2021年12月27日 星期一

諸法集要經-持戒品第二十三

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

23. śīlavargaḥ持戒品第二十三

23.1. śīlaṃ sūrya iva śobhate

dhanānām uttamaṃ śīlaṃ sūryo jyotiṣmatām iva /

vihāya gacchati dhanaṃ śīlaṃ sthitam ivāgrataḥ // Dhs_23.1 //

[日稱]戒為最勝財,如日光普照,若人命終時,唯戒為伴侶。

[般若]戒為最勝財,日為第一光,財物可散壞,戒常不失減。


23.2.

śīlena tridaśān yāti dhyānagocaram eva vā /

nāsti śīlasamaṃ jyotir asmiṃlloke paratra ca // Dhs_23.2 //

[日稱]持戒得生天,或得諸禪定,於此世他世,光明無與等。

[般若]持戒生三天,復生禪境界,戒光無相似,此世未來世。


23.3.

alpena hetunā svarga prāpnoti svargakāmikaḥ /

tasmād duścaritaṃ hitvā nityaṃ sucarito bhavet // Dhs_23.3 //

[日稱]若人樂生天,少因則能得,是故遠諸惡,常持於淨戒。

[般若]以少因生天,得受一切樂,是故應捨惡,常行於善業。


23.4.

cetanābhāvitaṃ dānaṃ śīlaṃ ca parirakṣitam /

nīyate devasandattaṃ pañcakāmaguṇānvitam // Dhs_23.4 //

[日稱]若能護彼戒,心樂行於施,後得生天中,獲妙樂無比。

[般若]思心行布施,及護持淨戒,戒能生天上,受五欲功德,


23.5.surakṣitena śīlenaiva sukhaṃ prāptuṃ śakyate

na mātā na pitā nārthā dayitā nāpi bāndhavāḥ /

na sukhā (ste) tathā dṛṣṭā yathā śīlaṃ surakṣitam // Dhs_23.5 //

[日稱]妻子及珍財,親眷朋屬等,護持淨戒者,覩此皆非樂。

[般若]非父母利益,兄弟及親友,善護持淨戒,從樂得樂處。


23.6. śīlavān puruṣo sukhamavāpnute

śīlaṃ trāṇam ihāmutra śīlaṃ gatir ihottamam /

śīlavān puruṣo nityaṃ sukhāt sukham avāpnute // Dhs_23.6 //

[日稱]於戒生愛敬,如護念赤子,則離彼毀犯,常生於勝處。

[般若]持戒二世利,或持道最勝,持戒人為上,從樂得樂處。


23.7.

dānaśīlasamācārā ye narā śubhacāriṇaḥ /

te yānti devasadanaṃ racitāḥ svena karmaṇā // Dhs_23.7 //

[日稱]由修彼淨行,施戒悉圓滿,以白業莊嚴,得生於天上。

[般若]持戒施正行,是名淨行人,以此自業深,從人生天處。


23.8.

nidhānamavyayaṃ śīlaṃ śīlasaukhyamatarkitam /

śīlādhikā hi puruṣā nityaṃ sukhavihāriṇaḥ // Dhs_23.8 //

[日稱]戒如於寶藏,能生彼富饒,名稱及生天,不求而自至;

[般若]戒為無盡藏,戒樂為無上,丈夫持勝戒,常受於安樂。


23.9.

śīlaṃ rakṣatu medhāvī yathā yānaṃ sukhatrayam /

praśaṃsāvṛttalābhaṃ ca pretya svarge ca modate // Dhs_23.9 //

[日稱]此三種勝報,鬼趣尚能求,何況具智人,淨心而奉戒。

[般若]持戒智慧人,常得三種樂,讚嘆及財利,後生於天上。


23.10.śīlavān nirvāṇaṃ prāpnoti

śīlavān yo hi puruṣaḥ śīlamevāti sevate /

sasukho nirvṛttiṃ yāti yatra mṛtyur na vidyate // Dhs_23.10 //

[日稱]若人於淨戒,盡形能護持,得至不滅處,永盡諸苦際。

[般若]若人能持戒,如是修戒者,現樂得涅槃,永得不死處。


23.11.

anādimati saṃsāre tṛṣṇāmohādibhir vṛte /

jyotir bhūta sadāśīlaṃ tasmāc chīlamanāvilam // Dhs_23.11 //

[日稱]過去諸輪迴,為三毒纏縛,戒如淨光明,能破彼黑暗。

[般若]無始生死來,欲癡等怖畏,戒為大光明,是故常行戒。


23.12.

śīlaṃ dhanamasaṃhārya rājacaurodakādibhiḥ /

tasmāc chīlaṃ sadā sevyaṃ dauḥśīlyaṃ ca vigarhitam // Dhs_23.12 //

[日稱]戒如天池沼,具眾寶嚴瑩,亦名堅固財,水火無能壞。是故彼正士,於戒曾無犯。

[般若]常應讚歎戒,戒如清淨池,王賊及水火,不能劫戒財。是故常修戒,遠離於破戒。


23.13.

śīlābhiratapuruṣaḥ nirvāṇaṃ hy antike sthitam /

śīlavān puruṣo dhanyaḥ śīlavāṃś cāpi sevyate // Dhs_23.13 //

[日稱]常生愛敬心,得最上寂靜。

[日稱]決定心堅固,於戒無缺漏,唯彼戒功能,命終常守護。

[般若]若人樂持戒,則得至涅槃。持戒人為貴,應親近持戒。


23.14.

ravivad bhrājate śīlaṃ dauḥśīlyaṃ caiva garhitam /

nirmalaṃ vītakāntāraṃ nirjvaraṃ vītakāṅkṣi ca // Dhs_23.14 //

[日稱]若親持戒人,如日光所照,習近毀禁者,轉增其癡鈍。

[日稱]離不善垢穢,無希求熱惱。

[般若]戒如日月光,破戒可鄙穢。無垢離曠野,離憂無熱惱。


23.15.

śīlapraśastasambuddhair nirvāṇapuragāmikam /

āyuryāti dhruvaṃ dhīmān nityaṃ śīlenaṃ vṛṃhitam // Dhs_23.15 //

[日稱]如是持戒人,諸佛所稱讚。持戒具福慧。

[般若]戒為佛所讚,能至涅槃城。若人具足滿,淨戒常增長。


23.16. śīlarahitāḥ paśubhiḥ samāḥ

na bibhen mṛtyukāle ca śīlena parirakṣitaḥ /

śīlam ādyantakalyāṇaṃ sarvasaukhyapravartakam /

śīlavān puruṣo dhanyo dauḥśīlyābhirataḥ paśuḥ // Dhs_23.16 //

[日稱]初中後皆善,破戒唯愚夫,如傍生無異。

[般若]是人戒守護,臨終無怖畏。戒為初後善,一切樂行轉,持戒者為貴,破戒如畜生。


23.17.

tīraṃ naiva samāyānti puruṣāḥ śīlavarjitāḥ /

kāryākārya na vindanti tasmāc chīlaṃ samācaret // Dhs_23.17 //

[般若]若人破戒者,行於畜生道,不識作不作,是故常修戒。


23.18.

śīlavastreṇa ye channās te channāḥ puruṣā matāḥ /

śīlena varjitā ye tu nagnāste paśubhiḥ samāḥ // Dhs_23.18 //

[日稱]若人持淨戒,得戒衣所覆,於戒若毀犯,彼則如裸體。

[般若]若人持禁戒,為戒衣所覆;若有不持戒,裸形如畜生。


23.19. śīlavān puruṣaḥ svarga gacchati

śīlavān puruṣaḥ svagam udyānam iva gacchati /

bandhuvan manyate tatra śīlavān (su) pramāgataḥ // Dhs_23.19 //

[日稱]由持戒生天,天眾競迎奉,於彼園苑中,而共相遊戲。

[般若]持戒者之天,如至遊戲處,如親人憶念,持戒來至此。


23.20.

śuciśīlasamācārāḥ śubhadharmasamanvitāḥ /

devalokopagās teṣu janāḥ sukṛtakāriṇaḥ // Dhs_23.20 //

[日稱]具足諸福業,堅修持梵行,是人生天中,決定無疑惑。

[般若]淨戒持正行,善業皆和合,此人修善業,則生於天中。


23.21. śīlena paribṛṃhitā guṇā vardhante

yo na prārthayate kāmān śīlavān puruṣaḥ sadā /

guṇās tasya pravardhante śīlena paribṛṃhitāḥ // Dhs_23.21 //

[日稱]由持彼戒故,增益諸善利,於上妙五欲,心不生染著。

[般若]若人欲求樂,常應持淨戒,是人能成就,增長戒充滿。


23.22. śīlaṃ svargasya sopānam

mahārgham uttamaṃ śīlam asmiṃl loke paratra ca /

tasmāt prahāya traiguṇyaṃ śīlam eva sadā caret // Dhs_23.22 //

[日稱]若此世他世,戒為其伴侶,於彼險惡道,為之作依怙。

[般若]現在及未來,戒為第一伴,功德常隨逐,是故應修戒。


23.23.

devebhyo rocate taddhi trāṇaṃ śīlaṃ śubhānvitam /

bhāvitaṃ paramaṃ dhanyaṃ paralokopagāmikam // Dhs_23.23 //

[日稱]於饑渴怖畏,作第一捄護,應當善觀察,捨此何歸趣?

[般若]曠野飢渴怖,戒為能救護,持戒行為勝,隨至未來世。


23.24.

śīlavān yadi jānīyāt phalaṃ śīlasya yādṛśam // Dhs_23.24 //

[般若]若有持戒人,知戒果如是。


23.25.

śastraṃ sutīkṣṇamādāya vāṇaṃ chindyādihātmanaḥ /

astropamasya nindyasya abhisaukhyasamanvitam // Dhs_23.25 //

[日稱]寧以利刀劍,而自斷其首,於彼戒功能,不應生毀犯。

[般若]彼則以利刀,自斷其身首。


23.26. śīlasya phalaṃ sugatena pradarśitam

phalaṃ śīlasya vimalaṃ sugatena pradarśitam /

ādau śastaṃ tathā madhye nidhane śastam eva tat // Dhs_23.26 //

[日稱]是持戒功德,因果皆清淨,招世出世樂,為諸佛所讚。若人不護戒,無初中後善。

[般若]眾樂皆和集,不可以喻說,持戒果清淨,善逝如是說。初善及中善,後善亦如是。


23.27.

phalaṃ śīlasya vipulaṃ sukhāt sukham uttamam /

śīlacaryā paraṃ saukhyaṃ dhanacaryā na tādṛśī // Dhs_23.27 //

[日稱]失廣大利益,及最上寂靜。持戒第一善,施所不能及。

[般若]戒果甚廣大,從樂得樂報。

[般若]持戒第一樂,財物所不及。


23.28.

narā dhanena hīyante śīlena na kathañcana /

śocate puruṣas tena pṛthak vā tadvirājate // Dhs_23.28 //

[日稱]彼財有限量,戒功能無盡。由戒德莊嚴,眾人所愛敬。

[般若]財富可敗失,持戒常牢固。人以戒莊嚴,戒香常端正。


23.29.

śubhaṃ tasmān munivaraiḥ praśastaṃ sārvagāmikam /

udyānam iva gacchanti puruṣāḥ śubhacāriṇaḥ /

devalokasamaṃ teṣāṃ saukhyānām ākaraṃ (param) // Dhs_23.29 //

[日稱]當知諸如來,因戒而成聖。

[般若]佛說淨善業,生第一天處。若人行善業,能行於天中,如至遊戲處,受第一快樂。


23.30. svargagamanārtha śīlaṃ samācaret

suśīlitasya śīlasya bhakṣitasyāpy anekaśaḥ /

phalaṃ vipacyate svargas tasmāc chīlaṃ samācaret // Dhs_23.30 //

[日稱]持戒最清涼,除身心熱惱,是故常奉行,當得生天道。

[般若]若人善持戒,護持無量種,成就天果報,是故應修戒。


23.31.

śīlaṃ svargasya sopānamākaraṃ sukhanirvṛte /

śīlavarjī hi puruṣo na kvacit sukham edhate // Dhs_23.31 //

[日稱]戒為生天梯,亦名為樂海,若人離彼戒,後唯生憂悔。

[般若]持戒為階陛,得眾樂因緣,若人破戒者,無有安樂處。


23.32. śīlavān asaṃkhyāni saukhyāni labhate

śīlāmbhasā prasannena viprakīrṇena sarvadā /

snātvā gacchanti puruṣā devaloke ca nirvṛte /

yad divyamālyābharaṇair divyaiḥ saukhyaiḥ samanvitāḥ // Dhs_23.32 //

[日稱]戒如清涼水,深廣常彌滿,為彼持戒者,滌身心垢穢。

[般若]持戒清淨水,湛然常充滿,以此自澡沐,天宮受快樂。


23.33.

ramate devabhavane tat sarva śubhahetukam /

asaṃkhyāni ca saukhyāni vardhamānāni sarvadā // Dhs_23.33 //

[日稱]受天中妙樂,及殊勝莊嚴,皆由戒功能,善因之所致。

[般若]遊戲於天宮,皆由善因得。受無量快樂,一切常增長。


23.34.

labhate puruṣaḥ sarva yaḥ śīlam anuvartate /

śubhacārī sadā satyaḥ pūjyate so 'parājitaḥ // Dhs_23.34 //

[日稱]若安住淨戒,眾善咸依止,念念常增長,無惡道怖畏。

[般若]若人持戒者,則得如是樂。


23.35.anekasaukhyadāyakaṃ śīlamācaraṇīyam

śubhena śobhate martyaḥ pūjyate rājabhiḥ sadā /

śubhena śobhate martyas tasmāc chīlaṃ samācaret // Dhs_23.35 //

[日稱]若專修梵行,以戒而嚴身,是人於現生,得供養恭敬。

[般若]若人常行善,為王所敬重。善為勝莊嚴,是故應行戒。


23.36.

anekasaukhyajanakaṃ sarvamāśvāsakārakam /

śīlaṃ sucaritaṃ kārya duṣkṛtaṃ ca vivarjayet // Dhs_23.36 //

[日稱]由堅持禁戒,常遠諸不善,於彼一切處,得快樂安隱。

[般若]持戒善修行,捨離眾惡業,能生無量樂,安慰一切眾。


23.37.

ye dānaśīlakarttāraḥ svargatadgatamānasāḥ /

teṣāṃ sakalmaṣaṃ śīlaṃ viṣamiśraṃ yathaudanam // Dhs_23.37 //

[日稱]若人修施戒,唯意樂生天,此為垢濁因,如毒和美膳。

[般若]若布施持戒,心常念於天,斯人污淨戒,猶如雜毒水。


23.38.

nānāvidhasya śīlasya rakṣitasyāpy anekaśaḥ /

śubhakāryavipākāya deveṣu paripacyate // Dhs_23.38 //

[日稱]若持彼彼戒,各別有功能,常生殊勝處,隨意而自在。

[般若]種種持禁戒,護於無量種,以善業果報,天中受快樂。


23.39.

śīlāmbhasā prasanneṣu saṅkīrṇeṣu ca sarvadā /

snātvā gacchanti manujā devāṃś cātyantikaṃ sukham // Dhs_23.39 //

[般若]戒光淨莊嚴,持戒清淨水,澡浴修行人,生天受快樂。


23.40.

dānaśīlāḥ sadā dāntāḥ sarvabhūtahite ratāḥ /

jñānayuktā maitracitā gatās te devasammitim // Dhs_23.40 //

[日稱]施戒智三種,能生於慈心,常愛念眾生,得親近承事。

[般若]施戒自調伏,利益諸眾生,智慧進慈心,彼人生天中。


23.41.

hatadoṣāḥ kriyāvantaḥ śīlaratnena bhūṣitāḥ /

sarvasattvadayāvantaḥ suralokeṣu te budhāḥ // Dhs_23.41 //

[日稱]戒如妙珍寶,善人常貴重,永離諸過失,得生於天中。

[般若]正行離眾過,戒寶自莊嚴,悲心於眾生,彼人生天中。


23.42.

viśuddhakāñcanaprakhyā nirdhmātamalakalmaṣāḥ /

samyak karma susaṃlagnā devalokeṣu te budhāḥ // Dhs_23.42 //

[日稱]具足清淨智,如鎔金離垢,常樂持淨戒,得生於天中。

[般若]質直者如金,鍊之離塵垢,修行樂正業,彼人生天中。


23.43.

sarvasattvadayāvantaḥ sarvasattvahitaiṣiṇaḥ /

sarvapāpaviraktā ye teṣāṃ vāsaḥ surālaye // Dhs_23.43 //

[日稱]能令諸有情,一切處安隱,不造諸罪行,得生於天中。

[般若]慈愍諸眾生,心常念利益,不染諸惡業,彼人生天宮。


23.44.

ahanyahani ye śīlaṃ rakṣanti suparīkṣakāḥ /

ahanyahani teṣāṃ hi sukhaṃ bhavati naikaśaḥ // Dhs_23.44 //

[日稱]天中上妙樂,諸天共遊戲,皆由持戒故,而得生於彼。

[日稱]若人護彼戒,以智善揀擇,於彼晝夜中,精進常無退。

[般若]晝夜持禁戒,智慧常護持,彼人生天中,常得受快樂。


23.45. śīlavājinamārūḍhā devabhavanaṃ prayānti

śīlavājinam ārūḍhāḥ puruṣās tattvacintakāḥ /

prayānti devabhavanaṃ krīḍāyuktam anekaśaḥ // Dhs_23.45 //

[日稱]戒如彼良馬,善人所乘御,以真實思惟,不著於樂報。

[般若]若人念思惟,乘於持戒馬,到諸天宮殿,無量戲樂處。


23.46.

yā krīḍā devabhavane yacca saukhyam anuttamam /

tat samagrasya śīlasya phalam uktaṃ tathāgataiḥ // Dhs_23.46 //

[般若]若遊戲天宮,受天快樂報,皆由持淨戒,如來之所說。


23.47. devasukhaṃ śīlajameva

yad divyamālyābharaṇā divyāmbaravibhūṣitāḥ /

krīḍanti vibudhāḥ sarve tatsarva śubhahetukam // Dhs_23.47 //

[日稱]天上妙花鬘,天衣而嚴飾,諸天共遊戲,皆善因所得。

[般若]若人鬘嚴飾,天華極精妙,遊戲於天中,皆由善業故。


23.48.

padmotpalavane ramye vanopavanabhūṣite /

svarge ramanti ye devās tat sarva śubhajaṃ phalam // Dhs_23.48 //

[日稱]有妙蓮花池,生清涼香風,諸天共遊戲,皆善因所得。

[般若]遊戲優鉢花,園林而莊嚴,遊戲於天中,皆由善業故。


23.49.

yadākāśa ivātasthurdivyaratnavibhūṣitāḥ /

virājante 'malā devās tacchīlasya mahat phalam // Dhs_23.49 //

[日稱]天上諸宮殿,眾寶而莊嚴,諸天共遊戲,皆由持戒故。

[般若]若住虛空界,天寶而莊嚴,清淨光明天,皆由持戒得。


23.50.

yatkānaneṣu ramyeṣu citreṣu puṣpiteṣu ca /

ramanti giripṛṣṭheṣu surās tacchīlajaṃ phalam // Dhs_23.50 //

[日稱]天中妙園林,眾華悉開發,遊止諸寶山,皆由持戒故。

[般若]金寶莊飾處,周遍妙花香,遊戲於山峰,皆由持戒得。


23.51.

svagṛhaṃ hi yathā martyāḥ praviśanti gatavyathāḥ /

tathā śīlasamācārāḥ prayānti tridivaṃ narāḥ // Dhs_23.51 //

[日稱]由具彼淨戒,生三十三天,如人入己宅,即無諸憂患。

[般若]如人入己室,其心無怖畏,持戒亦如是,能至於天中。


23.52.

etat sujīvitaṃ śreṣṭhaṃ yac chīlaparirakṣaṇam /

maraṇānāṃ paraṃ mṛtyuḥ yacchīlaparivarjanam // Dhs_23.52 //

[日稱]若人護彼戒,得最上壽命,破戒命終時,受無量極苦。

[般若]若人護持戒,此人則為勝,若人捨離戒,是名為死人。


23.53.śīlamanupamaṃ kāryam

etān guṇān sadā matvā priyatvam api cātmanaḥ /

śīlaṃ surakṣitaṃ kārya dauḥśīlyaṃ ca vivarjayet // Dhs_23.53 //

[日稱]於持戒功德,知已常愛樂,善護於戒者,則不生毀犯。

[般若]知此功德已,若為愛自身,善護持禁戒,遠離犯戒心。


23.54.

śīlacārī sadā dāntaḥ kṣamāvāṃś ca sudarśanaḥ /

sopānam iva cārūḍhaṃ prayātyānandasannidhim // Dhs_23.54 //

[日稱]由能護彼戒,善住於忍辱,以寂靜因緣,眾人咸樂覩。

[般若]持戒常調伏,忍辱人樂見,如人乘階道,到天快樂處。


23.55.śīlena plavabhūtena saṃsārottaraṇam

phalaṃ śīlasya tu sukhaṃ devalokeṣu pacyate /

śīlena plavabhūtena saṃsārād uttaranti ca // Dhs_23.55 //

[日稱]若依止淨戒,如乘於舡筏,能運載自他,得渡三有海。

[般若]持戒果安樂,天中受果報,持戒如船筏,能度生死津。


23.56.

śīlāmbhasā viśuddhā ye svāyattā dhīracetasaḥ /

jāmbūnadamayaiḥ puṣpais te 'trārcanti divaukasaḥ // Dhs_23.56 //

[日稱]由戒水清涼,能滌於心智,閻浮檀金花,諸天來奉獻。

[般若]若人戒水淨,澡浴勇健心,閻浮檀金花,天中自澡潔。


23.57.

ye navādātamanaso nityaṃ śīlena bhūṣitāḥ /

te yānti devasadanaṃ yatra saukhyam anantakam // Dhs_23.57 //

[日稱]若人意寂靜,以戒常莊嚴,自在生諸天,受樂而無極。

[般若]若人調伏心,常以戒莊嚴,彼人得天處,受無量快樂。


23.58.

saukhyāt saukhyataraṃ yānti narāḥ sukṛtakāriṇaḥ /

krīḍanti devasadane śīlena paribṛṃhitāḥ // Dhs_23.58 //

[日稱]由廣修勝行,受最上妙樂,遊戲於諸天,皆由持戒故。

[般若]若人作善業,從樂生樂處,遊戲於天宮,持戒增長故。


23.59.śīlasopānamārūḍhāḥ sugatiṃ prayānti

śīlasopānam āruhya jñānena paribṛṃhitāḥ /

narāḥ prayānti sugatiṃ jñānena ca parāyaṇā // Dhs_23.59 //

[日稱]若持彼淨戒,如陞於階陛,智力常相扶,得生尊勝處。

[般若]乘於尸羅階,增長於智慧,此人至善道,智慧善業故。


23.60.

suprasannena manasā śīlaṃ yadabhirakṣitam /

tasya śīlasya śītasva sukham etad upasthitam // Dhs_23.60 //

[日稱]若人純淨心,於戒無缺漏,由戒法清淨,常生安隱處。

[般若]善寂靜心護持戒,持戒清涼今受樂。


23.61.śīlasya pariṇāmo sukhadāyakaḥ

surakṣitasya śīlasya bhāvitasyāpy anekaśaḥ /

pariṇāme sukhībhūtvā nirvāṇaṃ cādhigacchati // Dhs_23.61 //

[日稱]善護於戒者,常思惟觀察,離微細毀犯,得至寂滅處。

[般若]善持禁戒種種行,後得涅槃或樂報。


23.62.

śīlaṃ rakṣaty upāyena śīlaṃ nayati saṅgatim /

tasmāc chīlaṃ sadā rakṣyaṃ pariṇāmo 'sya śītalaḥ // Dhs_23.62 //

[日稱]戒能生彼樂,棄背諸罪垢,是故常守護,畢竟除憂怖。

[般若]或遮惡道至善處,是故持戒後清涼。


23.63.

mṛtyukāle samutpanne śīlavānakutobhayaḥ /

na me durgatinā trāṇaṃ śīlaṃ hi trāṇam uttamam // Dhs_23.63 //

[日稱]由持彼戒故,命終無怖畏,於三惡道中,為第一捄護。

[般若]持戒之人臨終時,其心安隱不恐怖,我無惡道之怖畏,以持淨戒能救護。


23.64.kutsitaśīlasya kutsitaḥ pariṇāmaḥ

kācābhrapaṭalaṃ yasya śīlaṃ bhavati kutsitam /

sa kutsitena śīlena kutsito jāyate naraḥ // Dhs_23.64 //

[日稱]若人不護戒,如盲瞖眼目,於戒不清淨,常生下劣處。

[般若]若人毀犯戒,如偽寶雲母,其人惡業故,墮於三惡道。


23.65.śīlavirahitaḥ mūḍho bhavati svargamapi na yāti

śīlamūlena labdhvedaṃ sukhaṃ svargeṣu dehibhiḥ /

tṛṣṇākṣayo na bhavati sa paścāt paritapyate // Dhs_23.65 //

[日稱]求人天快樂,唯戒為其本,於戒不清淨,後則生悔惱。

[般若]持戒貿樂,生於天中,若不護戒,臨終悔恨。


23.66.

tasmāc chīlavatā nityaṃ śīlam eva viśiṣyate /

niḥśīlaḥ puruṣo mūḍho na svargam adhirohati // Dhs_23.66 //

[日稱]無戒愚癡人,不得生天界,是故具智者,於戒常奉持。

[般若]故應持戒,守護莫犯,愚人離戒,不能昇天。


23.67.

pañcakāmopamaṃ divyaṃ yadidaṃ bhujyate sukham /

tacchīlasya viśuddhasya prāpyate hi phalaṃ mahat // Dhs_23.67 //

[日稱]天中妙五欲,第一殊勝樂,由戒清淨故,而獲於多果。

[般若]若於天中,受五欲樂,持戒清淨,故得大果。


23.68.

yattejaḥ kāñcana syāsya meruparvataśālinaḥ /

tacchīlatejasastejaḥ kalāṃ nārhati ṣoḍaśīm // Dhs_23.68 //

[日稱]彌盧山金光,戒光復過彼,扸為十六分,亦不及其一。

[般若]天子之光明,從於持戒生,須彌金光輪,十六不及一。


23.69.

dīpyamānaiḥ sadā śīlaiḥ nirdhātukanakatviṣā /

saṃyuktās tridivaṃ yānti paṇḍitā svena karmaṇā // Dhs_23.69 //

[日稱]戒光常照明,逾真金嚴瑩,皆由自善業,得生於忉利。

[般若]身常出光明,猶如融金聚,光明善和合,智者造業故。


23.70.trividhaśīlasya trividhaṃ phalam

hīnamadhyaviśiṣṭasya śīlasya trividhasya vai /

phalaṃ hi trividhaṃ dṛṣṭaṃ hīnamadhyottamaṃ tathā // Dhs_23.70 //

[日稱]持戒有三品,謂彼上中下,皆如所作因,受報亦如是。

[般若]以上中下業,三種持戒故,得果亦如是,有上中下報。


23.71.

pramādarahitaṃ śīlam apramādopabṛṃhitam /

nityaṃ tat sukhadaṃ dṛṣṭaṃ dharmateyaṃ vyavasthitā // Dhs_23.71 //

[日稱]由持彼戒故,則不生放逸,安住於正法,常獲諸妙樂。

[般若]持戒離放逸,增長無放逸,常得受安樂,諸法皆如是。


23.72.śīlaprabhayā sūryasahastrasyādi parābhavaḥ

śīlodbhavā yā vimalā prabhā bhavati dehinām /

na sā sūryasahastrasya saṃyuktasya bhaviṣyati // Dhs_23.72 //

[日稱]戒能離諸垢,常發淨光明,設百千日光,類此無能及。

[般若]若持戒清淨,今得光明身,和合千日光,所照莫能及。


23.73.

śīlaṃ saptavidhaṃ ramyaṃ yo rakṣati narottamaḥ /

sa kāmaṃ bhuñjati phalaṃ sugatena ca deśitam // Dhs_23.73 //

[日稱]若上品持戒,獲七種功德,隨意而受用,善逝之所說。

[般若]若有勝丈夫,受持七種戒,其人得善果,先佛之所說。


23.74.śīlacaryā vinā svarga na yānti

śīlacaryā samāśritya samyagdarśanatatparaḥ /

martyalokād divaṃ yānti na kaṣṭaṃ tapacāriṇaḥ // Dhs_23.74 //

[日稱]由依止淨戒,正見常現前,從人世生天,斯不為難得。

[般若]人中持戒,奉修正見,而得生天,非由苦行。


23.75.

yacchīlaṃ śīlasaṃsparśa pariṇāme 'pi śītalam /

niṣevate sadāmūḍhaḥ sa paścāt paritapyate // Dhs_23.75 //

[日稱]戒為清涼觸,於身不捨離,愚夫不親近,常受諸熱惱。

[般若]持戒清涼觸,得報甚清涼,愚人不修行,臨終生悔熱。


23.76.saptavidhena śīlena devasānnidhyaṃ prāpyate

śīlaṃ saptavidhaṃ dhanyam avisaṃvādakaṃ padam /

śīlena rakṣitaḥ puruṣo devānām antikaṃ gataḥ // Dhs_23.76 //

[日稱]若人清淨心,善護於禁戒,具彼七種財,決定無能壞。


23.77.śīlena śobhanaṃ phalaṃ milati

yathā pakṣair dṛḍhaiḥ pakṣī svedacchatraṃ nihanti (vai) /

tathā naro dṛḍhaḥ śīlair devalokāya kalpyate // Dhs_23.77 //

[日稱]若人清淨心,修持於梵行,如禽有二翼,飛空而不墮。

[般若]如鳥翅堅牢,行空無障礙;持戒堅固者,則生於天中。


23.78.

śrutimātraṃ ca (tacchīlaṃ) ramyād ramyataraṃ ca tat /

labhate puruṣaḥ kartā phalaṃ śīlasya śobhanam // Dhs_23.78 //

[日稱]由持彼戒故,而得清淨果,為勝中最勝,則更無過上。

[般若]勝中復勝勝,可愛中可愛,持戒善果報,從丈夫作得。


23.79.

dānaśīlataporatnaṃ hṛdayaiś ca samāśritam /

devatā vā manuṣyo vā labhate paramaṃ padam // Dhs_23.79 //

[日稱]若心善修作,依止施戒寶,於天上人間,長生殊勝處。

[般若]布施持戒寶,於誑心中有,若天若是人,則到於善道。


23.80.

antarbahiśca niḥsārāḥ puruṣā dharmavarjitāḥ /

saṃsārāt phalakāṅkṣibhyaḥ saddharmo na (ca) rocate // Dhs_23.80 //

[日稱]身不持淨戒,心不樂正法,內外無所蘊,何由免惡道?

[般若]若人遠離法,斯人內外空;若人不樂法,不堅如水沫;


23.81.

antarbahiś ca ye sārāste narā vastuto dṛḍhāḥ /

ye dharmacāriṇaḥ śāntāḥ parasattvahitaiṣiṇaḥ // Dhs_23.81 //

[日稱]若樂寂靜法,為人所恭敬,彼內外堅固,如金剛無異。

[般若]若有人堅實,內外如金剛,以法行寂靜,益利他眾生。


23.82.anuttaraḥ śīlavatāṃ sugandhaḥ

na ketakī campakapuṣpagandhā, tamālake nāgarucaś ca gandhaḥ /

prayānti gandhā hiṃ yathā sureṇa, anuttaraḥ śīlavatāṃ sugandhaḥ // Dhs_23.82 //

[日稱]旃檀沈水香,怛計薝蔔花,人天咸所重,不及彼戒香。

[般若]非雞多花香,非摩盧占蔔,能勝天中香,持戒香最勝。


23.83.dauḥśīlyaṃ sadā varjyam

tasmāc chīlaṃ sadā kārya dānajñānatapodhanaiḥ /

dauḥśīlyaṃ ca sadā varjyaviṣaśastrānalopanam // Dhs_23.83 //

[日稱]是故於彼戒,堅持求出離,遠離破戒人,如毒如刀杖。

[般若]是故常持戒,布施智慧財,常離於破戒,如避刀火毒。


23.84.śīlena eva sukhamavāpnute

evaṃ surakṣitaṃ śīlaṃ narān nayati saṅgatim /

na hi śīlādṛte kaścit padaṃ sukham avāpnute // Dhs_23.84 //

[日稱]如是善護戒,往趣人天中,無戒眾所嫌,求樂不可得。

[般若]如是善護戒,將人至善道,若離於持戒,則無安樂處。


23.85.devaguṇasadṛśaṃ śīlaṃ sadācaret

tasmād devaguṇaṃ matvā śīlam eva sadācaret /

na śīlasadṛśaṃ kiñcid anyat trāṇam ihāsti vai // Dhs_23.85 //

[日稱]了知是功德,專心無暫捨,為第一捄護,無與戒相似。

[般若]知此功德已,常應修淨戒,戒為能救護,無有與等者。

// iti śīlavargastrayoviṃśaḥ //


持戒品第二十三

戒為最勝財,如日光普照,若人命終時,唯戒為伴侶。

持戒得生天,或得諸禪定,於此世他世,光明無與等。

若人樂生天,少因則能得,是故遠諸惡,常持於淨戒。

若能護彼戒,心樂行於施,後得生天中,獲妙樂無比。

妻子及珍財,親眷朋屬等,護持淨戒者,覩此皆非樂。

於戒生愛敬,如護念赤子,則離彼毀犯,常生於勝處。

由修彼淨行,施戒悉圓滿,以白業莊嚴,得生於天上。

戒如於寶藏,能生彼富饒,名稱及生天,不求而自至;

此三種勝報,鬼趣尚能求,何況具智人,淨心而奉戒?

若人於淨戒,盡形能護持,得至不滅處,永盡諸苦際。

過去諸輪迴,為三毒纏縛,戒如淨光明,能破彼黑暗。

戒如天池沼,具眾寶嚴瑩,亦名堅固財,水火無能壞。

是故彼正士,於戒曾無犯,常生愛敬心,得最上寂靜。

決定心堅固,於戒無缺漏,唯彼戒功能,命終常守護。

若親持戒人,如日光所照,習近毀禁者,轉增其癡鈍。

離不善垢穢,無希求熱惱,如是持戒人,諸佛所稱讚。

持戒具福慧,初中後皆善,破戒唯愚夫,如傍生無異。

若人持淨戒,得戒衣所覆,於戒若毀犯,彼則如裸體。

由持戒生天,天眾競迎奉,於彼園苑中,而共相遊戲。

具足諸福業,堅修持梵行,是人生天中,決定無疑惑。

由持彼戒故,增益諸善利,於上妙五欲,心不生染著。

若此世他世,戒為其伴侶,於彼險惡道,為之作依怙。

於饑渴怖畏,作第一捄護,應當善觀察,捨此何歸趣?

寧以利刀劍,而自斷其首,於彼戒功能,不應生毀犯。

是持戒功德,因果皆清淨,招世出世樂,為諸佛所讚。

若人不護戒,無初中後善,失廣大利益,及最上寂靜。

持戒第一善,施所不能及,彼財有限量,戒功能無盡。

由戒德莊嚴,眾人所愛敬,當知諸如來,因戒而成聖。

持戒最清涼,除身心熱惱,是故常奉行,當得生天道。

戒為生天梯,亦名為樂海,若人離彼戒,後唯生憂悔。

戒如清涼水,深廣常彌滿,為彼持戒者,滌身心垢穢。

受天中妙樂,及殊勝莊嚴,皆由戒功能,善因之所致。

若安住淨戒,眾善咸依止,念念常增長,無惡道怖畏。

若專修梵行,以戒而嚴身,是人於現生,得供養恭敬。

由堅持禁戒,常遠諸不善,於彼一切處,得快樂安隱。

若持彼彼戒,各別有功能,常生殊勝處,隨意而自在。

施戒智三種,能生於慈心,常愛念眾生,得親近承事。

戒如妙珍寶,善人常貴重,永離諸過失,得生於天中。

具足清淨智,如鎔金離垢,常樂持淨戒,得生於天中。

能令諸有情,一切處安隱,不造諸罪行,得生於天中。

若人護彼戒,以智善揀擇,於彼晝夜中,精進常無退。

戒如彼良馬,善人所乘御,以真實思惟,不著於樂報。

天中上妙樂,諸天共遊戲,皆由持戒故,而得生於彼。

天上妙花鬘,天衣而嚴飾,諸天共遊戲,皆善因所得。

有妙蓮花池,生清涼香風,諸天共遊戲,皆善因所得。

天上諸宮殿,眾寶而莊嚴,諸天共遊戲,皆由持戒故。

天中妙園林,眾華悉開發,遊止諸寶山,皆由持戒故。

由具彼淨戒,生三十三天,如人入己宅,即無諸憂患。

若人護彼戒,得最上壽命,破戒命終時,受無量極苦。

於持戒功德,知已常愛樂,善護於戒者,則不生毀犯。

由能護彼戒,善住於忍辱,以寂靜因緣,眾人咸樂覩。

若依止淨戒,如乘於舡筏,能運載自他,得渡三有海。

由戒水清涼,能滌於心智,閻浮檀金花,諸天來奉獻。

若人意寂靜,以戒常莊嚴,自在生諸天,受樂而無極。

由廣修勝行,受最上妙樂,遊戲於諸天,皆由持戒故。

若持彼淨戒,如陞於階陛,智力常相扶,得生尊勝處。

若人純淨心,於戒無缺漏,由戒法清淨,常生安隱處。

善護於戒者,常思惟觀察,離微細毀犯,得至寂滅處。

戒能生彼樂,棄背諸罪垢,是故常守護,畢竟除憂怖。

由持彼戒故,命終無怖畏,於三惡道中,為第一捄護。

若人不護戒,如盲瞖眼目,於戒不清淨,常生下劣處。

求人天快樂,唯戒為其本,於戒不清淨,後則生悔惱。

無戒愚癡人,不得生天界,是故具智者,於戒常奉持。

天中妙五欲,第一殊勝樂,由戒清淨故,而獲於多果。

彌盧山金光,戒光復過彼,扸為十六分,亦不及其一。

戒光常照明,逾真金嚴瑩,皆由自善業,得生於忉利。

持戒有三品,謂彼上中下,皆如所作因,受報亦如是。

由持彼戒故,則不生放逸,安住於正法,常獲諸妙樂。

戒能離諸垢,常發淨光明,設百千日光,類此無能及。

若上品持戒,獲七種功德,隨意而受用,善逝之所說。

由依止淨戒,正見常現前,從人世生天,斯不為難得。

戒為清涼觸,於身不捨離,愚夫不親近,常受諸熱惱。

若人清淨心,善護於禁戒,具彼七種財,決定無能壞。

若人清淨心,修持於梵行,如禽有二翼,飛空而不墮。

由持彼戒故,而得清淨果,為勝中最勝,則更無過上。

若心善修作,依止施戒寶,於天上人間,長生殊勝處。

身不持淨戒,心不樂正法,內外無所蘊,何由免惡道?

若樂寂靜法,為人所恭敬,彼內外堅固,如金剛無異。

旃檀沈水香,怛計薝蔔花,人天咸所重,不及彼戒香。

若人修施戒,唯意樂生天,此為垢濁因,如毒和美膳。

是故於彼戒,堅持求出離,遠離破戒人,如毒如刀杖。

如是善護戒,往趣人天中,無戒眾所嫌,求樂不可得。

了知是功德,專心無暫捨,為第一捄護,無與戒相似。


正法念處經卷第十四

戒為最勝財,日為第一光,財物可散壞,戒常不失減。

持戒生三天,復生禪境界,戒光無相似,此世未來世。


正法念處經卷第二十二

以少因生天,得受一切樂,是故應捨惡,常行於善業。

思心行布施,及護持淨戒,戒能生天上,受五欲功德,

非父母利益,兄弟及親友,善護持淨戒,從樂得樂處。

持戒二世利,或持道最勝,持戒人為上,從樂得樂處。

持戒施正行,是名淨行人,以此自業深,從人生天處。

戒為無盡藏,戒樂為無上,丈夫持勝戒,常受於安樂。

持戒智慧人,常得三種樂,讚嘆及財利,後生於天上。

若人能持戒,如是修戒者,現樂得涅槃,永得不死處。

無始生死來,欲癡等怖畏,戒為大光明,是故常行戒。

常應讚歎戒,戒如清淨池,王賊及水火,不能劫戒財。

是故常修戒,遠離於破戒,若人樂持戒,則得至涅槃。

持戒人為貴,應親近持戒,戒如日月光,破戒可鄙穢。

無垢離曠野,離憂無熱惱,戒為佛所讚,能至涅槃城。

若人具足滿,淨戒常增長,是人戒守護,臨終無怖畏。

戒為初後善,一切樂行轉,持戒者為貴,破戒如畜生。

若人破戒者,行於畜生道,不識作不作,是故常修戒。

若人持禁戒,為戒衣所覆;若有不持戒,裸形如畜生。

持戒者之天,如至遊戲處,如親人憶念,持戒來至此。

淨戒持正行,善業皆和合,此人修善業,則生於天中。

若人欲求樂,常應持淨戒,是人能成就,增長戒充滿。

現在及未來,戒為第一伴,功德常隨逐,是故應修戒。

曠野飢渴怖,戒為能救護,持戒行為勝,隨至未來世。

若有持戒人,知戒果如是,彼則以利刀,自斷其身首。

眾樂皆和集,不可以喻說,持戒果清淨,善逝如是說。

初善及中善,後善亦如是,戒果甚廣大,從樂得樂報。

知此功德已,常應修淨戒,戒為能救護,無有與等者。

---

正法念處經卷第二十三

戒善如階道,業力生天中,若人乘此道,得至天樂處。

四種口業戒,身三種淨業,智人乘七業,能至於天中。

持戒第一樂,財物所不及,財富可敗失,持戒常牢固。

人以戒莊嚴,戒香常端正,佛說淨善業,生第一天處。

若人行善業,能行於天中,如至遊戲處,受第一快樂。

身出大光明,晃昱照天宮,遊戲諸園觀,自業之所得。

心常懷歡喜,受樂常安悅,遊戲天宮殿,持戒因緣故。

若人善持戒,護持無量種,成就天果報,是故應修戒。

持戒為階陛,得眾樂因緣,若人破戒者,無有安樂處。

持戒清淨水,湛然常充滿,以此自澡沐,天宮受快樂。

若天鬘莊嚴,和合受快樂,遊戲於天宮,皆由善因得。

天女所圍遶,如日月光明,天中受快樂,皆由善因生。

隨心念皆得,得已終無失,善法常增長,皆由善因得。

受無量快樂,一切常增長,若人持戒者,則得如是樂。

若人常行善,為王所敬重,善為勝莊嚴,是故應行戒。

善人常調伏,矜愍諸群生,常行慈布施,能至天世間。

不殺害眾生,愍哀一切眾,常修行正業,是人生天宮。

不盜他財物,心常念布施,諸根寂滅慧,是人至天中。

不犯他婦女,常樂行正道,求寂滅涅槃,彼人生天中。

不飲酒醉亂,醉者人所輕,智人能離酒,彼人生天中。

持戒善修行,捨離眾惡業,能生無量樂,安慰一切眾。


正法念處經卷第二十三

善業為高勝,勝高須彌山,善業能將人,阿迦尼吒天。

種種持禁戒,護於無量種,以善業果報,天中受快樂。

戒光淨莊嚴,持戒清淨水,澡浴修行人,生天受快樂。

施戒自調伏,利益諸眾生,智慧進慈心,彼人生天中。

正行離眾過,戒寶自莊嚴,悲心於眾生,彼人生天中。

質直者如金,鍊之離塵垢,修行樂正業,彼人生天中。

慈愍諸眾生,心常念利益,不染諸惡業,彼人生天宮。

晝夜持禁戒,智慧常護持,彼人生天中,常得受快樂。

若人念思惟,乘於持戒馬,到諸天宮殿,無量戲樂處。

若遊戲天宮,受天快樂報,皆由持淨戒,如來之所說。

若人鬘嚴飾,天華極精妙,遊戲於天中,皆由善業故。

遊戲優鉢花,園林而莊嚴,遊戲於天中,皆由善業故。

若住虛空界,天寶而莊嚴,清淨光明天,皆由持戒得。

金寶莊飾處,周遍妙花香,遊戲於山峰,皆由持戒得。

如人入己室,其心無怖畏,持戒亦如是,能至於天中。

非雞多花香,非摩盧占蔔,能勝天中香,持戒香最勝。

若人護持戒,此人則為勝,若人捨離戒,是名為死人。

知此功德已,若為愛自身,善護持禁戒,遠離犯戒心。

持戒常調伏,忍辱人樂見,如人乘階道,到天快樂處。

正法念處經卷第二十四

善來汝賢士,從作善業生,護持七種戒,今得如是果。

持戒果安樂,天中受果報,持戒如船筏,能度生死津。

若人戒水淨,澡浴勇健心,閻浮檀金花,天中自澡潔。

持戒為種子,修種種戒行,遊戲於天中,汝今樂成就。

若人調伏心,常以戒莊嚴,彼人得天處,受無量快樂。

若人作善業,從樂生樂處,遊戲於天宮,持戒增長故。

乘於尸羅階,增長於智慧,此人至善道,智慧善業故。

是故常持戒,布施智慧財,常離於破戒,如避刀火毒。

如是善護戒,將人至善道,若離於持戒,則無安樂處。


正法念處經卷第四十三

若比丘無戒,是賊中之賊;內滿爛膿等,外披服袈裟。

一切虛不堅,猶如水沫聚,如是空無戒,妄說是比丘。

破戒屬地獄,僧寶所不攝,為心所誑故,身壞墮地獄。

遠離法毘尼,自業故墮墜,垢闇之所覆,常受大苦惱。

不著善法衣,裸露善人棄;以離善業故,惡將至地獄。

聚集不善業,苦門則開張,生死縛堅牢,破戒故如是。

為破戒火燒,彼則為極燒;如是缺戒者,必定入惡道。

意受持戒故,師則能與戒;無心諂受戒,必定入地獄。

彼人於日夜,常增長不善,若能持戒寶,則能壞破戒。

若人空無法,唯有闇和集,彼無一念時,而暫不破壞。

為破戒所羂,垢故善人捨,破戒羂常牽,捨戒不善者。

無戒若破戒,親附惡知識,若習近欲者,此地獄因緣。

無戒愚癡人、或復[-+]動人、惡業相應人,去地獄不遠。

業有相似果,此云何不知?癡故自為患,而著遊戲樂。

日日常增長,惡河不可渡,苦波滿其中,如是漂眾生。

彼人非生善,彼人非善心;若捨離法者,則攝不善法。

若身攝善法,是第一善道;行彼句之人,則到不退處。

受持戒讀經,愛樂善法者,正行常調伏,彼則離苦惱。

此不持戒垢,則能令穢污,彼以壞學故,為地獄所攝。

如是一切知,應勤心取戒,一切生死海,無戒是因緣。

正法念處經卷第二十七

善寂靜心護持戒,持戒清涼今受樂。善持禁戒種種行,後得涅槃或樂報,

或遮惡道至善處,是故持戒後清涼。持戒之人臨終時,其心安隱不恐怖,

我無惡道之怖畏,以持淨戒能救護。汝以持戒善護持,今至天中莫放逸。


正法念處經卷第三十

天子之光明,從於持戒生,須彌金光輪,十六不及一。

身常出光明,猶如融金聚,光明善和合,智者造業故。

以上中下業,三種持戒故,得果亦如是,有上中下報。

持戒離放逸,增長無放逸,常得受安樂,諸法皆如是。

若持戒清淨,今得光明身,和合千日光,所照莫能及。

若有勝丈夫,受持七種戒,其人得善果,先佛之所說。