2021年12月28日 星期二

諸法集要經-畜生品第十八

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

(18) tiryagvargaḥ 畜生品第十八

18.1.paradrohaṃ kadāpi na kuryāt

bhakṣaṇaṃ bhavadanyonyavadhabandhāvarodhanam /

tiryagyoniṃ samāsādya tasmād drohaṃ vivarjayet // Dhs_18.1 //

[日稱]彼畜生苦報,為牽縛捶打,不斷殺因緣,則更生食噉。

[般若]互共相殘害,或打縛繫閉,則受餓畜生,故應捨愚癡。


18.2.

mohopahatacittāśca śīladānavivarjitāḥ /

tiryagyonau va jāyante bālās tṛṣṇāviḍambitāḥ // Dhs_18.2 //

[日稱]愚夫愛惑心,樂行於損害,不修施戒因,後受畜生報。

[般若]愚癡自壞心,遠離於戒施,為愛所誑惑,則墮畜生中。


18.3.

gamyāgamyaṃ na vindanti bhakṣyābhakṣyaṃ tathaiva ca /

kāryākāryabahirbhūtā dharmādharmatiraskṛtāḥ // Dhs_18.3 //

[日稱]應作不應作,可食不可食,於善不善法,皆不能了知。

[般若]不識行邪正,食所不應食;應作而不作,不解法非法。


18.4.

pañcendriyajarāmūḍhās tṛṣṇāpāśavaśānugāḥ /

krodherṣyāmatisaṃgrastās tiryagyonyupagā narāḥ // Dhs_18.4 //

[日稱]為愛索所縛,五根如癡瘂,懷忿恨憎嫉,後受畜生報;

[般若]五根癡頑鈍,但作畜生業。


18.5.

paryeṣṭyupahatā martyāḥ pramādopahatāḥ surāḥ /

kṣuttarṣavyasanāḥ pretāḥ kāraṇātte ca nārakāḥ // Dhs_18.5 //

[日稱]人趣多追求,諸天著放逸,餓鬼受飢渴,地獄唯極苦。

[般若]諸天放逸自壞心,人中追求受諸苦,餓鬼常為飢渴燒,畜生迭共相食噉。


18.6.ke tiryagyoniparāyaṇāḥ?

Parasparabadhātyuktās tiryagyoniparāyaṇāḥ

evaṃ bahuvidhais tais tair vyasanair ākulaṃ jagat // Dhs_18.6 //

[日稱]若人於有情,樂行於殺戮,招種種危苦,當互相殘害。

[般若]畜生多愚癡,迭互相殘害;如是眾苦惱,惱害諸眾生。

18.7.mātsaryopahato duṣkṛta na kuryāt

na kuryāda duṣkṛtaṃ karma mātsaryopahataḥ param /

mātsaryopahatā yānti pretāstiryakṣu jantavaḥ // Dhs_18.7 //

[日稱]又復諸眾生,多慳復散亂,以是因緣故,當墮鬼畜趣。

[般若]勿造斯惡業,貪嫉自破壞,若行貪嫉者,墮餓鬼畜生。


18.8.keṣāṃ saphalaṃ janma?

teṣāṃ hi saphalaṃ janma teṣāṃ buddhir avañcitā /

te ca pūjyāḥ sadā sadbhir yeṣāṃ dharme sadā matiḥ // Dhs_18.8 //

[日稱]若樂求正法,則生諸善果,具足彼明慧,為人所恭敬。


18.9.jñānarathāvarūḍhair muktir bhavati

evaṃ tridoṣākṛtakarmasāraṃ jagad bhramaty eva durāvagādham /

karoti yas tasya ca śuddhasattvo 'vamānanāṃ jñānarathāvarūḍhaḥ // Dhs_18.9 //

[日稱]彼三毒過患,沒溺諸有情,受生死輪迴,深險難出離。

[日稱]是故具智者,樂修清淨業,如理而作意,躋解脫正道。

// iti tiryagvargo 'ṣṭādaśaḥ //


畜生品第十八

18)彼畜生苦報,為牽縛捶打,不斷殺因緣,則更生食噉。

愚夫愛惑心,樂行於損害,不修施戒因,後受畜生報。

為愛索所縛,五根如癡瘂,懷忿恨憎嫉,後受畜生報;

應作不應作,可食不可食,於善不善法,皆不能了知。


16)人趣多追求,諸天著放逸,餓鬼受飢渴,地獄唯極苦。

若人於有情,樂行於殺戮,招種種危苦,當互相殘害。


18)又復諸眾生,多慳復散亂,以是因緣故,當墮鬼畜趣。

彼三毒過患,沒溺諸有情,受生死輪迴,深險難出離。


若樂求正法,則生諸善果,具足彼明慧,為人所恭敬。

是故具智者,樂修清淨業,如理而作意,躋解脫正道。


正法念處經卷第十八

熱業得熱報,具受諸大苦,如是應捨離,此惡不善業。

勿造斯惡業,貪嫉自破壞,若行貪嫉者,墮餓鬼畜生。

互共相殘害,或打縛繫閉,則受餓畜生,故應捨愚癡。

愚癡自壞心,遠離於戒施,為愛所誑惑,則墮畜生中。

不識行邪正,食所不應食;應作而不作,不解法非法。

五根癡頑鈍,但作畜生業。

---

無因則無果,造業必有報,如種子得果,善業生人天。

善業得樂果,常處天人中,惡業墮三處。阿修羅云何。

彼受畜生道?云何受樂報?少智莫能了,此有何因緣?


正法念處經卷第十六

諸天放逸自壞心,人中追求受諸苦,餓鬼常為飢渴燒,畜生迭共相食噉。