2021年12月27日 星期一

諸法集要經-精進品第二十五

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

25.vīryavargaḥ精進品第二十五

25.1. deśakriyāyuktāni kāryāṇi siddhayanti

deśakālopapannasya kriyātithyocitasya ca /

nyāyenārabhyamāṇasya vīryasya sakalaṃ phalam // Dhs_25.1 //

[日稱]為長養正法,觀彼時及方,起勇猛精進,而求彼彼果。

[般若]時處相應故,令作業增長,如法勤精進,則得善果報。


25.2.

nyāyadeśakriyāhīnā adharmeṇa vivarjitāḥ /

sīdanti kāryanikarā vīryeṇa parivarjitāḥ // Dhs_25.2 //

[日稱]若離於正法,及時方作用,由無彼精進,多增懶墮事。

[般若]雖法處作業,捨離於正法,作業不成就,以離精進故。


25.3. ārabdhavīryā mokṣaṃ prāpnuvanti

dhyānenārabdhavīryeṇa mokṣaṃ gacchanti paṇḍitāḥ /

bhavakṣipta ivākāro devaloke prayānti ca // Dhs_25.3 //

[日稱]智者多勇捍,樂解脫正法,速趣於天中,如箭頃相似。

[般若]如法勤精進,智慧得涅槃,如空中投戟,即生於天上。


25.4.

yānyārabdhāni kāryāṇi vīryavad balinā nṛṇā /

tāni tāni prasiddhāni vipulāni bhavanti ca // Dhs_25.4 //

[日稱]由彼精進力,善營種種事,於彼彼所作,皆悉得成就。

[般若]若人勤作業,而修行精進,所作皆和合,得廣大成就。


25.5.

ye 'rthā lokottare siddhā ye ca lokeṣu sammatāḥ /

te vīryeṇa prasādhyante vīryahīnā na jātu vai // Dhs_25.5 //

[日稱]若出世正法,及世間義利,皆由彼精進,捨此則無有。

[般若]若於世間義,若出世間義,皆由精進力,一切得成就。


25.6.

mandavīrya cirotsāhaṃ saddharmeṇa vivarjitam /

naro viśati lokaṃ (ca) śaśāṅkam iva kalmaṣam // Dhs_25.6 //

[日稱]若人遠精進,則捨諸善法,為世所輕嫌,如兔影昏月。

[般若]若離精進力,及離於正法,彼人無富樂,如求月中垢。


25.7. vīryavattā paramāṃ gatiṃ pradadāti

āryāṣṭāṅgena mārgeṇa na jñānaparipālitaḥ /

vīryavattāmahotsāho prayāti paramāṃ gatim // Dhs_25.7 //

[日稱]捨離八聖道,淨智不增長,唯彼精進力,得至安隱處。

[般若]賢聖八分道,念為能守護,精進大力人,能到第一道。


25.8. bodhiḥ vīryeṇāvāpyate

vīryaṇāvāpyate bodhiḥ svavīryeṇa tathā mahī /

arhattvaṃ vīryavadbhiś ca tasmān nāgnisamā gatiḥ // Dhs_25.8 //

[日稱]若人具精進,如王力自在,羅漢無精進,不能成菩提。

[般若]精進得菩提,精進故生天,一切諸道果,無非精進得。


25.9. uttamasthānaprāptyartha vīryārambhe matiḥ kāryā

tasmād devān guṇān matvā vīryavān niyatendriyaḥ /

vīryārambhe matiṃ kuryārnnāsti vīryasamarthanam // Dhs_25.9 //

[日稱]了知是功德,諸根不散亂,發起精進心,為第一最勝。

[般若]既知此功德,精進調諸根,意發勤精進,無與精進等。


25.10.

vīryārthī smṛtimān yaśca naro jñānaparāyaṇaḥ /

prayātyanuttamaṃ sthānaṃ jarāmaraṇavarjitam // Dhs_25.10 //

[日稱]得淨智現前,常生於正念,遠離彼老死,得證真常果。

[般若]是故應修智,斷除於愚癡,離於老死患,得無上勝處。

// iti vīryavargaḥ pañcaviṃśaḥ //


1.精進品第二十五

為長養正法,觀彼時及方,起勇猛精進,而求彼彼果。

若離於正法,及時方作用,由無彼精進,多增懶墮事。

智者多勇捍,樂解脫正法,速趣於天中,如箭頃相似。

由彼精進力,善營種種事,於彼彼所作,皆悉得成就。

若出世正法,及世間義利,皆由彼精進,捨此則無有。

若人遠精進,則捨諸善法,為世所輕嫌,如兔影昏月。

捨離八聖道,淨智不增長,唯彼精進力,得至安隱處。

若人具精進,如王力自在,羅漢無精進,不能成菩提。

了知是功德,諸根不散亂,發起精進心,為第一最勝。

得淨智現前,常生於正念,遠離彼老死,得證真常果。


2.正法念處經卷第六十

時處相應故,令作業增長,如法勤精進,則得善果報。

雖法處作業,捨離於正法,作業不成就,以離精進故。

如法勤精進,智慧得涅槃,如空中投戟,即生於天上。

若人勤作業,而修行精進,所作皆和合,得廣大成就。

若於世間義,若出世間義,皆由精進力,一切得成就。

若離精進力,及離於正法,彼人無富樂,如求月中垢。

賢聖八分道,念為能守護,精進大力人,能到第一道。

精進得菩提,精進故生天,一切諸道果,無非精進得。

既知此功德,精進調諸根,意發勤精進,無與精進等。


3.正法念處經卷第六十一

是故應修智,斷除於愚癡,離於老死患,得無上勝處。