2021年12月25日 星期六

諸法集要經-快樂品第三十三

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

33.sukhavargaḥ快樂品第三十三

33.1.sukhasvarūpanirūpaṇam

anuttareṣu saukhyeṣu dhyānopātteṣu ye ratāḥ /

teṣāṃ sukhaṃ yathāvat syāt nirvāṇapuradarśakam // Dhs_33.1 //

[日稱]定為功德林,最上清淨樂,能引至菩提,如犢隨其母。

[般若]無上第一樂,禪樂遊觀處,是樂為最勝,能視涅槃城。


33.2.

navena sukhaduḥkhena purāṇam abhihanyate /

devasyaitan navenaiva purāṇam abhihanyate // Dhs_33.2 //

[日稱]若新修樂因,則能除舊苦,或新造苦因,則能壞舊樂。

[般若]苦樂法初起,則忘久苦樂,譬如初日朝,則無有先日。


33.3.

dhū(ma) miśraṃ yathā kāṣṭhaṃ vi(ṣṭhā) miśraṃ yathodanam /

tathā sukham idaṃ sarvamasvatvaṃ nāvagamyate // Dhs_33.3 //

[日稱]如蜜塗其蘗,如毒雜其膳,由善惡相參,甘味不可得。

[般若]如蜜在棘林,亦如雜毒飯,諸樂亦如是,不覺退沒苦。


33.4.nirvāṇapuragāmināṃ sukham

tat sukhaṃ yad vitṛṣṇānām ekāntasukhacāriṇām /

nirmohiṇāmarāgāṇāṃ nirvāṇapuragāminām // Dhs_33.4 //

[日稱]樂不因貪生,此樂唯清淨,能趣寂靜道,則無三毒名。

[般若]若得離愛欲,一心行為樂。無我離欲人,能至涅槃城。


33.5.

teṣāṃ vimalam ādyantaṃ saukhyānām api tat sukham /

yeṣāṃ tṛṣṇānugā cāśā sarvathā naiva cetasi // Dhs_33.5 //

[日稱]是樂無過上,初中後皆善,則於貪愛心,畢竟不復起。

[般若]是人初後淨,從樂得樂處。若人斷愛結,令心無遺餘。


33.6.

saṅgṛhītasya cittasya nirātmasya ca sarvataḥ /

kāryākāryeṣu mūḍhasya sukhaṃ nityam upasthitam // Dhs_33.6 //

[日稱]愚夫心散亂,不能了無我,於苦樂境中,常求彼欲樂。

[般若]善攝於心意,不受一切法。知應作不作,彼人常得樂。


33.7.kaḥ śreṣṭhaḥ sukhī?

sā bahir nihatā yena nandisaṃsārahetukī /

sa dhīraḥ pāragaḥ śreṣṭhaḥ sukhī nirvāṇam āśritaḥ // Dhs_33.7 //

[日稱]若人離染欲,則斷輪迴因,由依止淨業,能到於彼岸。

[般若]若能斷愛河,得脫生死流。勇健者能度,必至涅槃城。


33.8.

naitat sukhena tṛṣṇānāṃ yad rāgadveṣasaṃyutam /

yatra rāgādinirmuktaṃ tat sukhaṃ nirmalaṃ matam // Dhs_33.8 //

[日稱]彼染愛非樂,與貪瞋相應,解脫貪等失,則得無垢樂。

[般若]愛者則無樂,三毒和合故,若能解脫欲,是名清淨樂。


33.9.kutra tṛṣṇā na bādhate?

devaloke samāsādya yaḥ suro nāvam anyate /

sa sukhāt sukhatāṃ yāti yatra tṛṣṇā na bādhate // Dhs_33.9 //

[日稱]雖受天中樂,而不生欣樂,彼善求出離,於愛無所著。

[般若]憶念諸樂,欲不可滿,若離憂愛,欲則止足。


33.10.

tadantyasukhi śreyo yatra mṛtyur na vidyate /

mṛtyupāśair na baddhasya na sukhaṃ vidyate kvacit /

yat sukhaṃ kāmajanakaṃ na tat saukhyaṃ satāṃ matam // Dhs_33.10 //

[日稱]若樂從欲生,非智者所樂。

[般若]樂從欲生,智者不樂。


33.11.

yatra kāmavinirmuktas tatsukhāt sukham uttamam /

yat sukhaṃ janayet śreyaḥ (payomiśraṃ) yathodanam // Dhs_33.11 //

[日稱]離染欲因緣,斯為最上樂。

[般若]離欲之樂,樂中最勝。


33.12.

yatra tṛṣṇāvinirmuktiḥ payomiśraṃ yathodanam /

yathā padmavane gṛddhā yānti(te) kravyabhakṣiṇaḥ // Dhs_33.12 //

[日稱]若為愛羂拘,纏縛實非樂,得至不滅處,斯為畢竟樂。如鷲依蓮池,無食何能住?

[般若]雜愛之樂,如雜毒水;若離愛欲,如水乳合。

[般若]譬如靈鷲鳥,不住蓮花中。


33.13.

evaṃ śānteṣv araṇyeṣu na bhānty aśubhacāriṇaḥ /

kvacic chāntaṃ vanaṃ ramyaṃ kvacid devāḥ pramādinaḥ // Dhs_33.13 //

[日稱]不樂寂靜行,遠離阿蘭若。

[日稱]諸天由放逸,不樂依寂靜。

[般若]如是寂靜處,惡人不應住。如是寂靜林,云何行放逸!


33.14.kaḥ paramaṃ sukhaṃ prāpnoti?

viparītaṃ na sadṛśaṃ bhānoḥ śītā yathā prabhā /

gatatṛṣṇasya yat saukhyaṃ muktaduḥkhasya tāyinaḥ // Dhs_33.14 //

[日稱]於日求涼光,顛倒非相應。若樂離其愛,則能脫諸苦。

[般若]顛倒不順法,如日出冷光,若得離愛樂,解脫離眾苦。


33.15.

tasyāntareṇa saukhyasya sukham etan na gaṇyate /

dhyāyinas tv apramat tasya muktapāpasya sarvadā // Dhs_33.15 //

[日稱]是樂無過上,愚夫所不知。善修諸禪定,能除心散亂。

[般若]若離此二法,天樂非為樂。修禪離放逸,解脫於欲網。


33.16.

tat sukhaṃ tat paraṃ saukhyaṃ nedaṃ tṛṣṇāvidāṃ matam /

munisevyaṃ vanam idaṃ sevitaṃ ca subhāṣitaiḥ // Dhs_33.16 //

[日稱]則離貪羞恥,此樂無能勝。智者處林中,常思惟寂靜。

[般若]解脫乃名樂,非汝愛所誑。世尊先住此,及諸修行者。


33.17.

nārhā (yūyaṃ) rāgagaṇaṃ sevituṃ bho surottamāḥ /

yadetad bhavatāṃ saukhyam etan na khalu śāśvatam // Dhs_33.17 //

[日稱]得離彼貪心,諸天樂難比。一切五欲樂,畢竟非長久。

[般若]汝為欲所牽,不應住此林。此殿受天樂,無常不久住。


33.18.

tat sukhaṃ paramaṃ śāntaṃ vītatṛṣṇai niṣevyate /

niḥsevitaṃ vanam idaṃ ye gatāḥ paramaṃ padam // Dhs_33.18 //

[日稱]於彼不生貪,此樂為最上。若棲止林野,得最上安隱。

[般若]若離於愛欲,是為第一樂。先住此林者,皆入第一處。


33.19.

yat prāpya sarvaduḥkhasyacchedo bhavati sarvathā /

brahmacaryādanirmuṣṭāḥ śīlālāpena vañcitāḥ // Dhs_33.19 //

[日稱]一切諸苦因,以貪欲為本。為貪之所覆,樂飲食衣服。

[般若]若得第一處,能斷一切苦。貪心好美食,為貪心所誑。


33.20.bhikṣūṇāṃ vane vāsa eva sukhāvahaḥ

nārhanti sevituṃ ramyaṃ vanaṃ śāntaṃ subhāṣitam /

śāntaṃ ca bhāvitaṃ (caiva) ramate śubhagocare // Dhs_33.20 //

[日稱]是人則不能,於林中宴坐。常以智觀察,依止善境界。

[般若]此寂靜林中,斯人不應住。若修寂靜心,樂清淨應住。


33.21.

na rāgacāriṇāṃ cittaṃ ramate vanagocare /

na rāgavyākulaṃ cittaṃ vaneṣu labhate dhṛtim // Dhs_33.21 //

[日稱]常樂於林中,修無貪等行,若人心寂靜,則不生散亂,常樂於林中,得離於貪染。

[般若]心行於欲境,不住寂靜林。若有心寂靜,應住於林中,為欲心所亂,不應住此林。


33.22.kaḥ puruṣottamaḥ?

śravyāmūḍhā matir yasya nityaṃ tribhuvanaṃ kare /

sa ratiṃ labhate śāntiṃ vane puruṣasattamaḥ // Dhs_33.22 //

[日稱]若人離癡行,無三有過失,常樂於林中,得最上寂靜;

[般若]若人於三界,其心不迷者,是人得寂靜,應住寂林中。


33.23.sukhāya vanaṃ sevyam

sa kalparāgakuṭilo nityaṃ rāgādibhir vṛtaḥ /

sa śāntiṃ naiva labhate vane śānte sukhāvahe // Dhs_33.23 //

[般若]常為欲諂曲,憶念懷怖畏,是人則不得,林中寂靜樂。


33.24.

yeṣāṃ tu manasā nityaṃ vane dhyānaniyoginām /

vanaṃ teṣāṃ sadāramyaṃ na tu rāgagaveṣiṇām // Dhs_33.24 //

[日稱]由心寂靜故,則無諸希求,常樂於林中,修習諸禪定。

[般若]若人心清淨,依林修寂靜,其人林中樂,非是行欲人。


33.25.

vaneṣu bhāvitaṃ cittaṃ nagareṣu na kupyate /

tasmād vanaṃ sadā sevyaṃ nagaraṃ naiva śasyate // Dhs_33.25 //

[日稱]於城邑聚落,心不生愛樂,唯依止空閑,棲心而宴坐。

[般若]林中修淨心,入聚心不動,是故住林中,不應住城邑。


33.26.

vikṣipyate hi nagare nṛṇāṃ rāgādibhir vṛtaḥ /

vikṣipta mohakuṭilaṃ vanaṃ bhūyaḥ prasīdati // Dhs_33.26 //

[日稱]若人邪思惟,為貪等圍繞,不樂處林中,何由盡諸漏?

[日稱]若近於憒閙,則生彼散亂,是故當遠離,為人所稱讚。

[般若]若人入城邑,為欲心所亂,諂曲不清淨,至林還寂靜。


33.27.

tasmād vanaṃ paraṃ śāntaṃ yogināmālayaṃ mahat /

saṃsevyaṃ vītamanasā yasya tad vītakalmaṣam // Dhs_33.27 //

[日稱]當知處林中,為勝清淨樂,離貪等惽濁,智者常親近。

[般若]是故林樹間,第一最寂滅,行者所應住,能離於欲心。


33.28.ratiṃ mā kṛthā

praśāntendriyacittasya yā ratir yogino hṛdi /

nāsau śaktiḥ sahasrasya (mānavānāṃ) bhaviṣyati // Dhs_33.28 //

[日稱]若棲止林中,諸根常適悅,雖帝釋天主,於樂所不及。

[般若]諸根心寂靜,行者心安樂,千帝釋之樂,不及此人心。


33.29.

yā dhyāyino ratir dṛṣṭā vyavadānāya sarvadā /

na yāmeṣv api sā dṛṣṭā nityaṃ rāgānurāgiṇī // Dhs_33.29 //

[日稱]常修習禪定,安住清淨法,彼夜摩諸天,著樂不能習。

[般若]若得禪定樂,一切白淨法,夜摩諸天中,不及此樂分。


33.30.

ratir yā kāmavaśagā sā nityaṃ duḥkhasambhavā /

yā tu kleśavaśāt prītiḥ (sā prītiḥ) śāśvatā nahi // Dhs_33.30 //

[日稱]若耽五欲樂,常生諸苦惱,為癡愛所覆,彼樂何能久?

[般若]樂從欲所生,常與眾苦合,若斷煩惱樂,永無有破壞。


33.31.

śreyo vaneṣu caritaṃ tattaduccaritaṃ nṛbhiḥ /

yasmāt tat pratibaddhaṃ hi śreyasāṃ padam ucyate // Dhs_33.31 //

[日稱]常求善法財,不造三惡行,當知如是人,癡愛無能繫。

[般若]善行為最勝,非為不善業,如是善業繫,則得於勝處。


33.32.

susambhṛtena dharmeṇa rakṣiteneva cetasā /

sudṛṣṭaṃ labhate sthānaṃ yatra doṣo na vidyate // Dhs_33.32 //

[日稱]於所修善法,心常生守護,愍念諸眾生,令至安隱處。

[般若]善業和合,心念守護,未見有處,而無過患。


33.33.

yaḥ kṣiptamanasā nityaṃ na ca dharmaparāyaṇaḥ /

teṣāṃ vṛthā sukham idaṃ gacchati na nivartate // Dhs_33.33 //

[日稱]若心生散亂,善法不現前,既無彼善因,後樂不可得。

[般若]若常亂心,行於非法,是樂虛妄,去已不還。


33.34.tattvajñā duḥkhaṃ na paśyanti

ye tu tattvavido dhīrāḥ paśyanti jagataḥ sthitim /

anityaduḥkhaśūnyānāṃ teṣāṃ duḥkhaṃ na vidyate // Dhs_33.34 //

[日稱]智者常觀察,世間諸眾生,皆苦空無常,則不生貪著。

[般若]若知真諦,見世間法,無常苦空,永離憂惱。


33.35.

sukhadharmasya caraṇaṃ jñānasya ca niṣevaṇam /

ahiṃsā satyavacanaṃ tad apy ekāntataḥ sthitam // Dhs_33.35 //

[日稱]樂行寂靜法,勤求於佛智,常出真實言,得盡苦邊際。


33.36.kaḥ svarga yāti?

ekadharmavyatītā ye ye 'dharmaparivañcakāḥ /

tristhānalakṣaṇāviṣṭāste janāḥ svargagāminaḥ // Dhs_33.36 //

[日稱]遠離一貪法,及苦樂二種,了三世過患,是人得樂分。

[般若]若人過一法,思惟於二法,知於三處相,是人則受樂。


33.37.sukhasya svarūpam

udayavyayadharmāṇām anityaṃ karmajaṃ hi tat /

tat sukhaṃ sāstravaṃ nityaṃ na bhūtaṃ na bhaviṣyati // Dhs_33.37 //

[日稱]樂果從因生,生已即隨減,彼有漏樂因,不修不增長。

[般若]無常業因故,終必有破壞,謂樂有常者,是則不可得。樂若非無常,不生亦不滅。


33.38.

tat sukhaṃ tadvitṛṣṇasya nīrāgasya hi dehinaḥ /

muktir bhavati doṣasya pārasthasya hi tāpinaḥ // Dhs_33.38 //

[日稱]於樂不生著,此為離貪者,善越三有海,能到於彼岸。

[般若]若有智慧者,應離愛境界,厭離愛欲人,則得離愛樂。


33.39.

tat kiñcit sāsravaṃ saukhyaṃ tat sarva kṣaṇikaṃ matam /

rāgabandhād vinirmuktaṃ tat sarva niścalaṃ sukham // Dhs_33.39 //

[日稱]又彼有漏樂,剎那不久住,是故當遠離,勤求不動樂。

[般若]一切有漏法,無常苦不實;若得無漏法,乃名不動樂。


33.40.

ye na kṣipanti duḥkhena sukhe yeṣāṃ na saṅgatiḥ /

te duḥkhasukhanirmuktā nirvāṇasukhagāminaḥ // Dhs_33.40 //

[日稱]於苦不疲厭,於樂不生愛,於二無所著,能趣菩提道。

[般若]若人不厭苦,得樂亦不欣,是人脫苦樂,能到涅槃城。


33.41.

anupāyena ye mūḍhāḥ prārthayanti sukhaṃ sadā /

bālukābhir yathā tailaṃ yallabhyaṃ nityam eva tat // Dhs_33.41 //

[日稱]愚夫著快樂,無出離方便,如沙中求油,畢竟不可得。

[般若]愚人無方便,常求於欲樂,如沙中求油,則是不可得。


33.42.

na cetasā naraḥ prājño manorathaśatair api /

śakro 'pi tat sukhaṃ kartu yathā karma kṛtaṃ mahat // Dhs_33.42 //

[日稱]愚癡心散亂,起百千思惟,常造諸惡因,於善無少分。


33.43.sukhāya dharmamācaret

sasukhaṃ yasya tu manaḥ saddharmānucaro bhavet /

duḥkhair muktyabhilāṣo 'yaṃ sa dharme kurute matim // Dhs_33.43 //

[日稱]若人須快樂,常依止正法,樂行非法者,則受諸苦惱。

[般若]若心求樂者,隨順正法行;若有悕望苦,彼心行非法。


33.44.

nāhetukaṃ sukhaṃ dṛṣṭaṃ duḥkhaṃ vā trividhātmakam /

sukhe duḥkhe pṛthagbhāve tasmān nu sukṛta caret // Dhs_33.44 //

[日稱]自作諸苦因,何能見彼樂?苦樂各依因,知已修眾善。

[般若]非因不得樂,種種苦皆然,苦樂因差別,爾知自利行。


33.45.

nedaṃ saukhyaṃ sadā śastamadhruvaṃ vipralopi ca /

tṛṣṇāviṣeṇa sammiśraṃ viṣamiśraṃ yathodanam // Dhs_33.45 //

[日稱]世樂非寂靜,無常力廣大,為彼愛所染,如毒雜嘉饌。

[般若]此樂非勝樂,貪誑不常定,與愛毒和合,猶如雜毒食。


33.46.

tat saukhyaṃ (hi)satāṃ śastaṃ yatra mṛtyur na vidyate /

na ca priyeṇa viśleṣo nāpriyeṇa samāgamaḥ // Dhs_33.46 //

[日稱]善人依妙樂,得至不滅處,離愛除煩惱,無氷炭交心。

[般若]彼常勝樂者,所謂不死處、無愛別離處、無冷無熱處。


33.47.kaḥ śreyaspadaṃ prāpnoti?kīdṛśaṃ sukhaṃ duḥkhajanakam?

yad etat strīmayaṃ saukhyam etad duḥkhāya kalpyate /

tadbījavartakā dṛṣṭā narakeṣūpapattaye // Dhs_33.47 //

[日稱]樂從女色生,此說彼唯苦,為諸惡種子,當墮於惡趣。

[般若]諸因婦女樂,一切皆有苦,彼愛為種子,復生地獄中。


33.48.

yat sukhaṃ duḥkhajanakaṃ kathaṃ tat sukham iṣyate?

duḥkhād duḥkhataraṃ jñeyaṃ pariṇāmavaśena tat // Dhs_33.48 //

[日稱]若樂後招苦,彼何名為樂?凡夫不了知,自受其苦報。

[般若]彼樂能生苦,云何說為樂?乃是苦中苦,後時則如毒。


33.49.

yadetad bhujyate saukhyam etat kālena naśyati /

sūryastāstaṅgatasyaivaṃ raśmayaḥ saha cāriṇaḥ // Dhs_33.49 //

[日稱]受用彼欲樂,為時分所遷,如日不久停,光明亦隨沒。

[般若]汝如是受樂,此後時則失,如晝日時滿,日沒光隨沒。


33.50.

vikṛtiṃ yasya (ca) manaḥ sukhaduḥkhair na gacchati /

sa dhīmān suraloke ca gatvānyal labhate sukham // Dhs_33.50 //

[日稱]若人於苦樂,心不隨彼轉,無怖亦無愛,是為具智者。


33.51.

bhuktaṃ sukhaṃ purāṇaṃ tu hīnakarma karoti ca /

purāṇaṃ sukṛtaṃ śīrṇa mṛtyukāle na budhyate // Dhs_33.51 //

[日稱]受昔修福業,不作新善行,彼樂隨減少,大怖即將至。


33.52.sarva sukhamanityaṃ bhavati

yad idaṃ dṛśyate saukhyaṃ manovākkāmajaṃbhṛśam /

anityaṃ tad vināśatvam acireṇa bhaviṣyati // Dhs_33.52 //

[日稱]又彼諸天人,受上妙快樂,是樂非堅固,為無常破壞。

[般若]此所受天樂,不可具足說,無常力自在,不久須臾至。


33.53.

phenabudbudasaṅkāśaṃ marīcyudakasannibham /

cañcalormi sukhaṃ sarva vinipāto bhavārṇave // Dhs_33.53 //

[日稱]若不悟彼樂,如幻泡水月,如是著樂者,身樂皆散壞。

[般若]樂如水泡沫,如陽炎非水,諸樂亦如是,一切必破壞。


33.54.

niṣpratīkāraviṣamaḥ sarvabhūtabhayāvahaḥ /

cakravātapravego (vai) mṛtyurājaiṣa dhāvati // Dhs_33.54 //

[日稱]此世間大怖,無方便能免,死魔勢速疾,去已無迴者。

[般若]極惡不可遮,眾生皆怖畏,死王將欲至,其力不可壞。


33.55.

nāśayitvā sukhaṃ sarva nāśayitvā ca jīvitam /

karmasaṅkalpavāhyeṣu lokamanyatra neṣyati // Dhs_33.55 //

[日稱]壽命及快樂,一切皆散壞,為業索所拘,牽至餘惡道。

[般若]破壞一切樂,及斷於命根,業鎖所繫縛,將至於餘世。


33.56.

yadatīva sukhaṃ nṛṇāṃ taddhi saukhyāya kalpyate /

yan naiṣyati sukhaṃ kiñcit taddhi naiva vigaṇyate // Dhs_33.56 //

[日稱]過去受諸樂,廣大豈能說,云何彼癡人,而不生厭足?

[般若]若樂已過去,是樂不可念;若樂在未來,亦不名為樂。


33.57.

vartamānaṃ tu yat saukhyaṃ tṛṣṇāviṣavivarjitam /

sarva hyanātmajaṃ duḥkham anityaṃ saṃskṛtaṃ balam // Dhs_33.57 //

[日稱]現在所受樂,愛毒二相雜,彼有為無常,一切皆墮落。

[般若]若樂住現在,與愛境界雜;無常所遷動,一切皆破壞。


33.58.laukikaṃ sukhaṃ na sukham

yad sukhaṃ triṣu lokeṣu na śastaṃ tattvadarśibhiḥ /

tena matvā kathaṃ devā bhavanti vigatajvarāḥ? // Dhs_33.58 //

[日稱]彼三有快樂,智者不愛樂,能惛醉諸天,何由離熱惱?

[般若]若樂屬三界,智者所不讚,云何諸天眾,愛樂如是樂?


33.59.

aviṣṭovatakālo 'yaṃ bhairavo yāti sattvaram /

yo bhokṣyate surān sarvān śuṣkendhanamivānalaḥ // Dhs_33.59 //

[日稱]時分非久長,迅速如飛電,彼著樂諸天,如火益乾薪。

[般若]此身不久停,死火必來至,能燒滅一切,如火焚乾薪。


33.60.

atiyāti sukhaṃ sarva kriyatāṃ śraiyasaṃ manaḥ /

mā paścāt saṃbhavo yoge mṛtyukālo bhaviṣyati // Dhs_33.60 //

[日稱]一切樂已過,當心修眾善,無令命終時,後生於憂悔。

[般若]諸樂速遷滅,莫行於放逸,勿於臨終時,而生於悔心。


33.61.sukhamasthiraṃ bhavati

janmāntarasahasreṣu yad muktaṃ karmajaṃ sukham /

taraṅgasannibhaḥ kvāyaṃ(jānīyād) bāliśo 'sthiram // Dhs_33.61 //

[日稱]於百千生中,受用諸快樂,愚夫何久住?彼樂復何往?

[般若]無量百千生,業樂皆已過,如夢至何所,如風念不住。


33.62.kaḥ sukhena prasīdati?

na sukhais tṛpyate bālastathā kāṣṭhair yathānalaḥ /

tasmān na (sukha) saktasya sukhaṃ bhavati naiṣṭhikam // Dhs_33.62 //

[日稱]愚者樂無厭,如以薪投火,是故當捨離,彼樂非究竟。

[般若]愚者樂無厭,如火得乾薪,是故所著樂,則非為常樂。


33.63.

viṣasya doṣam uktasya kāmadoṣānudarśinaḥ /

dhyāyinaś cāpramatasya tat sukhaṃ yadanāvilam // Dhs_33.63 //

[日稱]知五欲過患,當離於渴愛,修禪除散亂,斯樂最清淨。

[般若]解脫渴愛者,能離於欲過,修禪不放逸,得無垢淨樂。


33.64.

sukhī bhavati tat prāpya na sukhaṃ bhavajanmanaḥ /

bandhamiśraṃ viṣaṃ yadvad dharmasaukhyodayastathā // Dhs_33.64 //

[日稱]若人著貪欲,彼所得非樂,能生輪迴因,如毒雜其蜜。

[般若]得如是樂者,乃可名為樂,諸有雖名樂,猶如雜毒蜜。


33.65.kāmavirahitaḥ sukhamaśnuvate

tasmāt tatsukhasaktānāṃ nityaṃ kāmagaveṣiṇām /

bhavantyanekasaukhyā(ni)tasmāt kāmo na jāyate // Dhs_33.65 //

[日稱]是故於五欲,常不生愛樂,彼樂不寂靜,當求畢竟樂。

[般若]如是著樂者,心恒求欲樂,欲樂非常樂,是故非寂靜。


33.66.jñānenaivendriyāṇi svagocare nivartante

nendriyāṇāṃ jayaḥ śakyaḥ karttu viṣayagocare /

jñānena hi nivartante indriyāṇi svagocare // Dhs_33.66 //

[日稱]善降伏諸根,不為境所嬈,諸有具智人,心不隨境轉。


33.67.bālā eva gatipañcake bhramanti

duḥkhe sukhābhisaṃsaktā nityaṃ bālā (haya)medhasaḥ /

viparyayā paribhrāntā bhramanti gatipañcake // Dhs_33.67 //

[日稱]愚夫無少智,於苦妄為樂,起迷妄顛倒,馳流於五趣。


33.68.kutra sukhaṃ duḥkhasadṛśaṃ bhavati?

yadatyantasukhaṃ dṛṣṭaṃ tat sukhaṃ satya mucyate /

yatra duḥkhaṃ vipākaṃ syāt tat sukhaṃ duḥkham eva tat // Dhs_33.68 //

[日稱]智者常稱讚,最上寂靜樂,若樂欲樂者,不怖後險難。


33.69.pāpasyākaraṇameva sukham

anyāgatasya duḥkhasya pratighātayate budhaḥ /

pāpasya hetujaṃ duḥkhaṃ pāpasyākaraṇaṃ sukham // Dhs_33.69 //

[日稱]未來諸苦惱,以智而對治,由罪生苦因,不作則無咎。

// iti sukhavargo trayastriṃśaḥ //


快樂品第三十三

定為功德林,最上清淨樂,能引至菩提,如犢隨其母。

若新修樂因,則能除舊苦,或新造苦因,則能壞舊樂。

如蜜塗其蘗,如毒雜其膳,由善惡相參,甘味不可得。

樂不因貪生,此樂唯清淨,能趣寂靜道,則無三毒名。

是樂無過上,初中後皆善,則於貪愛心,畢竟不復起。

愚夫心散亂,不能了無我,於苦樂境中,常求彼欲樂。

若人離染欲,則斷輪迴因,由依止淨業,能到於彼岸。

彼染愛非樂,與貪瞋相應,解脫貪等失,則得無垢樂。

雖受天中樂,而不生欣樂,彼善求出離,於愛無所著。

若為愛羂拘,纏縛實非樂,得至不滅處,斯為畢竟樂。

若樂從欲生,非智者所樂,離染欲因緣,斯為最上樂。

不樂寂靜行,遠離阿蘭若,如鷲依蓮池,無食何能住?

諸天由放逸,不樂依寂靜,於日求涼光,顛倒非相應。

若樂離其愛,則能脫諸苦,是樂無過上,愚夫所不知。

善修諸禪定,能除心散亂,則離貪羞恥,此樂無能勝。

智者處林中,常思惟寂靜,得離彼貪心,諸天樂難比。

一切五欲樂,畢竟非長久,於彼不生貪,此樂為最上。

若棲止林野,得最上安隱,一切諸苦因,以貪欲為本。

為貪之所覆,樂飲食衣服,是人則不能,於林中宴坐。

常以智觀察,依止善境界,常樂於林中,修無貪等行。

若人心寂靜,則不生散亂,常樂於林中,得離於貪染。

若人離癡行,無三有過失,常樂於林中,得最上寂靜;

由心寂靜故,則無諸希求,常樂於林中,修習諸禪定。

於城邑聚落,心不生愛樂,唯依止空閑,棲心而宴坐。

若人邪思惟,為貪等圍繞,不樂處林中,何由盡諸漏?

若近於憒閙,則生彼散亂,是故當遠離,為人所稱讚。

當知處林中,為勝清淨樂,離貪等惽濁,智者常親近。

若棲止林中,諸根常適悅,雖帝釋天主,於樂所不及。

常修習禪定,安住清淨法,彼夜摩諸天,著樂不能習。

若耽五欲樂,常生諸苦惱,為癡愛所覆,彼樂何能久?

常求善法財,不造三惡行,當知如是人,癡愛無能繫。

於所修善法,心常生守護,愍念諸眾生,令至安隱處。

若心生散亂,善法不現前,既無彼善因,後樂不可得。

智者常觀察,世間諸眾生,皆苦空無常,則不生貪著。

樂行寂靜法,勤求於佛智,常出真實言,得盡苦邊際。

遠離一貪法,及苦樂二種,了三世過患,是人得樂分。


(35)樂果從因生,生已即隨減,彼有漏樂因,不修不增長。

於樂不生著,此為離貪者,善越三有海,能到於彼岸。

又彼有漏樂,剎那不久住,是故當遠離,勤求不動樂。


於苦不疲厭,於樂不生愛,於二無所著,能趣菩提道。

愚夫著快樂,無出離方便,如沙中求油,畢竟不可得。

愚癡心散亂,起百千思惟,常造諸惡因,於善無少分。

若人須快樂,常依止正法,樂行非法者,則受諸苦惱。

自作諸苦因,何能見彼樂?苦樂各依因,知已修眾善。


(42)世樂非寂靜,無常力廣大,為彼愛所染,如毒雜嘉饌。

善人依妙樂,得至不滅處,離愛除煩惱,無氷炭交心。

樂從女色生,此說彼唯苦,為諸惡種子,當墮於惡趣。

若樂後招苦,彼何名為樂?凡夫不了知,自受其苦報。

受用彼欲樂,為時分所遷,如日不久停,光明亦隨沒。

若人於苦樂,心不隨彼轉,無怖亦無愛,是為具智者。

受昔修福業,不作新善行,彼樂隨減少,大怖即將至。


(56)又彼諸天人,受上妙快樂,是樂非堅固,為無常破壞。

若不悟彼樂,如幻泡水月,如是著樂者,身樂皆散壞。

此世間大怖,無方便能免,死魔勢速疾,去已無迴者。

壽命及快樂,一切皆散壞,為業索所拘,牽至餘惡道。

過去受諸樂,廣大豈能說,云何彼癡人,而不生厭足?

現在所受樂,愛毒二相雜,彼有為無常,一切皆墮落。

彼三有快樂,智者不愛樂,能惛醉諸天,何由離熱惱?

時分非久長,迅速如飛電,彼著樂諸天,如火益乾薪。

一切樂已過,當心修眾善,無令命終時,後生於憂悔。

於百千生中,受用諸快樂,愚夫何久住?彼樂復何往?

愚者樂無厭,如以薪投火,是故當捨離,彼樂非究竟。

知五欲過患,當離於渴愛,修禪除散亂,斯樂最清淨。

若人著貪欲,彼所得非樂,能生輪迴因,如毒雜其蜜。

是故於五欲,常不生愛樂,彼樂不寂靜,當求畢竟樂。


善降伏諸根,不為境所嬈,諸有具智人,心不隨境轉。

愚夫無少智,於苦妄為樂,起迷妄顛倒,馳流於五趣。

智者常稱讚,最上寂靜樂,若樂欲樂者,不怖後險難。

未來諸苦惱,以智而對治,由罪生苦因,不作則無咎。


正法念處經卷第三十五

無常業因故,終必有破壞,謂樂有常者,是則不可得。樂若非無常,不生亦不滅。

若有智慧者,應離愛境界,厭離愛欲人,則得離愛樂。

一切有漏法,無常苦不實;若得無漏法,乃名不動樂。