,就能從三有的生死逼迫中離開,最多七翻天人往來。且已經超越三惡趣,不可能墮於惡趣,這樣的人稱為預流聖者。

[般若]解脫於三結,破壞八種有,勇猛斷惡道,故名須陀洹。

Dvaya-upāya-vinirmukto naṣṭān nāśayate muhuḥ /

二 方便 捨 退墮 壞 突然

naṣṭa-pāpagatir vīraḥ strotāpanno nirucyate //

已壞 惡趣 勇猛 預流 所說


29.10.

srotāṃsya kuśalā dharmā jīryante pāpagāminaḥ /

mokṣāgninā pratapyante srotāpanno bhavaty ataḥ // Dhs_29.10 //

[日稱]不善法為因,定墮於惡道,由依解脫法,得須陀洹果。

為何不會墮於惡趣?以不善法為因,就決定會墮於惡道。由於解脫身見、戒禁取、疑這三種煩惱,所以斷了三惡趣的不善法,得到初果。

[般若]有漏不善法,決定行惡道,流趣於涅槃,故名須陀洹。

srotāṃsya kuśalā dharmā jīryante pāpa-gāminaḥ /

? 善 法 消耗 惡 趣

mokṣāgninā pratapyante srotāpanno bhavaty ataḥ //

解脫火 燒 預流 是 因此


29.11.

prasrabdhijaṃ mahodarkamuktaṃ saṃsāramokṣakam /

tṛṣṇākṣayasukhaṃ dṛṣṭaṃ satyataḥ sukhakārakam // Dhs_29.11 //

[般若]猗生為第一,白法離生死,愛盡第一樂,畢竟不退樂。

在成就初果之後,就是修道的階段。在無我正見的引導下,逐漸地修止觀,得到色界定、無色界定所生起的輕安樂。定所生樂是勝於世間五欲樂,是殊勝的、最上的。得定時,所斷的是欲界貪與瞋。然後,繼續按照戒定慧等清淨的善法修習,達到捨離生死輪迴。為何可捨離生死苦海?因為對於色界、無色界的愛已盡的緣故,愛盡所以苦也盡。愛盡是樂,因為沒有苦,所以是最高上的樂。這個階段就是阿羅漢,見煩惱與愛煩惱都滅盡,達到最徹底、永遠不退,這也是樂。

prasrabdhi-jaṃ maha-udarkam uktaṃ saṃsāra-mokṣakam /

輕安 所生 大 未來 所說 輪迴 解脫

tṛṣṇā-kṣaya-sukhaṃ dṛṣṭaṃ satyataḥ sukha-kārakam //

愛 盡 樂 現見 諦 樂 作

29.12.kaḥ sadaiva sukhī bhavati?誰恆時有樂?

nāvabadhnāti yaṃ tṛṣṇā na vitarkair vihasyate /

samprāptabhavapāras tu sukhī bhavati sarvadā // Dhs_29.12 //

[日稱]永斷諸疑惑,離貪及不害,乘白業船舫,能到於彼岸。

此時的阿羅漢,不管是對三寶、對四聖諦、對自己所證的涅槃以及證的八聖道,永遠地斷除眾多的懷疑與迷惑。也經由無我正見,捨離對三界的貪愛,也不會故思而傷害眾生。此時,就像搭乘清淨的善業這條船,就能到達無餘涅槃的彼岸。

[般若]若不為愛縛,疑所不壞者,彼則渡有海,常受一切樂。

Nāva badhnāti yaṃ tṛṣṇā na vitarkair vihasyate /

船 綁 若 愛 不 尋 ?

samprāpta-bhava-pāras tu sukhī bhavati sarvadā //

已到 有 彼岸 然 有樂 是 一切時


29.13. ārya-mārga-catuṣṭayam anyonya-phala-sambhūtam 已成就四聖諦各各的果

anyonyaphalasambhūta sarvataḥ sampravartate /

tad eva kāraṇaṃ jñeyam āryamārgacatuṣṭayam // Dhs_29.13 //

[日稱]謂有為諸法,從因緣生起,知彼四聖諦,為染淨因果。

有為的眾多法,都是從種種因緣才能生起。不管雜染的生死輪迴是依因緣而起,清淨的涅槃也是依因緣而起。雜染生死是苦諦,因為是緣起,所以是無常、苦、空、無我,這是苦果。生死如何來?從業與煩惱,最主要的是我見與愛,所以見與愛是生死的因、集、生、緣,這是集諦。清淨的涅槃又如何?苦滅、見愛也滅,所以苦惑滅是滅、靜、妙、離,這是滅諦。苦與惑如何滅?就是三十七菩提分法,主要是八聖道,所以八聖道是涅槃的道、如、行、出,這是道諦。

[般若]異異諸果生,有為法流轉,欲知此因緣,應知四聖諦。

Anyonya-phala-sambhūta sarvataḥ sampravartate /

異異諸果生,有為法流轉,

tad eva kāraṇaṃ jñeyam ārya-mārga-catuṣṭayam //

欲知此因緣,應知四聖諦。


29.14.

āryasatyeṣu viditaḥ puruṣo vidyate dhruvam /

viṣayeṣu hi saṃghuṣṭaṃ jagad bhramati cakravat // Dhs_29.14 //

[日稱]若了達四諦,決定得解脫,愚夫著欲境,隨三有旋轉。

這個人,經由資糧位、加行位、見道位、修道位、究竟位,逐漸地了解、通達四聖諦。這個人決定能從苦與煩惱中解脫,最後進入無餘涅槃。然後,愚癡無聞思修的凡夫,因為不知四聖諦,樂著五欲的境界,隨順欲界、色界、無色界這三有而活動,就像輪子一樣,不停的轉動,永遠停不下來。

[般若]若知四聖諦,彼必得解脫,癡樂境界者,世間轉如輪。

Ārya-satyeṣu viditaḥ puruṣo vidyate dhruvam /

若知四聖諦,彼必得解脫,

viṣayeṣu hi saṃghuṣṭaṃ jagad bhramati cakravat //

癡樂境界者,世間轉如輪


29.15.kaḥ śreṣṭho mārgaḥ?何為最勝道?

sa mārgo deśakaḥ śreṣṭho yo mārgo bhāṣitaḥ śivaḥ /

yena mārgeṇa prācīnā (dhruvaṃ) yātā manīṣiṇaḥ // Dhs_29.15 //

[日稱]若能離貪欲,則住寂靜道,此道無過上,智者所遊履。

誰有資格進入到這條路?這個人能夠捨離三界的貪愛,就能安住在這條寂靜的道路中。這條道路沒有任何其他的道可超過他,甚至在他之上,為什麼呢?因為可到達涅槃,世間上任何的道路也到不了,只有了解四聖諦的智者才能走到這裡。

[般若]若說寂靜道,彼示道第一,彼何者勝道?智慧者能到。

sa mārgo deśakaḥ śreṣṭho yo mārgo bhāṣitaḥ śivaḥ /

彼 道 顯示 最勝 若 道 所說 吉祥

yena mārgeṇa prācīnā (dhruvaṃ) yātā manīṣiṇaḥ //

若 道 古老的 決定 已去 智者


29.16. triśaraṇagata eva sukhaṃ jīvati

sujīvitaṃ bhavet tasya yasya buddhau sthitaṃ manaḥ /

nahi buddhivinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // Dhs_29.16 //

[日稱]若人於諸佛,常淨心恭敬,生生獲快樂,離佛無解脫。

這個人對於三世十方一切諸佛,恆常生起清淨心,生起恭敬心。就會每一生、每一生都會獲得快樂,捨離佛就沒有解脫可言。為什麼?因為世尊覺悟四聖諦,為眾生宣說,如果沒有佛陀的覺悟,沒有佛陀的說法,眾生不知道如何出離生死輪迴。

[般若]若人心念佛,是名善命人,不離念佛故,是為命中命。

sujīvitaṃ bhavet tasya yasya buddhau sthitaṃ manaḥ /

若人心念佛,是名善命人,

nahi buddhi-vinirmuktaṃ jīvitaṃ jīvitaṃ bhavet //

不離念佛故,是為命中命。


29.17.

sujīvitaṃ bhavet tasya yasya dharme sthitaṃ manaḥ /

nahi dharmavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // Dhs_29.17 //

[日稱]若人於正法,常淨心愛樂,生生獲快樂,離法無解脫。

這個人對於佛所說的法,恆常生起清淨心,歡喜快樂。就會每一生、每一生都會獲得快樂,捨離佛的法就沒有解脫可言。為什麼?因為世尊覺悟四聖諦,苦真是苦,集真是集,滅真是滅,到真是道。如果沒有四聖諦,眾生不知道依照什麼出離生死輪迴。

[般若]若人心念法,是名善命人,不離念法故,是為命中命。

sujīvitaṃ bhavet tasya yasya dharme sthitaṃ manaḥ /

若人心念法,是名善命人,

nahi dharmavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet //

不離念法故,是為命中命。


29.18.

sujīvitaṃ bhavet tasya yasya saṅghe sthitaṃ manaḥ /

nahi saṅghavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // Dhs_29.18 //

[日稱]若人於眾僧,常淨心供養,生生獲快樂,離僧無解脫。

這個人對於佛教內的眾多出家僧,恆常生起清淨心,供給他們生活所需要的物品,以養活他們。就會每一生、每一生都會獲得快樂,捨離佛的僧眾就沒有解脫可言。為什麼?因為這些僧眾依照佛所說的四聖諦修行,逐漸地達到解脫的涅槃。佛陀所教的法,就由這些僧人輾轉相傳,再由僧人教導眾生。如果沒有這些凡聖僧人的相繼不斷的學習,眾生不知道什麼是出離生死輪迴。

[般若]若人心念僧,是名善命人,不離念僧故,是為命中命。

sujīvitaṃ bhavet tasya yasya saṅghe sthitaṃ manaḥ /

若人心念僧,是名善命人,

nahi saṅghavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet //

不離念僧故,是為命中命。


29.19. keṣāṃ sujīvitaṃ jīvanam?

sujīvitaṃ bhavet tasya yasya satye sthitaṃ manaḥ /

nahi satyavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // Dhs_29.19 //

[日稱]若人於四諦,常淨心信解,生生獲快樂,離此無解脫。

這個人對於佛所說的四聖諦,恆常生起清淨心,有深刻的了解,也對四聖諦有信心。就會每一生、每一生都會獲得快樂,捨離四聖諦就沒有解脫可言。為什麼?因為佛所說的四聖諦,苦真是苦,集真是集,滅真是滅,到真是道。如果不按照四聖諦修習,眾生如何出離生死輪迴。

[般若]若人心念實,是名善命人,不捨離實故,是為命中命。

sujīvitaṃ bhavet tasya yasya satye sthitaṃ manaḥ /

若人心念實,是名善命人,

nahi satyavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet //

不捨離實故,是為命中命。


29.20.

sujīvitaṃ bhavet tasya yasya mārge sthitaṃ manaḥ /

nahi mārgavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet // Dhs_29.20 //

[日稱]若人於聖道,常淨心修習,生生獲快樂,離此無解脫。

這個人對於佛所說的八聖道,恆常生起清淨心,長時間的修習。就會每一生、每一生都會獲得快樂,捨離四八聖道就沒有解脫可言。為什麼?因為佛所說的八聖道,是能到達涅槃的唯一道路。如果不按照八聖道修習,眾生如何出離生死輪迴。

[般若]若人心念道,是名善命人,不捨離道故,是為命中命。

sujīvitaṃ bhavet tasya yasya mārge sthitaṃ manaḥ /

若人心念道,是名善命人,

nahi mārgavinirmuktaṃ jīvitaṃ jīvitaṃ bhavet //

不捨離道故,是為命中命。


29.21.

nirvāṇagamane yasya nityaṃ buddhiravasthitā /

sa doṣādeva nirmukto na devaḥ krīḍati svayam // Dhs_29.21 //

[日稱]若求證真如,當安住淨慧,不樂著遊戲,此為天中天。

這個人想要希求、成就真如。什麼是真?真實就是不虛妄。什麼是如?就是如常,表示無變易。諸法的體性是離虛妄,而真實,所以稱為真。諸法的體性是常住,而不變不改,所以稱為如。什麼是真如?就是諸法無我,這是聖者的智慧才能成就。如何才能成就真如?諸法無我?就要安住在清淨的智慧中,清淨就是無漏,所以先要有無漏的無我智。不要樂著於遊戲中,這個人就是天人中的天人,就是天人中最殊勝。

[般若]若人常憶念,趣向於涅槃,爾乃得名天,非樂欲樂者。

Nirvāṇa-gamane yasya nityaṃ buddhir avasthitā /

涅槃 趣 若 常 覺 住

sa doṣād eva nirmukto na devaḥ krīḍati svayam //

彼 過 唯 離 不 天 遊戲 自


29.22. kīdṛśī krīḍā sukhodbhāvikā?

yā bhavavyāpinī krīḍā nityam ekāgracetasaḥ /

sā sukhodbhāvikā krīḍā na krīḍā rāgakārikā // Dhs_29.22 //

[日稱]若樂著嬉戲,心不生暫捨,增長諸病惱,斯則實非樂。

為何不要樂著遊戲?這個人愛樂、染著於嬉戲中,內心就無法生起捨離,連短暫的捨離也不能。這樣只會令貪瞋癡這些病增長,繼續令自己苦惱。所以,樂於遊戲中,真實來說不是令人快樂。為什麼?因為讓煩惱增長,如何是安樂?

[般若]若常一心念,樂修禪定業,此樂能離有,非謂著欲樂。

yā bhava-vyāpinī krīḍā nityam ekāgracetasaḥ /

若 有 遍 嬉戲 常 一心念

sā sukha-udbhāvikā krīḍā na krīḍā rāga-kārikā //

彼 樂 顯現 嬉戲 非 嬉戲 愛 興趣


29.23.kena mārgeṇa śivaṃ sthānaṃ milati?

Sukhādīniha satyāni yathā dāntena vindati /

tadā kṣemaṃ śivaṃ sthānaṃ prāpnoti puruṣottamaḥ // Dhs_29.23 //

[日稱]善解四諦法,及修施等行,當知如是人,住最上安隱。

如果遊戲不能帶來真實的快樂,那什麼是應該作的事?能理解四聖諦法,以及修習布施、持戒、禪定,或是六度等善行。應當知道這樣的天人,才是安住在最上的安穩。為何?因為善行能令自己未來的福,繼續增長,能令自己得安樂。進一步,按照四聖諦法,能令自己得涅槃,這才是最上的安穩。

[般若]既知此有過,於欲生厭離,精勤求涅槃,是名真實天。

sukhādīniha satyāni yathā dāntena vindati /

? 諦 如 調伏 知

tadā kṣemaṃ śivaṃ sthānaṃ prāpnoti puruṣa-uttamaḥ //

彼時 安穩 吉祥 處 獲得 人 上

sukhādīnihasukhādīnava,樂的過失。

// iti mārgavarga ekonatriṃśaḥ //


1.聖道品第二十九

若人於四諦,以智善觀察,解脫諸輪迴,趣無為彼岸。

若無正思惟,愚癡著諸欲,不厭離生死,為輪迴所縛。

不畏廣大苦,無出離方便,為欲箭所中,當墮於惡道。

愚人著諸欲,如蛾愛燈光,不知大怖畏,畢竟無少樂。

佛說真實道,謂苦空無常,及無我作者,能免脫輪迴。

智境本平等,一切皆心造,於此證解已,故不說三種。

離飲食過患,不依邪活命,起無分別智,證出世間法。

善住真實智,作十六行相,然後能了知,達諸法次第。

永離三毒垢,出三有逼迫,趣越三惡趣,是名須陀洹。

不善法為因,定墮於惡道,由依解脫法,得須陀洹果。

善修習諸定,引生於輕安,純淨業相應,得超三有海。

永斷諸疑惑,離貪及不害,乘白業船舫,能到於彼岸。

謂有為諸法,從因緣生起,知彼四聖諦,為染淨因果。

若了達四諦,決定得解脫,愚夫著欲境,隨三有旋轉。

若能離貪欲,則住寂靜道,此道無過上,智者所遊履。

若人於諸佛,常淨心恭敬,生生獲快樂,離佛無解脫。

若人於正法,常淨心愛樂,生生獲快樂,離法無解脫。

若人於眾僧,常淨心供養,生生獲快樂,離僧無解脫。

若人於四諦,常淨心信解,生生獲快樂,離此無解脫。

若人於聖道,常淨心修習,生生獲快樂,離此無解脫。

若求證真如,當安住淨慧,不樂著遊戲,此為天中天。

若樂著嬉戲,心不生暫捨,增長諸病惱,斯則實非樂。

善解四諦法,及修施等行,當知如是人,住最上安隱。


2.正法念處經卷第四十六

四種諦寂靜,智者善修行,怖畏生老死,脫到善彼岸。

愚意不思惟,樂欲故有縛,欲樂既盡已,生老死必脫。

若念此大苦,於有海不倦,癡故欲箭射,墮地獄惡處。

癡樂欲樂故,畢竟捨安樂,於惡不知畏,死時到如火。


3.正法念處經卷第二十六

了知一切法,其智無罣礙,離於智所知,則無第三法。

無常及苦空,亦無有作者,如來見實諦,為諸眾生說。


4.正法念處經卷第三十四

若於出入息,善知十六斷,暖法及頂相,忍法逆順觀。

知世第一法,次第知真諦,知次第正法,不失於善道。

解脫於三結,破壞八種有,勇猛斷惡道,故名須陀洹。

有漏不善法,決定行惡道;流趣於涅槃,故名須陀洹。


5.正法念處經卷第三十八

猗生為第一,白法離生死,愛盡第一樂,畢竟不退樂。

若不為愛縛,疑所不壞者,彼則渡有海,常受一切樂。


6.正法念處經卷第四十一

異異諸果生,有為法流轉,欲知此因緣,應知四聖諦。

若知四聖諦,彼必得解脫;癡樂境界者,世間轉如輪。


7.正法念處經卷第四十七

若說寂靜道,彼示道第一,彼何者勝道?智慧者能到。


8.正法念處經卷第五十八

若人心念佛,是名善命人,不離念佛故,是為命中命。

若人心念法,是名善命人,不離念法故,是為命中命。

若人心念僧,是名善命人,不離念僧故,是為命中命。

若人心念實,是名善命人,不捨離實故,是為命中命。

若人心念道,是名善命人,不捨離道故,是為命中命。

若人常憶念,趣向於涅槃,爾乃得名天,非樂欲樂者。

若常一心念,樂修禪定業,此樂能離有,非謂著欲樂。

既知此有過,於欲生厭離,精勤求涅槃,是名真實天。