2021年12月30日 星期四

諸法集要經-訶厭五欲品第七

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

(7) kāmajugupsāvargaḥ 訶厭五欲品第七

7.1.kāmasya narakahetutvam

na kāmeṣu ratiṃ kuryāt kāmāḥ paramavañcakāḥ /

saṃsārabandhanā ghorāḥ sarve narakahetavaḥ // Dhs_7.1 //

[日稱]欲為第一誑,於彼無作意,是諸地獄因,輪迴深險縛。

[般若]不樂欲中意,欲第一誑人,縛在生死惡,一切地獄因。


7.2.

yaḥ saṃrakṣati kāmeṣu tasya duḥkhamanantakam /

na kāmoragadaṣṭasya sukhamasti kathañcana // Dhs_7.2 //

[日稱]若人著諸欲,則受無邊苦,常為欲蛇害,何有於少樂?

[般若]若人喜樂欲,彼人苦無邊,為欲所嚙者,樂則不可得。


7.3.rāgādivaśagānāṃ ceṣṭitam

varaṃ niśitadhāreṇa kṣureṇa svayamātmanaḥ /

saṃkṣoditā bhavejjihvā na coktaṃ kāmagaṃva(caḥ) // Dhs_7.3 //

[日稱]寧以利刀劍,而自斷其舌,不應以少言,而談於欲事。

[般若]欲語最利刃,彼刃自割身,寧自割其舌,不說婬欲語。


7.4.

rāgeṇa vañcitāḥ sattvā dveṣeṇa paripīḍitāḥ /

mohasya vaśamāpannā bhāṣante 'madhuraṃ vacaḥ // Dhs_7.4 //

[日稱]眾生貪所欺,瞋恚常燒煮,愚癡所降伏,於欲常讚美。

[般若]欲所誑眾生,瞋心急熾燃,癡心所秉故,說婬欲甜語。


7.5.rāgavaśagaḥ sadā duḥkhatamamanubhavati

alparāgānniruddho yaḥ kurute duṣkṛtaṃ bahu /

sa rāgavaśago mūḍho duḥkhād duḥkhamavāpnuyāt // Dhs_7.5 //

[日稱]多造於惡行,而得欲少味,由縱彼貪癡,不了苦為苦。

[般若]婬欲樂至少,作惡業甚多,癡人欲心秉,從苦而得苦。


7.6.kāmapariṇatimāha

atṛptirasmāt kāmāste na sukhā nāpi śāśvatāḥ /

pariṇāme mahātīvrāstasmāt tān parivarjayet // Dhs_7.6 //

[日稱]彼欲無形色,快樂無有常,為最極惡因,然後當遠離。

[般若]欲樂一念頃,非樂亦非常,轉身受極苦,如是應捨欲。

7.7.

rāgābhibhūtāḥ puruṣā narakālayavartinaḥ /

na rāgavaśagā ye tu na teṣāṃ narakād bhayam // Dhs_7.7 //

[日稱]眾生由起貪,常墮於惡趣,若能離彼過,則無地獄怖。

[般若]為欲覆之人,住於地獄舍,若不屬欲者,則不畏地獄。


7.8.kāmaviṣaṃ parityājyam

caṇḍācaṇḍisamutthāśca caṇḍāśca pariṇāmataḥ /

kāmā viṣāgnipratimāḥ parivarjyāḥ prayatnataḥ // Dhs_7.8 //

[日稱]獄中生惡火,欲火悉同等,是故當一心,常生於厭怖。

[般若]諸欲如毒不可親,有智之人應捨離。


7.9.

parivarjitakāmasya nityaṃ mokṣaratasya ca /

naśyantyakuśalā dharmāstamaḥ sūryodaye tathā // Dhs_7.9 //

[日稱]常愛樂解脫,遠離於彼欲,破壞不善法,如日除黑暗。

[般若]若人捨離於諸欲,心常樂求解脫果,是人不善滅無餘,如日光照除闇冥。


7.10.kāmānalaḥ narake pātayati

indriyāṇīndriyārthajño mohayitvā pṛthagvidhāḥ /

narake pātayantyete kāmāḥ bālamanoharāḥ // Dhs_7.10 //

[日稱]彼愚癡凡夫,諸根著境界,由意生愛樂,即墮於惡趣。


7.11.rāgāgneḥ mahimā

pañcendriyaprasaktasya viṣayaiḥ pañcabhistathā /

muhūrtamapi rāgāgnirviṣayairnaiva tṛpyati // Dhs_7.11 //

[日稱]由彼五境界,五根生愛著,須臾貪火然,於欲而無足。

[般若]五根常受樂,欲境所誑惑,欲火未曾有,須臾間厭足。


7.12.

saṃśleṣājjāyate vahnirviśleṣānnaiva jāyate /

saṃśleṣādapi viśleṣo (rāgā) gnirjīryate nṛṇām // Dhs_7.12 //

[日稱]又彼諸有情,而生於貪火,和合則熾盛,離散則無有。

[般若]火法和合有,不合則不生,若合若不合,欲火常熾然。


7.13.

dūrānna dāhako vahnirviṣayastasya nāsti saḥ /

dūrāntikasamo ghoro rāgāgniratidāhakaḥ // Dhs_7.13 //

[日稱]若離欲境界,彼無由得起,是火極險惡,常應生遠離。

[般若]因緣不合故,火遠則不燒,欲火無遠近,常燒害眾生。


7.14.

saṅkalpakāṣṭhaprabhavaḥ spṛhākuṭilavegavān /

tṛṣṇā ghṛtaprasakto 'yaṃ rāgāgnirapi dāhakaḥ // Dhs_7.14 //

[日稱]如木無分別,從愛河而流,彼愛復如酥,沃之增熾焰。

[般若]以意想薪力,邪憶念所使,愛油投欲火,焚燒愚癡人。


7.15.

dagdhvā śarīrametaddhi jvalanaḥ sampraśāmyate /

nāmarūpavinirmukto rāgāgnirnaiva śāmyate // Dhs_7.15 //

[日稱]是貪火猛毒,能燒於一身,棄捨於名色,彼火則不滅。

[般若]若以火燒身,燒已須臾滅,名色離散已,欲火猶不滅。


7.16.

udvejayati bhūtāni vahniḥ paramadāhakaḥ /

rāgāgniratitīkṣṇo 'pi nodvegaṃ kurute nṛṇām // Dhs_7.16 //

[日稱]又如世間火,見已咸生畏,貪火極洞然,何不生驚怖?

[般若]欲火燒眾生,過於火燒人,欲火害雖甚,而人不生厭。


7.17.

pañcendriyasamuttho 'yaṃ viṣayaiḥ pañcabhirvṛtaḥ /

tṛṣṇāsamīraṇabalād rāgāgni(rdahati) prajāḥ // Dhs_7.17 //

[日稱]從彼五根起,五境而圍繞,愛力疾如風,燒彼多貪者。

[般若]五根因緣起,緣於五境界,愛風之所吹,欲火燒眾生。


7.18.

vitarkāraṇisambhūto viṣayaiḥ parivardhitaḥ /

kāṣṭhavad dahyate tena na ca dṛśyo janasya saḥ // Dhs_7.18 //

[日稱]境界如稠林,深險難出離,為彼貪所燒,如火然槁木。

[般若]從憶念燧生,由境界增長,雖非可見法,燒人過熾火。


7.19.

yathā yathā hi prabalo rāgāgnistapyate mahān /

tathā tathā (ca) rāgāndhaiḥ svasukhaṃ parisevyate // Dhs_7.19 //

[日稱]是貪欲熾火,隨境界增長,彼貪者無知,以苦而為樂。

[般若]欲火亦如是,增長過熾然,如是欲所盲,貪著於欲樂。


7.20.

agniḥ prakāśako bhavati rāgāgnistamasāvṛtaḥ /

tasmācchiśiravad dhīmān rāgāgniṃ parivarjayet // Dhs_7.20 //

[日稱]世火益光明,貪火增黑暗,是境界如冤,智者當遠離。

[般若]火則有光明,欲火闇所覆,是欲如怨毒,智人應捨離。


7.21.viṣayapariṇāmamāha

viṣayābhirato janturna sukhī syāt kathañcana /

viṣayāḥ viṣayairdaṣṭāḥ pariṇāme ca dāruṇāḥ // Dhs_7.21 //

[日稱]若人於境界,見已當如毒,暫生於少樂,然後受極苦。

[般若]若人愛欲境,則不得安樂,境界如毒害,後世受苦惱。


7.22.

nādye nānte na madhye ca nāsmiṃlloke na cāpare /

sukhadā viṣayā kāmaṃ bhavantīha kathañcana // Dhs_7.22 //

[日稱]非此世他世,亦無初中後,如是欲境界,云何有快樂?

[般若]若初若中後,若現在未來,求樂不可得,後則受苦惱。


7.23.

bāliśasya hi sarvasya tṛṣṇākrīḍanasaṃbhavaiḥ /

na tṛpto viṣayairagnirjvalanasya yathendhanaiḥ // Dhs_7.23 //

[日稱]是諸愚癡者,多樂著嬉戲,於境界無厭,如火焚草木。

[般若]遊戲於愛欲。一切癡愛人,未曾有厭足,境界難滿足,如火益乾薪。


7.24.

atṛptoḥ viṣayaiḥ sarvo jano 'yaṃ parivañcitaḥ /

mṛtyunābhyāsanirata etairdoṣairvidahyate // Dhs_7.24 //

[日稱]由於境無厭,則為彼欺誑,常處生死中,不知其過失。

[般若]世間愛所誑,難滿亦如是,雖近於死地,猶不生厭離。


7.25.kāmamohāndhānāṃ sthitimāha

sukhānāṃ kāmacārāṇāṃ mohasya khalu ceṣṭitam /

tadeva yadi devānāṃ khagaiḥ syuste samāḥ surāḥ // Dhs_7.25 //

[日稱]著欲飛禽行,彼決定愚癡,如是諸天人,不及禽等類。

[般若]畜生行欲,癡力所作,天若如是,畜生無異。


7.26.

kalpānteṣvabhisantaptaḥ śasyate saritāṃ patiḥ /

na dṛṣṭistṛpyate rūpaiḥ kalpakoṭiśatairapi // Dhs_7.26 //

[日稱]猶如劫盡時,日炙海令竭,百千俱胝劫,觀色而無厭。

[般若]劫盡日焰,大海乾竭,億百千劫,貪愛不滅。


7.27.

syāt samudrasya caryāptiḥ salilairvaśagādibhiḥ /

na tu dṛṣṭiḥ samudrasya rūpārthaistṛptirasti hi // Dhs_7.27 //

[日稱]彼海尚有竭,天雨能充滿,眼視諸色相,未曾有厭足。

[般若]諸水雨等,海尚可滿;貪欲之海,愛色無厭。


7.28.

avitṛptasya kāmebhyaḥ kiṃ sukhaṃ parikalpyate /

tṛptiryāsti vitṛṣṇasya gataśokasya dehinaḥ // Dhs_7.28 //

[日稱]於欲若無厭,於樂何分別?彼若足無貪,則遠離憂惱。

[般若]憶念諸樂,欲不可滿,若離憂愛,欲則止足。


7.29.

mādyante bahumohāndhā na ca buddhayanti bāliśāḥ /

mandena kṣaṇikā yadvat malayendhanapādapāḥ // Dhs_7.29 //

[日稱]如摩羅耶山,悉產旃檀木,愚者伐為薪,復以營田畝。

[般若]欲燒癡人,盲冥無覺,如摩羅耶,山蟲食木。


7.30.kāmā asārāḥ vañcakāśca bhavanti

svapnapramoṣadharmāṇo gandharvanagaropamāḥ /

riktāstucchā asārāśca kāmāḥ paramavañcakāḥ // Dhs_7.30 //

[日稱]欲為第一誑,虛妄不堅牢,如乾闥婆城,亦如於夢境;

[般若]如夢所見,乾闥婆城,虛妄不堅。諸欲虛誑。


7.31.

(kā) mā mohena (ca) samāḥ kiṃ pākasadṛśopamāḥ /

kāmā lokahitakarā vahnivat parikīrtitāḥ // Dhs_7.31 //

[日稱]如幻如聚沫,如金播歌果,暫生於美味,著欲亦如此。

[般若]如幻水沫、甄婆迦果(生於海渚食醉七日)。欲為衰惱,如火害人,


7.32.

kāmasyādīnavaṃ jñātvā yena tatphalamohitāḥ /

tena taddarśakāḥ prītā gatakāṃkṣasya (dehinaḥ) // Dhs_7.32 //

[日稱]智者真實見,離愛則無苦,為彼愚癡者,顯示其惡果。

[般若]若知欲過,不貪醉果,能見實諦,永離愛惱。


7.33.

(a)nyathā cintyamānānāṃ yathā prāptā punastathā /

sarvataḥ pāpakartāraḥ kāmā loke viṣopamāḥ // Dhs_7.33 //

[日稱]欲如世間毒,造作一切罪,如所得思惟,後復為破壞。

[般若]諸欲如毒,未得思念,得之自惱。眾惡熾然,


7.34.

kāmairatṛptamanasaste te devāścyutāḥ punaḥ /

patanti narake mūḍhāḥ kāmena parivañcitāḥ // Dhs_7.34 //

[日稱]意著欲無厭,復以欲為冤,彼天命終時,即墮於地獄。

[般若]欲無厭足,退失天樂,墮於地獄,由欲所誑。


7.35.nārīṃ nindayati

nadītaraṅgacapalā vidyullekhasamāśca te /

mīnāvartabalā nāryaḥ kāmalokaviṣāspadāḥ // Dhs_7.35 //

[日稱]欲為世間毒,亦如一電光,愚癡著女色,如魚逐浪轉。

[般若]欲如水波、如電如燈,女欲如毒,如魚洄漩。


7.36.

vicintitā vivardhante varddhitā vahnisannibhāḥ /

ādau cānte tathā kāmāstasmāt kāmān vivarjayet // Dhs_7.36 //

[日稱]常思惟增長,前後際不善,著欲如熾火,智者當遠離。

[般若]思惟增長,如火益薪,初後不安,智者所棄。


7.37.kāmasevanaphalam

yathā yathā hi sevyante vivardhante tathā tathā /

vahnijvālāsamāsṛṣṭāḥ kāmāḥ kaṭuvipākinaḥ // Dhs_7.37 //

[日稱]若隨其親近,則彼彼增長,欲火極燒然,觸則受楚毒。

[般若]若有習近,展轉增長,觸如火焰,欲受苦報。


7.38.kāmavarjanaphalam āha

evaṃ doṣaṃ sadā jñātvā dhīraḥ kāmān vivarjayet /

parivartitakāmasya sukhaṃ bhavati naiṣṭhikam // Dhs_7.38 //

[日稱]了知此欲火,智者常遠離,若離於彼欲,決定獲安隱。

[般若]知此欲過,智人厭捨,離欲之人,得涅槃樂。


7.39.kāmāgniḥ devānnapi pātayati

asaṅkhyāni sahasrāṇi devānāṃ niyutāni ca /

patanti kāmadahanaṃ narakaṃ vahnibhairavam // Dhs_7.39 //

[日稱]彼無數百千,那由佗天眾,由愛樂五欲,為獄火燒煮。

[般若]無數千萬,那由他天,習欲墮落,受地獄苦。


7.40.

yathāgniviṣaśastrāṇi varjayanti sukhārthinaḥ /

tathā kāmāḥ sadā varjyā hetavo narakasya te // Dhs_7.40 //

[日稱]欲如火如毒,當離求安樂,為彼地獄因,是故應棄捨。

[般若]欲火刀毒,求樂應捨,常應捨欲,地獄之因。


7.41.

na dṛṣṭo na śrutaḥ kaścid yaḥ kāmavaśagaḥ pumān /

na kāmairvipralabdhaḥ syānna ca duḥkhena pīḍitaḥ // Dhs_7.41 //

[日稱]於欲得自在,如不見不聞,由不著彼故,無苦無逼惱。

[般若]未見有人,不為欲使,無有習欲,不受苦惱。


7.42.

tasmādalamalaṃ kāmairmā caiteṣu manaḥ kṛthāḥ /

sarve sarvāsvavasthāsu kāmā vahniviṣopamāḥ // Dhs_7.42 //

[日稱]於欲不應作,亦勿意思惟,著欲諸天人,為彼火所害。

[般若]是故捨欲,莫生心念,一切諸欲,如火熾然。


7.43.

anādirmati saṃsāre śatravaścittasambhavāḥ /

ahantvāttu bhavet prītirna sā kāmaiḥ kathañcana // Dhs_7.43 //

[日稱]從無始輪迴,欲冤從心起,於愛若解脫,彼欲則無有。

[般若]無始生死中,煩惱怨結心,若斷此怨結,欲樂無能及。


7.44.

sakalmaṣā kaṭuphalā duḥkhāt kāmodbhavā ratiḥ /

yā tu kāmavinirmuktā sā ratiḥ pari(bhāṣitā) // Dhs_7.44 //

[日稱]彼染濁苦果,從愛欲而生,若於欲解脫,則得上妙樂。

[般若]從欲生樂者,不淨苦果報,若得解脫樂,是樂無與等。


7.45.yoginaḥ paramā gatiḥ

tāṃ samāśritya gacchanti yoginaḥ paramāṃ gatim /

na tu kāmakṛtā prītirnayate padamacyutam // Dhs_7.45 //

[日稱]智者依於欲,於欲而無愛,由離彼癡故,得證真常處。

[般若]依止離欲行,行者第一道,從愛生欲樂,不能至正道。


7.46.kāmajaratiṃ nindati

āpātamadhurā ramyā vipāke jvalanopamā /

ratirbhavati kāmāgnijanyā narakagāminī // Dhs_7.46 //

[日稱]暫生於適悅,後受諸楚毒,於欲起染著,則趣於地獄。

[般若]初愛生味者,得報如火毒,從欲所生樂,常在於地獄。


7.47.

āpātaramyā madhurā madhye ramyā ca sarvadā /

śāntamante ca vimalaṃ nayate padamacyutam // Dhs_7.47 //

[日稱]是中生愛樂,剎那樂非有,若離垢寂靜,得至不滅處。

[般若]初愛生善味,中愛亦如是,後寂靜清淨,能至安樂處。


7.48.

ādyantamadhyakalyāṇī nityaṃ māteva śobhanā /

tāṃ vyudasya kathaṃ bālā rakṣante (kāmajāṃ ratim) // Dhs_7.48 //

[日稱]智者初中後,以欲而莊嚴,云何彼愚夫,於欲而耽著?

[般若]若行初中善,莊嚴如慈母,云何捨正念,戲欲樂境界?


7.49.kāmakṛtā ratiḥ nirataṃ tapati

madhyādinidhane duḥkhā nityaṃ doṣādibhirvṛtā /

kathaṃ sā sevyate bālairyā na dṛṣṭā sukhāvahā // Dhs_7.49 //

[般若]欲洄澓所轉,中後常苦惱,云何愚癡人,於欲生愛樂?


7.50.

viṣamañjarivad ramyā sparśe jvalanasambhavā /

tathā kāmakṛtā prītiḥ pariṇāme viṣopamā // Dhs_7.50 //

[日稱]是欲如毒苗,觸則生熾火,於彼生愛樂,則為毒所害。

[般若]如妙色毒花,如觸猛火焰,欲樂亦如是,後受大苦惱。


7.51.

hūyamāno yathā vahnirjvalanena praśāmyati /

dāhena ca prarohaḥ syāt tadvat kāmakṛtā ratiḥ // Dhs_7.51 //

[日稱]如火加於薪,其焰常不滅,若樂彼欲者,則增於熱惱。

[般若]如火益眾薪,其焰不可滅,自他俱能燒,欲樂亦如是。


7.52.

pataṅgaḥ paśyati hyagni dāhadoṣaṃ na paśyati /

tathā kāmakṛtāṃ prītiṃ paśyantyakṛtabuddhayaḥ // Dhs_7.52 //

[日稱]如蛾見燈焰,不知燒其身,彼愚癡眾生,著欲亦如是。

[般若]如飛蛾投火,不見燒害苦,欲樂亦如是,癡人不覺知。


7.53.

yastu rāgakṛto dāhaḥ pacyate kāmināṃ sadā /

pataṅgasadṛśaṃ dāhaṃ sarvathā nai(va) paśyati // Dhs_7.53 //

[日稱]若人著貪欲,常為彼燒煮,畢竟無知覺,與燈蛾相似。

[般若]若人著欲樂,常為欲所燒,如蛾投燈火,欲火過於此。


7.54.kāmapramādāt patanaṃ dhruvameva

tasmāt kāma(viṣaṃ) tyaktvā nityaṃ jīvatha he surāḥ /

bhavantu mā vṛthā janmapramādena prapātanam // Dhs_7.54 //

[日稱]是故彼諸天,捨欲求佛智,放逸當自損,今生勿虛擲。

[般若]是故捨欲害,常樂修智慧,莫行於放逸,放逸墮惡道。


7.55.

saṃkṣīṇaśubhakarmāṇo nityaṃ kāmairvimohitāḥ /

taṃ hitvā narakaṃ yānti kāmamohena vañcitāḥ // Dhs_7.55 //

[日稱]常樂著諸欲,減失於善業,為癡所欺誑,後當墮地獄。

[般若]一切愛欲樂,為放逸所誑,受樂報既盡,後墮地獄苦。


7.56.kāmamohitaḥ viṣavṛkṣamayaṃ puṣpaṃ pibati

viṣavṛkṣamayaṃ puṣpaṃ pīyate bhramarairyathā /

tathā viṣātmakamidaṃ sukhaṃ bhuṅkte hi mohitaḥ // Dhs_7.56 //

[日稱]如毒樹開花,遊蜂而競採,愚癡著欲人,受用以為樂。

[般若]猶如癡蜜蜂,飲於毒樹花。如是欲毒害,癡人樂貪著。


7.57.

jīveyuḥ pāmarāḥ kecit viṣaṃ pītvāpi durbhagāḥ /

na kāmaviṣapītasya jīvitaṃ durlabhaṃ bhavet // Dhs_7.57 //

[日稱]彼蜂由食毒,其命復何有?欲毒損眾生,永壽極難得。

[般若]蜂飲毒存亡,愛欲無不沒。


7.58.

yathā hi narake vahnirjvalayatya vicāriṇam /

tathā kāmamayo vahnirdahatīha divaukasaḥ // Dhs_7.58 //

[日稱]又彼地獄火,由欲而燒然,是火滿其中,燒諸天等類。

[般若]譬如地獄火,焚燒諸罪人,愛火亦如是,焚燒一切天。



7.59.kāmāgniḥ hiṃsaka eva

śrutipāśamayo vahniḥ pretāneṣa dahatyati /

dahane hiṃsako vahnirnṛṇāṃ paryeṣaṇātmakaḥ // Dhs_7.59 //

[日稱]餓鬼飢渴逼,復為火所燒,於彼畜生中,樂尋求損害。

[般若]飢渴火熾然,焚燒諸餓鬼,畜生相殘害,人中追求苦。


7.60.

evamagnisamaṃ tāvat parihārya samantataḥ /

sarvalokamaśeṣeṇa dahyate kāmamohitaḥ // Dhs_7.60 //

[日稱]餘一切世間,皆依欲而住,是火普遍起,燒諸迷欲者。

[般若]愛火周遍起,一切皆圍遶,火燒常熾然,世間莫能覺。


7.61.viṣayāsaktaṃ manaḥ vyasane pātayati

viṣayeṣu sadācittaṃ dhāvantaṃ cañcalaṃ mahat /

na tyājyaṃ vyasane mūḍha yad paśyasi bhaviṣyati // Dhs_7.61 //

[日稱]心常於境界,耽迷復輕動,愚者若明了,得離彼危苦。

[般若]心常攀緣,而無暫住,愚不覺知,後為大惡。


7.62.

kāmeṣu rakṣa te cittaṃ vyasanenāvabudhyate /

vyasanaughe samutpanne tat paścāt paritapyate // Dhs_7.62 //

[日稱]是心著諸欲,不知其險難,常處欲瀑流,則生於苦惱。

[般若]心樂欲境,不覺憂惱,衰禍既至,乃生悔恨。


7.63.kāmamohitāḥ mahadbhayamapi na paśyanti

vṛthā kāmamadairmattā devāḥ prakṛtidurbalāḥ /

bhramanti bhramitāḥ kāmairna paśyanti mahad bhayam // Dhs_7.63 //

[日稱]諸天性怯弱,著欲生狂亂,由斯心動轉,不知大恐怖。

[般若]欲樂虛妄,本性羸劣,欲樂所迷,不見怖畏。


7.64.

viśvasanti hi ye devāḥ kāmeṣvahitakāriṣu /

vyatirekeṣu te paścāt pratibudhyantyamedhasaḥ // Dhs_7.64 //

[日稱]諸天耽五欲,常生於固護,無智不棄捨,後當生憂悔。

[般若]若信欲情,無所利益,善業既盡,臨終乃覺。


7.65.kāmāḥ paramavañcakā bhavanti

na ca paśyanti (vi)budhāścittena parivañcitāḥ /

kṣaṇikā madhurā jātāḥ kāmāḥ paramavañcakāḥ // Dhs_7.65 //

[日稱]是心常癡暗,於境不明了,彼欲極過患,暫生於適悅。

[般若]愚者不見,愛心所誑。初美虛誑,為欲所欺。


7.66.kāma prati na viśvaset

śataśaśca sahastraiśca koṭiśaḥ padmaśastathā /

labdhā naṣṭā punaḥ kāmā na teṣāṃ viścaset pumān // Dhs_7.66 //

[日稱]於若干百千,無量俱胝數,皆由欲破壞,於心不防護。

[般若]百千萬億,京姟兆載。得欲還失,不可常保。


7.67.kāmairmohitaḥ pataṅgasamo narakāgninā dahyate

viṣayād bandhanaṃ tīvraṃ sarve narakahetavaḥ /

tasmādatyantatastyaktvā śreyase kriyatāṃ manaḥ // Dhs_7.67 //

[日稱]為欲境所縛,當受地獄報,以意善修作,畢竟當遠離。

[般若]境界繫縛汝,是諸地獄因,是故應捨離,以求安隱處。


7.68.

rāgeṇa rañjitāḥ pūrvaṃ dveṣeṇa ca tiraskṛtāḥ /

mohena mohitāścaiva te 'śrutākṛtakāriṇaḥ // Dhs_7.68 //

[日稱]由先起貪染,復作彼瞋行,因愚癡所迷,則同於畜類。

[般若]初染於愛欲,瞋恚熱惱心,癡心所迷惑,但空無有實。


7.69.

kāmārthaireṣyate bālaḥ punaḥ kāmairvimohitaḥ /

sa pataṅgasamo mūḍhaḥ dahyate narakāgninā // Dhs_7.69 //

[日稱]愚夫沒欲中,由欲復癡醉,猶如彼飛蛾,終為火所害。

[般若]愚人求欲,為欲所惑,墮於地獄,如蛾投火。


7.70.kāmavaśagāḥ suralokādapi patanti

avaśyambhāvi patanaṃ suralokāt samantataḥ /

na jñātvā kāmavaśago syādiha kathañcana // Dhs_7.70 //

[日稱]彼諸天形色,著樂而破壞,為彼欲所降,決定當墮落。

[般若]一切諸天眾,必當有退沒,既知欲無常,莫行於放逸。


7.71.

kāmena vañcitāḥ sattvāḥ kāmena ca vimohitāḥ /

kāmapāśāpakṛṣṭāste patanti narake sadā // Dhs_7.71 //

[日稱]眾生為欲誑,則生於癡迷,由愛索所牽,則墮於惡道。

[般若]五欲誑眾生,為欲之所迷,欲網所纏縛,常墮於地獄。


7.72.kāmaṃ tyaktva svahite manaḥ karttavyam

tadetad vyasanaṃ sattvāḥ svahite kriyatāṃ manaḥ /

manasāpi svadāntena nānutapyanti dehinaḥ // Dhs_7.72 //

[日稱]若怖彼險惡,自作於善利,以意寂靜故,不生於熱惱。

[般若]知此衰惱已,當作自利益,以心調伏故,命終心不悔。


7.73.

manoviṣeṇa ye daṣṭāḥ kāmavegena sarvadā /

te mūḍhā mṛtyuvaśagāḥ kāmānalahatā narāḥ // Dhs_7.73 //

[般若]為欲蛇所螫,欲如海潮波,癡人趣死路,為欲火所燒。


7.74.

na tṛptirasti kāmānāṃ tṛṣṇayā hitakāriṇām /

tṛṣṇāpi tṛptijanikā mano naiva hi tṛpyati // Dhs_7.74 //

[般若]以愛因緣故,欲心無厭足,多欲從愛生,心意不可滿。


7.75.jñānadīpenaijendriyāṇāṃ viṣayebhyastṛptirjāyate

na jātu viṣayaistṛptirindriyāṇāṃ bhaviṣyati /

yadi na jñānadīpena kṣapayiṣyanti (te narāḥ) // Dhs_7.75 //

[般若]境界不厭足,諸根亦如是,若為智燈照,則除著樂闇。


7.76.nārīsevanena nāśaḥ suniścitaḥ

yoṣitaḥ sevyamānā hi vitarkaśatamālikāḥ /

pravardhati yathā vahnirvāyunā samudīritaḥ // Dhs_7.76 //

[日稱]若樂欲境界,疑惑則增長,漸生諸過患,如風鼓其火。

[般若]常習近境界,思念無量種,如火為風吹,熾然而增長。


7.77.kāmāgnidīptāḥ kadāpi śāntiṃ nāpnuvanti

taṃ matvā vegarabhasā nityaṃ kāmo 'gnidīpitaḥ /

kāmān hāpayati jñānī buddhatattvavicintakaḥ // Dhs_7.77 //

[日稱]欲火常燒然,彼樂速遷滅,常真實思惟,不著於境界。

[般若]欲樂甚大力,常增欲火焰,智者諦思量,故能調境界。


7.78.

ye nityaṃ bhrāntamanaso nityaṃ viṣayatatparāḥ /

ramante vibudhāḥ sarve tat sarvaṃ mohaceṣṭitam // Dhs_7.78 //

[日稱]若人於欲境,其心生迷亂,境界常現前,是彼愚癡行。

[般若]若常迷亂心,恒樂於境界,皆是癡力故,如是受戲樂。


7.79.

sevyamāno hi vibudhairviṣayāgnirvivardhate /

pāśenānena saṃyukto vahnirvāyusamīritaḥ // Dhs_7.79 //

[日稱]無智著境界,不生於厭離,如薪投火中,因風則熾盛。

[般若]癡故樂近之,境界火增長,如薪與火合,為風之所吹。


7.80.rāgavivaśā amarā api patanti

amarāḥ rāgavivaśā nityaṃ viṣayatatparāḥ /

devalokāt patantyete moharāgeṇa vañcitāḥ // Dhs_7.80 //

[日稱]諸天由彼貪,常著於欲樂,愚癡不厭捨,由是而退沒。

[般若]屬欲未厭足,常為欲所使,此天退天墮,天欲所誑故。


7.81.

ramante viṣayairete tatra tallīnamānasāḥ /

na ca vindanti yad duḥkhaṃ viprayogo bhaviṣyati // Dhs_7.81 //

[日稱]若人於欲境,心常生繫念,為別離苦惱,長時而燒煮。

[般若]此天境界樂,常著心不離,必當退此處,而不覺知苦。


7.82.viyogajaṃ duḥkhaṃ kaṣṭapradameva

yadetat sukhamevādau divyaṃ pañcaguṇānvitam /

viyogajasya duḥkhasya kalāṃ nārhatiṣoḍaśīm // Dhs_7.82 //

[日稱]天中妙欲樂,當為愛別離,是苦勝人間,不及其少分。

[般若]如此天所受,五欲功德樂,不及別天苦,十六分之一。


7.83.

kāmānāṃ tadvighāto hi janenaivopayujyate /

satṛṣṇasya tathā tṛptiḥ kāmebhyo naiva jāyate // Dhs_7.83 //

[日稱]諸天受欲樂,如魚居水中,心境若俱亡,彼貪則不起。

[般若]如魚在水中,未曾有渴苦,於愛知足者,亦未曾有欲。


7.84.kāmānusevinaḥ duḥkhaṃ kadāpi śāntiṃ nādhigacchati

anapekṣitacittasya nityaṃ kāmānusevinaḥ /

dīrgharātrānuśayikaṃ duḥkhaṃ naiva praśāmyate // Dhs_7.84 //

[日稱]若人於欲境,常愛樂親近,其心不防護,長時苦不斷。

[般若]若人不觀心,常愛行欲樂,長夜久時睡,苦惱不曾滅。


7.85.

tvaritaṃ rakṣyate mūḍho vyasanenaiva budhyate /

paścāttu vyasane prāpte jānīte yasya tat phalam // Dhs_7.85 //

[日稱]由樂著諸欲,不畏其苦果,彼暗鈍無知,後受極險難。

[般若]癡故樂受樂,不覺知苦惱,後得衰惱時,乃知得何果。


7.86.

āsvādabhadrakā hyete kāmāḥ paramadāruṇāḥ /

dūtakān narakasyaitān carantyahitakāriṇaḥ // Dhs_7.86 //

[日稱]欲為患尤重,暫能生少樂,此為不淨行,引導於惡趣。

[般若]欲初似賢善,而實甚為惡,此為地獄使,專行不饒益。


7.87.viṣayāgnidagdhāḥ narakaṃ yānti

yasteṣāṃ viśvaset martyo jñānacakṣurvigarhitaḥ /

viṣayāgnirabhratulyaḥ sa yāti narakaṃ naraḥ // Dhs_7.87 //

[日稱]若人無智眼,於欲常愛念,亦如彼盲者,墮險而無捄。

[般若]盲者信此欲,智眼者則離,猶嶮岸相似,如是墮地獄。


7.88.

alpāsvādālpahṛdayā nityaṃ puruṣavañcakāḥ /

gandharvanagaraprakhyāḥ kāmā āsvādabhadrakāḥ // Dhs_7.88 //

[日稱]彼著欲眾生,少味而多怖,猶如尋香城,暫有即無處。

[般若]味少怖畏多,常誑惑丈夫,如乾闥婆城,欲樂味亦爾。


7.89.viṣayamohitāḥ devā api durgati yānti

(yathā) dīpaprabhā(bhasma) sañchanneva punaḥ punaḥ /

na ca bindatyamanaso devā viṣayamohitāḥ // Dhs_7.89 //

[日稱]放逸生喜悅,展轉而愛樂,諸天癡所迷,不生於覺悟。


7.90.

viṣayeṇātirabhasā nityaṃ kāmavaśānugāḥ /

na vidanti mahad duḥkhaṃ yadavaśyaṃ bhaviṣyati // Dhs_7.90 //

[日稱]於境界生貪,彼欲即隨轉,不知大苦報,決定而自受。

[般若]境界令心迷,常為欲所使,雖未覺苦惱,必定得不疑。


7.91.

ramaṇīyāni kāmāni yasyaivaṃ jāyate matiḥ /

sa paścād vyasane prāpte mūḍho 'sau vipralapyate // Dhs_7.91 //

[日稱]若人於五欲,常樂著嬉戲,當墮彼惡道,愚癡徒後悔。

[般若]若有是癡心,於愛欲受樂,後得衰惱已,其心則生悔。


7.92.

na kāmena madāndhasya viṣayairmohitasya ca /

naityikaṃ bhavati śarmma yatsukhānāmanuttamam // Dhs_7.92 //

[日稱]若離癡境界,不為欲火燒,於正行勤修,則得最上樂。

[般若]欲火所燒者,為境界所誑,不得寂靜道,一切上樂處。


7.93.ādhyātmikasukhāpekṣayā kāmasukhaṃ hīnatamam

yacca kāmasukhaṃ loke yacca tṛṣṇodbhavaṃ sukham /

ekasyādhyātmikasyedaṃ kalāṃ nārhatiṣoḍaśīm // Dhs_7.93 //

[日稱]以世間欲境,比清淨妙樂,於十六分中,而不及其一。

[般若]若世間欲樂,若愛所生樂,不及一內樂,十六分之一。


7.94.kāmī kadāpi sukhaṃ nāśnute

na sukhī vartate tāvadya yasya kāmo hṛdi sthitaḥ /

sa sarvaduḥkhabhāgārho narakānupadhāvati // Dhs_7.94 //

[日稱]若人心著欲,此欲實非樂,速趣地獄中,於苦而有分。

[般若]若心住欲者,彼則不受樂,是一切苦器,入於地獄處。


7.95.

na tṛptirvidyate kāmairapi (bhogaḥ) śataṃ nṛṇām /

yatra saukhyaṃ na tatrāsti tṛptirviṣayasevinām // Dhs_7.95 //

[日稱]設於百千劫,著欲亦無足,常求欲境界,何曾有樂處?

[般若]彼復經百劫,境界不知足,愛境界樂故,於樂不知足。


7.96.

sevyamānāḥ sadā kāmā vardhante ca muhurmuhuḥ /

te vardhitā viṣasamā bhavanti vinipātinaḥ // Dhs_7.96 //

[日稱]若於欲作意,剎那則增長,諸天及世人,由此而墮落。

[般若]若常近於欲,數數更增長,彼增長如毒,後時與苦惱。


7.97.

vipattikuśalā ghorā nityaṃ patanahetavaḥ /

na ca teṣāṃ parityāgaṃ kurvanti viṣayotsavāḥ // Dhs_7.97 //

[日稱]於欲常耽迷,為最極險惡,若不生遠離,則為彼滅壞。

[般若]欲能為破壞,恒常是退因,若不能捨欲,彼天甚懈怠。


7.98.

yasya dṛṣṭisamudrasya rūpaistṛptirna vidyate /

tathā śarmamanojñaiśca rasatṛptirna vidyate // Dhs_7.98 //

[日稱]是眼猶若海,觀色無滿足,於最上美味,舌嗜而無厭;

[般若]此見之大海,不可得滿足,舌愛味亦爾,無有滿足時;


7.99.

gandhairapi sadā ghrāṇaṃ na tṛptimadhigacchati /

sparśāḥ sammukhasaṃsparśāḥ sevyante naiva tṛpyate // Dhs_7.99 //

[日稱]鼻嗅諸妙香,於彼常不捨,由觸生快樂,彼意則無盡;

[般若]鼻貪嗅諸香,如見不可滿,身著於善觸,不知足亦然;


7.100.

śabdaiḥ kāntaiḥ sumadhuraiḥ śrotrameti na tarpaṇam /

mano 'pi tṛptiviśvastaṃ vardhamānaṃ na tṛpyati // Dhs_7.100 //

[日稱]於美妙音聲,耳聞極愛樂,意著於法塵,未曾而暫捨;

[般若]耳貪著妙聲,亦不曾知足,意念種種法,一切不可滿。


7.101.indriyāṇi kāmabhūmiṣu pātayanti

ṣaḍendriyāṇi capalānyādhṛtāni ratau punaḥ /

bhramanti muṣitā nityaṃ kāmabhūmiṣvanekaśaḥ // Dhs_7.101 //

[日稱]是六根輕動,譬之彼惡馬,著欲境無厭,常如其飢渴。

[般若]六境界中動,離知足光明,患渴常行轉,欲地無量種。


7.102.

na tṛptirasti devānāṃ gajānāṃ vai tṛṇairyathā /

analasya svabhāvo 'yaṃ tasya tṛptirna vidyate // Dhs_7.102 //

[日稱]諸天著五欲,如火益乾薪,火性本熾然,無足亦如此。

[般若]不知厭足天,猶如火投薪;若不知厭足,自體無處住。


7.103.

ṣaḍete vahnayastīvrā vitarkānilamūrchitāḥ /

bhramanti muṣitā nityaṃ kāmabhūmiṣvanekaśaḥ // Dhs_7.103 //

[日稱]是六根熾火,無始常燒然,愚夫無覺知,貪迷如悶絕。

[般若]如是六火惡,起念風所吹,此常燒世間,癡者不曾覺。


7.104.indriyadagdhā narakaṃ yānti

tairayaṃ dahyate loko na ca vindatyabuddhimān /

āsvādabhadrakā hayete narakasya ca hetavaḥ // Dhs_7.104 //

[日稱]當知彼欲樂,則為地獄因,覩欲起貪心,如蛇動其舌。


7.105.kāmamohitaḥ sukhavañcito bhavati

kāmā viṣayalobhāste lelihānā yathoragāḥ /

vilocanavaro hayeṣa na ca kāmairvimohitaḥ // Dhs_7.105 //

[日稱]又如彼盲者,無目亡諸欲,彼若起尋求,則墮於地獄。

[般若]寧盲無眼目,不著欲愚癡,為樂隨欲行,趣向地獄去。


7.106.kāmavaśīnaraḥ netrahīnā mūḍhataraḥ

sukhānusāriṇaḥ kāmo narakānupadhāvati /

na netrahīno narake pātyate satkriyānvitaḥ // Dhs_7.106 //

[日稱]非由無目故,能離欲境界,具眼修正行,則越彼惡趣。

[般若]非盲故地獄,以不知法故,是故寧自盲,不為欲所使。


7.107.

tasmād varaṃ vicakṣuḥ syānna tu kāmavaśo naraḥ /

aśakyavañcitā mūḍhāḥ kāmairahitakāribhiḥ // Dhs_7.107 //

[日稱]樂行非義利,造諸不善業,於欲心無厭,是人墮惡道。

[般若]欲行不利益,常誑惑癡者,以自心癡故,而不厭離欲。


7.108.kāmacāriṇāṃ jñānādikaṃ durlabham

anirvidyanti kāmebhyo mohitāḥ svena cetasā /

na jñānaṃ nāpi vijñānaṃ vidyate kāmacāriṇām // Dhs_7.108 //

[日稱]若人著於欲,眾苦由之生,暫捨還追求,彼無識無智。

[般若]若行於欲者,無智亦無知,不數欲生苦,而常樂於欲。


7.109.kāmaḥ mṛtyubhavanaṃ nayati

yad duḥkhakāmajaṃ hatvā punaḥ kāmavaśānugāḥ /

mitrarūpā ca ye kāmāḥ kimpākaphalasannibhāḥ /

nayanti mṛtyubhavanaṃ durgatīśca punaḥ punaḥ // Dhs_7.109 //

[日稱]欲初如親友,後則為冤敵,如金播歌果,食已即為害。

[般若]見欲怨如友,如今波迦果,能將向死處,數數至惡道。


7.110.

anivarttya yathā toyamāpagānāmanekaśaḥ /

tathā saukhyagataṃ nṛṇāṃ sarvathā na vivartate // Dhs_7.110 //

[日稱]無量諸眾生,著欲而墮落,如逝水無迴,彼樂亦無異。

[般若]如一切諸河,水流無迴者,天樂亦如是,已去不復還。


7.111.

vanopavanabhogeṣu sukhaprāpteṣvanekaśaḥ /

yo na tṛpyati kāmeṣu sa naro 'dhamagāmikaḥ // Dhs_7.111 //

[日稱]受用諸快樂,園林勝境界,於彼若無貪,常生安隱處。


7.112.

pramādo pahato jantuḥ kāmāsvādeṣu tatparaḥ /

rūpeṣu rakṣyate nityaṃ pariṇāme ca vidyate // Dhs_7.112 //

[日稱]若人耽欲味,放逸心狂亂,樂壞苦現前,彼不生後悔。

[般若]放逸壞眾生,心貪著欲味,亦常喜樂色,不覺相續轉。


7.113.

ghanacchāyāsvarūpāṇi karmamiśrāṇi yāni vai /

tāni caiva kathaṃ devāḥ śakṣyante kāmagocare // Dhs_7.113 //

[日稱]由先善業力,感形色姝好,是故彼諸天,各生於愛樂。

[般若]影中山林色,業故亦見身;天云何見已,貪著欲境界?


7.114.kāmāḥ kadāpi na sevyāḥ

yadi nityā bhaveyurna kāmāste syurviṣopamāḥ // Dhs_7.114 //

[日稱]是欲境無常,決定當離散,諸有具智人,於欲而不亂。

[般若]若恒常有欲,終則愛別離。


7.115.kāmatṛṣṇāduḥkhakarī

tathāpi kāmatṛṣṇā yā na sā jāti vilakṣaṇā /

prāgeva nityaṃ duḥkhāya śūnyamātmānameva ca // Dhs_7.115 //

[日稱]此身何所堪?無智生愛樂,常造不善因,況復未來苦。

[般若]如是之欲愛,智者則不樂。何況無常空,自身如是空。


7.116.

teṣu duḥkhavipākeṣu kathaṃ rakṣantyabuddhayaḥ /

kāmāsvādeṣu rakṣyante bāliśāḥ mandabuddhayaḥ /

ādīnavaṃ na buddhayante kimpākaphalasannibham // Dhs_7.116 //

[日稱]彼愚癡凡夫,常貪於欲味,初雖有少樂,後當唯有損。

[般若]於彼苦報中,癡者云何樂?愚癡少智者,貪著於欲味。癡不覺知過,如今波迦果。


7.117.

rūpaśabdādibaddho 'yaṃ tṛṣṇāviprakṛto janaḥ /

dīpyate vivaśo nityaṃ, kukarmaphalamohitam // Dhs_7.117 //

[日稱]如是彼聲色,體性能生惑,愚者為彼牽,則趣其險道。

[般若]色聲等繫縛,愛故受苦惱。惡業迷眾生,令不得自在。以迷惡業故,則受惡業果。


7.118.

āsvādayitvā puruṣāḥ kāmān viṣaphalopamān /

tṛṣṇayā tṛptamanasaḥ patanti narake punaḥ // Dhs_7.118 //

[日稱]若人於欲味,心常生渴愛,彼唯苦非樂,智者當遠離。

[般若]諸著欲味者,欲害如毒果,著欲不知足,故墮地獄中。


7.119.

yathābhivarṣate toyaṃ vardhante sarito yathā /

tathā kāmābhivarṣeṇa devānāṃ vardhate 'nalaḥ // Dhs_7.119 //

[日稱]如虛空降雨,能益於河流,諸天沒欲中,唯增於熾盛。

[般若]譬如天雨水,是故河增長;如是欲雨故,天增長欲火。


7.120.kāmasukhasya nānto vidyate

jalasambhavamīno 'pi dṛśyate tṛṣṇayāturaḥ /

evaṃ sukhābhivṛddhā ca na vitṛpyati devatā // Dhs_7.120 //

[日稱]如魚居水中,猶生其渴愛,彼著樂諸天,無厭亦如是。

[般若]彌那生水中,而常患枯渴;如是樂增渴,故天不知足。


7.121.

ākāśasya yathā nānto vidyate nāpi saṃśayaḥ /

evaṃ kāmeṣu nāstyantaḥ kāmināṃ nāsti saṃkṣayaḥ // Dhs_7.121 //

[日稱]如彼虛空界,邊際不可得,於欲生貪人,境界何窮盡?

[般若]如虛空無邊,亦復無盡滅;欲如是無邊,界欲不可盡。


7.122.

salilādibhiratṛptasya sāgarasyormimālinaḥ /

na tu kāmairatṛptasya tṛptirasti kathañcana // Dhs_7.122 //

[日稱]如海騰波濤,其水常充滿,愚癡著欲人,彼心常不足。

[般若]海水波旋滿,髣髴有足義;悕望於欲者,畢竟不知足。


7.123.

aprāptairviṣayairdevā na vitṛpyanti bāliśāḥ /

viṣayairnaiva tṛpyanti sukhalālasatatparāḥ // Dhs_7.123 //

[日稱]愚者常思惟,未得諸欲境,已得則堅著,如貪味流涎。

[般若]天未得境界,愚癡不知足;心常悕望樂,得已不知足。


7.124.kāmastāpāya, na tu śāntyai

saṃprāpte vyasane tīvre cyavamānepyanekaśaḥ /

tapyate viṣaye tasmāt paraṃ kāmo na śakyate // Dhs_7.124 //

[日稱]欲能生熱惱,為極惡過患,此滅彼復生,非寂靜境界。

[般若]既得衰惱已,無量到退失,由境界熱惱,是故應捨欲。


7.125.

vilokya puruṣānete kāmaviśvāsaghātinaḥ /

tyajanti vyasane prāptā vipadyante hi te narāḥ // Dhs_7.125 //

[日稱]是欲唯損害,棄此名丈夫,己若有衰危,彼則咸捨去。

[般若]既被貪欲誑,能壞信欲者,得衰惱則離,而天不覺知。


7.126.

atṛptasya sukhaṃ nāsti viṣayaiścāpi tṛpyate /

ye vā tṛiptikarā dṛṣṭāstān buddhvā (tu) vivarjayet // Dhs_7.126 //

[日稱]於境界無厭,於樂亦無足,智者善思惟,應常生遠離。

[般若]境界非可足,不知足無樂;如是不知足,智者能捨離。


7.127.

viṣayānparityajya śāntiḥ sevyā

sukhamūlā sadā śāntirasukhā viṣayā matāḥ /

tasmācchāntisukhā devā varjayitvā viṣayoragān // Dhs_7.127 //

[日稱]境界為苦因,寂靜為樂本,離境界毒蛇,當親近寂靜。

[般若]寂靜為樂根,苦由境界起,故應修寂靜,遠離境界地。


7.128.

badhabandhanarogādi viṣayebhyo mahadbhayam /

sambhrāntiriha saṃsāre viṣayaireva jāyate // Dhs_7.128 //

[日稱]欲能生大怖,刑戮及重病,由彼貪因緣,隨輪迴流轉。

[般若]病殺繫縛等,境界所怖畏,流轉生死中,皆由於境界。


7.129.

saṃyogā viprayogāntāḥ śataśo 'tha sahastraśaḥ /

jātau jātau sadā dṛṣṭāḥ saugataistattvadarśibhiḥ // Dhs_7.129 //

[日稱]無量百千生,聚已復還散,唯諸佛世尊,真實悉知見。

[般若]若合若別離,或百或千到,生生處常爾,唯善逝諦知。


7.130.aneka sukhasaṃsāraḥ viṣayātmaka eva

anekasukhasaṃsāro viṣayeṣu hi vidyate /

viṣayaiśca bhavet sarva jātau jātau prajāyate // Dhs_7.130 //

[日稱]世間出世間,種種諸快樂,由彼著欲故,悉皆為散壞。

[般若]生死無量樂,生死無量苦,一切由境界,生生處皆有。


7.131.

kaṣṭairyairanakāmairna śakyate 'mūḍhacetasā /

punastāneva mohāndhāḥ sevante 'kṛtabuddhayaḥ // Dhs_7.131 //

[日稱]愚人心著欲,顧戀不能捨,彼為癡所盲,何能發明惠?

[般若]如是之境界,破壞癡心者,愚癡無眼故,復憙樂境界。


7.132.viṣayaśatrusevinaḥ bāliśāḥ bhavanti

varjate hi sadā śatruvañcanāśaṅkayā naraḥ /

viṣayāḥ śatrubhūtā hi na vaśyante kathañcana // Dhs_7.132 //

[日稱]惡言聞若讎,於此人皆怖,欲境如深冤,云何不遠離?

[般若]捨怨而不近,聞名亦生慮,境界如怨家,癡故不曾捨。


7.133.

kāmabaddhāḥ sadā mohabāliśā vā bhavanti te /

na tyajanti kathaṃ mūḍhā mohitāḥ svena karmaṇā // Dhs_7.133 //

[日稱]愚夫著彼欲,則為欲火燒,不生厭患心,後受於苦報。

[般若]若為境界燒,則是愚癡者,為自業所誑,癡故不能離。


7.134.

yathā bahnibhayāt kaścid vahnimevopasevate /

tathā viṣayasaṃmūḍho viṣayānupasevate // Dhs_7.134 //

[日稱]譬如大火聚,見者咸生怖,欲境常熾然,云何樂親近?

[般若]如有畏火者,猶故近於火;如是境界迷,亦樂近境界。


7.135.

snāyusaṅgrathitaḥ pāśo dṛṣṭiramyo yathā bhavet /

tathā viṣayaramyo 'yaṃ pāśaḥ paramadāruṇaḥ // Dhs_7.135 //

[日稱]是身筋連持,深可生厭離,復為欲所迷,如索而纏縛。

[般若]如索筋為羂,眼見甚可愛;境界羂如是,見好實甚惡。


7.136.kāmasukhaṃ nāśāya bhavati

kiṃpākasya yathāsvādo madhurāgro mahodayaḥ /

paścād bhavati nāśāya sukhaṃ tadvadidaṃ nṛṇām // Dhs_7.136 //

[日稱]如金播歌果,紅色味甘美,食則生損惱,著欲亦如是。

[般若]如金波迦果,初甜美味多,後時則能殺,世間樂亦爾。


7.137.

pradīpasya śikhāṃ yāvat pataṅgo mohamūrchitaḥ /

patate dahyate caiva tathedaṃ sukhamiṣyate // Dhs_7.137 //

[日稱]如蛾撲燈焰,則為彼所燒,著欲諸眾生,由之而破壞。

[般若]如飛虫見燈,其心甚愛樂,入中則被燒,此樂亦如是。


7.138.

ajñātvā hi tathā bālā ramyadehasukhecchayā /

spṛśanti jvalanaṃ tadvat sukhametad bhaviṣyati // Dhs_7.138 //

[日稱]彼無識愚夫,於欲而稱譽,是欲如熾火,觸則為燒然。

[般若]愚凡夫不知,戲樂猶如燈,悕樂如觸火,畢竟不得樂。


7.139.tṛṣṇāvighāta eva sukhāya jāyate

yathā ramyo vanamṛgastṛṣṇārta upadhāvati /

na ca tṛṣṇāvighāto 'sya tadidaṃ sukhamiṣyate // Dhs_7.139 //

[日稱]如鹿為渴逼,奔趣於陽焰,由隨彼貪心,妄求於快樂。

[般若]如鹿患渴故,隨逐陽炎走,畢竟不除渴,此樂亦如是。


7.140.

na tṛptā na ca tṛpyanti na ca tṛptirbhaviṣyati /

viṣayaiḥ sarvadevānāṃ tasmāt kāmo na śāntaye // Dhs_7.140 //

[日稱]諸天著妙欲,則無有厭飫,諸惑由之生,何能得寂靜?

[般若]過現不知足,未來亦復然,一切天境界,如是故應捨。


7.141.viṣayaiḥ pramattāḥ duḥkhamanubhavanti

pratyutpannasukhāḥ kāmā nāntakalyāṇakārakāḥ /

rañjitā viṣayairdevā vikṣiptamanasaḥ sadā // Dhs_7.141 //

[日稱]現雖生少樂,於後則為苦,諸天欲境牽,其心常散亂。

[般若]境界現生樂,後能作衰惱,染著境界天,心常亂不定。


7.142.

nānāsaukhyapramattasya viṣayairvañcitasya ca /

samprāpte mṛtyukāle ca na śamāyāsya vidyate // Dhs_7.142 //

[日稱]於種種境界,耽染心迷醉,命盡業相隨,決定無疑惑。

[般若]種種放逸樂,為境界所誑,食欲盡退時,無與同伴者。


7.143.

anukrameṇa maraṇamabhyeti tacca vidyate /

viṣayāpahatairdevaiḥ kāmavyāsaktabuddhibhiḥ // Dhs_7.143 //

[日稱]眾生死將至,無不生惶怖,由著欲境界,及死無依怙。

[般若]死次第念念,境界破壞天,來至天不覺,以欲著意故。


7.144.kāmā ahitakāriṇo bhavanti

jānīyādadya me devā yad duḥkhaṃ viprayogajam /

muhūrtamapi kāmeṣu na kuryāt tatra saṃsthitim // Dhs_7.144 //

[日稱]愛別離苦惱,皆由欲所生,諸天當了知,不應心戀著。

[般若]若天能知此,生愛別離苦,乃至須臾間,於欲心不住。


7.145.rāgāgninā dagdho vimohito jāyate

anityātmabhayāḥ kāmā nityaṃ cāhitakāriṇaḥ /

tathā vimohitān kālaḥ punastānanusevate // Dhs_7.145 //

[日稱]是欲非義利,生無常恐怖,彼愚癡凡夫,愛樂而親近。

[般若]欲無常可畏,常作不利益,如是愚癡者,而猶近於欲。


7.146.

rāgāgninā pradahayante nityaṃ devāḥ pramohitāḥ /

dahyamānāḥ punastattvaṃ praśaṃsanti punaḥ punaḥ // Dhs_7.146 //

[日稱]由增上癡迷,為貪火燒煮,無正念思惟,於欲無厭怖。

[般若]癡天常如是,為欲火所燒,既被欲燒已,習欲不休息。


7.147.rathacakravatsadā bhrāntā viṣayavimohitāḥ bhavanti

viṣayeṣu na rakṣyante teṣāṃ duḥkhamiva sthitam /

traidhātukamidaṃ sarva bhrāmyate rathacakravat // Dhs_7.147 //

[日稱]若樂欲境界,決定受諸苦,輪轉三界中,何由得出離?

[般若]若喜樂欲者,是則常啼哭。此一切三界,轉行猶如輪。


7.148.gandharvanagarasadṛśāḥ kāmāḥ bhavanti

sattvā avidyayā mugdhā nityaṃ duḥkhasya bhoginaḥ /

vidyudālātacakreṇa samāḥ kāmāḥ prakīrtitāḥ /

svapne gandharvanagarasadṛśā vipralambhinaḥ // Dhs_7.148 //

[日稱]眾生因無明,常受諸苦惱,是故說彼欲,如電非久住。當知彼貪欲,如夢境虛幻。

[般若]眾生為愛迷,常受諸苦惱。欲如電火輪,暫住不可得,如夢乾闥婆,眾生虛妄取。


7.149.pañcaskandhamatirduḥkhitastiṣṭhati

anityaduḥkhaśūnyeṣu na kuryānmatimātmavān /

pañcaskandhāsuraiḥ proktaḥ śubhai riktaḥ svabhāvataḥ // Dhs_7.149 //

[日稱]了苦空無常,及無實主宰。故諸佛所說,五蘊自性空。

[般若]欲如如是等,畏欲復勝是,無常苦空中,勿生我所心。

[般若]此之老死輪,極惡叵調伏,譬無救眾生,無眼不覺知。

[般若]牟尼說五根,空而無自體,多有無常苦,自體是病處。


7.150.

anyathā viṣavad vijñaḥ kāmeṣu ca prasahyate /

sa budhaḥ pāragaḥ śāntaḥ sattvānāmanukampakaḥ // Dhs_7.150 //

[日稱]若如實了知,則於欲不著。為愍諸有情。

[般若]如是見知已,則應捨離欲。


7.151.

nirvāṇonmukha eva doṣācchāntimadhigacchati

hitvā kleśamayaṃ pāśaṃ nirvāṇasyāntike sthitaḥ // Dhs_7.151 //

[日稱]斷除煩惱縛,令至於彼岸,得寂靜涅盤。

[般若]彼寂靜智慧,則近涅槃住。


7.152.kāmavibhrāntasya śāntikathā vṛthā

prabhavenna ca doṣeṣu kāmacaryāratasya ca /

vibhrāntamanasastasya kutaḥ śāntirbhaviṣyati? // Dhs_7.152 //

[日稱]樂行五欲者,則沒溺三有,常迷惑其心,何由得寂靜?


7.153.

vibhrāntaṃ paśyatu mano viṣayeṣu pradhāvati /

saddharmapathavibhrānto narakeṣūpapadyate // Dhs_7.153 //

[日稱]若人著於欲,則忘失正法,尋求彼境界,速趣其地獄。


7.154.

aśaktaprāptavibhraṣṭe kiṃ kāmairvidyutopamaiḥ /

kiṃpākaviṣaśastrāgnisannibhairduḥkhahetubhiḥ? // Dhs_7.154 //

[日稱]是欲唯破壞,猶如利刀劍,若不生厭離,後當唯有苦。

[般若]欲難得易壞,如電何用為?欲生苦如刀,金波迦火毒。


7.155.kāmāgniḥ viṣayasevanena vardhate

yathā yathā hi sevyante vardhante te tathā tathā /

avitṛptikarā hyete vahnidāhasya hetavaḥ // Dhs_7.155 //

[日稱]若如是造作,則如是增長,於彼無厭足,常生諸熱惱。

[般若]如是如是近,亦如是增長,欲者不可足,猶如火燒薪。


7.156.kāmān varjayitvaiva sukhamaśnuvate janāḥ

dāhadoṣeṇa sambhrāntāḥ ye surāḥ sukhakāṅkṣiṇaḥ /

varjayitvāśivān kāmāstataḥ saukhyaṃ bhaviṣyati // Dhs_7.156 //

[日稱]求天中快樂,當為欲所燒,不造諸苦因,常得於快樂。

[般若]癡天悕欲樂,不知畏過燒,若離不善欲,後時得大樂。


7.157.kāmāḥ vidyud guṇopamāḥ cañcalāḥ

vañcayitvā janaṃ mūḍhaṃ śāṭī kṛtyeva bandhanam /

pratyayo netracapalaḥ kāmā vidyud guṇopamāḥ // Dhs_7.157 //

[日稱]愚夫於欲境,堅著而不捨,此則如電光,暫時而動轉。

[般若]癡者染欲已,為欲堅繫縛,欲如電不異,然後異處去。


7.158.

uparyupari kāmā yaiḥ sevyante kāmatṛṣṇayā /

te rāgavahninā dagdhā dāhād dāhamavāpnuyāt // Dhs_7.158 //

[日稱]若人貪五欲,相續而不斷,是人為欲火,燒然無休息。

[般若]若習近於欲,欲則上上勝,彼為欲火燒,燒已到燒處。


7.159.

atimūḍhatamā hyete ye surāḥ kāmamohitāḥ /

athavā ye na gacchanti yatsukhāt sukhamuttamam // Dhs_7.159 //

[日稱]諸天於欲境,生增上愚癡,於離喜妙樂,彼則不復得。

[般若]若天近於欲,此心為大癡,不悕無體法,樂中之大樂。


7.160.

nirvāṇagāmino nāsti vinā muktyā kutaḥ sukham? /

tasmāt kāmānna seveta kaṣṭaḥ kāmasamāgamaḥ // Dhs_7.160 //

[日稱]離解脫無樂,亦無於涅盤,與欲境相違,是故當棄捨。

[般若]欲者無涅槃,無樂無解脫,是故莫近欲,近欲甚為惡。


7.161.

indriyāṇi na tṛpyante viṣayai rāgasevinaḥ /

atṛptau ca kutaḥ śarma sarvathā sampraveśate // Dhs_7.161 //

[日稱]若住貪境界,諸根則無厭,由彼無厭故,何由得解脫?

[般若]若近欲境界,根則不知足;不知足無樂,寂靜不可得。


7.162.

tasyāgramubhayād vetti saṃsārād duḥkhasāgarāt /

kāmān tṛṣṇāviṣayagān parityajati pāpakān // Dhs_7.162 //

[日稱]若於輪迴海,而能生怖畏,當離彼不善,及貪欲險難。

[般若]應畏有為處,生死之大海,以大惡欲愛,常與眾生故。


7.163.kāmodayavyayau samyagavadheyau

etāni girikūṭāni ramyāṇi vividhairdrumaiḥ /

dhyāyante tāni saṃśritya kāmānāmudayavyayau // Dhs_7.163 //

[日稱]欲境無暫停,如日出復沒,當樂依山林,修禪求出離。

[般若]如此山峯上,種種可愛樹,依之而修禪,思惟欲生滅。


7.164.śīlena śraddhayā ca iṣṭasādhanaṃ karttavyam

na kāmabandhanestṛptāḥ kāmajaṃ nidhanaṃ hi tat /

na śīlaśraddhe yeneṣṭe labhyate 'śivakāraṇam /

kāmajaṃ nidhanaṃ hyetat saṃsārāṭavideśakam // Dhs_7.164 //

[日稱]欲非解脫法,愚者為珍玩,唯聖財七種,畢竟獲安樂。

[日稱]是欲非寶處,為輪迴曠野,若愛樂親近,則不能出離。

[般若]欲則非財物,以不資益故,戒信財中勝,畢竟得涅槃。此欲非財物,令入有曠野。


7.165.pāpāni parityajya sukhāvahaḥ śāntimārgaḥ sevanīyaḥ

yatra kāmavisaṃyuktaṃ bandhanaṃ vanamucyate /

yatra bhāsayate pāpād yatra śāntiḥ sukhāvahā /

tat kevalaṃ mahājñānaṃ kathyate nidhanaṃ dhanam // Dhs_7.165 //

[日稱]於罪不驚怖,彼為大無知,非財說為財,唯苦則無樂。

[般若]若令解脫欲,乃是真財物。若不救惡處,若樂不寂靜,彼唯大癡故,非財而名財。

[般若]如是得言物,所示欲非物,若離非物欲,得彼真財物。

[般若]若說寂靜道,彼示道第一,彼何者勝道?智慧者能到。


7.166.kāmatṛṣṇābhyāṃ vimuktaḥ śivamāpnoti

ye prasaktā na kāmeṣu tṛṣṇayā na pralobhitāḥ /

te śivaṃ sthānamāpannā na kāmāgnipraveśakāḥ // Dhs_7.166 //

[日稱]若人遠離欲,不生於貪愛,此為善安住,非欲火所害。

[般若]若有不近欲,若不為愛誑,彼行善道處,不近於欲火。


7.167.avitṛptāḥ narāḥ naśyantyeva

tṛptirnāsti sadā kāmairna kāmāḥ śāntaye smṛtāḥ /

tṛṣṇāsahāyasaṃyuktā jvalanti jvalanopamāḥ // Dhs_7.167 //

[日稱]於欲無止足,彼心非安靜,與貪愛相應,如火騰於焰。

[般若]欲常不可足,欲亦非寂靜,共愛而和合,如火得薪焰。


7.168.

avitṛptā vinaśyanti narā devāstathoragāḥ /

te kevalaṃ praṇaṣṭā hi narakāgni pradarśakāḥ // Dhs_7.168 //

[日稱]諸天阿脩羅、人及非人等,於欲不生厭,皆為彼破壞。

[般若]天人若龍等,不知足則失,為地獄火燒,彼失乃是失。


7.169.tṛṣṇāmohitasya mṛtyuradhipatiḥ

vitarkāpahatasyāsya viṣayairvañcitasya ca /

tṛṣṇayā mohitasyaiṣa mṛtyū rājā bhaviṣyati // Dhs_7.169 //

[日稱]若人於欲境,迷惑心狂亂,彼為自欺誑,由是而喪滅。

[般若]放逸所壞天,為境界所誑,愛心所迷亂,死王臨欲到。


7.170.kāmāsaktāḥ pathyāpathyaṃ na vijānanti

saṃsaktakāmabhogeṣu pathyāpathyaṃ na vidyate /

janā vimohitāḥ sarvaiviṣayaiḥ kāmasaṃjñakaiḥ // Dhs_7.170 //

[日稱]諸愚癡眾生,不知罪福相,境界名為欲,而常生愛樂。

[般若]染著欲樂故,不知善不善,一切眾生癡,境界欲所誑。


7.171.kāmavaśānugāḥ viṣayaireva badhyante

viṣayaireva kṛṣyante ye surā mūḍhacetasaḥ /

ye (tu) buddhaguṇairyuktā na te kāmavaśānugāḥ // Dhs_7.171 //

[日稱]諸天欲所牽,其心則癡亂,若樂佛功德,當離彼境界。

[般若]若彼癡心天,受行境界樂,若勤佛功德,不為欲所使。


7.172.'dhīra' paribhāṣā

pratyutpanneṣu kāmeṣu sadoṣeṣu viśeṣataḥ /

yo na muhyati saukhyeṣu sa 'dhīra' iti kathyate // Dhs_7.172 //

[日稱]此現在五欲,能生諸過患,於樂不染著,是名為智者。

[般若]若有得如是,大過患之身,能不著現樂,則是智慧者。


7.173.kāmapatitānāṃ surāṇāṃ sthitimāha

svapnakāyavicitreṣu jvālāmālopameṣu ca /

gandharvapuratulyeṣu kāmeṣu patitāḥ surāḥ // Dhs_7.173 //

[日稱]欲境如夢事,亦猶尋香城,猛熾若焰然,諸天由是墮。

[般若]所作如夢見,住處如見焰,城如乾闥婆,天如是著欲。


7.174.

tṛṣṇājanakabhūteṣu vināśāntakareṣu ca /

kāntāreṣu viśāleṣu kāmeṣu patitāḥ surāḥ // Dhs_7.174 //

[日稱]若於欲生愛,後則為所損,曲戾無正思,諸天由是墮。

[般若]天為愛所生,終竟必破壞,謂樂不可盡,天如是著欲。


7.175.

ittvareṣu trichidreṣu nadīvegopameṣu ca /

cañcaleṣvatidurgeṣu (kāmeṣu) patitāḥ surāḥ // Dhs_7.175 //

[日稱]極下惡可厭,流注若河源,譬之深險坑,諸天由是墮。

[般若]樂不久則失,如河流速過,為欲城所誑,天如是著欲。


7.176.

pavanoddhṛtavegormijalacandre caleṣu ca /

atātacakralokeṣu kāmeṣu patitāḥ surāḥ // Dhs_7.176 //

[日稱]欲性本動搖,猶風浪水月,如蛇舌不停,諸天由是墮。

[般若]如風吹動水,彼水中見月,猶如旋火輪,天如是著欲。


7.177.

samaṃ vidyullatācakramṛgatṛṣṇopameṣu ca /

phenavaccāpyasāreṣu kāmeṣu patitāḥ surāḥ // Dhs_7.177 //

[日稱]欲如飛電轉,亦如於陽焰,如聚沫不堅,諸天由是墮。

[般若]如電之流動,如鹿愛之焰,如水沫不堅,天如是著欲。


7.178.

kadalīgarbhatulyeṣu gajakarṇopameṣu ca /

nadītaraṅgavegeṣu kāmeṣu patitāḥ surāḥ // Dhs_7.178 //

[日稱]欲如迅河流,如象耳常動,如芭蕉不實,諸天由是墮。

[般若]如芭蕉葉動,又亦如象耳,不善人所愛,天如是著欲。


7.179.

kiṃpākaphalatulyeṣu vahnisannibhajātiṣu /

māyāraśminibheṣveṣu kāmeṣu patitāḥ surāḥ // Dhs_7.179 //

[日稱]欲如彼幻事,如金播歌果,如魚吞其鉤,諸天由是墮。

[般若]如金波迦果,如有食鐵鉤,如幻之無常,天如是著欲。


7.180.jñānāṅkuśena kāmo varjanīyaḥ

jñānāṅkuśena vāryante viṣayāstattvadarśibhiḥ /

ye 'muktāścapalāstīvrāḥ sarvānarthakarā matāḥ // Dhs_7.180 //

[日稱]當以真實智,斷除於欲境,解脫不善果,及諸不饒益。

[般若]若實知境界,如以鐵鉤持,馳散輕動故,作諸不利益。


7.181.viṣayā eva narakapātahetavaḥ

viṣayāśā ca mūḍhānāṃ saṅkalpahṛtacetasām /

mṛtyupāśo 'yamabhyeti jīvitāśā(vi)bandhakaḥ // Dhs_7.181 //

[日稱]起妄想思惟,於欲生欣樂,則為欲羂拘,壽命豈能久?

[般若]悕望迷境界,樂於分別心,死網羂欲至,能斷眾生命。


7.182.

pacanti niraye kāmāḥ prāṇinaṃ laghucetasam /

na ca vindanti mūḍhā ye mohena parivañcitāḥ // Dhs_7.182 //

[日稱]眾生心輕動,咸為欲所牽,愚癡無覺知,彼為自欺誑。

[般若]為境界所牽,令人心躁擾,為愚癡所誑,而不能覺知。


7.183.

viṣayāścapalāḥ sarve gandharvanagaropamāḥ /

duḥkhasaṃvartakā hyete narakāḥ pañcahetavaḥ // Dhs_7.183 //

[日稱]若為欲境動,則是諸苦本,如乾闥婆城,當知不久住。

[般若]境界無定實,如乾闥婆城,能增長眾苦,為地獄因緣。


7.184.saṅkalpajo rāgaḥ narakaṃ pātayati

saṅkalpājjāyate rāgaḥ rāgāt krodhaḥ pravartate /

krodhābhibhūtaḥ puruṣo narakānupasevate // Dhs_7.184 //

[日稱]若於欲生貪,彼瞋則隨轉,如是諸眾生,速趣於惡道。

[般若]因念故生欲,因欲生瞋恚,瞋恚覆人心,死則入地獄。


7.185.kāmaparityāgapūrvakaṃ nirvāṇaprāptaye yateta

tasmāt kāmaṃ parityajya krodhaṃ nirvāsya paṇḍitaḥ /

mohaṃ cāpi parityajya nirvāṇābhimukho bhavet // Dhs_7.185 //

[日稱]是故彼正士,捨欲除瞋恚,離癡等過失,顯發於明慧。

[般若]是故有智者,離欲滅瞋恚,速遠離愚癡,則能到涅槃。


7.186.nirvāṇapathikānāṃ kṛte śatruvadeva kāmaḥ parivarjanīyaḥ

śatruvad viṣayā jñeyā nirvāṇaṃ caiva mitravat /

pumān viśrāntaviṣayo nirvāṇamadhigacchati // Dhs_7.186 //

[日稱]若人厭欲境,悟彼如深冤,以智為良朋,速證真常果。

[般若]知境界如怨,遮之而不樂,智者厭境界,畢定到涅槃。


7.187.kāmamalairalipta eva vimalaprakāśamāpnoti

alolupaḥ kāmamalairaliptaḥ prahīṇadoṣo hatavāṇatṛṣṇaḥ /

saṃkṣīṇadoṣo vimalaprakāśaḥ prayāti śāntiṃ svaphalopabhogī // Dhs_7.187 //

[日稱]於欲不生著,得離諸垢染,斯為具智人,諸天咸敬奉。

[般若]離諸欲垢不貪著,滅眾過惡除染愛。勇健離垢斷悕望,則得受於自果報。


7.188.sukhārthī kāmaṃ parityajyaiva śāntimadhigacchati

yaḥ kāmapaṅkoddhṛtavānadoṣaḥ sarveṣu sattveṣu sadā sukhārthī /

sa nirmalo 'śāntamanovimuktaḥ prāpnoti nirvāṇasukhaṃ prasahya // Dhs_7.188 //

[日稱]善超欲淤泥,能與眾生樂,心離縛寂靜,降伏諸魔軍。

[般若]若人離惡出欲泥,常施一切眾生樂,離垢寂滅心解脫,則能破壞魔軍眾。

iti kāmajugupsāvargaḥ saptamaḥ /


訶厭五欲品第七

欲為第一誑,於彼無作意,是諸地獄因,輪迴深險縛。

若人著諸欲,則受無邊苦,常為欲蛇害,何有於少樂?

寧以利刀劍,而自斷其舌,不應以少言,而談於欲事。

眾生貪所欺,瞋恚常燒煮,愚癡所降伏,於欲常讚美。

多造於惡行,而得欲少味,由縱彼貪癡,不了苦為苦。

彼欲無形色,快樂無有常,為最極惡因,然後當遠離。

眾生由起貪,常墮於惡趣,若能離彼過,則無地獄怖。

獄中生惡火,欲火悉同等,是故當一心,常生於厭怖。

常愛樂解脫,遠離於彼欲,破壞不善法,如日除黑暗。

彼愚癡凡夫,諸根著境界,由意生愛樂,即墮於惡趣。

由彼五境界,五根生愛著,須臾貪火然,於欲而無足。

又彼諸有情,而生於貪火,和合則熾盛,離散則無有。

若離欲境界,彼無由得起,是火極險惡,常應生遠離。

如木無分別,從愛河而流,彼愛復如酥,沃之增熾焰。

是貪火猛毒,能燒於一身,棄捨於名色,彼火則不滅。

又如世間火,見已咸生畏,貪火極洞然,何不生驚怖?

從彼五根起,五境而圍繞,愛力疾如風,燒彼多貪者。

境界如稠林,深險難出離,為彼貪所燒,如火然槁木。

是貪欲熾火,隨境界增長,彼貪者無知,以苦而為樂。

世火益光明,貪火增黑暗,是境界如冤,智者當遠離。

若人於境界,見已當如毒,暫生於少樂,然後受極苦。

非此世他世,亦無初中後,如是欲境界,云何有快樂?

是諸愚癡者,多樂著嬉戲,於境界無厭,如火焚草木。

由於境無厭,則為彼欺誑,常處生死中,不知其過失。

著欲飛禽行,彼決定愚癡,如是諸天人,不及禽等類。

猶如劫盡時,日炙海令竭,百千俱胝劫,觀色而無厭。

彼海尚有竭,天雨能充滿,眼視諸色相,未曾有厭足。

於欲若無厭,於樂何分別?彼若足無貪,則遠離憂惱。

如摩羅耶山,悉產旃檀木,愚者伐為薪,復以營田畝。

欲為第一誑,虛妄不堅牢,如乾闥婆城,亦如於夢境;

如幻如聚沫,如金播歌果,暫生於美味,著欲亦如此。

智者真實見,離愛則無苦,為彼愚癡者,顯示其惡果。

欲如世間毒,造作一切罪,如所得思惟,後復為破壞。

意著欲無厭,復以欲為冤,彼天命終時,即墮於地獄。

欲為世間毒,亦如一電光,愚癡著女色,如魚逐浪轉。

常思惟增長,前後際不善,著欲如熾火,智者當遠離。

若隨其親近,則彼彼增長,欲火極燒然,觸則受楚毒。

了知此欲火,智者常遠離,若離於彼欲,決定獲安隱。

彼無數百千,那由佗天眾,由愛樂五欲,為獄火燒煮。

欲如火如毒,當離求安樂,為彼地獄因,是故應棄捨。

於欲得自在,如不見不聞,由不著彼故,無苦無逼惱。

於欲不應作,亦勿意思惟,著欲諸天人,為彼火所害。

從無始輪迴,欲冤從心起,於愛若解脫,彼欲則無有。

彼染濁苦果,從愛欲而生,若於欲解脫,則得上妙樂。

智者依於欲,於欲而無愛,由離彼癡故,得證真常處。

暫生於適悅,後受諸楚毒,於欲起染著,則趣於地獄。

是中生愛樂,剎那樂非有,若離垢寂靜,得至不滅處。

智者初中後,以欲而莊嚴,云何彼愚夫,於欲而耽著?

是欲如毒苗,觸則生熾火,於彼生愛樂,則為毒所害。

如火加於薪,其焰常不滅,若樂彼欲者,則增於熱惱。

如蛾見燈焰,不知燒其身,彼愚癡眾生,著欲亦如是。

若人著貪欲,常為彼燒煮,畢竟無知覺,與燈蛾相似。

是故彼諸天,捨欲求佛智,放逸當自損,今生勿虛擲。

常樂著諸欲,減失於善業,為癡所欺誑,後當墮地獄。

如毒樹開花,遊蜂而競採,愚癡著欲人,受用以為樂。

彼蜂由食毒,其命復何有?欲毒損眾生,永壽極難得。

又彼地獄火,由欲而燒然,是火滿其中,燒諸天等類。

餓鬼飢渴逼,復為火所燒,於彼畜生中,樂尋求損害。

餘一切世間,皆依欲而住,是火普遍起,燒諸迷欲者。

心常於境界,耽迷復輕動,愚者若明了,得離彼危苦。

是心著諸欲,不知其險難,常處欲瀑流,則生於苦惱。

諸天性怯弱,著欲生狂亂,由斯心動轉,不知大恐怖。

諸天耽五欲,常生於固護,無智不棄捨,後當生憂悔。

是心常癡暗,於境不明了,彼欲極過患,暫生於適悅。

於若干百千,無量俱胝數,皆由欲破壞,於心不防護。

為欲境所縛,當受地獄報,以意善修作,畢竟當遠離。

由先起貪染,復作彼瞋行,因愚癡所迷,則同於畜類。

愚夫沒欲中,由欲復癡醉,猶如彼飛蛾,終為火所害。

彼諸天形色,著樂而破壞,為彼欲所降,決定當墮落。

眾生為欲誑,則生於癡迷,由愛索所牽,則墮於惡道。

若怖彼險惡,自作於善利,以意寂靜故,不生於熱惱。

若樂欲境界,疑惑則增長,漸生諸過患,如風鼓其火。

欲火常燒然,彼樂速遷滅,常真實思惟,不著於境界。

若人於欲境,其心生迷亂,境界常現前,是彼愚癡行。

無智著境界,不生於厭離,如薪投火中,因風則熾盛。

諸天由彼貪,常著於欲樂,愚癡不厭捨,由是而退沒。

若人於欲境,心常生繫念,為別離苦惱,長時而燒煮。

天中妙欲樂,當為愛別離,是苦勝人間,不及其少分。

諸天受欲樂,如魚居水中,心境若俱亡,彼貪則不起。

若人於欲境,常愛樂親近,其心不防護,長時苦不斷。

由樂著諸欲,不畏其苦果,彼暗鈍無知,後受極險難。

欲為患尤重,暫能生少樂,此為不淨行,引導於惡趣。

若人無智眼,於欲常愛念,亦如彼盲者,墮險而無捄。

彼著欲眾生,少味而多怖,猶如尋香城,暫有即無處。

放逸生喜悅,展轉而愛樂,諸天癡所迷,不生於覺悟。

於境界生貪,彼欲即隨轉,不知大苦報,決定而自受。

若人於五欲,常樂著嬉戲,當墮彼惡道,愚癡徒後悔。

若離癡境界,不為欲火燒,於正行勤修,則得最上樂。

以世間欲境,比清淨妙樂,於十六分中,而不及其一。

若人心著欲,此欲實非樂,速趣地獄中,於苦而有分。

設於百千劫,著欲亦無足,常求欲境界,何曾有樂處?

若於欲作意,剎那則增長,諸天及世人,由此而墮落。

於欲常耽迷,為最極險惡,若不生遠離,則為彼滅壞。

是眼猶若海,觀色無滿足,於最上美味,舌嗜而無厭;

鼻嗅諸妙香,於彼常不捨,由觸生快樂,彼意則無盡;

於美妙音聲,耳聞極愛樂,意著於法塵,未曾而暫捨;

是六根輕動,譬之彼惡馬,著欲境無厭,常如其飢渴。

諸天著五欲,如火益乾薪,火性本熾然,無足亦如此。

是六根熾火,無始常燒然,愚夫無覺知,貪迷如悶絕。

當知彼欲樂,則為地獄因,覩欲起貪心,如蛇動其舌。

又如彼盲者,無目亡諸欲,彼若起尋求,則墮於地獄。

非由無目故,能離欲境界,具眼修正行,則越彼惡趣。

樂行非義利,造諸不善業,於欲心無厭,是人墮惡道。

若人著於欲,眾苦由之生,暫捨還追求,彼無識無智。

欲初如親友,後則為冤敵,如金播歌果,食已即為害。

無量諸眾生,著欲而墮落,如逝水無迴,彼樂亦無異。

受用諸快樂,園林勝境界,於彼若無貪,常生安隱處。

若人耽欲味,放逸心狂亂,樂壞苦現前,彼不生後悔。

由先善業力,感形色姝好,是故彼諸天,各生於愛樂。

是欲境無常,決定當離散,諸有具智人,於欲而不亂。

此身何所堪?無智生愛樂,常造不善因,況復未來苦。

彼愚癡凡夫,常貪於欲味,初雖有少樂,後當唯有損。

如是彼聲色,體性能生惑,愚者為彼牽,則趣其險道。

若人於欲味,心常生渴愛,彼唯苦非樂,智者當遠離。

如虛空降雨,能益於河流,諸天沒欲中,唯增於熾盛。

如魚居水中,猶生其渴愛,彼著樂諸天,無厭亦如是。

如彼虛空界,邊際不可得,於欲生貪人,境界何窮盡?

如海騰波濤,其水常充滿,愚癡著欲人,彼心常不足。

愚者常思惟,未得諸欲境,已得則堅著,如貪味流涎。

欲能生熱惱,為極惡過患,此滅彼復生,非寂靜境界。

是欲唯損害,棄此名丈夫,己若有衰危,彼則咸捨去。

於境界無厭,於樂亦無足,智者善思惟,應常生遠離。

境界為苦因,寂靜為樂本,離境界毒蛇,當親近寂靜。

欲能生大怖,刑戮及重病,由彼貪因緣,隨輪迴流轉。

無量百千生,聚已復還散,唯諸佛世尊,真實悉知見。

世間出世間,種種諸快樂,由彼著欲故,悉皆為散壞。

愚人心著欲,顧戀不能捨,彼為癡所盲,何能發明惠?

惡言聞若讎,於此人皆怖,欲境如深冤,云何不遠離?

愚夫著彼欲,則為欲火燒,不生厭患心,後受於苦報。

譬如大火聚,見者咸生怖,欲境常熾然,云何樂親近?

是身筋連持,深可生厭離,復為欲所迷,如索而纏縛。

如金播歌果,紅色味甘美,食則生損惱,著欲亦如是。

如蛾撲燈焰,則為彼所燒,著欲諸眾生,由之而破壞。

彼無識愚夫,於欲而稱譽,是欲如熾火,觸則為燒然。

如鹿為渴逼,奔趣於陽焰,由隨彼貪心,妄求於快樂。

諸天著妙欲,則無有厭飫,諸惑由之生,何能得寂靜?

現雖生少樂,於後則為苦,諸天欲境牽,其心常散亂。

於種種境界,耽染心迷醉,命盡業相隨,決定無疑惑。

眾生死將至,無不生惶怖,由著欲境界,及死無依怙。

愛別離苦惱,皆由欲所生,諸天當了知,不應心戀著。

是欲非義利,生無常恐怖,彼愚癡凡夫,愛樂而親近。

由增上癡迷,為貪火燒煮,無正念思惟,於欲無厭怖。

若樂欲境界,決定受諸苦,輪轉三界中,何由得出離?

眾生因無明,常受諸苦惱,是故說彼欲,如電非久住。

當知彼貪欲,如夢境虛幻,了苦空無常,及無實主宰。

故諸佛所說,五蘊自性空,若如實了知,則於欲不著。

為愍諸有情,斷除煩惱縛,令至於彼岸,得寂靜涅盤。

樂行五欲者,則沒溺三有,常迷惑其心,何由得寂靜?

若人著於欲,則忘失正法,尋求彼境界,速趣其地獄。

是欲唯破壞,猶如利刀劍,若不生厭離,後當唯有苦。

若如是造作,則如是增長,於彼無厭足,常生諸熱惱。

求天中快樂,當為欲所燒,不造諸苦因,常得於快樂。

愚夫於欲境,堅著而不捨,此則如電光,暫時而動轉。

若人貪五欲,相續而不斷,是人為欲火,燒然無休息。

諸天於欲境,生增上愚癡,於離喜妙樂,彼則不復得。

離解脫無樂,亦無於涅盤,與欲境相違,是故當棄捨。

若住貪境界,諸根則無厭,由彼無厭故,何由得解脫?

若於輪迴海,而能生怖畏,當離彼不善,及貪欲險難。

欲境無暫停,如日出復沒,當樂依山林,修禪求出離。

欲非解脫法,愚者為珍玩,唯聖財七種,畢竟獲安樂。

是欲非寶處,為輪迴曠野,若愛樂親近,則不能出離。

於罪不驚怖,彼為大無知,非財說為財,唯苦則無樂。

若人遠離欲,不生於貪愛,此為善安住,非欲火所害。

於欲無止足,彼心非安靜,與貪愛相應,如火騰於焰。

諸天阿脩羅、人及非人等,於欲不生厭,皆為彼破壞。

若人於欲境,迷惑心狂亂,彼為自欺誑,由是而喪滅。

諸愚癡眾生,不知罪福相,境界名為欲,而常生愛樂。

諸天欲所牽,其心則癡亂,若樂佛功德,當離彼境界。

此現在五欲,能生諸過患,於樂不染著,是名為智者。

欲境如夢事,亦猶尋香城,猛熾若焰然,諸天由是墮。

若於欲生愛,後則為所損,曲戾無正思,諸天由是墮。

極下惡可厭,流注若河源,譬之深險坑,諸天由是墮。

欲性本動搖,猶風浪水月,如蛇舌不停,諸天由是墮。

欲如飛電轉,亦如於陽焰,如聚沫不堅,諸天由是墮。

欲如迅河流,如象耳常動,如芭蕉不實,諸天由是墮。

欲如彼幻事,如金播歌果,如魚吞其鉤,諸天由是墮。

當以真實智,斷除於欲境,解脫不善果,及諸不饒益。

起妄想思惟,於欲生欣樂,則為欲羂拘,壽命豈能久?

眾生心輕動,咸為欲所牽,愚癡無覺知,彼為自欺誑。

若為欲境動,則是諸苦本,如乾闥婆城,當知不久住。

若於欲生貪,彼瞋則隨轉,如是諸眾生,速趣於惡道。

是故彼正士,捨欲除瞋恚,離癡等過失,顯發於明慧。

若人厭欲境,悟彼如深冤,以智為良朋,速證真常果。

於欲不生著,得離諸垢染,斯為具智人,諸天咸敬奉。

善超欲淤泥,能與眾生樂,心離縛寂靜,降伏諸魔軍。


正法念處經卷第八1-2

不樂欲中意,欲第一誑人,縛在生死惡,一切地獄因。

若人喜樂欲,彼人苦無邊,為欲所嚙者,樂則不可得。

正法念處經卷第十二3-7

欲語最利刃,彼刃自割身,寧自割其舌,不說婬欲語。

欲所誑眾生,瞋心急熾燃,癡心所秉故,說婬欲甜語。

婬欲樂至少,作惡業甚多,癡人欲心秉,從苦而得苦。

欲樂一念頃,非樂亦非常,轉身受極苦,如是應捨欲。

為欲覆之人,住於地獄舍,若不屬欲者,則不畏地獄。


正法念處經卷第十六8-9

若有愚人造諸業,作諸惡已轉增長,諸欲如毒不可親,有智之人應捨離。

若人捨離於諸欲,心常樂求解脫果,是人不善滅無餘,如日光照除闇冥。


正法念處經卷第二十四10-20

五根常受樂,欲境所誑惑,欲火未曾有,須臾間厭足。

一一諸境界,處處見天女,一切勝境界,欲火焰熾然。

若合若離散,或說或憶念,以天女因緣,火起燒天人。

火法和合有,不合則不生,若合若不合,欲火常熾然。

因緣不合故,火遠則不燒,欲火無遠近,常燒害眾生。

以意想薪力,邪憶念所使,愛油投欲火,焚燒愚癡人。

若以火燒身,燒已須臾滅,名色離散已,欲火猶不滅。

欲火燒眾生,過於火燒人,欲火害雖甚,而人不生厭。

五根因緣起,緣於五境界,愛風之所吹,欲火燒眾生。

從憶念燧生,由境界增長,雖非可見法,燒人過熾火。

欲火亦如是,增長過熾然,如是欲所盲,貪著於欲樂。

火則有光明,欲火闇所覆,是欲如怨毒,智人應捨離。


正法念處經卷第二十五21-24

若人愛欲境,則不得安樂,境界如毒害,後世受苦惱。

若初若中後,若現在未來,求樂不可得,後則受苦惱。

一切諸世間,增長於生死,流轉不暫停,和合必有離,

未曾有免者。樂為苦所覆,無量諸誑惑,眾生癡所誑,

遊戲於愛欲。一切癡愛人,未曾有厭足,境界難滿足,

如火益乾薪。世間愛所誑,難滿亦如是,雖近於死地,

猶不生厭離。


正法念處經卷第二十八25

畜生行欲,癡力所作,天若如是,畜生無異。


正法念處經卷第二十九26-42

劫盡日焰,大海乾竭,億百千劫,貪愛不滅。

諸水雨等,海尚可滿;貪欲之海,愛色無厭。

憶念諸樂,欲不可滿,若離憂愛,欲則止足。

樂從欲生,智者不樂,離欲之樂,樂中最勝。

雜愛之樂,如雜毒水;若離愛欲,如水乳合。

欲燒癡人,盲冥無覺,如摩羅耶,山蟲食木。

愛欲憶念,念不可數,念無厭足,死王所縛。

不為欲使,不住愛境,是人樂器,如來所說。

如夢所見,乾闥婆城,虛妄不堅。諸欲虛誑,

如幻水沫、甄婆迦果(生於海渚食醉七日)。欲為衰惱,如火害人,

若知欲過,不貪醉果,能見實諦,永離愛惱。

諸欲如毒,未得思念,得之自惱。眾惡熾然,

欲無厭足,退失天樂,墮於地獄,由欲所誑。

欲如水波、如電如燈,女欲如毒,如魚洄漩。

思惟增長,如火益薪,初後不安,智者所棄。

若有習近,展轉增長,觸如火焰,欲受苦報。

知此欲過,智人厭捨,離欲之人,得涅槃樂。

無數千萬,那由他天,習欲墮落,受地獄苦。

欲火刀毒,求樂應捨,常應捨欲,地獄之因。

未見有人,不為欲使,無有習欲,不受苦惱。

是故捨欲,莫生心念,一切諸欲,如火熾然。


正法念處經卷第三十43-57

無始生死中,煩惱怨結心,若斷此怨結,欲樂無能及。

從欲生樂者,不淨苦果報,若得解脫樂,是樂無與等。

依止離欲行,行者第一道,從愛生欲樂,不能至正道。

初愛生味者,得報如火毒,從欲所生樂,常在於地獄。

初愛生善味,中愛亦如是,後寂靜清淨,能至安樂處。

若行初中善,莊嚴如慈母,云何捨正念,戲欲樂境界?

欲洄澓所轉,中後常苦惱,云何愚癡人,於欲生愛樂?

如妙色毒花,如觸猛火焰,欲樂亦如是,後受大苦惱。

如火益眾薪,其焰不可滅,自他俱能燒,欲樂亦如是。

如飛蛾投火,不見燒害苦,欲樂亦如是,癡人不覺知。

若人著欲樂,常為欲所燒,如蛾投燈火,欲火過於此。

是故捨欲害,常樂修智慧,莫行於放逸,放逸墮惡道。

一切愛欲樂,為放逸所誑,受樂報既盡,後墮地獄苦。

其人善業盡,為欲之所誑,從天至地獄,欲癡所誑故。

從生乃至終,常修正思惟,心念於戒法,是人得寂滅。

諂曲邪憶念,三毒生味著,放逸水甚深,女欲為水衣。

歌樂動其心,愛水衝磐石,境界蛇所覆,心波駃流注。

愛河大瀑惡,流注龍境界,癡人入此河,為天欲所沒。

可畏如瀑河,癡人不覺沒,猶如癡蜜蜂,飲於毒樹花。

如是欲毒害,癡人樂貪著,蜂飲毒存亡,愛欲無不沒。

三毒水中生,放逸風所吹,愛火燒天眾,而猶不覺知。

毒生於天中,放逸為稠林,癡人所遊戲,以愛自誑心。

放逸生諸欲,攀緣不暫停,是欲如夢幻,智者所不信。

諸欲雖如夢,夢非地獄因,是故捨諸欲,常修清淨業。

--58-60

譬如地獄火,焚燒諸罪人,愛火亦如是,焚燒一切天。

飢渴火熾然,焚燒諸餓鬼,畜生相殘害,人中追求苦。

愛火周遍起,一切皆圍遶,火燒常熾然,世間莫能覺。

--61-62

心常攀緣,而無暫住,愚不覺知,後為大惡。

心樂欲境,不覺憂惱,衰禍既至,乃生悔恨。


正法念處經卷第三十一63-66

欲樂虛妄,本性羸劣,欲樂所迷,不見怖畏。

若信欲情,無所利益,善業既盡,臨終乃覺。

勝樂充滿,必有衰變,如是著樂,失之增惱。

若天世間,墮於地獄,身心大苦,一切逼惱。

此苦難量,第一辛酸,愛別離苦,復過於是。

愛離現前,諸天常有,愚者不見,愛心所誑。

初美虛誑,為欲所欺,百千萬億,京姟兆載。

得欲還失,不可常保,善業為因,得樂果報。

-67

境界繫縛汝,是諸地獄因,是故應捨離,以求安隱處。

-68

初染於愛欲,瞋恚熱惱心,癡心所迷惑,但空無有實。


正法念處經卷第三十二69

愚人求欲,為欲所惑,墮於地獄,如蛾投火。


正法念處經卷第三十五70-73

一切諸天眾,必當有退沒,既知欲無常,莫行於放逸。

五欲誑眾生,為欲之所迷,欲網所纏縛,常墮於地獄。

知此衰惱已,當作自利益,以心調伏故,命終心不悔。

為欲蛇所螫,欲如海潮波,癡人趣死路,為欲火所燒。

-74

以愛因緣故,欲心無厭足,多欲從愛生,心意不可滿。


正法念處經卷第三十六75-87

境界不厭足,諸根亦如是,若為智燈照,則除著樂闇。

常習近境界,思念無量種,如火為風吹,熾然而增長。

欲樂甚大力,常增欲火焰,智者諦思量,故能調境界。

若常迷亂心,恒樂於境界,皆是癡力故,如是受戲樂。

癡故樂近之,境界火增長,如薪與火合,為風之所吹。

屬欲未厭足,常為欲所使,此天退天墮,天欲所誑故。

前身受樂時,彼身集功德,念念命不住,彼壞何處去?

如彼人身壞,天命爾不疑,雖久會當死,天身必破壞。

此天境界樂,常著心不離,必當退此處,而不覺知苦。

如此天所受,五欲功德樂,不及別天苦,十六分之一。

如魚在水中,未曾有渴苦,於愛知足者,亦未曾有欲。

若人不觀心,常愛行欲樂,長夜久時睡,苦惱不曾滅。

癡故樂受樂,不覺知苦惱,後得衰惱時,乃知得何果。

欲初似賢善,而實甚為惡,此為地獄使,專行不饒益。

盲者信此欲,智眼者則離,猶嶮岸相似,如是墮地獄。


正法念處經卷第三十八88

味少怖畏多,常誑惑丈夫,如乾闥婆城,欲樂味亦爾。

-90

境界令心迷,常為欲所使,雖未覺苦惱,必定得不疑。

-91-93

若有是癡心,於愛欲受樂,後得衰惱已,其心則生悔。

欲火所燒者,為境界所誑,不得寂靜道,一切上樂處。

若世間欲樂,若愛所生樂,不及一內樂,十六分之一。

-94

若心住欲者,彼則不受樂,是一切苦器,入於地獄處。

-95-97

彼復經百劫,境界不知足,愛境界樂故,於樂不知足。

若常近於欲,數數更增長,彼增長如毒,後時與苦惱。

欲能為破壞,恒常是退因,若不能捨欲,彼天甚懈怠。


正法念處經卷第三十九98-103

此見之大海,不可得滿足,舌愛味亦爾,無有滿足時;

鼻貪嗅諸香,如見不可滿,身著於善觸,不知足亦然;

耳貪著妙聲,亦不曾知足,意念種種法,一切不可滿。

六境界中動,離知足光明,患渴常行轉,欲地無量種。

不知厭足天,猶如火投薪;若不知厭足,自體無處住。

如是六火惡,起念風所吹,此常燒世間,癡者不曾覺。


正法念處經卷第四十104-110

一切諸眾生,命樂速不停,癡者不覺知,如生盲於道。

寧盲無眼目,不著欲愚癡,為樂隨欲行,趣向地獄去。

非盲故地獄,以不知法故,是故寧自盲,不為欲所使。

欲行不利益,常誑惑癡者,以自心癡故,而不厭離欲。

若行於欲者,無智亦無知,不數欲生苦,而常樂於欲。

見欲怨如友,如今波迦果,能將向死處,數數至惡道。

如一切諸河,水流無迴者,天樂亦如是,已去不復還。


正法念處經卷第四十112-116

放逸壞眾生,心貪著欲味,亦常喜樂色,不覺相續轉。

影中山林色,業故亦見身;天云何見已,貪著欲境界?

若恒常有欲,終則愛別離,如是之欲愛,智者則不樂。

何況無常空,自身如是空,於彼苦報中,癡者云何樂?


正法念處經卷第四十一117-118

如是無常法,能與一切貪,愚癡少智者,貪著於欲味。

癡不覺知過,如今波迦果,色聲等繫縛,愛故受苦惱。

惡業迷眾生,令不得自在,以迷惡業故,則受惡業果。

諸著欲味者,欲害如毒果,著欲不知足,故墮地獄中。


正法念處經卷第四十二119-134

譬如天雨水,是故河增長;如是欲雨故,天增長欲火。

彌那生水中,而常患枯渴;如是樂增渴,故天不知足。

如虛空無邊,亦復無盡滅;欲如是無邊,界欲不可盡。

海水波旋滿,髣髴有足義;悕望於欲者,畢竟不知足。

天未得境界,愚癡不知足;心常悕望樂,得已不知足。

既得衰惱已,無量到退失,由境界熱惱,是故應捨欲。

既被貪欲誑,能壞信欲者,得衰惱則離,而天不覺知。

境界非可足,不知足無樂;如是不知足,智者能捨離。

寂靜為樂根,苦由境界起,故應修寂靜,遠離境界地。

常捨離煩惱,修行無上智,從智得解脫,由煩惱繫縛。

病殺繫縛等,境界所怖畏,流轉生死中,皆由於境界。

若合若別離,或百或千到,生生處常爾,唯善逝諦知。

生死無量樂,生死無量苦,一切由境界,生生處皆有。

如是之境界,破壞癡心者,愚癡無眼故,復憙樂境界。

捨怨而不近,聞名亦生慮,境界如怨家,癡故不曾捨。

若為境界燒,則是愚癡者,為自業所誑,癡故不能離。

如有畏火者,猶故近於火;如是境界迷,亦樂近境界。


正法念處經卷第四十二135-140

如索筋為羂,眼見甚可愛;境界羂如是,見好實甚惡。

如金波迦果,初甜美味多,後時則能殺,世間樂亦爾。

如飛虫見燈,其心甚愛樂,入中則被燒,此樂亦如是。

愚凡夫不知,戲樂猶如燈,悕樂如觸火,畢竟不得樂。

如鹿患渴故,隨逐陽炎走,畢竟不除渴,此樂亦如是。

過現不知足,未來亦復然,一切天境界,如是故應捨。

寂樂為根樂,是智者所說,於樂根無心,彼則常受苦。

梵實第一勝,忍為最寂靜,一智明是世,一慈生勝樂。


正法念處經卷第四十三141

境界現生樂,後能作衰惱,染著境界天,心常亂不定。


正法念處經卷第四十四143-151

種種放逸樂,為境界所誑,食欲盡退時,無與同伴者。

天前放逸行,不行布施等,於後死退時,悔熱自燒心。

初中後等時,心常作利益,利益常調者,死時不怯怖。

有生必有死,亦有愛別離,愚者不思惟,為境界所誑。

死次第念念,境界破壞天,來至天不覺,以欲著意故。

若天能知此,生愛別離苦,乃至須臾間,於欲心不住。

欲無常可畏,常作不利益,如是愚癡者,而猶近於欲。

癡天常如是,為欲火所燒,既被欲燒已,習欲不休息。

若思念真諦,不喜樂境界;若喜樂欲者,是則常啼哭。

此一切三界,轉行猶如輪,一切業羂縛,天不見其實。

於種種道中,處處數生死,眾生為愛迷,常受諸苦惱。

欲如電火輪,暫住不可得,如夢乾闥婆,眾生虛妄取。

欲如如是等,畏欲復勝是,無常苦空中,勿生我所心。

此之老死輪,極惡叵調伏,譬無救眾生,無眼不覺知。

牟尼說五根,空而無自體,多有無常苦,自體是病處。

如是見知已,則應捨離欲;彼寂靜智慧,則近涅槃住。

彼欲退天者,根心皆動亂,爾時苦受生,不可得譬喻。

如是受大樂,如是愛憎心,彼天欲退時,如是受大苦。

諸有死未來,諸有離八難,皆應作利益,此道能得樂。

天中地處退,人地中死亡,何人如是知,不厭離生死。


正法念處經卷第四十六152-163

欲難得易壞,如電何用為?欲生苦如刀,金波迦火毒。

如是如是近,亦如是增長,欲者不可足,猶如火燒薪。

癡天悕欲樂,不知畏過燒,若離不善欲,後時得大樂。

癡者染欲已,為欲堅繫縛,欲如電不異,然後異處去。

若習近於欲,欲則上上勝,彼為欲火燒,燒已到燒處。

若天近於欲,此心為大癡,不悕無體法,樂中之大樂。

欲者無涅槃,無樂無解脫,是故莫近欲,近欲甚為惡。

若近欲境界,根則不知足;不知足無樂,寂靜不可得。

應畏有為處,生死之大海,以大惡欲愛,常與眾生故。

如此山峯上,種種可愛樹,依之而修禪,思惟欲生滅。

四種諦寂靜,智者善修行,怖畏生老死,脫到善彼岸。

愚意不思惟,樂欲故有縛,欲樂既盡已,生老死必脫。

若念此大苦,於有海不倦,癡故欲箭射,墮地獄惡處。

癡樂欲樂故,畢竟捨安樂,於惡不知畏,死時到如火。

乃至死到時,能破壞一切,此能破壞故,破壞命種子。

皆利益安隱,丈夫應精勤,得樂離憂悲,恒常作善業。

若除於欲藏,離熱得清涼,如是智不癡,則不悕望欲。


正法念處經卷第四十七164-168

欲則非財物,以不資益故,戒信財中勝,畢竟得涅槃。

此欲非財物,令入有曠野,若令解脫欲,乃是真財物。

若不救惡處,若樂不寂靜,彼唯大癡故,非財而名財。

如是得言物,所示欲非物,若離非物欲,得彼真財物。

若說寂靜道,彼示道第一,彼何者勝道?智慧者能到。

若有不近欲,若不為愛誑,彼行善道處,不近於欲火。

欲常不可足,欲亦非寂靜,共愛而和合,如火得薪焰。

天人若龍等,不知足則失,為地獄火燒,彼失乃是失。


正法念處經卷第五十一169-170

放逸所壞天,為境界所誑,愛心所迷亂,死王臨欲到。

染著欲樂故,不知善不善,一切眾生癡,境界欲所誑。

-171-172

若彼癡心天,受行境界樂,若勤佛功德,不為欲所使。

若有得如是,大過患之身,能不著現樂,則是智慧者。


正法念處經卷第五十二173-179

所作如夢見,住處如見焰,城如乾闥婆,天如是著欲。

天為愛所生,終竟必破壞,謂樂不可盡,天如是著欲。

樂不久則失,如河流速過,為欲城所誑,天如是著欲。

如風吹動水,彼水中見月,猶如旋火輪,天如是著欲。

如電之流動,如鹿愛之焰,如水沫不堅,天如是著欲。

如芭蕉葉動,又亦如象耳,不善人所愛,天如是著欲。

如金波迦果,如有食鐵鉤,如幻之無常,天如是著欲。


正法念處經卷第六十二180-186

若實知境界,如以鐵鉤持,馳散輕動故,作諸不利益。

悕望迷境界,樂於分別心,死網羂欲至,能斷眾生命。

為境界所牽,令人心躁擾,為愚癡所誑,而不能覺知。

境界無定實,如乾闥婆城,能增長眾苦,為地獄因緣。

境界火所燒,愚癡欲所誑,輪轉不停息,不覺燒其身。

因念故生欲,因欲生瞋恚,瞋恚覆人心,死則入地獄。

是故有智者,離欲滅瞋恚,速遠離愚癡,則能到涅槃。

知境界如怨,遮之而不樂,智者厭境界,畢定到涅槃。


正法念處經卷第十九187-188

離諸欲垢不貪著,滅眾過惡除染愛。勇健離垢斷悕望,則得受於自果報。

若人離惡出欲泥,常施一切眾生樂,離垢寂滅心解脫,則能破壞魔軍眾。