2021年12月30日 星期四

諸法集要經-不放逸品第六

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

(6) apramādavargaḥ 不放逸品第六

6.1. pramādaratasya na mokṣaḥ

yaḥ pramādarato janturnāsau mokṣāya kalpate /

pramādaviṣamūḍhasya nirvāṇaṃ dūrameva tat // Dhs_6.1 //

[日稱]若人樂放逸,此說非解脫,由彼癡所迷,去菩提即遠。

[般若]若人放逸行,彼人無解脫,放逸癡所惑,去涅槃甚遠。


6.2. na pramāde manaḥ kāryam

na pramādeṣu badhyet pramādaḥ śatruruttamaḥ /

pramādaparamā devāḥ patanti narake punaḥ // Dhs_6.2 //

[日稱]不樂放逸者,眎放逸如讎,諸天因此故,即墮於地獄。

[般若]應離於放逸,放逸為大怨,天中放逸故,退墮地獄中。


6.3.

svabhāvatāmimāṃ jñātvā dharmāṇāmudayavyayam /

na pramāde manaḥ kārya pramādaviṣamuttamam // Dhs_6.3 //

[日稱]眾生若放逸,則沈於生死,心若離彼過,自性本清淨。

[般若]如是知諸法,一切皆生滅,莫行放逸心,放逸過毒害。


6.4. pramādāpramādayoḥ parasparavirodhitvam

apramādo 'mṛtapadaṃ pramādo mṛtyunaḥ padam /

apramattā na bhriyante pramattāstu sadātmṛtāḥ // Dhs_6.4 //

[日稱]不放逸最勝,如飡於甘露,若放逸癡迷,服毒即當死。

[般若]謹慎不放逸,是處名甘露;若行放逸者,是名為死句。

[般若]若不放逸者,常得不死處;若行放逸者,常趣於死路。


6.5.

yathā viṣaṃ tathā vahniḥ pramādaḥ prāṇināṃ tathā /

pramādonmāditāḥ satvāḥ duḥkhād duḥkhaṃ prayānti te // Dhs_6.5 //

[日稱]又彼放逸者,如彼熾毒火,由是造作故,長時自燒煮。

[般若]若人行放逸,如毒亦如火,行放逸眾生,命終至苦處。


6.6.

apramattāḥ sadāmartyāḥ sarva prakramasaṃskṛtāḥ /

prayānti paramāṃ śānti pramādo yatra nāsti hi // Dhs_6.6 //

[日稱]於一切世間,無為最寂靜,是人不放逸,當得至彼所。

[般若]若人不放逸,所至應敬禮,能至寂滅處,永離諸放逸。


6.7.

yaḥ pramāde rato janturna śubhānyanuceṣṭate /

tasya dharmavimūḍhasya kutaḥ svargo bhaviṣyati? // Dhs_6.7 //

[日稱]若人生放逸,常造諸不善,彼為癡所蔽,云何得生天?

[般若]若放逸眾生,不行於善業,如是愚癡人,不得生天中。


6.8.

pramādaṃ varjayed yasmāt pramādaṃ viṣamuttamam /

apramattā na bhriyante pramattāstu sadātmṛtāḥ // Dhs_6.8 //

[日稱]放逸當殂壞,離此常安隱,鄙惡深可厭,是故當遐棄。

[般若]不放逸不死,放逸是死處;不放逸不死,放逸常生死;

[般若]不放逸不死,放逸是死句;我以不放逸,今得天中勝。


6.9.

saubhāgyaṃ prāpya yo martyaḥ pramādeṣu ca vartate /

na paṇḍita itikhyāto viparītastu nānyathā // Dhs_6.9 //

[日稱]若人不放逸,為世所崇重,常離於顛倒,此稱為正人。


6.10.

na pramādasya kālo hi harṣasya na kathañcana /

vyāmohajananācceto mṛtyukāle mahābale // Dhs_6.10 //

[日稱]云何著喜樂,起放逸過咎?心若不制止,為死魔所屈。

[般若]此非放逸時,不應生歡喜,此二法生癡,死時有大力。


6.11. pramādamukhena pramādavarṇanam

harṣo dhūmaḥ pramādo 'gnirdevān dahati naikaśaḥ /

viṣayairmohitā mūḍhā na ca vindantyacakṣuṣaḥ // Dhs_6.11 //

[日稱]喜樂如熾煙,放逸猶炎火,燒無量諸天,癡醉無知覺。

[般若]喜煙放逸火,燒無量大眾,境界所迷惑,無目不覺知。


6.12.

avyucchinnāni paśyanti saṃskārāṇi ca dehinām /

yathā hi viṣayairmūḍhā nāvagacchanti yaddviṣaḥ // Dhs_6.12 //

[日稱]若不斷放逸,常作輪迴人,為境界所迷,不能求解脫。

[般若]能斷於相續,及以眾生行,為境界所迷,不覺知利益。


6.13.

tasmāt pramādaṃ viṣavat kathayanti manīṣiṇaḥ /

sukhaṃ na dṛśyate pūrva pramādomandabuddhibhiḥ // Dhs_6.13 //

[日稱]放逸牽諸天,令墮於險難,是故智惠人,說放逸為毒。

[般若]放逸將天,至於地獄,智者所說,放逸如毒。


6.14.

(yathā) pramādopakṛtāḥ prayānti narakaṃ punaḥ /

phale prāpte pramādo 'yaṃ paścāt santapyate vyathā // Dhs_6.14 //

[日稱]快樂如彼蜜,放逸即耽嗜,後感苦果時,自受其楚毒。

[般若]愚癡放逸,著現在樂,放逸果熟,後生大悔。


6.15. pramādo 'narthakaraḥ

sarvānarthakaro dṛṣṭaḥ pramādaḥ paṇḍitaiḥ naraiḥ /

tathā ca kuśalaṃ prāyo yaḥ pramādaṃ na sevate // Dhs_6.15 //

[日稱]放逸招危厄,智者皆了知,愚癡不厭患,譬彼牛無異。

[般若]觀於放逸,無少利益,若捨放逸,常無憂惱。


6.16.

duḥkhaṃ yasya bhavediṣṭaṃ sa pramādaṃ niṣevatām /

na pramādaparaḥ kaścit kadācit sukhamāpnuyāt // Dhs_6.16 //

[日稱]若樂行放逸,是人唯有苦,放逸非善因,少樂不可得。

[般若]放逸大苦,不放逸樂,舉要言之,應捨放逸。

[般若]若人愛苦,應行放逸,樂行放逸,終無樂報。



6.17. pramādaśūnyānāmacyutapadaprāptiḥ

pramādaviratāḥ santo gacchanti padamacyutam /

nā pramādaparaḥ kaścinnarake duḥkhitānnayet // Dhs_6.17 //

[日稱]不放逸當得,寂靜心死處,放逸無他能,唯招地獄苦。

[般若]樂不放逸,至不退處,不行放逸,常無苦報。


6.18.

yadi devāḥ sahantīmaṃ ramante mandamedhasaḥ /

tiraścāṃ hi surāṇāṃ ca viśeṣo naiva vidyate // Dhs_6.18 //

[日稱]諸天著放逸,耽染無明惠,彼則同異趣,暗鈍悉相似。

[般若]此諸天眾,與鳥遊戲,天與畜生,等無差別。


6.19. pramādavaśāt devalokād patanti

pratyekaṃ karmavaicitryaṃ pramādaparamāḥ surāḥ /

nāvagacchanti patanaṃ devalokād bhaviṣyati // Dhs_6.19 //

[日稱]彼天極放逸,樂種種變現,謂常處天宮,不知己墮落。

[般若]種種雜業,生於天中,樂著放逸,不覺退沒。


6.20.

sannikṛṣṭaṃ sadā duḥkhaṃ patanaṃ vā bhaviṣyati /

devalokottarā devā yathā syāt sukhamātmanaḥ // Dhs_6.20 //

[日稱]又彼諸天人,知量而受樂,若淫縱過多,失壞唯自咎。


6.21.

devalokaṃ samāsādya yaḥ pramādeṣu rakṣate /

sa kṣīṇaśubhakarmāntaṃ cyavanānte vibudhyate // Dhs_6.21 //

[日稱]於天中妙樂,貪著無暫捨,福業即隨減,自知當退沒。

[般若]既得生天已,若縱放逸心,其人善業盡,退時乃自覺。


6.22.

mā pramādaparobhūyāḥ pramādo nocitaḥ suraiḥ /

pramādairdoṣavihatāścyavanti tridaśālayāt // Dhs_6.22 //

[日稱]示放逸過患,諸天當永斷,由愛著不捨,從忉利而墮。

[般若]究竟樂為勝,無生亦無死,死網縛眾生,無有安樂處。


6.23. pramādavaśagaḥ puruṣaḥ nāśameti

dahyate puruṣaḥ sarvaḥ pramādena vimohitaḥ /

sa paścād vigate tasmin pratyādeśena rakṣyate // Dhs_6.23 //

[日稱]愚癡樂放逸,生種種過惡,於彼命終時,為欲火所逼。

[般若]隨其受樂處,愛心轉增長,愛火燒眾生,地獄受苦報。


6.24.

doṣodbhavāmimāṃ bhūmiṃ pramādāvṛttaśādvalam /

vicaranti sadā mūḍhāḥ surāḥ satkṛtamohitāḥ // Dhs_6.24 //

[日稱]五欲如於地,放逸依之生,常耽染癡迷,不修其福業。


6.25.

cañcalā viṣamāstīvrā pramādāḥ kāmahetavaḥ /

na teṣāṃ viśvased vīro yasmāt svapnopamā hi te // Dhs_6.25 //

[日稱]欲為放逸因,暴惡極捷利,智者當制之,了彼皆如夢。

[般若]放逸生諸欲,攀緣不暫停,是欲如夢幻,智者所不信。


6.26. kāmaḥ nārakasya heturiti

na svapno narake hetuḥ kāmāḥ svapnasya hetukāḥ /

tasmāt kāmamimaṃ muktvā nityaṃ sucaritaṃ caret // Dhs_6.26 //

[日稱]夢非地獄因,五欲即為因,當離於五欲,勤修殊勝行。

[般若]諸欲雖如夢,夢非地獄因,是故捨諸欲,常修清淨業。


6.27. apramādātsarva prāptuṃ śaknoti

yatrāvāptaṃ padaṃ kṛtsnaṃ suraiḥ kāmavimohitaiḥ /

tat prāpyate padaṃ vīrairapramādaparairnaraiḥ // Dhs_6.27 //

[日稱]諸天於欲樂,隨念皆獲得,以智善開悟,則為不放逸。

[般若]諸天著欲樂,不得寂靜處,智人至寂靜,以不放逸故。


6.28. pramādamūlasaṃsāraḥ

pramādamūlasaṃsāro devānāmālayastathā /

ye pramādaviṣairmattāste magnā bhavasaṅkaṭe // Dhs_6.28 //

[日稱]諸天處宮殿,為境界所惑,放逸無出離,沈淪於苦海。

[般若]放逸生死本,諸天所住處,放逸毒所醉,沒在於諸有。


6.29.

tamaḥ pramādamūlañca avidyā hayapakārikā /

andhakāreṇa ye mūḍhāsteṣāṃ cakṣurna vidyate // Dhs_6.29 //

[日稱]放逸極癡暗,以無明為本,為彼癡所覆,雖見若無目。

[般若]若有離放逸,永脫三界海,放逸癡為本,盲冥無所覺。


6.30. pramādaḥ mohātmakaḥ

tejasā hi tathā mūlairagninā na ca kathyate /

mohānāṃ pravarastadvat pramādaḥ parikīrtyate // Dhs_6.30 //

[日稱]又如騰熾焰,因火而發生,放逸生諸惑,由癡而得起。

[般若]光明起有本,從於火日生,因癡生放逸,大仙如是說。


6.31.

pramādānalataptena manasā tad viceṣṭate /

muhayante yena te bālāḥ prayānti narakaṃ punaḥ // Dhs_6.31 //

[日稱]意若生放逸,即為彼所燒,如是愚癡人,當墮於地獄。

[般若]放逸火熾然,由心之所起,誑惑愚癡人,至諸地獄道。


6.32. pramādonmāditaḥ sukhamevānubhavati

pramādonmāditā devāstrividhā ye calātmakāḥ /

viyogaduḥkhaṃ vismṛtya saṃyoge sukhakāṃkṣiṇaḥ // Dhs_6.32 //

[日稱]諸天起放逸,戀著於天女,樂和合快樂,不覺乖離苦。

[般若]天人行放逸,女色之所使,和合相娛樂,不知愛別苦。


6.33.

patanāntameva jīvanam

upasthite mahāduḥkhe patanānte hi jīvite /

paścād vahanti virasaṃ patanāntaṃ sukhaṃ calam // Dhs_6.33 //

[日稱]彼天命欲終,則近大恐怖,快樂非堅牢,當此徒厭悔。

[般若]臨命欲終時,現前受大苦,婇女亦隨盡,諸樂皆磨滅。


6.34.

saṃyogo viprayogāntaḥ patanāntaḥ sukhaṃ sadā /

jarāntaṃ yauvanaṃ sarva karmāntaḥ sarvadehinām // Dhs_6.34 //

[日稱]合會當離散,著樂苦所壞,少者即衰朽,一切皆歸盡。

[般若]和合必有離,一切樂皆盡;壯少當衰變,一切業皆盡。


6.35.saṃsāraḥ karmanāṭakasambaddhaḥ

śubhāśubhena baddhā hi karmaṇā sarvadehinaḥ /

naṭavannaṭayantyete gatyāṃ gatyāṃ pṛthak pṛthak // Dhs_6.35 //

[日稱]又彼諸有情,善惡業所縛,各各往諸趣,如彼俳優者。

[般若]一切諸眾生,善惡業所繫,如伎人遊戲,去來各差別。


6.36.

karmanāṭakasambaddhaḥ saṃsāro bhramate sadā /

na tatra viśvaseddhīmānanityā karmaṇāṃ gatiḥ // Dhs_6.36 //

[日稱]由業所牽故,隨輪迴流轉,報盡即無常,有智無能免。

[般若]業伎之所繫,流轉於生死,無常業流動,智者不應信。


6.37.

pramādaḥ paramodoṣaḥ

sarvapāpāni viṣavat pramādaḥ paribarjyatām /

pramādena tu ye muktā (ste) tīrṇāsti bhavārṇavāt // Dhs_6.37 //

[日稱]放逸甚可惡,方便常遠離,若能斷彼過,則超三有海。

[般若]放逸如毒害,應方便捨離,若離於放逸,永渡三界海。


6.38.

prapātapatito doṣī kadācidapi jīvati /

na pramādaprapatitaḥ kadāpi sukhavān bhavet // Dhs_6.38 //

[日稱]如人墜深崖,彼命或少活,放逸若墮落,少樂不可得。

[般若]若人投崖巖,或有不失命。墮放逸地者,無有不受苦。


6.39.

pramādaḥ paramo doṣaḥ kadācit sarvakarmasu /

na rātrau na divā tasya śubhaṃ bhavati karhicit // Dhs_6.39 //

[日稱]由放逸過失,造無量惡業,於其晝夜中,而無有少善。

[般若]若人行放逸,一切有所作,如是於晝夜,終無有樂報。


6.40.

yat sukhaṃ laukikaṃ kiñcid yacca lokottaraṃ matam /

naśyate tat pramādena tasmāt tat parivarjayet // Dhs_6.40 //

[日稱]世間出世間,所有諸快樂,為放逸破壞,是故當棄捨。

[般若]世間出世間,一切諸樂法,放逸能破壞,是故應捨離。


6.41. apramādo 'mṛtapadam

apramādo 'mṛtapadaṃ pramādo mṛtyunaḥ padam /

apramādena te devāḥ devānāṃ śreṣṭhatāṃ gatāḥ // Dhs_6.41 //

[日稱]放逸速破壞,離此即安隱,後得生諸天,為最勝天主。

[般若]不放逸不死,放逸是死句;不放逸最勝,當為諸天主。


6.42.

pramādamūlaḥ saṃsāraḥ apramādaśca (sad) gatiḥ /

tasmād pramādavirataḥ sukhī bhavati sarvadā // Dhs_6.42 //

[日稱]若人離放逸,則斷流轉因,是故當棄捨,常得離憂怖。

[般若]放逸生死本,謹慎是勝道,是故捨放逸,常得受天樂。


6.43. duḥkhād vibheti cet pramādaṃ parityajet

icchate yatsukhaṃ nityaṃ yaśca duḥkhād vibheti (vai) /

sa (hi) pramādād viramet pramādo viṣavannṛṇām // Dhs_6.43 //

[日稱]若人求樂果,當除其苦因,若斷彼放逸,則無諸苦難。

[般若]若人欲求樂,若怖畏諸苦,應捨放逸行,放逸如火毒。


6.44.

pramādanidrāvihatā pramādaviṣamohitāḥ /

prapātaṃ hi prapadyante janāḥ śukla kṛtātmakāḥ // Dhs_6.44 //

[日稱]又著放逸者,引生於睡眠,及惡作因緣,當墮於險岸。

[般若]放逸睡覆人,放逸癡毒害,作諸不善業,放逸墜坑陷。


6.45. apramādaḥ paraṃ śreyaḥ

apramādaḥ paraṃ śreyo na pramādaḥ kathañcanaḥ /

apramādena sukhinaḥ pramādena (su)duḥkhitāḥ // Dhs_6.45 //

[日稱]不放逸最勝,無令少生起,捨離常獲安,樂著為彼縛。

[般若]不放逸最勝,放逸為不善;不放逸得樂,放逸常受苦。


6.46. pramādamūḍhāḥ narakaṃ vrajanti

pramādamūḍhā hi narā bhūyo madyena mohitā /

dhik pramādavimūḍhāste caranti narakaṃ punaḥ // Dhs_6.46 //

[日稱]諸天放逸故,展轉增癡醉,如禽無所知,常為地獄行。

[般若]愚夫行放逸,如醉癡自欺,二放逸所惑,輪轉於地獄。


6.47.

pramādavāgurābaddhā viṣayārṇavasaṃsthitāḥ /

tṛṣṇāviṣayasambaddho devaḥ krīḍatyanekaśaḥ // Dhs_6.47 //

[日稱]無量諸天人,為欲所桎梏,墮放逸海中,如魚投羂網。

[般若]放逸自圍遶,境界海增長,愛鎖之所縛,遊戲於天中。


6.48.

jātamātrasya devasya tat kṣaṇaṃ kṣīyate sukham /

na vindanti vivaśāḥ pramādāvṛttacetasaḥ // Dhs_6.48 //

[日稱]又天中有情,耽欲無知覺,為放逸纏心,彼樂豈能久?

[般若]諸天初生時,樂生念念滅,放逸自覆心,不知無常轉。


6.49.pramādavaśaḥ kāmavaśago 'tṛpta eva tiṣṭhati

pramādod bhrāntamanaso nityaṃ viṣayatatparāḥ /

atṛptāḥ kāmabhogeṣu sukhena sukhitā hi ca // Dhs_6.49 //

[日稱]意隨放逸轉,境界常現前,於樂無厭患,彼天常苦惱。

[般若]放逸自迷惑,常樂於境界,因欲無厭足,常受諸苦惱。


6.50.

kāmānalena sandagdhāḥ vipramādena mohitāḥ /

na vindanti balaṃ sarva vināśāntaṃ hi jīvitam // Dhs_6.50 //

[日稱]諸天著欲行,皆由彼放逸,是法不堅牢,能壞於壽命。

[般若]諸天著欲,放逸癡毒,不覺無常,壞其身命。


6.51.

anekāni sahastrāṇi surāṇāṃ niyutāni ca /

kāmānalena sandagdhāḥ pramādena vimohitāḥ // Dhs_6.51 //

[日稱]無量百千萬,那由他諸天,為欲火所燒,由愚癡放逸。

[般若]無量百千,那由他天,皆為放逸,欲火所燒。


6.52.pramādayutāḥ patanti

hriyate puruṣaḥ sarvaḥ pramādena vimohitaḥ /

sa paścād vyasane prāpte budhyate tasya tatphalam // Dhs_6.52 //

[日稱]彼放逸過惡,能令諸有情,造彼不善因,後招其苦果。

[般若]一切眾生,放逸所盲,後受衰惱,乃知其過。


6.53.

viṣavat prāṇahṛd dṛṣṭaḥ pramādastattvadarśibhiḥ /

agnivad dahyate nityaṃ śastravacca nikṛntatiḥ // Dhs_6.53 //

[日稱]善真實觀察,彼放逸自性,譬之於毒蚖,亦如利刀劍。

[般若]如毒害命,放逸亦然。如火焚燒,如刀如戟。


6.54.

mitravad dṛśyate pūrva paścād bhavati śatruvat /

vahiśaḥ sarvadevānāṃ pramādaḥ sampravartate // Dhs_6.54 //

[日稱]放逸使諸天,一切皆隨轉,初眎若親朋,後覺如冤敵。

[般若]初如親友,後成怨敵,如魚吞鉤,放逸亦然。


6.55.

devāsuramanuṣyāṇāṃ nāgānāṃ ca viśeṣataḥ /

pramādaḥ kāraṇaṃ dṛṣṭaṃ sarvānnarthān karoti saḥ // Dhs_6.55 //

[日稱]天人阿脩羅,及彼諸龍等,皆由放逸故,而生諸障難。

[般若]天龍人鬼,及阿修羅,皆為放逸,得大衰惱。


6.56.

yaḥ pramādahato nityaṃ nāsau kalyāṇamarhati /

kalyāṇavarjitaḥ puruṣo narakānupakarṣati // Dhs_6.56 //

[日稱]為放逸所惑,不能修眾善,是人失大利,求趣險惡道。

[般若]若常放逸心,則無有善報,離於善業者,則墮於地獄。


6.57.

vividhā kṛtayastiryag pramādaparivañcitāḥ /

maithune bhojane caiva yeṣāṃ buddhiḥ sadāratāḥ // Dhs_6.57 //

[日稱]若人常樂著,飲食與和合,造作傍生行,為放逸欺誑。

[般若]畜生雜形類,為放逸所誑,若食若受欲,貪心常愛樂。


6.58.

yadā sucaritaṃ karma cāntībhūtaṃ divaukasām /

bhaviṣyati tadābhūyaḥ kva yāsyanti pramādinaḥ // Dhs_6.58 //

[日稱]又彼諸天人,遠離眾善業,展轉恣癡迷,放逸何所得?

[般若]本行於善業,天中食報盡,如是放逸人,命終何所趣?


6.59.

pramādavāriṇāṃ duḥṣṭāḥ karmavāyubhirāhatāḥ /

patanti vṛkṣavad devā gatyāṃ gatyāṃ pṛthak pṛthak // Dhs_6.59 //

[日稱]諸天放逸故,福盡而墮落,為業風所吹,漂淪於惡趣。

[般若]放逸怨自壞,業風之所吹,猶如樹傾倒,墮於諸道中。


6.60.surāṇāmapi saṃvegajanitaḥ śoko jāyate

śataśo na hutaścaiva divi jātā divaukasaḥ /

na ca saṃvegajanito hṛdi śokaḥ prajāyate // Dhs_6.60 //

[日稱]經無量百千,輪迴生滅苦,無正念思惟,常生諸憂怖。

[般若]百千那由他,天中受生死,而不起厭離,不生憂怖心。


6.61.

pramādakaluṣaṃ pītvā mohātpānaṃ divaukasaḥ /

patanti narakaṃ tīvraṃ vahninā parivāritam // Dhs_6.61 //

[日稱]諸天由彼癡,飲放逸濁水,後墮地獄中,猛火常圍繞。

[般若]飲於放逸酒,諸天嗜癡飲,退墮於地獄,大猛火圍繞。


6.62.sudurlabhasya mānuṣasya janmanaḥ sāphalyavaiphalye

sulabdhaṃ mānuṣaṃ janma ye labdhvā apramādinaḥ /

kurvanti sukṛtaṃ karma devalokopagāminaḥ // Dhs_6.62 //

[日稱]若人於世間,常樂不放逸,勤修諸福業,定得生天中。

[般若]以善得人身,得已不放逸,造作眾善業,因是得生天。


6.63.

durlabhaṃ mānuṣaṃ karma labdhvāpi ye pramādinaḥ /

te pramādāt paribhrāntāḥ patanti narake narāḥ // Dhs_6.63 //

[日稱]人身極難得,得已生放逸,放逸極黑暗,當招地獄苦。

[般若]人身甚難得,得已行放逸,為放逸所迷,命終墮地獄。


6.64.mṛtyusamaye pramādī tapatyeva

pramādaratasattvo yaḥ kṛpayā parivartate /

sa paścānmṛtyusamaye tapyate svenacetasā // Dhs_6.64 //

[日稱]若人樂放逸,復不生憐愍,於彼命終時,受極苦熱惱。

[般若]汝若樂放逸,而行於非法,至於臨終時,心乃生悔熱。


6.65.pramādasya dāhakatvam

na tathā dahyate vahnirna ca śastraṃ vikṛntati /

pañcendriyasamudbhūtaṃ pramādo dahyate tathā // Dhs_6.65 //

[日稱]非世火所燒,及刀劍所斷,是放逸熾火,從五根發起。

[般若]悔熱喻火燒,亦喻於刀戟,從於五根生,而還自燒滅。


6.66.

sukharūpaṃ tathā duḥkhaṃ mitrarūpaṃ tathā ripuḥ /

pramādināṃ hi tannityaṃ tasmāttaṃ parivarjayet // Dhs_6.66 //

[日稱]樂壞即為苦,親屬亦如冤,皆由放逸生,是故當棄捨。

[般若]於苦謂為樂,貪怨為親友,觀放逸如是,是故應捨離。


6.67.

pramādatṛṣṇayā miśro rāgastadanuvardhakaḥ /

trayaste ripavaḥ kruṣṭāḥ nāśayanti sukhaṃ nṛṇām // Dhs_6.67 //

[日稱]放逸與癡愛,令貪轉增長,是三種可畏,能壞眾生善。

[般若]放逸愛和合,為欲之所縛,三種大怨家,能破壞大樂。


6.68.

ye pramādaratā nityaṃ na ca dharmaratā budhāḥ /

te mṛtyusamaye prāpte yamadūtaiḥ parākṛtāḥ // Dhs_6.68 //

[日稱]無智捨正法,樂作於放逸,為焰摩使者,臨終所驅逼。

[般若]若天人放逸,樂行於非法,至於臨終時,則見閻羅使。


6.69.viṣavatpramādaṃ matvā tatparityāginaḥdhanyā

pramādaṃ viṣavad ye tu parirakṣanti paṇḍitāḥ /

te mṛtyusamaye prāpte bhavanti sukhabhāginaḥ // Dhs_6.69 //

[日稱]放逸極險惡,智者常守護,彼於命終時,安隱無諸怖。

[般若]放逸如毒害,智者所捨離,臨於命終時,則無眾苦惱。


6.70.

pramādaḥ paramo mṛtyurapramādaḥ paraṃ sukham /

tasmāt sukhārthināḥ nityaṃ mā pramāde matiṃ kṛthāḥ // Dhs_6.70 //

[日稱]放逸第一苦,不放逸最樂,若求彼樂者,不應行放逸。

[般若]放逸死受苦,不放逸最樂,若欲求樂者,常應離放逸。


6.71.dhātvāyatana sammohaḥ śreyasāṃ vidhna

dhātvāyatanasammohaḥ śreyasāṃ vighnakārakaḥ /

sanyāsaḥ sarvakarmāṇāṃ pramādaḥ sampravartate // Dhs_6.71 //

[日稱]於彼處界等,起放逸過患,損壞諸善根,則生諸障礙。

[般若]迷惑於界入,妨於涅槃道,以此放逸故,失一切善法。


6.72.

doṣayantravilagnāya māyādvārasya dūtakaḥ /

sammohasyāgraṇī pāpaḥ pramādaḥ sampravartate // Dhs_6.72 //

[日稱]又彼放逸者,樂著於形色,由增上無知,即趣於險難。

[般若]若有三種過,是大惡道使,癡為第一惡,放逸故流轉。


6.73.pramādaratāḥ mṛtyumukhaṃ prati gacchanti

ye pramādaratā bālāste mṛtyorhastamāsthitāḥ /

pramādasevakā ye tu te sarve nidhanaṃgatā // Dhs_6.73 //

[日稱]若常作放逸,定墮於惡道,愚夫不覺知,彼死掌中住。

[般若]愚癡放逸行,死常在手中,若有樂放逸,一切盡破壞。


6.74.pramādino devā api kṣīṇapuṇyāḥ bhavanti

puṇyakṣayāya devānāṃ pramādena vihiṃsitāḥ /

patanti sukhasaṃmūḍhāstrāṇaṃ teṣāṃ tadā kutaḥ // Dhs_6.74 //

[日稱]諸天福盡故,皆由生放逸,為彼所損害,墮落無能捄。

[般若]若天福德盡,放逸所破壞,墮落癡所誑,無人能救護。


6.75.saddharmācaraṇaṃ bhūtadayaiva

eko dharmastathāśreyaḥ kṛpayā saṃyataḥ pṛthuḥ /

kṣāntiścāpi sadā yuktā dayā bhūteṣu sarvadā // Dhs_6.75 //

[日稱]唯有一善法,具足諸功德,忍辱常相應,憐愍於含識。

[般若]一法常最勝,能忍而修行,若與忍相應,悲念諸眾生。


6.76.

balabhūtā bhavantyete mṛtyukāle mahābhaye /

tasmāt pramādarahitaiḥ sevanīyāḥ prayatnataḥ // Dhs_6.76 //

[日稱]由此善根力,臨終離諸怖。是故捨放逸,專注勤修作。

[般若]命終怖畏時,得如是大力,是故離放逸,精進修諸行。


6.77.vidyāvidhijñasyaiva prāṇinaḥ śāntirjāyate

avidyāvartanaṃ śreyo vidyāyā rakṣaṇaṃ sadā /

vidyāvidhijño yaḥ (satvaḥ) pramādastasya śāmyati /

puruṣārtho niyato (hyatra) yat pramādasya varjanam // Dhs_6.77 //

[日稱]常遠離愚癡,善護於明惠,若達此二法,放逸自除斷。

[日稱]此丈夫法財,決定當修習,由具彼財故,則樂不放逸。

[般若]若能捨無明,常守護明智,以知明無明,放逸不能壞。

[般若]若人捨放逸,決定得大利,如是不放逸,則能自利益。


6.78.apramādaratasyaiva puruṣārthasiddhirbhavati

apramādaratasyaiva puruṣārthaḥ satāṃ mataḥ /

pramādo bandhanaṃ prāyo muktistasyāpramādataḥ // Dhs_6.78 //

[日稱]放逸名為縛,不放逸即解,如是二種相,以方便揀擇。

[般若]放逸網自縛,勤修則解脫,如是縛解相,我今總略說。


6.79.pramādasevanād bandhanam

mokṣabandhanayoretallakṣaṇaṃ syāt satāṃ matam

evaṃ matvā sadā devo yaḥ pramādena rakṣati /

sa paścānmṛtyusamaye jñāsyate tasya tatphalam // Dhs_6.79 //

[日稱]若樂放逸者,當起善思惟,於後命終時,則知其業果。

[般若]天子既已知,若有行放逸,至於臨終時,乃知其果報。


6.80.santoṣa eva nirvāṇasādhanam

yathā yathā hi santoṣaḥ sevyate yatibhiḥ sadā /

tathā tathā hi nirvāṇamanike tasya vartate // Dhs_6.80 //

[日稱]又復捨家人,常生於止足,精進修諸善,得近寂滅樂。

[般若]少欲知足法,出家應修行,如是持戒人,則近涅槃道。


6.81.

virāgaḥ sarvakāmeṣu nirvāṇe ca pravartatām /

nāsau mārasya viṣayaḥ kadācit sampravartate // Dhs_6.81 //

[日稱]離世俗攀緣,唯務於真諦,不為諸魔事,少分而動亂。

[般若]所作不悕望,勤求涅槃道,不為魔境縛,不至魔境界。


6.82.jñānenaiva duḥkhaprahāṇam

narāṇāṃ paśya manaso nityaṃ vyāpārameva ca /

udyogaśca sadājñānaṃ sa kathaṃ duḥkhameṣyati // Dhs_6.82 //

[日稱]若人意寂靜,常離諸希求,勝智則發生,於彼何有苦?

[般若]若人常修行,不生悕望心,修行勤精進,則無有眾苦。


6.83.kaḥ bandhanamukto bhavati?

atītabhayasampannaḥ pratyutpanne ca buddhimān /

anāgatavidhijño yaḥ sa muktaḥ kleśabandhanāt // Dhs_6.83 //

[日稱]以正惠觀察,過現諸恐怖,當脫彼未來,無量煩惱縛。

[般若]念已作怖畏,思惟於現在,亦知於未來,則脫煩惱縛。


6.84.

apramādarato nityamaviśvāse ca kātaraḥ /

saṃjñānasevī vimalo nirvāṇasyāntike sthitaḥ // Dhs_6.84 //

[日稱]若樂不放逸,常不值諸難,由智離垢染,當證真常處。

[般若]常樂不放逸,畏於不信法,修無垢淨智,則近涅槃住。


6.85.mahatsukhaṃ pramādena naśyati

pramādenāpi naśyanti devāḥ prāpyamahatsukham /

kiṃ punaryena vā mūḍhāḥ pramādavaśasevinaḥ // Dhs_6.85 //

[日稱]此放逸能壞,諸天妙五欲,何況彼愚夫,耽著無知覺!

[般若]諸天受快樂,猶起放逸行,何況愚癡人,為放逸所使!


6.86.

mṛtaḥ sa naro bhavati yaḥ pramādavihāravān /

jīvite ca pramatto 'yaṃ satataṃ jñānadhāraṇe // Dhs_6.86 //

[日稱]若樂行放逸,彼人則近死,能離彼過失,善任持惠命。

[般若]若人行放逸,是為已死人;若不放逸行,常住智慧人。


6.87.pramādāpramādayorantaram

apramādapramādābhyāmidamantaramiṣyate /

mṛtyuṃ ca varjayed doṣaṃ pramādaṃ duḥkhamūlakam // Dhs_6.87 //

[日稱]放逸不放逸,二種如是說,近之為苦本,捨之則遠死。

[般若]放逸懈怠心,精勤能斷除;放逸眾苦本,捨之如棄死。


6.88.

nityaṃ pramuditā devāḥ nityaṃ pramuditā vayam /

pakṣiṇāṃ ca surāṇāṃ ca viśeṣo nopalabhyate // Dhs_6.88 //

[日稱]諸天及世人,常著於欲樂,猶如彼飛禽,二種無有異。

[般若]天眾常放逸,天鳥亦復然,天眾及飛鳥,彼此無勝劣。


6.89.

na dharmācaraṇaṃ dṛṣṭaṃ mokṣacaryā na yātyasau /

tathaiva yadi devānāṃ te gatāḥ pakṣibhiḥ samā // Dhs_6.89 //

[日稱]不達彼正法,不知解脫因,如是天及人,故與彼相似。

[般若]樂行於非法,不求解脫樂,天眾若如是,與鳥無差別。


6.90.

ye pramādavinirmuktā ye ca dharmaratāḥ sadā /

te devāḥ satpathā loke na pramādavihāriṇaḥ // Dhs_6.90 //

[日稱]若棄捨放逸,常樂於勝行,如是諸有情,此為真智者。

[般若]若離於放逸,順法而修行,則為世間勝,以不放逸故。


6.91.

yadi krīḍāratā devāḥ pramādacaritāḥ sadā /

devānāṃ ca khagānāṃ ca viśeṣo nopalabhyate // Dhs_6.91 //

[日稱]諸天樂遊戲,常作於放逸,雖受天福報,與彼禽同類。

[般若]若天樂遊戲,禽鳥亦如是,天眾則與鳥,平等無差別。


6.92.dharmapatitaḥ jātyā na śobhate

karmaṇāṃ tu viśeṣeṇa jātirdharmairviśiṣyate /

na dharmapatitaḥ kaścid jātyā bhavati śobhanaḥ // Dhs_6.92 //

[日稱]諸業有差別,受生則有異,唯善法可依,決定無少墮。

[般若]以其業勝故,受生法亦勝,若入於惡法,不得生善處。


6.93.

yena nindanti saṃsāramimaṃ sarvakṣayātmakam /

te surāpisamā nityaṃ pakṣibhirmūḍhabuddhibhiḥ // Dhs_6.93 //

[日稱]若不悟輪迴,一切皆歸盡,彼天極愚癡,顛倒唯自損。

[般若]若不覺生死,一切皆無常,天眾若如是,愚癡如畜生。

[般若]生苦及老苦、死苦亦如是,恩愛及別離,次第受眾苦。


6.94.

yeṣāmevasthitā buddhiramatā dharmagocare /

te devāḥ sammattā loke na pramādavicāriṇaḥ // Dhs_6.94 //

[日稱]若天依正法,住無垢境界,不作放逸行,為世所恭敬。

[般若]若人有智慧,視於無垢法,彼於世間勝,非汝放逸行。


6.95.

ye janmahetuprabhavaṃ duḥkhaṃ budhyanti śobhanam /

te devā na tu ye saktāḥ kāmeṣu hitakāriṣu // Dhs_6.95 //

[日稱]謂彼苦與樂,皆從因緣起,彼天善覺了,不造非義利。

[般若]若人覺苦惱,而生淨智慧,是人名為天,非汝著欲者。


6.96.

viyujyamānā bahuśo bhṛtyasvajanabāndhavaiḥ /

ye nodvijanti saṃsāre te devāḥ pakṣibhiḥ samāḥ // Dhs_6.96 //

[日稱]於親眷朋友,互相而繫屬,不厭怖輪迴,何曾求出離!

[般若]親友及兄弟,數數愛別離,若不厭生死,與鳥等無異。


6.97.madyapānādhikaḥ pramādaḥ

madyapānādhiko dṛṣṭaḥ pramādastattvadarśibhiḥ /

jīryate madyapānaṃ hi pramādo naiva jīryate // Dhs_6.97 //

[日稱]飲酒生放逸,智者當了知,飲已即消散,放逸難可壞。

[般若]飲酒過雖重,酒醉尚可醒,放逸不可悟,是故應遠離。


6.98.pramādamatto gatipañcake bhramate

pramādopahatoloko bhramate gatipañcake /

tasmāt pramādamatto hi sarvopāyairviśiṣyate // Dhs_6.98 //

[日稱]放逸發狂亂,馳騁於五趣,是故方便說,為患逾惛醉。

[般若]放逸破壞人,輪轉於五道,是故離放逸,第一勝方便。


6.99.pramādaḥ madyādapi hīnataraḥ

ekāhaṃ paramaṃ madyaṃ pramādayati dehinaḥ /

pramādaḥ kalpakoṭibhirbhramato 'pi na jīryate // Dhs_6.99 //

[日稱]若人行放逸,受罪俱胝劫,飲者日當醒,放逸長時醉。

[般若]酒醉但一日,令人不醒悟;放逸惛醉人,流轉百千劫。


6.100.

ye pramādairvirahitāste gatāḥ padamavyayam /

ye tu pramādavaśagāste bhavanti khagā narāḥ // Dhs_6.100 //

[日稱]遠離放逸者,則無彼墮落,若為彼所牽,常沈於諸有。

[般若]若離於放逸,則得不滅處,若人樂放逸,常受於生死。


6.101.

hitārthinā manuṣyeṇa pramādovarjya eva hi /

yasmāt pramādavaśagāḥ kleśā buddhena deśitāḥ // Dhs_6.101 //

[日稱]若樂饒益者,當捨諸放逸,為最上煩惱,是諸佛所說。

[般若]若人求利益,當捨於放逸,放逸生煩惱,大聖之所說。


6.102.devānāṃ kṛte 'pi pramādo heya eva

khagā yadi pramādena kurvanti laghucetasaḥ /

kasmāddevāḥ pramādaṃ(taṃ) na jahaṃti viśeṣataḥ // Dhs_6.102 //

[日稱]為放逸所牽,令心則輕動,諸天由是故,懈怠無修斷。

[般若]鳥行於放逸,畜生輕心故;天何故放逸,而不能捨離?


6.103.

yastu dūrāt pramādena bhayaṃ nāvaiti durmatiḥ /

so 'vaśyaṃ vyasane prāpte paścāttāpena dahyate // Dhs_6.103 //

[日稱]若不遠放逸,惡惠深可怖,定墮於險難,後受彼熱惱。

[般若]放逸無怖畏,其心行不善,後得大憂惱,臨終生悔熱。


6.104.

patanaṃ devalokāt te dānai rakṣanti dāruṇam /

tad vicintya pramādaste na saṃsevyaḥ kathañcana // Dhs_6.104 //

[日稱]從天中墮落,則受諸艱苦,當知彼放逸,少不可親近。

[般若]一切諸天眾,必當有退沒,既知欲無常,莫行於放逸。


6.105.

ye pramādaratā nityaṃ na te saukhyasya bhāginaḥ /

pramādo duḥkhamūlaśca mūlamekaṃ sudāruṇam // Dhs_6.105 //

[日稱]若常樂放逸,彼無快樂分,當知彼放逸,第一苦根本。

[般若]若人樂放逸,則不得安樂,放逸受大苦,如樹根堅牢。


6.106.

padmakoṭisahastrāṇi niyutānyarbudāni ca /

asaṃkhyāni ca devānāṃ pramādena vitanvitāḥ // Dhs_6.106 //

[日稱]無數諸天人,皆因放逸故,墮於地獄中,百千俱胝劫。

[般若]億千那由他,無數億兆載,阿僧祇諸天,皆為放逸誑。


6.107.apramādaḥ paraṃ mitraṃ pramādaśca śatruḥ

apramādaḥ paraṃ(mitraṃ) nityaṃ hitakaraṃ nṛṇām /

pramādastu paraṃ śatrustasyanmitraparo bhavet // Dhs_6.107 //

[日稱]放逸第一冤,不放逸如友,是故當親近,常為作饒益。

[般若]謹慎第一友,常能作利益,放逸第一怨,故應近善友。


6.108.

śubhasyāntakaro hayeṣa viṣavad dāruṇaṃ param /

durgatīnāṃ paraṃ mārgaḥ pramāda iti kathyate // Dhs_6.108 //

[日稱]於善當奉行,見惡則如毒,故說此放逸,為第一險道。

[般若]欲遍一切身,如第一嚴毒,惡道第一導,所謂放逸是。


6.109.

pramādena pramattā ye viṣayaiścāpi rañjitāḥ /

narāste mūḍhamanaso nityaṃ duḥkhasya bhoginaḥ // Dhs_6.109 //

[日稱]彼放逸眾生,為美言所誑,常迷醉其心,於苦唯己分。

[般若]若行於放逸,復染著境界,彼以愚癡心,常受諸苦惱。


6.110.jñānaśūnyāḥ bhayaduḥkhamavigaṇya paśubhiḥ samāḥ bhavanti

yeṣāṃ bhayaṃ na duḥkhaṃ (ca) na ca jñānāvalokanam /

paśubhiste samāviṣṭā na purā sukhakāṃkṣiṇaḥ // Dhs_6.110 //

[日稱]不怖於苦惱,不求天快樂,由無智觀察,與傍生無異。

[般若]若不知是苦,不知觀察者,彼則與羊等,愛樂天亦爾。


6.111.

āhāramaithunaratiḥ paśūnāṃ hṛdi vartate /

sā ratiryadi devānāṃ te gatāḥ paśubhiḥ samāḥ // Dhs_6.111 //

[日稱]於飲食婬欲,其心無暫捨,如是諸有情,則同其畜類。

[般若]飲食樂欲樂,羊亦有此樂,若天亦如是,與羊則不異。


6.112.pramādaḥ mṛtyoḥ paryāya eva

krīḍantyatiśayaṃ hyete mṛtyorgamye puraḥsthitā /

samprāpte mṛtyusamaye phalaṃ dāsyanti (dāruṇam) // Dhs_6.112 //

[日稱]樂著嬉戲者,住琰摩口中,彼死即現前,是苦難堪忍。

[般若]天不畏而戲,是故住死中,死時既到已,方知其果惡。


6.113.

viṣavat pariheyo('yaṃ) sarvairapi (suduḥsahaḥ) /

mṛtyoḥ paryāyanāmaiṣa pramādo hṛdi dehinām // Dhs_6.113 //

[日稱]眾生心放逸,樂壞即夭喪。

[般若]有異法名死,所謂放逸心。


6.114.

pramādena hatān pūrvaṃ paścānmṛtyuḥ pramardati /

dharmajīvitasaukhyānāṃ tamekāṃśaṃ prakathyate // Dhs_6.114 //

[日稱]由彼放逸故,終為死磨滅。唯有一善法,令壽命安隱。

[般若]放逸前破壞,然後為死殺。由法得命樂,故說法第一。


6.115.apramāda eva svargamārgaḥ

apramāda iti khyātaḥ svargamārga pradeśakaḥ /

arthānathau samāvetau paścānmokṣastathaiva (ca) // Dhs_6.115 //

[日稱]復能生諸天,說名不放逸。

[般若]法為不放逸,天道之導師。益不益不異,縛脫亦如是。


6.116.apramādaḥ guṇaḥ pramāda eva doṣaḥ

apramādaḥ pramādaśca guṇadoṣasamāvibhau /

tatraiva mūḍhamanaso vijānanti ca dehinaḥ // Dhs_6.116 //

[日稱]放逸不放逸,生過失功德,善惡皆由心,解縛亦如是。眾生不了知。

[般若]放逸不放逸,功德過平等。由彼癡心故,令天無所知。


6.117.

śatruṇā saha rakṣanti jñāne pariharanti ca /

pramādaviṣavṛkṣasya śākhāstistraḥ pratiṣṭhitāḥ // Dhs_6.117 //

[日稱]快樂如冤害。彼意極愚癡,遠離於佛智。放逸如毒樹,聳幹有其三。

[般若]共怨聚戲樂,智者則捨離。放逸之毒樹,三枝住在上。


6.118.

jarā vyādhiśca mṛtyuñca nityaṃ tasyoparisthitāḥ /

jarādayo na bādhyante puruṣaṃ satkriyānvitam // Dhs_6.118 //

[日稱]為彼老病死,常依止而住。具足修正行,不為彼所侵。

[般若]謂老病死物,常在其上住。老等不能惱,丈夫善行者。


6.119.apramādī sadā bhayanirmuktaḥ san sukhītiṣṭhati

saṃsāre tiṣṭhate dhīmānapramādarataḥ sadā /

nikṛntanti sadā doṣā na pramādaṃ pariṣvajet // Dhs_6.119 //

[日稱]智者處輪迴,常樂不放逸。若樂不放逸,則離諸過咎。

[般若]若不放逸行,彼行涅槃道。不放逸大斧,常能斫諸過。


6.120.

sadā bhayavinirmuktaḥ sukhaṃ prāpnotyanuttamam /

(a) pramādācca yat saukhyaṃ śāśvataṃ sa bhayaṃ hi tat // Dhs_6.120 //

[日稱]解脫諸恐怖,得最上快樂。若具放逸者,我則生怖畏。

[般若]彼解脫過故,得無上之樂。若放逸受樂,彼樂常怖畏。


6.121.

yattu tasmād vinirmuktaṃ tat saukhyaṃ dhruvamacyutam /

śataśo manujā (hayatra) pramādena vimohitāḥ // Dhs_6.121 //

[日稱]彼若有解脫,於樂不須斷 ,由貪起放逸,當墮蓮華獄。

[般若]若離彼放逸,彼樂常不退。如是百百倒,放逸之所誑。


6.122.

tathāpi nāma vaśagāste pramāde pratiṣṭhitāḥ /

catvāro hi viparyāsāḥ pramādasyoparisthitāḥ // Dhs_6.122 //

[日稱]彼於欲自在,常止住其中。若住於放逸,生四種顛倒。

[般若]以未覺知故,今猶有不離。四種顛倒見,住在放逸上。


6.123.

pramādavirahāttepi naśyanti lokaśatravaḥ /

yadanekavikalpo 'yamanekabhayasaṅkaṭaḥ // Dhs_6.123 //

[日稱]能壞於善行,如世間冤害。無量諸疑惑,恐怖常逼切。

[般若]捨離放逸故,則失世間怨。此無量分別,無量怖畏逼。


6.124.pramādarahitāḥ devāḥ santo 'cyutaṃ sukhamaśnute

saṃsāro bhramate duḥkhe tat pramādasya ceṣṭitam /

ekaḥ pramādavirahāt prāpyate sukhamacyutam // Dhs_6.124 //

[日稱]流轉生死中,皆由放逸行。此一放逸行,常樂諸欲樂。

[般若]生死轉行苦,皆由彼放逸。若離一放逸,則得樂不退。


6.125.

pramādena vinaśyanti sarvadharmā hatāstravāḥ /

devānāṃ ca pramādo 'yamuparyupari vartate // Dhs_6.125 //

[日稱]則遠離一切,無漏清淨法。諸天放逸故,展轉無窮極。

[般若]一切無漏法,放逸故能失。天中不放逸,上上而轉行。


6.126.

kathaṃ pramādasammūḍhāḥ devā yāsyanti nirvṛtim /

tade(ta)t saumyamanasā cintayitvā vikalpayet // Dhs_6.126 //

[日稱]愚癡不厭離,何由得寂靜?離染污思惟,其心則寂靜。

[般若]何放逸癡天,不能得解脫?彼此善思惟,種種分別已。


6.127.

tathā me hita māstheyaṃ yathā yat syāt (sukhāvaham) /

ye devā yacca tatsaukhyaṃ paśyan yadapikiñcana // Dhs_6.127 //

[日稱]能利於自他,無復諸熱惱。諸天著欲樂,所得何曾見!

[般若]如自利益作,後時則不悔。若天若受樂,若其餘少法。


6.128.saṃskṛtasyaiva dhruvapadaprāptirbhavati

tat sarva (hi) dhruvaṃ gatvā saṃskṛtasyaiṣa sambhavaḥ /

avaśyaṃ te vinaśyanti ye bhāvāḥ saṃskṛtāścalāḥ // Dhs_6.128 //

[日稱]是樂有為生,無常不久住。此有為色相,決定而破壞。

[般若]此有為相法,應知皆無常。若法有為數,彼畢竟失滅。


6.129.pramādavaśād devā api duḥkhabhāginaḥ bhavanti

pramādaniratā (devā)nityaṃ duḥkhasya bhāginaḥ /

pramādāpahatajano yasteṣāṃ kurute matiḥ // Dhs_6.129 //

[日稱]彼樂若壞時,則生於苦惱。若人於欲境,放逸心狂亂。

[般若]後時必破壞,常受諸苦惱。若有憶念樂,放逸所壞者。


6.130.

saṃviyoge samutpanne duḥkhena paritapyate /

viṣayeṣu sakāmeṣu tṛṣṇāvanagateṣu ca // Dhs_6.130 //

[日稱]決定有乖離,後受於熱惱。於五欲境界,貪愛得自在。

[般若]彼於離散時,則多受苦惱。境界欲樂多,為愛使令行。


6.131.

tena te vañcitā devāḥ pramādavaśavartinaḥ /

mūlametadanarthānāṃ yatpramādānusevanam // Dhs_6.131 //

[日稱]彼欲誑諸天,放逸則隨轉。若人作放逸,是諸難根本。

[般若]是故誑惑天,令行放逸行。若放逸行者,此不利益本。


6.132.pramādavarjanaṃ kṣemakaram

tasyaitad varjanaṃ dhanyaṃ sarvakṣemakaraṃ mahat /

satvā naivāpannasukhā duḥkhaiścāpi samanvitāḥ // Dhs_6.132 //

[日稱]於財起貪求,廣造諸不善。若人於此生,具足諸快樂。

[般若]若捨則為吉,安樂無衰惱。汝今既始生,受樂事相應。


6.133.

tathā buddhiranuṣṭheyā yathā matsyā jalānugāḥ /

svarge pramādavaśagā strīvidheyāśca te surāḥ // Dhs_6.133 //

[日稱]當隨智惠行,如魚逐流水。諸天若放逸,為女色所伏。

[般若]生如是心意,慎勿著垢染。放逸能使天,婦女使亦然。


6.134.pramādino duḥkhabhāgino bhavanti

te strīvahnivinirdagdhā nityaṃ duḥkhasya bhāginaḥ /

tasmāt prayatnaśo devairaṅganā parivarjanam // Dhs_6.134 //

[日稱]則為彼燒然,常受於苦惱。是故諸天人,一心當遠離。

[般若]婦女火所燒,常受於苦惱。是故天應當,勤捨離婦女。


6.135.

karttavyaṃ kāmalolasya manasā dhṛtivardhanam /

kāryākāryevimūḍhasya dharmādharme tathaiva ca // Dhs_6.135 //

[日稱]於意常止足,不為欲所縛。愚癡迷罪福,不知法非法。

[般若]貪欲愚癡者,為心之所縛。如是法非法,不知應作不。


6.136.

puruṣasyātmabhaṅgasya nirvāṇaṃ dūrameva tat /

gurutābhāvatattvajño nipuṇo dharmagocaraḥ // Dhs_6.136 //

[日稱]此人於涅盤,少分不可得。於輕重律儀,及甚深法要。

[般若]丈夫少福德,去涅槃大遠。輕重真實知,行法無遺餘。


6.137.dharmiṇa eva sukhamāpnuvanti

dharmākāṃkṣī phalākāṃkṣī tādṛśaṃ labhate sukham /

nidhautamaghakalmāṣāḥ nityaṃ dharmānuvartinaḥ // Dhs_6.137 //

[日稱]而常樂修習,則獲彼安樂。常樂宣正法,滌除諸垢穢。

[般若]悕法悕法果,如是者得樂。為心所牽者,根馬不調故。


6.138.pramādavimohitā eva duḥkhamāpnuvanti

sukhinaste sadā dṛṣṭā na pramādavihāriṇaḥ /

pramādāpahataḥ pūrva pramādena vimohitaḥ // Dhs_6.138 //

[日稱]不作放逸行,則常獲妙樂。昔樂行放逸,常迷醉愚癡。

[般若]放逸則破壞,為慢所迷惑。


6.139.madyena devo 'pi pramādameti

devo vā puruṣaścāpi na sukhasyāntike hi saḥ /

mṛtaḥ sa puruṣo nityaṃ yo madyena pramādyati // Dhs_6.139 //

[日稱]若天若世人,皆不應親近。造放逸過失,未曾有間斷。

[般若]若天若丈夫,不得寂靜樂。若樂放逸行,是則名為死。


6.140.

madyadoṣādhṛtāḥ sarve bhavanti narake narāḥ /

asaṃsargacaro doṣo madyamityabhidhīyate // Dhs_6.140 //

[日稱]彼人命欲終,則趣於惡道。此說彼放逸,於理非和合。

[般若]諸放逸樂過,退墮地獄中。不正道行過,是則名放逸。


6.141.

madyena mohitā nityaṃ devāḥ narakagāminaḥ /

asambhūteṣu rakṣante na sambhūte kathañcanaḥ // Dhs_6.141 //

[日稱]諸天常癡迷,當墮於地獄。諸天欲所迷,非愛而生愛。

[般若]放逸誑心天,則入於地獄。憙樂於不實,於實不憙樂。


6.142.

madātsvākāramalinā devāḥ kāmairvimohitāḥ /

kāmena mohitā devā madyenāpi tathaiva ca // Dhs_6.142 //

[日稱]癡暗不覺知,何有於少樂?諸天於五欲,常樂著迷醉。

[般若]放逸垢闇故,天為欲所誑。欲所迷癡天,放逸慢亦爾。


6.143.pramādī tattvaṃ na paśyati

na tattvamatra paśyanti jātyandhā iva satpatham /

pramādākulitaṃ cittaṃ na tattvamanupaśyati // Dhs_6.143 //

[日稱]如彼生盲人,不見於正道。由彼心散亂,不生真實見。

[般若]不能真實見,如生盲於道。放逸妨亂心,不能真實見。


6.144.

pramādaścāgnivattasmāt parivarjyaḥ samantataḥ /

pramādena vinaśyanti kuśalā dharmayonayaḥ // Dhs_6.144 //

[日稱]放逸鎮燒然,是故當遠離。意地諸善法,由放逸破壞。

[般若]放逸猶如火,是故應捨離。放逸故能失,一切善法藏。


6.145.pramādaviṣasevanaṃ nāśāyaiva jāyate

mārga ca viṣasaṃspṛṣṭaṃ sarvathā naiva paśyati /

daśadharmā vinaśyanti pramādaviṣasevinām // Dhs_6.145 //

[日稱]八聖道昭然,畢竟無能見。是放逸為毒,能壞十善法。

[般若]盡一切方便,不見八分道。十法皆失壞,樂於放逸毒。


6.146.

dhyānāni caiva catvāri praṇaśyanti pramādinaḥ /

apramādaṃ praśaṃsanti buddhāḥ kāmavivarjitāḥ // Dhs_6.146 //

[日稱]如是放逸者,失四種禪定。諸佛離五欲,常讚不放逸。

[般若]亦以放逸故,四禪盡皆失。放逸縛眾生,能縛而非色。


6.147.apramattā jarāmuktā bhavanti

pramādañca jugupsanti jarāmaraṇapañjaram /

apramattā jarāmuktā pramattā duḥkhabhoginaḥ // Dhs_6.147 //

[日稱]是身老死侵,當厭離放逸。放逸唯有苦,離此即解脫。

[般若]不放逸解脫,放逸故受苦。


6.148.

pramāda eva bandhanam /

pramādo bandhanaṃ hayetad duḥkhitaṃ mandabuddhinām /

apramādena kuśalā devānāṃ samitiṅgatāḥ // Dhs_6.148 //

[日稱]為放逸所牽,無智不能斷。不放逸最勝,諸天樂親近。

[般若]此放逸繫縛,愚者不能斷。不放逸善人,則生於天中。


6.149.

tasmāt te patitā bhūyo ye pramādānusevinaḥ /

pramattapuruṣaḥ sarva saṃsārānnaiva mucyate // Dhs_6.149 //

[日稱]若作放逸者,定知當退沒。一切諸眾生,輪迴不解脫。

[般若]於天中放逸,故退時心悔。一切放逸者,生死不得脫。


6.150.

pramādapāśapāśena yena baddhā hi dehinaḥ /

akārya kāryasadṛśaṃ kārya kurvanti sarvadā // Dhs_6.150 //

[日稱]由放逸羂索,縈纏難出離。造惡則無福,作善非招罪。

[般若]放逸第一羂,能縛令流轉。作所不應作,不作所應作。


6.151.apramādinaḥ kalyāṇaparamparāmāpnuvanti

apramādānnaraḥ sarva viparītaṃ (hi) paśyati /

na laukikeṣu kāryeṣu kuto na śraiyaseṣu ca // Dhs_6.151 //

[日稱]放逸諸有情,常生顛倒見。云何為罪福?非世俗所說。

[般若]一切放逸者,所作皆顛倒。尚不作世法,何況出世法。


6.152.

pramādaṃ na praśaṃsanti paṇḍitā buddhipāragāḥ /

yathā śubhaṃ parikṣīṇaṃ bhaviṣyati divaukasām // Dhs_6.152 //

[日稱]智者善明了,不讚於放逸。諸天若放逸,則減失善業。

[般若]是故諸智者,不讚放逸行。以是故不應,行放逸之行。


6.153.pramādaphalaṃ hānikaram

tadā pramādasya phalaṃ jñāsyanti kaṭukaṃ hi tat /

kāmasaṃsaktamanasāṃ tasyānte sukhasevinām // Dhs_6.153 //

[日稱]當知此惡因,定招於苦果。若意著諸欲,暫時生少樂。

[般若]如是放逸行,是惡道初使。心樂著欲者,唯受微少樂。


6.154.

bhaviṣyati sukhaṃ tasmād vinipātodayo mahān /

viṣayābhimukhepsūnāṃ nityamāśāgatātmanām // Dhs_6.154 //

[日稱]則為彼破壞,退失生大苦。境界常現前,愚夫不厭足。

[般若]彼樂未久間,後時必當壞。樂境界樂者,常有希望心。


6.155.

strīdarśanasumattānāṃ vinipāto bhaviṣyati /

(nityaṃ kāmān) niṣevante pramādarāgasevinaḥ // Dhs_6.155 //

[日稱]癡迷著女人,則見其墮落。由貪生放逸,習近諸女人。

[般若]見婦女放逸,後時必當壞。天若近婦女,而共放逸行。


6.156.

tāḥ sarvā mṛtyusamaye parityakṣyanti yoṣitaḥ /

cyavamānaṃ suraṃ sarve na kaścidanugacchati // Dhs_6.156 //

[日稱]於己命終時,彼則咸觀看。諸天若退沒,獨逝而無侶。

[般若]終至後退時,彼一切捨離。一切欲退天,無與共行者。


6.157.mokṣābhilāṣiṇaḥ duṣkṛtaṃ tyajanti

karmaṇā pṛṣṭhataḥ sarva gacchantamanuyāti ca /

yuktaṃ ca (hi) sadā sevyaṃ varjanīyaṃ ca duṣkṛtam // Dhs_6.157 //

[日稱]唯有善惡業,於後而隨逐。遠離彼惡作,專修諸善行。

[般若]唯有一切業,隨後與同行。常應修善業,常捨不善業。


6.158.

pramādaṃ ca madaṃ jahayāt pramāda (vi)rato bhavet /

pramādo bhavamūlo 'yaṃ pramādastu na śāntaye // Dhs_6.158 //

[日稱]棄捨斯過咎,常樂不放逸。放逸輪迴本,離此為寂靜。

[般若]常離於放逸,常行不放逸。放逸是有根,不放逸寂靜。


6.159.pramādāpramādau vicintya dhīraḥ sukhamedhate

apramādapramādābhyāmidamuktaṃ svalakṣaṇam /

tad vicintya sadā dhīraḥ sukhaṃ sucaritaṃ caret // Dhs_6.159 //

[日稱]彼二種差別,此說其自相。智者常思惟,樂修於諸善。

[般若]放逸不放逸,如所說其相。勇者常思惟,修行善業樂。


6.160.dharmacārī kadāpi duḥkhaṃ nāpnoti

na dharmacārī puruṣaḥ kadācid duḥkhamṛcchaiti /

saṃsarantyatha saṃsāre prāṇinaḥ svena karmaṇā // Dhs_6.160 //

[日稱]正人依法行,則無於少苦。眾生處輪迴,皆隨於自業。

[般若]常修行法者,則不受諸苦。眾生自業故,流轉於生死。


6.161.pramādo vinipātāya

kimarthamihaloko 'yaṃ pramādena vihanyate /

pramādaḥ śreyasāṃ nāśaḥ pramādo bandhanaṃ param // Dhs_6.161 //

[日稱]云何彼世間,為放逸破壞?放逸第一縛,復能壞諸善。

[般若]云何此世間,放逸所破壞?放逸失善法,放逸為堅縛。


6.162.

pramādo vinipātāya pramādo narakāya ca /

duḥkhasya heturevaikaḥ pramādaḥ parikīrtitaḥ // Dhs_6.162 //

[日稱]為彼墮落因,作地獄苦本。顯示一放逸,為諸苦惱因。

[般若]以其放逸故,退墮於地獄。若有一因緣,謂從放逸生。


6.163.apramādarato nirvāṇamadhigacchati

tasmāt sukhārthī puruṣaḥ pramādaṃ parivarjayet /

yaiḥ pramādaḥ parityaktaḥ prāptaṃ taiḥ padamacyutam // Dhs_6.163 //

[日稱]若樂饒益者,常離彼過失。若離於放逸,得至不死處。

[般若]是故求樂者,應離放逸行。若離放逸者,則得不死處。


6.164.

apramādarato yo hi nirvāṇasyaiva so 'ntike /

apramādapadaṃ hayetannirvāṇasyāgrataḥ padam // Dhs_6.164 //

[日稱]由不放逸故,則近菩提道。若樂不放逸,住最上涅盤。

[般若]以不放逸行,則近於涅槃。以不放逸故,得至涅槃處。


6.165.pramattaḥ sadaiva duḥkhito bhavati

pramādo vinipātāya hetureṣaḥ prakīrtitaḥ /

pramattaḥ puruṣaḥ sarvaḥ sonmāda iva lakṣyate // Dhs_6.165 //

[日稱]故說彼放逸,為其墮落因。若人作放逸,此惡無過上。

[般若]是故智者說,放逸為苦因。一切放逸者,猶如狂病人。


6.166.

laghutvaṃ yāti loke 'smin pratyavāyeṣu pacyate /

pramattaḥ puruṣaḥ śakto viparīteṣu vartate // Dhs_6.166 //

[日稱]為世所欺輕,死墮餓鬼趣。若樂於放逸,則生彼顛倒。

[般若]現為他所輕,死則入惡道。一切放逸者,於業果報中。


6.167.

hetau karmavipāke ca mṛtyūtpattau tathaiva ca /

pramādāgniśca yaṃ tīkṣṇo narakānupakarṣati /

tasmānnarakamokṣārtha pramādaṃ vinivarjayet // Dhs_6.167 //

[日稱]由如是業果,隨生死流轉。彼地獄熾火,常燒放逸人,若樂解脫者,則捨於放逸。

[般若]及以生死處,無不顛倒行。放逸火熾然,燒地獄眾生。若欲脫地獄,當離放逸行。


6.168.

ye pramādaṃ vinirjitya nityaṃ jñānaratā narāḥ /

te kleśabandhanaṃ chitvā padaṃ yātāḥ sukhodayam // Dhs_6.168 //

[日稱]若人離放逸,則生於明智,永斷於諸惑,常受彼妙樂。

[般若]若欲離放逸,當樂修智慧,則脫煩惱縛,常得安樂處。


6.169.

karmasūtrairnibaddhāśca cittadolāṃ samāśritāḥ /

bhramanti vibhave sattvā mā pramādeṣu rakṣathaḥ // Dhs_6.169 //

[日稱]眾生心散亂,為業而纏縛,流轉三有中,當樂不放逸。

[般若]業繩縛眾生,心依繩閣道,流轉三有中,不應樂放逸。


6.170.

sukhī bhavati duḥkhī vai duḥkhitaścāpi sukhitaḥ /

bhartāpi tṛpto bhavati mā pramādeṣu rakṣathaḥ // Dhs_6.170 //

[日稱]於苦謂為樂,樂壞生於苦,夫死轉為妻,當樂不放逸。

[般若]樂者必受苦,苦者苦轉勝,公夫為妻子,不應樂放逸。


6.171.

mātā pitā vā bhavati bhāryā mātṛtvameva ca /

parivarto mahāneṣu mā pramādeṣu rakṣathaḥ // Dhs_6.171 //

[日稱]妻死或為母,母死或為妻,於此流轉中,當樂不放逸。

[般若]母亦為妻室,妻亦為怨家,此等輪轉行,不應樂放逸。


6.172.

pramādājjāyate rāgo rāgād dveṣaḥ prapadyate /

sa doṣapathamāpanno narakānupadhāvati // Dhs_6.172 //

[日稱]放逸能生貪,由貪復生恚,為過患之源,沈輪於惡道。

[般若]放逸故生欲,因欲故生瞋,斯人入惡道,馳赴於地獄。


6.173.prajñāruḍhaḥ pramādaśūnyaḥ san śivaṃ panthānamāpnoti

prajñāprāsādamāroha yogakṣemamanuttamam /

eṣa panthāḥ śivaḥ śreṣṭho yaḥ pramādavivarjitaḥ /

tena mārgeṇa satataṃ nirvāṇaṃ yānti paṇḍitāḥ // Dhs_6.173 //

[日稱]放逸不放逸,智者皆不著,此最上安隱,昇智慧樓閣。

[日稱]若能離放逸,善住安樂處,為大智丈夫,速證真常果。

[般若]智者不放逸,能斷於放逸,則昇智慧臺,得無上安隱。

[般若]若斷於放逸,得勝寂滅道,入此廣大道,智慧到涅槃。


6.174.

virodho mārgasampattau cittasantānadūṣakaḥ /

āchettā dharmasetūnāṃ pramādaḥ parikīrtitaḥ // Dhs_6.174 //

[日稱]示放逸過失,與道極相違,則斷法橋梁,壞善心種子。

[般若]放逸能障道,令心過相續,以是放逸故,破壞法橋梁。


6.175.pramādopahatāḥ nāśaṃ yānti

smṛti sandūṣakaṃ dṛṣṭaṃ mokṣāya vṛttināśakaḥ /

durgatīnāṃ paraṃ netā pramādaḥ sampravartate // Dhs_6.175 //

[日稱]能壞解脫法,引生諸妄念,墮彼險惡趣,皆從放逸起。

[般若]能壞於善念,失於解脫道,以是放逸故,將人至惡道。


6.176.

aneka puruṣaḥ kṣipto nātmano vindate hitam /

nāvācyaṃ na ca kāryāṇāṃ vindate 'mṛtakopamaḥ // Dhs_6.176 //

[日稱]自不求利益,為他人所棄,無言無所作,彼則如死者。

[般若]以放逸亂心,不覺時利益,不知語作法,不覺如死人。


6.177.

ta ete paśubhistulyā devavigrahadhāriṇaḥ /

pramādopahatā mūḍhā nṛtyanti ca hasanti ca // Dhs_6.177 //

[日稱]雖具天形質,愚癡同畜類,常居放逸中,作歌舞戲笑。

[般若]雖住於天身,如畜生無異,放逸癡所壞,或舞或歌笑。


6.178.

utpannāvicyutāḥ mārgāt kṣāntiṃ ye nāśayanti ca /

nṛbhavārṇavabhūtā ye te pramādānudhāvinaḥ // Dhs_6.178 //

[日稱]若人著放逸,即趣三有海,滅已復還生,悉見其破壞。

[般若]或生或退沒,當生已復滅,三界諸眾生,放逸故轉行。


6.179.

janakaḥ sarvadoṣāṇāṃ bandhanaṃ pāpakarmaṇām /

pramoṣaḥ sarvadharmāṇāṃ pramādāriḥ pravartate // Dhs_6.179 //

[日稱]由此造諸罪,為業所纏縛,放逸轉為冤,違背諸善法。

[般若]造作一切過,惡業之所縛;迷惑一切法,放逸怨所轉。


6.180.sarveṣāṃ śubhakarmāṇāṃ pramādaḥ śatrureva

nādhyātmikāni karmāṇi na bāhayāni kathañcana /

pramādopahato janturjānīte naṣṭamāsanaḥ // Dhs_6.180 //

[日稱]是業不住內,亦不在於外,當知放逸者,皆由心破壞。

[般若]以放逸所害,不知於內法,亦不知外法,不覺失其心。


6.181.

krīḍāyāṃ vyagramanaso nṛtyagāndharvalālasāḥ /

atṛṣṇārviṣayairdivyairnakṣyanti vibudhālayāḥ // Dhs_6.181 //

[日稱]於最上境界,其心無厭足,樂歌舞嬉戲,不知墮滅處。

[般若]心樂於遊戲,亦常樂歌舞,於境界無厭,退失於天處。


6.182.

bhayasthāne hasantyete pramādena vimohitāḥ /

mārgāmārga na vindanti jātyandhena surāḥ samāḥ // Dhs_6.182 //

[日稱]愚癡放逸者,以怖為歡悅,彼天同生盲,不知道非道。

[般若]為放逸所誑,於怖處而笑,猶如盲冥人,不知道非道。


6.183.kāmadhātāveva pramattāḥ bhramanti

kāmadhātau bhramanyete cakravadgati pañcake /

dhyānebhyo yaddhi patanaṃ tat pramādasya ceṣṭitam // Dhs_6.183 //

[日稱]由彼放逸行,從諸禪墮落,輪轉欲界中,馳流於五趣。

[般若]以其放逸故,流行於欲界,輪轉五道中,或從禪中退。


6.184.pramādaceṣṭitaṃ karmapatanāya jāyate

ārūpyebhyaśca yatsthānaṃ caturthaṃ prāpyalaukikāt /

bhramanti bhramadolāyāṃ tat pramādasya ceṣṭitam // Dhs_6.184 //

[日稱]若住無色界,獲四種空定,由行放逸故,流轉於世間。

[般若]若得世間定,生於無色處,輪轉於諸有,皆由放逸故。


6.185.

pramādabandhanairbaddhaṃ tṛṣṇāpāśaiśca yantritam /

traidhātukamidaṃ kṛtsnaṃ na ca buddhayantya cetasaḥ // Dhs_6.185 //

[日稱]周流三界中,愚癡無知覺,放逸為桎梏,愛索而纏縛。

[般若]一切三界中,為於愛網羂,放逸之所縛,癡人不覺知。


6.186.

yat prayānti dharmasthānaṃ tṛṣṇābhayadarśitāḥ /

na bhūyaḥ khedamāyāti tat pramādasya ceṣṭitam // Dhs_6.186 //

[日稱]若墮諸惡道,常飢渴恐怖,由彼放逸行,不生於悔惱。

[般若]若遇於飢渴,若入嶮惡道,而不生厭離,皆由放逸故。


6.187.pramādavaśāt duḥkhamevāpnoti janaḥ

priyaviśleṣajaṃ nṛṇāṃ yadduḥkhaṃ hṛdi jāyate /

sevanād yat pramādasya kathayanti tathāgatā // Dhs_6.187 //

[日稱]若心生苦惱,則為愛別離,故如來所訶,常遠於放逸。

[般若]若得愛別離,而生於苦惱,一切放逸故,如來如是說。


6.188.

anarthā hi trayo loke yairidaṃ naśyate jagat /

vyādhirjarā ca mṛtyuśca pramādālasya sambhavāḥ // Dhs_6.188 //

[日稱]由彼放逸芽,滋長老病死,是三種苦惱,能壞諸眾生。

[般若]三種無利益,惱害諸眾生。老病死等苦,以放逸故生。


6.189.

prarohanti yathā bhūmau savauṣadhitṛṇādayaḥ /

tathā pramādināṃ kleṣāḥ pravartante pṛthagvidhāḥ // Dhs_6.189 //

[日稱]又如彼大地,能生其藥草,彼放逸愚夫,則增長諸惑。

[般若]猶如依大地,生諸藥草等,放逸亦如是,增長諸煩惱。


6.190.pramādasya viṣāṅkuraḥ

strīśleṣo madyapānaṃ ca krīḍā ca viṣayaiḥ saha /

cāpalyamayakausīdyaṃ pramādasya viṣāṅkuraḥ // Dhs_6.190 //

[日稱]放逸如毒苗,出生諸懈怠,飲酒著女色,共遊戲境界。

[般若]嗜酒著女色,貪於諸境界,躁擾懈怠心,是放逸根芽。


6.191.pramādāpramādayorlakṣaṇam

pramādaḥ paramaṃ duḥkhapramādaḥ paraṃ sukham /

samāsāllakṣaṇaṃ proktamapramādapramādayoḥ // Dhs_6.191 //

[日稱]放逸為極苦,不放逸最樂。放逸不放逸,於此善分別。

[般若]放逸大苦,不放逸樂,舉要言之,應捨放逸。


6.192.ataḥ pramādo na sevyaḥ

tasmāt pramādo na nareṇa sevyaḥ, sa durgatīnāṃ prathamāgrameva /

vihāya taṃ duḥkhasahastrayoniṃ, prayānti buddhā bhavapāragrayam // Dhs_6.192 //

[日稱]假使百千俱胝劫,墮於惡趣受極苦,是故不應作放逸,則同諸佛超彼岸。

// iti apramādavargaḥ ṣaṣṭhaḥ //


 不放逸品第六

若人樂放逸,此說非解脫,由彼癡所迷,去菩提即遠。

不樂放逸者,眎放逸如讎,諸天因此故,即墮於地獄。

眾生若放逸,則沈於生死,心若離彼過,自性本清淨。

不放逸最勝,如飡於甘露,若放逸癡迷,服毒即當死。

又彼放逸者,如彼熾毒火,由是造作故,長時自燒煮。

於一切世間,無為最寂靜,是人不放逸,當得至彼所。

若人生放逸,常造諸不善,彼為癡所蔽,云何得生天?

放逸當殂壞,離此常安隱,鄙惡深可厭,是故當遐棄。

若人不放逸,為世所崇重,常離於顛倒,此稱為正人。

云何著喜樂,起放逸過咎?心若不制止,為死魔所屈。

喜樂如熾煙,放逸猶炎火,燒無量諸天,癡醉無知覺。

若不斷放逸,常作輪迴人,為境界所迷,不能求解脫。

放逸牽諸天,令墮於險難,是故智惠人,說放逸為毒。

快樂如彼蜜,放逸即耽嗜,後感苦果時,自受其楚毒。

放逸招危厄,智者皆了知,愚癡不厭患,譬彼牛無異。

若樂行放逸,是人唯有苦,放逸非善因,少樂不可得。

不放逸當得,寂靜心死處,放逸無他能,唯招地獄苦。

諸天著放逸,耽染無明惠,彼則同異趣,暗鈍悉相似。

彼天極放逸,樂種種變現,謂常處天宮,不知己墮落。

又彼諸天人,知量而受樂,若淫縱過多,失壞唯自咎。

於天中妙樂,貪著無暫捨,福業即隨減,自知當退沒。

示放逸過患,諸天當永斷,由愛著不捨,從忉利而墮。

愚癡樂放逸,生種種過惡,於彼命終時,為欲火所逼。

五欲如於地,放逸依之生,常耽染癡迷,不修其福業。

欲為放逸因,暴惡極捷利,智者當制之,了彼皆如夢。

夢非地獄因,五欲即為因,當離於五欲,勤修殊勝行。

諸天於欲樂,隨念皆獲得,以智善開悟,則為不放逸。

諸天處宮殿,為境界所惑,放逸無出離,沈淪於苦海。

放逸極癡暗,以無明為本,為彼癡所覆,雖見若無目。

又如騰熾焰,因火而發生,放逸生諸惑,由癡而得起。

意若生放逸,即為彼所燒,如是愚癡人,當墮於地獄。

諸天起放逸,戀著於天女,樂和合快樂,不覺乖離苦。

彼天命欲終,則近大恐怖,快樂非堅牢,當此徒厭悔。

合會當離散,著樂苦所壞,少者即衰朽,一切皆歸盡。

又彼諸有情,善惡業所縛,各各往諸趣,如彼俳優者。

由業所牽故,隨輪迴流轉,報盡即無常,有智無能免。

放逸甚可惡,方便常遠離,若能斷彼過,則超三有海。

如人墜深崖,彼命或少活,放逸若墮落,少樂不可得。

由放逸過失,造無量惡業,於其晝夜中,而無有少善。

世間出世間,所有諸快樂,為放逸破壞,是故當棄捨。

放逸速破壞,離此即安隱,後得生諸天,為最勝天主。

若人離放逸,則斷流轉因,是故當棄捨,常得離憂怖。

若人求樂果,當除其苦因,若斷彼放逸,則無諸苦難。

又著放逸者,引生於睡眠,及惡作因緣,當墮於險岸。

不放逸最勝,無令少生起,捨離常獲安,樂著為彼縛。

諸天放逸故,展轉增癡醉,如禽無所知,常為地獄行。

無量諸天人,為欲所桎梏,墮放逸海中,如魚投羂網。

又天中有情,耽欲無知覺,為放逸纏心,彼樂豈能久?

意隨放逸轉,境界常現前,於樂無厭患,彼天常苦惱。

諸天著欲行,皆由彼放逸,是法不堅牢,能壞於壽命。

無量百千萬,那由他諸天,為欲火所燒,由愚癡放逸。

彼放逸過惡,能令諸有情,造彼不善因,後招其苦果。

善真實觀察,彼放逸自性,譬之於毒蚖,亦如利刀劍。

放逸使諸天,一切皆隨轉,初眎若親朋,後覺如冤敵。

天人阿脩羅,及彼諸龍等,皆由放逸故,而生諸障難。

為放逸所惑,不能修眾善,是人失大利,求趣險惡道。

若人常樂著,飲食與和合,造作傍生行,為放逸欺誑。

又彼諸天人,遠離眾善業,展轉恣癡迷,放逸何所得?

諸天放逸故,福盡而墮落,為業風所吹,漂淪於惡趣。

經無量百千,輪迴生滅苦,無正念思惟,常生諸憂怖。

諸天由彼癡,飲放逸濁水,後墮地獄中,猛火常圍繞。

若人於世間,常樂不放逸,勤修諸福業,定得生天中。

人身極難得,得已生放逸,放逸極黑暗,當招地獄苦。

若人樂放逸,復不生憐愍,於彼命終時,受極苦熱惱。

非世火所燒,及刀劍所斷,是放逸熾火,從五根發起。

樂壞即為苦,親屬亦如冤,皆由放逸生,是故當棄捨。

放逸與癡愛,令貪轉增長,是三種可畏,能壞眾生善。

無智捨正法,樂作於放逸,為焰摩使者,臨終所驅逼。

放逸極險惡,智者常守護,彼於命終時,安隱無諸怖。

放逸第一苦,不放逸最樂,若求彼樂者,不應行放逸。

於彼處界等,起放逸過患,損壞諸善根,則生諸障礙。

又彼放逸者,樂著於形色,由增上無知,即趣於險難。

若常作放逸,定墮於惡道,愚夫不覺知,彼死掌中住。

諸天福盡故,皆由生放逸,為彼所損害,墮落無能捄。

唯有一善法,具足諸功德,忍辱常相應,憐愍於含識。

由此善根力,臨終離諸怖。是故捨放逸,專注勤修作。

常遠離愚癡,善護於明惠,若達此二法,放逸自除斷。

此丈夫法財,決定當修習,由具彼財故,則樂不放逸。

放逸名為縛,不放逸即解,如是二種相,以方便揀擇。

若樂放逸者,當起善思惟,於後命終時,則知其業果。

又復捨家人,常生於止足,精進修諸善,得近寂滅樂。

離世俗攀緣,唯務於真諦,不為諸魔事,少分而動亂。

若人意寂靜,常離諸希求,勝智則發生,於彼何有苦?

以正惠觀察,過現諸恐怖,當脫彼未來,無量煩惱縛。

若樂不放逸,常不值諸難,由智離垢染,當證真常處。

此放逸能壞,諸天妙五欲,何況彼愚夫,耽著無知覺!

若樂行放逸,彼人則近死,能離彼過失,善任持惠命。

放逸不放逸,二種如是說,近之為苦本,捨之則遠死。

諸天及世人,常著於欲樂,猶如彼飛禽,二種無有異。

不達彼正法,不知解脫因,如是天及人,故與彼相似。

若棄捨放逸,常樂於勝行,如是諸有情,此為真智者。

諸天樂遊戲,常作於放逸,雖受天福報,與彼禽同類。

諸業有差別,受生則有異,唯善法可依,決定無少墮。

若不悟輪迴,一切皆歸盡,彼天極愚癡,顛倒唯自損。

若天依正法,住無垢境界,不作放逸行,為世所恭敬。

謂彼苦與樂,皆從因緣起,彼天善覺了,不造非義利。

於親眷朋友,互相而繫屬,不厭怖輪迴,何曾求出離!

飲酒生放逸,智者當了知,飲已即消散,放逸難可壞。

放逸發狂亂,馳騁於五趣,是故方便說,為患逾惛醉。

若人行放逸,受罪俱胝劫,飲者日當醒,放逸長時醉。

遠離放逸者,則無彼墮落,若為彼所牽,常沈於諸有。

若樂饒益者,當捨諸放逸,為最上煩惱,是諸佛所說。

為放逸所牽,令心則輕動,諸天由是故,懈怠無修斷。

若不遠放逸,惡惠深可怖,定墮於險難,後受彼熱惱。

從天中墮落,則受諸艱苦,當知彼放逸,少不可親近。

若常樂放逸,彼無快樂分,當知彼放逸,第一苦根本。

無數諸天人,皆因放逸故,墮於地獄中,百千俱胝劫。

放逸第一冤,不放逸如友,是故當親近,常為作饒益。

於善當奉行,見惡則如毒,故說此放逸,為第一險道。

彼放逸眾生,為美言所誑,常迷醉其心,於苦唯己分。

不怖於苦惱,不求天快樂,由無智觀察,與傍生無異。

於飲食婬欲,其心無暫捨,如是諸有情,則同其畜類。

樂著嬉戲者,住琰摩口中,彼死即現前,是苦難堪忍。

眾生心放逸,樂壞即夭喪,由彼放逸故,終為死磨滅。

唯有一善法,令壽命安隱,復能生諸天,說名不放逸。

放逸不放逸,生過失功德,善惡皆由心,解縛亦如是。

眾生不了知,快樂如冤害,彼意極愚癡,遠離於佛智。

放逸如毒樹,聳幹有其三,為彼老病死,常依止而住。

具足修正行,不為彼所侵,智者處輪迴,常樂不放逸。

若樂不放逸,則離諸過咎,解脫諸恐怖,得最上快樂。

若具放逸者,我則生怖畏,彼若有解脫,於樂不須斷。

由貪起放逸,當墮蓮華獄,彼於欲自在,常止住其中。

若住於放逸,生四種顛倒,能壞於善行,如世間冤害。

無量諸疑惑,恐怖常逼切,流轉生死中,皆由放逸行。

此一放逸行,常樂諸欲樂,則遠離一切,無漏清淨法。

諸天放逸故,展轉無窮極,愚癡不厭離,何由得寂靜?

離染污思惟,其心則寂靜,能利於自他,無復諸熱惱。

諸天著欲樂,所得何曾見!是樂有為生,無常不久住。

此有為色相,決定而破壞,彼樂若壞時,則生於苦惱。

若人於欲境,放逸心狂亂,決定有乖離,後受於熱惱。

於五欲境界,貪愛得自在,彼欲誑諸天,放逸則隨轉。

若人作放逸,是諸難根本,於財起貪求,廣造諸不善。

若人於此生,具足諸快樂,當隨智惠行,如魚逐流水。

諸天若放逸,為女色所伏,則為彼燒然,常受於苦惱。

是故諸天人,一心當遠離,於意常止足,不為欲所縛。

愚癡迷罪福,不知法非法,此人於涅盤,少分不可得。

於輕重律儀,及甚深法要,而常樂修習,則獲彼安樂。

常樂宣正法,滌除諸垢穢,不作放逸行,則常獲妙樂。

昔樂行放逸,常迷醉愚癡,若天若世人,皆不應親近。

造放逸過失,未曾有間斷,彼人命欲終,則趣於惡道。

此說彼放逸,於理非和合,諸天常癡迷,當墮於地獄。

諸天欲所迷,非愛而生愛,癡暗不覺知,何有於少樂?

諸天於五欲,常樂著迷醉,如彼生盲人,不見於正道。

由彼心散亂,不生真實見,放逸鎮燒然,是故當遠離。

意地諸善法,由放逸破壞,八聖道昭然,畢竟無能見。

是放逸為毒,能壞十善法,如是放逸者,失四種禪定。

諸佛離五欲,常讚不放逸,是身老死侵,當厭離放逸。

放逸唯有苦,離此即解脫,為放逸所牽,無智不能斷。

不放逸最勝,諸天樂親近,若作放逸者,定知當退沒。

一切諸眾生,輪迴不解脫,由放逸羂索,縈纏難出離。

造惡則無福,作善非招罪。放逸諸有情,常生顛倒見。

云何為罪福?非世俗所說。智者善明了,不讚於放逸。

諸天若放逸,則減失善業,當知此惡因,定招於苦果。

若意著諸欲,暫時生少樂,則為彼破壞,退失生大苦。

境界常現前,愚夫不厭足,癡迷著女人,則見其墮落。

由貪生放逸,習近諸女人,於己命終時,彼則咸觀看。

諸天若退沒,獨逝而無侶,唯有善惡業,於後而隨逐。

遠離彼惡作,專修諸善行,棄捨斯過咎,常樂不放逸。

放逸輪迴本,離此為寂靜,彼二種差別,此說其自相。

智者常思惟,樂修於諸善,正人依法行,則無於少苦。

眾生處輪迴,皆隨於自業,云何彼世間,為放逸破壞?

放逸第一縛,復能壞諸善,為彼墮落因,作地獄苦本。

顯示一放逸,為諸苦惱因,若樂饒益者,常離彼過失。

若離於放逸,得至不死處,由不放逸故,則近菩提道。

若樂不放逸,住最上涅盤,故說彼放逸,為其墮落因。

若人作放逸,此惡無過上,為世所欺輕,死墮餓鬼趣。

若樂於放逸,則生彼顛倒,由如是業果,隨生死流轉。

彼地獄熾火,常燒放逸人,若樂解脫者,則捨於放逸。

若人離放逸,則生於明智,永斷於諸惑,常受彼妙樂。

眾生心散亂,為業而纏縛,流轉三有中,當樂不放逸。

於苦謂為樂,樂壞生於苦,夫死轉為妻,當樂不放逸。

妻死或為母,母死或為妻,於此流轉中,當樂不放逸。

放逸能生貪,由貪復生恚,為過患之源,沈輪於惡道。

放逸不放逸,智者皆不著,此最上安隱,昇智慧樓閣。

若能離放逸,善住安樂處,為大智丈夫,速證真常果。

示放逸過失,與道極相違,則斷法橋梁,壞善心種子。

能壞解脫法,引生諸妄念,墮彼險惡趣,皆從放逸起。

自不求利益,為他人所棄,無言無所作,彼則如死者。

雖具天形質,愚癡同畜類,常居放逸中,作歌舞戲笑。

若人著放逸,即趣三有海,滅已復還生,悉見其破壞。

由此造諸罪,為業所纏縛,放逸轉為冤,違背諸善法。

是業不住內,亦不在於外,當知放逸者,皆由心破壞。

於最上境界,其心無厭足,樂歌舞嬉戲,不知墮滅處。

愚癡放逸者,以怖為歡悅,彼天同生盲,不知道非道。

由彼放逸行,從諸禪墮落,輪轉欲界中,馳流於五趣。

若住無色界,獲四種空定,由行放逸故,流轉於世間。

周流三界中,愚癡無知覺,放逸為桎梏,愛索而纏縛。

若墮諸惡道,常飢渴恐怖,由彼放逸行,不生於悔惱。

若心生苦惱,則為愛別離,故如來所訶,常遠於放逸。

由彼放逸芽,滋長老病死,是三種苦惱,能壞諸眾生。

又如彼大地,能生其藥草,彼放逸愚夫,則增長諸惑。

放逸如毒苗,出生諸懈怠,飲酒著女色,共遊戲境界。

放逸為極苦,不放逸最樂。放逸不放逸,於此善分別。

假使百千俱胝劫,墮於惡趣受極苦,是故不應作放逸,則同諸佛超彼岸。


正法念處經卷第二十三1-2

若人放逸行,彼人無解脫,放逸癡所惑,去涅槃甚遠。

應離於放逸,放逸為大怨,天中放逸故,退墮地獄中。


正法念處經卷第二十三3-6

如是知諸法,一切皆生滅,莫行放逸心,放逸過毒害。

謹慎不放逸,是處名甘露;若行放逸者,是名為死句。

若不放逸者,常得不死處;若行放逸者,常趣於死路。

若人行放逸,如毒亦如火,行放逸眾生,命終至苦處。

若人不放逸,所至應敬禮,能至寂滅處,永離諸放逸。


正法念處經卷第二十四7

若放逸眾生,不行於善業,如是愚癡人,不得生天中。


正法念處經卷第二十五8

不放逸不死,放逸是死處;不放逸不死,放逸常生死;

不放逸不死,放逸是死句;我以不放逸,今得天中勝。


正法念處經卷第五十九10-12

此非放逸時,不應生歡喜,此二法生癡,死時有大力。

喜煙放逸火,燒無量大眾,境界所迷惑,無目不覺知。

能斷於相續,及以眾生行,為境界所迷,不覺知利益。


正法念處經卷第二十八13-19

放逸將天,至於地獄,智者所說,放逸如毒。

愚癡放逸,著現在樂,放逸果熟,後生大悔。

觀於放逸,無少利益,若捨放逸,常無憂惱。

放逸大苦,不放逸樂,舉要言之,應捨放逸。

若人愛苦,應行放逸,樂行放逸,終無樂報。

樂不放逸,至不退處,不行放逸,常無苦報。

此諸天眾,與鳥遊戲,天與畜生,等無差別。

界道身意,一切皆壞,天人非人,地獄餓鬼。

意差業別,業別道分,諸業分異,道亦如是,

種種雜業,生於天中,樂著放逸,不覺退沒。

死相既至,汝當自知,於天中退,受大苦惱。

為癡所害,放逸所誑,諸天渴愛,墮於地獄。

正法念處經卷第二十八21-23

既得生天已,若縱放逸心,其人善業盡,退時乃自覺。

究竟樂為勝,無生亦無死,死網縛眾生,無有安樂處。

隨其受樂處,愛心轉增長,愛火燒眾生,地獄受苦報。

勿得行放逸,諸天所不應,放逸過所壞,退失於天處。


正法念處經卷第三十24-27

放逸生諸欲,攀緣不暫停,是欲如夢幻,智者所不信。

諸欲雖如夢,夢非地獄因,是故捨諸欲,常修清淨業。

善行為最勝,非為不善業,如是善業繫,則得於勝處。

諸天著欲樂,不得寂靜處,智人至寂靜,以不放逸故。


正法念處經卷第三十28-37

放逸生死本,諸天所住處,放逸毒所醉,沒在於諸有。

若有離放逸,永脫三界海,放逸癡為本,盲冥無所覺。

光明起有本,從於火日生,因癡生放逸,大仙如是說。

放逸火熾然,由心之所起,誑惑愚癡人,至諸地獄道。

天人行放逸,女色之所使,和合相娛樂,不知愛別苦。

臨命欲終時,現前受大苦,婇女亦隨盡,諸樂皆磨滅。

和合必有離,一切樂皆盡;壯少當衰變,一切業皆盡。

一切諸眾生,善惡業所繫,如伎人遊戲,去來各差別。

業伎之所繫,流轉於生死,無常業流動,智者不應信。

放逸如毒害,應方便捨離,若離於放逸,永渡三界海。


正法念處經卷第三十38-45

若人投崖巖,或有不失命。墮放逸地者,無有不受苦。

若人行放逸,一切有所作,如是於晝夜,終無有樂報。

世間出世間,一切諸樂法,放逸能破壞,是故應捨離。

不放逸不死,放逸是死句;不放逸最勝,當為諸天主。

放逸生死本,謹慎是勝道,是故捨放逸,常得受天樂。

若人欲求樂,若怖畏諸苦,應捨放逸行,放逸如火毒。

放逸睡覆人,放逸癡毒害,作諸不善業,放逸墜坑陷。

不放逸最勝,放逸為不善;不放逸得樂,放逸常受苦。


正法念處經卷第三十46-49

愚夫行放逸,如醉癡自欺,二放逸所惑,輪轉於地獄。

一切諸世間,有出必歸滅,如生則有死,畢竟不相離。

放逸自圍遶,境界海增長,愛鎖之所縛,遊戲於天中。

諸天初生時,樂生念念滅,放逸自覆心,不知無常轉。

放逸自迷惑,常樂於境界,因欲無厭足,常受諸苦惱。


正法念處經卷第三十50-52

諸天著欲,放逸癡毒,不覺無常,壞其身命。

無量百千,那由他天,皆為放逸,欲火所燒。

一切眾生,放逸所盲,後受衰惱,乃知其過。


正法念處經卷第三十一53-55

如毒害命,放逸亦然。如火焚燒,如刀如戟,

初如親友,後成怨敵。如魚吞鉤,放逸亦然。

天龍人鬼,及阿修羅,皆為放逸,得大衰惱。


正法念處經卷第三十一56-60

若常放逸心,則無有善報,離於善業者,則墮於地獄。

--

畜生雜形類,為放逸所誑,若食若受欲,貪心常愛樂。

本行於善業,天中食報盡,如是放逸人,命終何所趣?

放逸怨自壞,業風之所吹,猶如樹傾倒,墮於諸道中。

百千那由他,天中受生死,而不起厭離,不生憂怖心。

--61

飲於放逸酒,諸天嗜癡飲,退墮於地獄,大猛火圍繞。


正法念處經卷第三十二62-63

以善得人身,得已不放逸,造作眾善業,因是得生天。

人身甚難得,得已行放逸,為放逸所迷,命終墮地獄。

64-67

汝若樂放逸,而行於非法,至於臨終時,心乃生悔熱。

悔熱喻火燒,亦喻於刀戟,從於五根生,而還自燒滅。

於苦謂為樂,貪怨為親友,觀放逸如是,是故應捨離。

放逸愛和合,為欲之所縛,三種大怨家,能破壞大樂。


正法念處經卷第三十三68-87

若天人放逸,樂行於非法,至於臨終時,則見閻羅使。

放逸如毒害,智者所捨離,臨於命終時,則無眾苦惱。

放逸死受苦,不放逸最樂,若欲求樂者,常應離放逸。

---

迷惑於界入,妨於涅槃道,以此放逸故,失一切善法。

若有三種過,是大惡道使,癡為第一惡,放逸故流轉。

愚癡放逸行,死常在手中,若有樂放逸,一切盡破壞。

若人過一法,思惟於二法,知於三處相,是人則受樂。

若天福德盡,放逸所破壞,墮落癡所誑,無人能救護。

一法常最勝,能忍而修行,若與忍相應,悲念諸眾生。

命終怖畏時,得如是大力,是故離放逸,精進修諸行。

若能捨無明,常守護明智,以知明無明,放逸不能壞。

若人捨放逸,決定得大利,如是不放逸,則能自利益。

放逸網自縛,勤修則解脫,如是縛解相,我今總略說。

天子既已知,若有行放逸,至於臨終時,乃知其果報。

---

少欲知足法,出家應修行,如是持戒人,則近涅槃道。

所作不悕望,勤求涅槃道,不為魔境縛,不至魔境界。

若人常修行,不生悕望心,修行勤精進,則無有眾苦。

念已作怖畏,思惟於現在,亦知於未來,則脫煩惱縛。

常樂不放逸,畏於不信法,修無垢淨智,則近涅槃住。

諸天受快樂,猶起放逸行,何況愚癡人,為放逸所使!

若人行放逸,是為已死人;若不放逸行,常住智慧人。

放逸懈怠心,精勤能斷除;放逸眾苦本,捨之如棄死。


正法念處經卷第三十五88-102

天眾常放逸,天鳥亦復然,天眾及飛鳥,彼此無勝劣。

樂行於非法,不求解脫樂,天眾若如是,與鳥無差別。

若離於放逸,順法而修行,則為世間勝,以不放逸故。

若天樂遊戲,禽鳥亦如是,天眾則與鳥,平等無差別。

以其業勝故,受生法亦勝,若入於惡法,不得生善處。

若不覺生死,一切皆無常,天眾若如是,愚癡如畜生。

生苦及老苦、死苦亦如是,恩愛及別離,次第受眾苦。

若人有智慧,視於無垢法,彼於世間勝,非汝放逸行。

若人覺苦惱,而生淨智慧,是人名為天,非汝著欲者。

親友及兄弟,數數愛別離,若不厭生死,與鳥等無異。

飲酒過雖重,酒醉尚可醒,放逸不可悟,是故應遠離。

放逸破壞人,輪轉於五道,是故離放逸,第一勝方便。

酒醉但一日,令人不醒悟;放逸惛醉人,流轉百千劫。

若離於放逸,則得不滅處,若人樂放逸,常受於生死。

若人求利益,當捨於放逸,放逸生煩惱,大聖之所說。

鳥行於放逸,畜生輕心故;天何故放逸,而不能捨離?

103-104

放逸無怖畏,其心行不善,後得大憂惱,臨終生悔熱。

一切諸天眾,必當有退沒,既知欲無常,莫行於放逸。

-105

若人樂放逸,則不得安樂,放逸受大苦,如樹根堅牢。

-106

億千那由他,無數億兆載,阿僧祇諸天,皆為放逸誑。


正法念處經卷第三十六107-117

謹慎第一友,常能作利益,放逸第一怨,故應近善友。

欲遍一切身,如第一嚴毒,惡道第一導,所謂放逸是。

若行於放逸,復染著境界,彼以愚癡心,常受諸苦惱。

若不知是苦,不知觀察者,彼則與羊等,愛樂天亦爾。

飲食樂欲樂,羊亦有此樂,若天亦如是,與羊則不異。

以心力勝故,業亦如是勝,離業功德已,勝則不可得。

天不畏而戲,是故住死中,死時既到已,方知其果惡。

乃至未死來,意常不錯亂,黠慧意樂法,皆隨順法行。

一切命皆失,一切樂皆盡,一切愛別離,汝死時欲至。

死為第一惡,到曠野大道,更無如法歸,故應隨順法。

有異法名死,所謂放逸心,放逸前破壞,然後為死殺。

由法得命樂,故說法第一;法為不放逸,天道之導師。

益不益不異,縛脫亦如是,放逸不放逸,功德過平等。

由彼癡心故,令天無所知,共怨聚戲樂,智者則捨離。


正法念處經卷第三十七117-130

放逸之毒樹,三枝住在上,謂老病死物,常在其上住。

老等不能惱,丈夫善行者,若不放逸行,彼行涅槃道。

不放逸大斧,常能斫諸過,彼解脫過故,得無上之樂。

若放逸受樂,彼樂常怖畏,若離彼放逸,彼樂常不退。

如是百百倒,放逸之所誑,以未覺知故,今猶有不離。

四種顛倒見,住在放逸上,捨離放逸故,則失世間怨。

此無量分別,無量怖畏逼,生死轉行苦,皆由彼放逸。

若離一放逸,則得樂不退,一切無漏法,放逸故能失。

天中不放逸,上上而轉行。何放逸癡天,不能得解脫?

彼此善思惟,種種分別已,如自利益作,後時則不悔。

若天若受樂,若其餘少法,此有為相法,應知皆無常。

若法有為數,彼畢竟失滅,後時必破壞,常受諸苦惱。

若有憶念樂,放逸所壞者,彼於離散時,則多受苦惱。


正法念處經卷第三十八130-131

境界欲樂多,為愛使令行,是故誑惑天,令行放逸行。


正法念處經卷第三十九131-137

若放逸行者,此不利益本;若捨則為吉,安樂無衰惱。

汝今既始生,受樂事相應,生如是心意,慎勿著垢染。

放逸能使天,婦女使亦然,婦女火所燒,常受於苦惱。

是故天應當,勤捨離婦女,貪欲愚癡者,為心之所縛。

如是法非法,不知應作不,丈夫少福德,去涅槃大遠。

輕重真實知,行法無遺餘,悕法悕法果,如是者得樂。

為心所牽者,根馬不調故,若知足牽心,勇到第一處。

知足繩縛心,如心境界爾,勇者能令住,彼是世間智。

天無量愛處,得無量種樂,若不貪著欲,則到於善處。

汝作善業已,得可愛境界,今得夜摩處,心勿著放逸。


正法念處經卷第四十三138-143

放逸則破壞,為慢所迷惑,若天若丈夫,不得寂靜樂。

若樂放逸行,是則名為死;諸放逸樂過,退墮地獄中。

不正道行過,是則名放逸;放逸誑心天,則入於地獄。

憙樂於不實,於實不憙樂,放逸垢闇故,天為欲所誑。

欲所迷癡天,放逸慢亦爾,不能真實見,如生盲於道。


正法念處經卷第四十五144-146

放逸妨亂心,不能真實見,放逸猶如火,是故應捨離。

放逸故能失,一切善法藏,盡一切方便,不見八分道。

十法皆失壞,樂於放逸毒,亦以放逸故,四禪盡皆失。

放逸縛眾生,能縛而非色,常處則是樂,離放逸則得。


正法念處經卷第五十二147-153

不放逸解脫,放逸故受苦,此放逸繫縛,愚者不能斷。

不放逸善人,則生於天中,於天中放逸,故退時心悔。

一切放逸者,生死不得脫,放逸第一羂,能縛令流轉。

作所不應作,不作所應作,一切放逸者,所作皆顛倒。

尚不作世法,何況出世法,是故諸智者,不讚放逸行。

以是故不應,行放逸之行,如是放逸行,是惡道初使。


正法念處經卷第五十三154-160

心樂著欲者,唯受微少樂,彼樂未久間,後時必當壞。

樂境界樂者,常有希望心,見婦女放逸,後時必當壞。

天著境界樂,不慮退時苦,至後破壞時,乃知退苦惱。

天若近婦女,而共放逸行,終至後退時,彼一切捨離。

一切欲退天,無與共行者,唯有一切業,隨後與同行。

常應修善業,常捨不善業,常離於放逸,常行不放逸。

放逸是有根,不放逸寂靜,放逸不放逸,如所說其相。

勇者常思惟,修行善業樂,常修行法者,則不受諸苦。


正法念處經卷第五十六161-168

眾生自業故,流轉於生死,云何此世間,放逸所破壞?

放逸失善法,放逸為堅縛,以其放逸故,退墮於地獄。

若有一因緣,謂從放逸生,是故求樂者,應離放逸行。

若離放逸者,則得不死處,以不放逸行,則近於涅槃。

以不放逸故,得至涅槃處,是故智者說,放逸為苦因。

一切放逸者,猶如狂病人,現為他所輕,死則入惡道。

一切放逸者,於業果報中,及以生死處,無不顛倒行。

放逸火熾然,燒地獄眾生,若欲脫地獄,當離放逸行。

若欲離放逸,當樂修智慧,則脫煩惱縛,常得安樂處。

五根生三垢,心流轉三界,已離放逸者,說放逸如是。


正法念處經卷第五十七169-171

業繩縛眾生,心依繩閣道,流轉三有中,不應樂放逸。

樂者必受苦,苦者苦轉勝,公夫為妻子,不應樂放逸。

母亦為妻室,妻亦為怨家,此等輪轉行,不應樂放逸。


正法念處經卷第五十八172

放逸故生欲,因欲故生瞋,斯人入惡道,馳赴於地獄。


正法念處經卷第五十九173-182

智者不放逸,能斷於放逸,則昇智慧臺,得無上安隱。

若斷於放逸,得勝寂滅道,入此廣大道,智慧到涅槃。

放逸能障道,令心過相續,以是放逸故,破壞法橋梁。

能壞於善念,失於解脫道,以是放逸故,將人至惡道。

以放逸亂心,不覺時利益,不知語作法,不覺如死人。

雖住於天身,如畜生無異,放逸癡所壞,或舞或歌笑。

或生或退沒,當生已復滅,三界諸眾生,放逸故轉行。

造作一切過,惡業之所縛;迷惑一切法,放逸怨所轉。

以放逸所害,不知於內法,亦不知外法,不覺失其心。

智者所輕笑,而天子行之,無羞無人罰,為放逸所害。

心樂於遊戲,亦常樂歌舞,於境界無厭,退失於天處。

為放逸所誑,於怖處而笑,猶如盲冥人,不知道非道。

183-185

以其放逸故,流行於欲界,輪轉五道中,或從禪中退。

若得世間定,生於無色處,輪轉於諸有,皆由放逸故。

一切三界中,為於愛網羂,放逸之所縛,癡人不覺知。


正法念處經卷第六十186-187

若遇於飢渴,若入嶮惡道,而不生厭離,皆由放逸故。

若得愛別離,而生於苦惱,一切放逸故,如來如是說。

三種無利益,惱害諸眾生。老病死等苦,以放逸故生。

猶如依大地,生諸藥草等,放逸亦如是,增長諸煩惱。


正法念處經卷第六十三190

嗜酒著女色,貪於諸境界,躁擾懈怠心,是放逸根芽。


正法念處經卷第二十八191

放逸大苦,不放逸樂,舉要言之,應捨放逸。