2021年12月25日 星期六

諸法集要經-稱讚功德品第三十六

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

36. stutivargaḥ 稱讚功德品第三十六

36.1. buddhastutiḥ

samasattvāgravedāya sarvasattveṣu bandhave /

sanmārgasārthavāhāya bhavabandhanabhedine // Dhs_36.1 //

[日稱]歸依正遍知,為世間之父,能斷三有縛,令登於覺路。


36.2.

(nā)nādṛṣṭivibhedāya sarvasaṃśayamocine /

samyagdṛṣṭiniveśāya namaḥ sañjñānacakṣuṣe // Dhs_36.2 //

[日稱]歸依淨智眼,能破諸疑暗,善摧眾異論,令住於正見。


36.3.

sarvasaṅkaṭabhedāya tridoṣamalaśodhine /

namo nakṣatrabhūtāya sarvabījaphaloruhe // Dhs_36.3 //

[日稱]歸依良福田,滋榮諸善果,離三毒過患,令離垢清淨。


36.4.

sarvaprajñākarāgrāya sarvadhyānāgravedine /

sarvaratnottamāryāya namo 'lānāgradarśine // Dhs_36.4 //

[日稱]歸依最上慧,住勝三摩地,以最勝法寶,為眾生開示。


36.5.

iyaṃ sā lokanāśasya viprayuktasya tāpinaḥ /

pratimā dṛśyate śāntā mokṣamudghāṭyakārikā // Dhs_36.5 //

[日稱]稱讚佛世尊,相好諸功德,能令彼見者,適悅心清淨。

[般若]如來世間無上尊,得真解脫如實諦,其影寂靜妙無比,能開無上解脫道。


36.6.

samarcatīmāṃ nityaṃ (yaḥ) puruṣaḥ śāntamānasaḥ /

sa mucyate bhavabhayān nivṛttiṃ cādhigacchati // Dhs_36.6 //

[日稱]若人意清淨,常禮敬諸佛,獲最上吉祥,得離諸恐怖。

[般若]若人常禮如來者,淨信無垢心寂靜,其人永脫怖畏有,常得安隱勝樂處。


36.7.

etac chāntapadaṃ ramyametan naiṣṭhikam ucyate /

yadayaṃ bhāṣate dharma nirvāṇapuradeśikaḥ // Dhs_36.7 //

[日稱]若人意清淨,善說微妙法,能至於菩提,獲畢竟安隱。

[般若]如是寂靜奇妙法,演說此句寂滅處,此佛如來所說法,示諸眾生涅槃道。


36.8.

asya vākyaṃ samālambya puruṣādhīnavikramāḥ /

ākarṣanti padaṃ nityaṃ yad anantasukhāvaham // Dhs_36.8 //

[般若]若有眾生念此法,是名勇健無畏人,則能得於無上處,常樂無惱心安隱。


36.9.

etat pūrva samāruhaya puruṣās tattvacintakāḥ /

trilokaughārṇavaṃ ghoraṃ taranti bhavasāgaram // Dhs_36.9 //

[日稱]若人意清淨,常起正思惟,乘彼智慧舟,能渡於彼岸。

[般若]若有眾生念真諦,則如渡者昇船栰,三界之海惡洄澓,如是之人能超渡。


36.10.

ayaṃ sa cakṣurlokasya samantāddhi vicakṣuṣaḥ /

ayaṃ jyotiḥ paraṃ jyotir yajjyotiḥ kāṣṭhasambhavam // Dhs_36.10 //

[日稱]智眼最清淨,能矚於幽顯,自他情非情,普遍無不盡。

[般若]如來正覺世間眼,普觀諸法無不遍,此佛光明無倫匹,一切諸光無與等。


36.11.

kalpāntaṃ prāṇināṃ citte nṛṇāṃ rāgādibhirmalaiḥ /

jñānatoyena mahatā śodhayatyeva vāṅnṛpaḥ // Dhs_36.11 //

[日稱]若離貪等過,心不生惛濁,如彼淨琉璃,一切悉明了。

[般若]眾生憶念自濁心,愚癡瞋恚慾垢等,智慧大水甚清淨,洗除一切眾生垢。


36.12.

yanna dṛṣṭaṃ padaṃ sarvais tīrthikair jñānapāṇibhiḥ /

tatpadaṃ vimalair vākyais tvayā nṛṇāṃ pradarśitam // Dhs_36.12 //

[日稱]彼一切外道,不覩智光明,當以真實言,方便為開示。

[般若]一切眾生不能見,外道慢心莫能了,其法清淨離塵垢,世尊普示諸眾生。


36.13.

pramādaparamo 'nātho jano 'yaṃ tāritastvayā /

tīrṇaḥ pāragato nāthastārayatyaghanāśanāt // Dhs_36.13 //

[日稱]極放逸眾生,唯佛能濟度,令至於彼岸,號最上丈夫。

[般若]喜樂放逸無救者,如是眾生導師救,渡於生死到彼岸,能度無救諸眾生。


36.14.

hitārtha sarvajagatastvamevaiko vyavasthitaḥ /

ahitānāṃ hitāyaiva tvam eva puruṣottamaḥ // Dhs_36.14 //

[日稱]佛於諸世間,作第一歸救,未安者令安,未度者令度。

[般若]饒益一切諸世間,唯有如來無上尊,以能利益眾生故,是故如來最殊勝。


36.15.

anādimati saṃsāre nṛṇāṃ kleśāpahārakaiḥ /

tvayā viśodhito vākyais tamaḥ sūryodaye yathā // Dhs_36.15 //

[日稱]從無始輪迴,為無明所蔽,依佛語能斷,如日除黑暗。

[日稱]常思惟此言,智者能超越,得至不滅處,獲最上寂靜。


36.16.

akṣayaḥ sarvadharmāṇāṃ jñānalokakaro mahān /

tvam evaiko jagan nātha lokottaraguṇārṇavaḥ // Dhs_36.16 //

[日稱]以無盡法智,作廣大光明,功德難稱量,於聖中最勝。

// iti stutivargaḥ ṣaṭtriṃśaḥ //


puṇyadevasukhairmitrarājastutibhiranvitāḥ /

saddharmasmṛtivaipulyai gṛhīto 'yaṃ samuccayaḥ //

// iti caturtham udānam //

ye ca dharmā hetubhavā teṣāṃ tathāgato 'vadat /

teṣāṃ ca yo nirodhaścaivaṃvādīmahāśramaṇaḥ //


puṇyamavāptamantrakleśaṃ vibhidyājanavalāśrīkam /

yāvajjagadvyākulaṃ tarkaniṣṭhaiḥ samākulaṃ vetti satyavacanaiḥ //


vaipulyamahāgambhīrodadhisūtravarād bhikṣu(ṇā)avalokitasiṃhenoddhṛtamiti /

mohāśivādirahitasya vākyavidyasya vipulārjanasya 'dharmasamuccayo' nāma dharmaparyāyaḥ samāptaḥ /


// iti śubham //


稱讚功德品第三十六

歸依正遍知,為世間之父,能斷三有縛,令登於覺路。

歸依淨智眼,能破諸疑暗,善摧眾異論,令住於正見。

歸依良福田,滋榮諸善果,離三毒過患,令離垢清淨。

歸依最上慧,住勝三摩地,以最勝法寶,為眾生開示。

稱讚佛世尊,相好諸功德,能令彼見者,適悅心清淨。

若人意清淨,常禮敬諸佛,獲最上吉祥,得離諸恐怖。

若人意清淨,善說微妙法,能至於菩提,獲畢竟安隱。

若人意清淨,常起正思惟,乘彼智慧舟,能渡於彼岸。

智眼最清淨,能矚於幽顯,自他情非情,普遍無不盡。

若離貪等過,心不生惛濁,如彼淨琉璃,一切悉明了。

彼一切外道,不覩智光明,當以真實言,方便為開示。

極放逸眾生,唯佛能濟度,令至於彼岸,號最上丈夫。

佛於諸世間,作第一歸救,未安者令安,未度者令度;

從無始輪迴,為無明所蔽,依佛語能斷,如日除黑暗。

常思惟此言,智者能超越,得至不滅處,獲最上寂靜;

以無盡法智,作廣大光明,功德難稱量,於聖中最勝。


正法念處經卷第三十一

如來世間無上尊,得真解脫如實諦,其影寂靜妙無比,能開無上解脫道。

若人常禮如來者,淨信無垢心寂靜,其人永脫怖畏有,常得安隱勝樂處。

如是寂靜奇妙法,演說此句寂滅處,此佛如來所說法,示諸眾生涅槃道。

若有眾生念此法,是名勇健無畏人,則能得於無上處,常樂無惱心安隱。

若有眾生念真諦,則如渡者昇船栰,三界之海惡洄澓,如是之人能超渡。

如來正覺世間眼,普觀諸法無不遍,此佛光明無倫匹,一切諸光無與等。

眾生憶念自濁心,愚癡瞋恚慾垢等,智慧大水甚清淨,洗除一切眾生垢。

一切眾生不能見,外道慢心莫能了,其法清淨離塵垢,世尊普示諸眾生。

喜樂放逸無救者,如是眾生導師救,渡於生死到彼岸,能度無救諸眾生。

饒益一切諸世間,唯有如來無上尊,以能利益眾生故,是故如來最殊勝。