2021年12月29日 星期三

諸法集要經-離欲邪行品第九

1.Dharmasamuccayaḥ, Based on the edition by Vijayasankar Caube: Dharmasamuccaya. Varanasi : Sampurnanda Sanskrit University, 1993, pp. 1-278. Bhikṣuṇā avalokitasiṃhena samudbhāvitaḥ

2.諸法集要經,觀無畏尊者集 (總二千六百八十四頌),西天譯經三藏朝散大夫試鴻臚卿宣梵大師賜紫沙門臣日稱等奉詔譯

3.妙法聖念處經,大宋西天中印度摩伽陀國那爛陀寺三藏傳教大師賜紫沙門臣法天奉 詔譯

4.正法念處經,元魏婆羅門瞿曇般若流支譯

(9)strījugupsāvargaḥ 離欲邪行品第九

9.1.striya evānarthamūlam

striyo mūlaṃ (hi) pāpasya dhananāśasya sarvathā /

svahite ye na niratāḥ kutas teṣāṃ bhavet sukham // Dhs_9.1 //

[日稱]女人為罪本,能散於資生,若為彼所伏,於樂則何有?

[般若]女為惡根本,能失一切物,若人樂婦女,樂則不可得。


9.2.

anarthakarmaratayaḥ śāṭhyerṣyābahulāstriyaḥ /

lokadvayavināśāya puruṣāṇām avasthitāḥ // Dhs_9.2 //

[日稱]女人多諂曲,常懷於嫉妬,樂造作不善,於業得自在;

[般若]一切法中惡,婦女多諂妬,丈夫因婦女,能令二世失。


9.3.

nityaṃ sarāgakuśalā nityaṃ tadvacanāḥ parāḥ /

anyacca hṛdaye tāsāṃ kathayanty anyadeva vā // Dhs_9.3 //

[日稱]巧言誑於他,常生和合想,無正念思惟,喜讚於欲事。

[般若]婦女樂行欲,婦女常行誑,心中所念異,口說異言語。


9.4.

āpātamadhurāḥ sūkṣmāḥ vipāke vajracetasaḥ /

nopakāreṇa satkāraṃ smaranti laghucetasaḥ // Dhs_9.4 //

[日稱]彼暫生柔順,後則多剛狠,雖珍異莊嚴,於恩曾不念。

[般若]初時軟滑語,後心如金剛,非恩非供養,心輕不憶念。


9.5.striyo vidyutsvabhāvahṛdayā aticañcalāḥ

nāśayitvā priyaśataṃ smarantyekaṃ hi vipriyam /

vidyutsvabhāvahṛdayāḥ striyaḥ pāpasya bhūmayaḥ // Dhs_9.5 //

[日稱]設百千眾生,咸生於愛樂,自性無有常,猶如彼飛電。

[般若]百恩而不念,而計於一惡,心如鹿愛體,婦女惡業地。


9.6.strīṇāṃ nāśasādhakatvapradarśanam

strīhetunāśam icchanti puruṣā vakracetasaḥ /

strīvināśo vināśo drāg iha loke paratra ca // Dhs_9.6 //

[日稱]若樂於女色,斯為不善因,現生及後身,悉為彼破壞。

[般若]丈夫欲染心,婦女令人失,此世未來世,女失第一失。


9.7.strīdarśanamevāgnivaddahati

evaṃ tu sarvaviṣayāḥ strīdarśanam ihaikajam /

abhibhūya sarvaviṣayān nāryagnijvalanaṃ mahat // Dhs_9.7 //

[日稱]若見一姝好,心則生散亂,樂著彼境界,為貪之所嬈。


9.8.strīdoṣapradarśanapūrvakaṃ nārījugupsāsamīkṣaṇam

saṃśleṣād api viśleṣaḥ smaraṇāt kathanād api /

strīṇāṃ dāhasamuttho 'yaṃ vahnir antarjahāsakaḥ // Dhs_9.8 //

[日稱]合會必有離,由之起愁慼,貪欲鎮縈纏,皆由女人故。


9.9.

rāgeṇa saha jāyante nityaṃ vai dāruṇāḥ striyaḥ /

dānena saha jāyante yathā loke hutāśanāḥ // Dhs_9.9 //

[日稱]是女人貪毒,與身俱時起,如火生世間,熱性則隨有。

[般若]欲共女人生,女人為甚惡,能生於熱惱,如火害眾生。


9.10.

na bhavet tādṛśo dāho yo 'yaṃ vahnisamudbhavaḥ /

yādṛśaḥ strīmado hyasti dehināṃ hṛdayodbhavaḥ // Dhs_9.10 //

[日稱]當知是貪火,從心中所發,相續常燒然,於苦無與比。

[般若]如是欲熱惱,過於大猛火,女色大熱惱,焚燒眾生心。


9.11.

sarvalokavināśāya sarvadharmakṣayāya ca /

hetavo narakasyaitāḥ striyaḥ proktā maharṣibhiḥ // Dhs_9.11 //

[日稱]破壞於善法,及損惱眾生,為惡道之因,是諸佛所說。

[般若]女人壞世間,令善皆盡滅,是地獄因緣,大仙如是說。


9.12.

mukhato madhurāmarṣā hṛdayena viṣopamāḥ /

anavasthitasauhārdā nāsāṃ kaścit priyo naraḥ // Dhs_9.12 //

[日稱]口雖出美言,心中常蘊毒,於其所戀慕,其志曾無定。

[般若]口善說美言,其心如毒害,誑詐無暫停,女人心無實。


9.13.

muhūrtena priyastāsāṃ muhūrtena tathāpriyaḥ /

anavasthitasauhārdāścañcalā kṣaṇikopamāḥ // Dhs_9.13 //

[日稱]設暫生愛著,不久則棄捐,所說無有誠,彼意則非實。

[般若]須臾起愛心,須臾心不愛,其心不暫停,如電不久住。


9.14.

vañcanāhetukuśalā nityaṃ kāryaparāyaṇāḥ /

nityaṃ saṃyogamanaso nityaṃ mānaparāyaṇāḥ // Dhs_9.14 //

[日稱]以方便欺誑,習染欲因緣,於己生貪人,恃之生憍慢。

[般若]巧智虛誑人,心貪則親近,常思樂他人,懷慢情恣態。


9.15.

devānāṃ ca manuṣyāṇāṃ piśācoragarākṣasāḥ /

na bandhabhūtā yādṛśyaḥ striyaḥ kālaviṣopamāḥ // Dhs_9.15 //

[日稱]天人阿脩羅、夜叉鬼神等,墮於險難中,皆由女人故。

[般若]天人毘舍遮、羅剎龍夜叉,皆為女色縛,女人如惡毒。


9.16.

nopakāraṃ smarantyetā na kuśalaṃ nāpi vikramam /

anavasthitacittāś ca vāyuvegasamāḥ striyaḥ // Dhs_9.16 //

[日稱]又彼女人者,不知恩念善,其心無暫停,如日之旋轉。

[般若]不念於恩惠,非種姓伎術,女人性如風,其心不停息。


9.17.

bhavanti sampado yatra rakṣyante yatra yoṣitaḥ /

vyasaneṣu viraktāstu tyajanti puruṣaṃ dhruvam // Dhs_9.17 //

[日稱]見其榮盛人,則樂於承奉,彼若有衰危,殊無少憂慮。

[般若]若見大財富,心則生愛樂,又見衰禍至,厭之而捨棄。


9.18.

yaṃ yaṃ gacchanti puruṣaṃ rakṣyante tatra yoṣitaḥ /

śīghraṃ śīghraṃ naraṃ hy etās tyajanti puruṣaṃ sthitam // Dhs_9.18 //

[般若]若有人親近,則生愛樂心,見其憂惱至,須臾即捨離。


9.19.

yathā hi bhramarī puṣpaṃ śuṣkaṃ tyajati sarvadā /

tathā vittena rahitaṃ puruṣaṃ tyajati priyā // Dhs_9.19 //

[日稱]如蜂採其花,花乾即捨去,應知彼女人,棄舊亦如是。

[般若]如蜂樂遊華,見萎速捨棄,女人亦如是,不悅則捨離。


9.20.

nistriṃśahṛdayāḥ krūrāścañcalāstamasāvṛtāḥ /

striyaḥ puruṣanāśāya jātāḥ kenāpi hetunā // Dhs_9.20 //

[日稱]女人無慈心,常懷於嫉妬,此非無端由,皆因於男子。

[般若]惡心無慈惠,躁擾心不定,為破愚癡人,女人出於世。


9.21.

devānāṃ bandhanaṃ nāma yathā strībandhanaṃ matam /

strībandhananibaddhās tu patanti narakaṃ punaḥ // Dhs_9.21 //

[日稱]諸天唯女人,餘無能降彼,由女縛所牽,則墮於惡趣。

[般若]天中大繫縛,無過於女色,女人縛諸天,將至三惡道。


9.22.

etadagraṃ hi rāgāṇāṃ yo rāgaḥ strīsamudbhavaḥ /

strīrāgadagdhamanasaṃ paścād dahati pāvakaḥ // Dhs_9.22 //

[日稱]若樂著女色,此失無與等,貪火鎮燒心,何由能出離?

[般若]若心貪女色,是欲最尤甚,女色欲燒心,後受大苦惱。


9.23.

pratyakṣāṇyapi karmāṇi rāgaiś cāpahataḥ pumān /

na vetti mūḍhahṛdayaḥ strīrāgeṇa vimohitaḥ // Dhs_9.23 //

[日稱]若為欲所牽,貪業皆可見,常惛醉其意,樂作諸不善。

[般若]現在所作業,貪欲自迷心,癡心不能覺,女欲之所迷。


9.24.

viśvāsya viṣaye puruṣaṃ bad dhvā priyamanekaśaḥ /

tyajanti vittanāśena tvacaṃ yadvadbhujaṅgamāḥ // Dhs_9.24 //

[日稱]女人惡所纏,多興於潛意,棄彼昔所眷,如蛇委其蛻。

[般若]丈夫既信已,為無量愛縛,忽然便捨離,猶如蛇脫皮。


9.25.

sarvopāyabhṛtā nāryaḥ sarvaśaḥ paripālitāḥ /

na śakyāḥ svavaśīkarttuṃ striyaḥ paramadāruṇāḥ // Dhs_9.25 //

[日稱]女人最險詐,無能過彼者,多作於方便,而希於寵愛。

[般若]如是女人性,諸方便供養,種種而守護,猶不可從心。


9.26.

āsāṃ sarvasvabhāvānāṃ nārīṇāṃ calacetasām /

na yāyājjātu viśvāsaṃ pumān dhīreṇa cetasā // Dhs_9.26 //

[日稱]又諸女人者,自性多流蕩,智者有先見,慎勿相隨順。

[般若]女人性如是,其心無誠實,虛誑多姦偽,智者所不信。


9.27.

strīvidheyāstu ye martyā nityaṃ kāmagaveṣiṇaḥ /

paścimadarśanaṃ teṣāṃ suraloke bhaviṣyati // Dhs_9.27 //

[日稱]若習近女人,則失於善利,設求生天中,此亦不能得。


9.28.

pañcāṅgikena tūryeṇa vipralubdhāḥ samantataḥ /

vindanti vyasane duḥkhaṃ yadavaśyaṃ bhaviṣyati // Dhs_9.28 //

[日稱]天中妙樂音,聞者咸生愛,若樂著不捨,引生於苦難。

[般若]為伎樂音聲,虛妄所誑惑,不覺退沒苦,畢竟不可免。


9.29.

imāstāścañcalā nāryo yāsāṃ rāgaḥ kṛtastvayā /

tā bhavantaṃ parityajya punar anyaṃ tato gatāḥ // Dhs_9.29 //

[日稱]女人心動轉,於餘生染愛,愛火或暫息,則生於棄捨。

[般若]見諸天女時,令天心轉變,畢竟當捨離,退墮於異趣。


9.30.

dvidhā hi prakṛtiryāsāṃ (yoṣitāṃ) sahacāriṇī /

bhūyo 'bhiyanti puruṣaṃ vyasaneṣu tyajanti ca // Dhs_9.30 //

[日稱]女人志堅著,樂行於鄙事,若見彼衰殘,則生於棄捨。

[般若]觀諸女人性,不離於女人,富樂則親近,衰變則捨離。


9.31.

mṛgavanmohayantyetāḥ puruṣaṃ rāgamohitam /

paścāt (tu) vyasane prāpte tyajanti laghucetasaḥ // Dhs_9.31 //

[日稱]女人多諂媚,使彼如癡鹿,見禍患所侵,則生於棄捨。

[般若]如野鹿信遊,信欲亦如是,後若得衰變,心輕而捨之。


9.32.

nopakāraṃ na satkāraṃ na priyāṇi na santatim /

smaranti yoṣitastīvrā vyasane samupasthite // Dhs_9.32 //

[日稱]女人極險惡,不念其恩德,彼厄難相臨,則生於棄捨。

[般若]不念恩敬養,亦不念親友,若遭衰變時,即捨不復念。


9.33.

mlānaṃ puṣpaṃ yathā tyaktvā bhramaro 'nyatra dhāvati /

tathā hi vyasane prāpte tyajanti khalu yoṣitaḥ // Dhs_9.33 //

[般若]猶如眾蜜蜂,捨於萎變花,女人亦如是,衰至則捨離。


9.34.

anapekṣitasauhārdāścañcalāśca raṇapriyāḥ /

bhavanti yoṣitaḥ sarvā viṣamiśraṃ yathā madhu // Dhs_9.34 //

[日稱]女人心散亂,起種種思惟,能誑誘於他,如蜜和諸毒。

[般若]不觀善愛心,輕躁念愛欲,女人性如是,如蜜雜毒藥。


9.35.

mohayanti narān kāmair vākyaiś cāpi viśeṣataḥ /

na teṣāṃ viśvaseddhīmān puruṣo dhīramānasaḥ // Dhs_9.35 //

[日稱]女人多巧言,能惑愚癡者,智士善思惟,彼意曾無動。

[般若]惑慾致愚癡,巧辭增癡惑,女人難可信,智者所遠離;


9.36.

ābhirvimohitāḥ kiṃ vā raṃjitāḥ puruṣāḥ svataḥ /

na kurvanti hitaṃ vākyaṃ yathā muṣṇikagāmikam // Dhs_9.36 //

[日稱]由愚癡著欲,於財無慳悋,不修彼福因,如鼠常藏竄。

[般若]女色誑天人,悉令心迷惑,至於未來世,不能少利益。


9.37.

devāsuranarān yakṣān piśācoragarākṣasān /

indrajālamayā nāryo vañcayanti viśeṣataḥ // Dhs_9.37 //

[日稱]女色如彼索,而第一堅牢,縛彼迷士夫,令墜三有海。

[般若]天人及夜叉、龍阿修羅等,羅剎毘舍遮,皆為女幻誑。


9.38.

etadagrañca pāśānāṃ yadidaṃ strīmayaṃ dṛḍham /

anena baddhāḥ puruṣā bhramanti bhavacārake // Dhs_9.38 //

[日稱]是索非縛體,唯能縶於心,心若為彼纏,苦則為己有;

[般若]如是女欲網,繫縛甚堅牢,能令諸眾生,輪轉於有獄。


9.39.

na kaścit pāśapāśo 'yaṃ hṛtpāśo yoṣitaḥ param /

hṛtpāśabandhanair baddhāḥ puruṣā duḥkhamohitāḥ // Dhs_9.39 //

[般若]身縛尚可解,心縛不可脫,心既為欲縛,常受諸苦惱。



9.40.

dahayate chidyate pāśas strīmayas tu na dahayate /

narakapretatiryakṣu gacchantamanugacchati // Dhs_9.40 //

[日稱]餘索縛於人,燒斫皆令斷,是女索不然,能牽趣惡道。

[般若]羂網尚可斷,欲網不可燒,隨其所行處,不離三惡道。


9.41.

mūrtimān badhyate kāyaḥ pāśena mahatā tathā /

amūrtigaṃ cittamidaṃ strīpāśena tu badhyate // Dhs_9.41 //

[日稱]身有其相狀,彼索則能縛,心本無形質,非女索不可。

[般若]羂網但縛身,愛網甚廣大,雖非是色法,能縛一切人。


9.42.

(na) dṛśyate pāśamanyaṃ yena badhnanti yoṣitaḥ /

abhijñeyamapramāṇaṃ strīmayaṃ bandhanaṃ mahat // Dhs_9.42 //

[日稱]若為索所縛,其量人皆見,女索縛於人,是量無知者;

[般若]羂網縛眾生,尚可現覩見,如是愛縛心,求之不可見。


9.43.

anenāpātaramyeṇa (duḥkha) mokṣeṇa sarvadā /

pāśena baddhāḥ puruṣā na mucyante bhavārṇavāt // Dhs_9.43 //

[日稱]暫生其少樂,後脫則為難,能縛諸眾生,常淪愛苦海。

[般若]初染生愛著,心著甚難解,人為愛所縛,不能脫生死。


9.44.

ṣaḍindriyāṇi badhnāti pāśo yaḥ strīmayo mahān /

pāśastu kāyamevaikaṃ kaścit badhnāti vā na vā // Dhs_9.44 //

[日稱]又彼女索者,善縛於六根,常索無其能,唯縛身及頸。

[般若]女色大羂網,縛眾生六根,羂但縛一身,或縛或不縛。


9.45.

bandhanaṃ na dṛḍhaṃ hīdaṃ mokṣavārya ṣaḍāyasam /

saṃraktacittabhoge hi mandabuddher narasya ca // Dhs_9.45 //

[日稱]妻子并眷屬,為縛最堅牢,愚人生妄心,皆執為己有。

[般若]若枷鎖杻械,聖說非為堅,癡人愛染心,繫縛甚堅牢。


9.46.

snāyuyantreṇa baddhāsu vistṛtakarmabhūmiṣu /

tīkṣṇaraktāsinā yukto maraṇārtham ihāgataḥ // Dhs_9.46 //

[日稱]於女色生愛,彼唯筋肉纏,便利之所依,汝愛復來此。

[般若]離筋羂所縛,屎尿唾等處,如是婦人身,故來生此中。


9.47.strīṇāṃ daurguṇyam

vañcanācchalakūṭāsu rabhasā nu viśeṣataḥ /

cañcalo bhrāntacittāsu bhrāntastvaṅgakṣaṇāriṣu // Dhs_9.47 //

[日稱]好發巧言詞,誑惑而無媿,當知女人者,與冤則無異。

[般若]閃誑曲不直,見男心歡喜,心迷不定住,汝不識故來。


9.48.

vibhrānto bhrāntakathitair bhūṣaṇānāṃ tathā svanaiḥ /

haranti puruṣaṃ kṣipraṃ vañcanākuśalāḥ striyaḥ // Dhs_9.48 //

[日稱]以眾妙嚴飾,令他生愛樂,其心常動轉,所說多虛假。

[般若]不實語誑他,莊嚴令人樂,彼巧誑婦女,善能誑男子。


9.49.

nānāvidheṣu puṣpeṣu yathā carati ṣaṭ padaḥ /

nānāvidheṣu martyeṣu tathemāścañcalāḥ striyaḥ // Dhs_9.49 //

[般若]婦女猶如蜂,樂種種花中,種種男子處,如是生愛樂。


9.50.

yathā madhurikā pītvā puṣpam anyatra gacchati /

tathā puruṣamāpīyaḥ prayānti rabhasaṃ striyaḥ // Dhs_9.50 //

[般若]如蜂嗽花已,然後異處去;婦女亦如是,嗽男異處行。


9.51.

arthādāneṣu kuśalāḥ kruddhā nityaṃ durāsadāḥ /

vañcayitvā naraṃ śīghram anyatra saṃprayānti tāḥ // Dhs_9.51 //

[般若]得物如賢善,常瞋不可調,誑惑男子已,復行於異處。


9.52.

sādhyamāyāpraharaṇāḥ kālakūṭaviṣopamāḥ /

striyaḥ puruṣaghātinyaś cāturyeṣu vyavasthitāḥ // Dhs_9.52 //

[日稱]女人性多毒,如迦羅俱吒,損彼著欲人,無能免其難。

[般若]以誑幻器仗,如惡毒不異,此婦女殺男,能作不利益。


9.53.

vāyvākāśānalā yadvan na śaktā grathituṃ naraiḥ /

tathopāyaśatair nāryo (na) śaktā rakṣituṃ naraiḥ // Dhs_9.53 //

[日稱]具百千方便,不能防女人,如風火虛空,無能縛彼者。

[般若]猶如風空火,不可執持取,種種多方便,婦女不可護。


9.54.

anarthavyādhimṛtyūnāṃ duṣkṛtānāñca karmaṇām /

hetubhūtāḥ paraṃ nāryo mokṣacaryābadhasya ca // Dhs_9.54 //

[日稱]造諸非律儀,遭病難夭喪,皆因於女人,破其解脫行。

[般若]不利益病死,作不善業等,女第一因緣,能壞涅槃行。


9.55.

yadanekaprakāreṣu śaṭheṣu pāpakarmasu /

(patanti) manujā loke tatra hetuḥ parastriyaḥ // Dhs_9.55 //

[日稱]世間諸眾生,造作眾罪業,皆因於女人,恐怖常迫窄。

[般若]若在種種處,隘迮怖畏處,世間男得苦,皆因於婦女。


9.56.

na bālayauvanenaiva vārdhakyenaiva śāmyati /

cāpalyaṃ sahajaṃ strīṇāṃ bhāskarasya yathā prabhā // Dhs_9.56 //

[日稱]自幼及其耄,其心常散亂,女人性本然,如日光常暖。

[般若]非少非中年,非未老寂靜,婦女性心動,如日之光明。


9.57.

anityaṃ sauhṛdaṃ tāsāṃ dīptānāmarciṣāṃ kaṇaiḥ /

vairañca śāśvataṃ tāsāmaśmanāṃ ca yathā vraṇaiḥ // Dhs_9.57 //

[日稱]女心無定則,猶風中燈焰,有怨不暫捨,如馬囓其瘡。

[般若]婦女非常友,如燈焰不停,彼則是常怨,猶如畫石文。


9.58.

dhanahīne virajyante dhanayuktā bhavanti ca /

yāvad arthastriyas tāvad arthahīne kutaḥ striyaḥ? // Dhs_9.58 //

[日稱]如索縻鼠狼,雖縛彼能脫,則同彼女人,不為他所制。

[般若]唯親近富者,無物則厭人,有物婦女近,無物婦女捨。


9.59.

na sevābhiś cadānena nopakāraiḥ pṛthagvidhaiḥ /

svīkarttuṃ na striyaḥ śakyāḥ jvalanopamacetasaḥ // Dhs_9.59 //

[般若]與物與供養,作種種功德,其心如火焰,而不可秉執。


9.60.

yathā naro 'nukūlaśca chandakarttā yathā yathā /

tathā tathā striyas tasya vañcanākuśalāḥ param // Dhs_9.60 //

[般若]男如是隨順,如心之所欲,彼如是婦女,恒常誑男子。


9.61.

puṣpacchatro yathā sarpo bhasmacchatro yathā nalaḥ /

rūpacchannaṃ tathā cittamāsāṃ bhavati yoṣitām // Dhs_9.61 //

[日稱]如花蓋毒蛇,如灰覆炎火,如色蔽人心,如女藏惡露。

[般若]如蛇花所覆,如灰土覆火,色如是覆心,婦女亦如是。


9.62.

viṣavṛkṣe yathā puṣpaṃ dṛṣṭiramyaṃ na śāntaye /

viṣavṛkṣa (samā) nāryaḥ parivarjyāḥ samantataḥ // Dhs_9.62 //

[日稱]如毒樹開花,觀者曾無厭,是花猶女人,畢竟當棄捨。

[般若]猶如見毒樹,悅眼而不善;婦女如毒花,智者應捨離。


9.63.

nārīṇāṃ darśanākāṃkṣī viṣayesu ca tatparaḥ /

naro na sukhabhogāya (haya) smilloke na cāpare // Dhs_9.63 //

[日稱]常樂求女色,境界即現前,此生及後身,俱無於樂分。

[般若]悕望見婦女,復樂於境界,彼恒不得樂,非此世他世。


9.64.

nāgninā na ca śastreṇa na balena na jantubhiḥ /

strīmayaṃ bandhanaṃ hetuḥ śakyate na durāsadam // Dhs_9.64 //

[日稱]非火非刀杖,非力非機關,為女所縛者,彼惡無能斷。

[般若]非火亦非刀,非火刀非鋸,能割婦女縛,更無異方便。


9.65.

doṣajālamidaṃ (sūtraṃ)strīmayaṃ carate bhuvi /

yastrīvivarjito dhīmān asmilloke mahīyate // Dhs_9.65 //

[日稱]於人世天中,略述欲過咎,智者若遠離,作夜摩天主。

[般若]我本已常捨,勤心毀厭來,捨故得此樂,夜摩天勝處。


9.66.

yathā bhūtair manuṣyāṇāṃ svakarmotthāpane na ca /

tathā striyo hi rakṣanti viṣamārtha tyajanti ca // Dhs_9.66 //

[日稱]樂彼女色者,皆從慣習生,世有真實人,則能免其事。

[般若]皆以自業故,如是受果報,婦女見欲退,捨遠而不近。


9.67.

gatārthavibhavaṃ bhūyo varjitaṃ svena karmaṇā /

devaṃ samīkṣya capalāḥ striyo naiva prabhāvikāḥ // Dhs_9.67 //

[日稱]是人宿善本,滅已生天中,見諸天女人,散亂亦同此。

[般若]以自業盡故,離於無量樂,天女見退天,則向異天去。


9.68.strīsukhaṃ kṣaṇabhaṅguram

kṣaṇabhaṅgam idaṃ saukhyam adhigatam avasthitam /

catvāry etāni duḥkhāni sevitāni nṛbhiḥ sadā // Dhs_9.68 //

[日稱]則毀樂非真,訶心不寂靜,厭女人過患,如冤而捨去。若習近女人,生多種苦惱。

[般若]此樂無常定,心性亦如是,婦女樂欲惡,友不相信惡。此四種大苦,一切時常逼。


9.69.strī viṣāgnisadṛśā

tasmāt tāni vivarjyāni viṣāgnisadṛśāni hi /

yaḥ kaściccapalo janturyaśca doṣodbhavaḥ sadā // Dhs_9.69 //

[日稱]是故當了知,於彼常遠離。若起散亂心,則生諸過失。

[般若]是故應捨離,如棄毒火等。若有擾動心,則不見諸過。



9.70.

tasmāt parisamāviṣṭāḥ striyaḥ kāraṇavatsalāḥ /

na sūryastamaso heturnāgniḥ śītasya kāraṇam // Dhs_9.70 //

[日稱]常見於女人,而生於戲調。日本無黑暗,火性無清涼。

[般若]彼癡有所攝,是故婦女近。日則非闇因,不由火故冷。


9.71.

na strīṇāṃ sauhṛdaṃ citte svalpam apy avatiṣṭhate /

yathā sthirā bhūmir iyaṃ yathā vāyuḥ sadā calaḥ // Dhs_9.71 //

[日稱]女人無慈心,少分不可得。大地無傾搖,風狀無安寧。

[般若]婦女無愛心,少愛心不住。如地住不動,如風動不住。


9.72.striyaḥ doṣameva smaranti

tathā strīṇāṃ kṛtaṃ nāsti doṣamayyaḥ sadā smṛtāḥ /

ciraprayatnāḥ puruṣaiḥ lobhitā bahuśaḥ striyaḥ // Dhs_9.72 //

[日稱]女人無善行,常樂說諸過。又女人之心,動亂非長久。

[般若]婦女性無恩,故有如是過。丈夫於久時,多供養婦女。


9.73.

tyajanti vyasane prāpte śuṣkaṃ sara ivāśugāḥ /

nordhvagāḥ sarito dṛṣṭā nāśmano gatiriṣyate // Dhs_9.73 //

[日稱]有難則捨離,如池涸鵝去。淺瀨鷺所依,深淵則無有。

[般若]見衰則捨遠,如鳥捨枯池。上行者不墮,石等不能飛。


9.74.

girīṇāṃ gamanaṃ nāsti strīṇāṃ naivāsti sauhṛdam /

vapukarti sadā nṛṇāṃ dharmārthayaśasāṃ tathā // Dhs_9.74 //

[日稱]山嶽有震動,彼定無悲愍。不稱揚正法,樂作諸魔障。

[般若]山則不能行,婦女無善友。常能為妨礙,破壞法義名。


9.75.

yoniścānarthajālasya doṣāṇāmudbhavasya ca /

bhaved vajramayī mṛdvī tyajed (rātrau yathā) ravim // Dhs_9.75 //

[日稱]墮於險難中,為彼之所誑。赫日可令冷,蒲桃能使剛。

[般若]不饒益納藏,出生一切過。金剛可令軟,日亦可離熱。


9.76.

na strī tyajedasādhyāni janmāpekṣā viśeṣataḥ /

nopacārakriyā dānapriyavākyāpalāpanaiḥ // Dhs_9.76 //

[日稱]女人諂嫉心,堅著不棄捨。

[般若]婦女不捨誑,本性法如是。非種種愛語,非供養非物。


9.77.

svīkartuṃ na striyaḥ śakyā jvalanopamacetasaḥ /

sukheṣu samatāṃ yānti vyasaneṣu tyajanti ca // Dhs_9.77 //

[日稱]於樂同受用,於苦則不然。

[般若]而能攝婦女,心如火叵近。得樂共其行,得苦則捨離。


9.78.

upakārāṃśca vismṛtya doṣam ekaṃ smaranti tāḥ /

vanopavanaśaileṣu bhuktvā sukhama nekaśaḥ // Dhs_9.78 //

[日稱]少恨常在心,於恩而廢忘。昔於園苑中,而共相娛樂。

[般若]無量恩不念,一過計在心。於園林山中,成就無量樂。


9.79.strī lokasya bandhanam

saṃprāpte vyasane tīvre striya paribhavanti hi /

lokasya bandhanaṃ nāryo vañcanākṛtivardhikāḥ // Dhs_9.79 //

[日稱]衰難忽相侵,毀呰而棄捨。女為世間縛,增長於鬪諍。

[般若]既得衰惱已,婦女嫌捨去。婦女縛世間,誑令長諍懟。


9.80.

adhamāḥ vinipātānāṃ doṣāṇāṃ cāspadaṃ (bahu) /

sarvalokavināśāya vaśīkurvanti tṛṣṇayā // Dhs_9.80 //

[日稱]為過失之藏,乃非法之器。女色惑眾生,常懷其欲想。

[般若]非法能壞法,是一切過處。能令世間失,能多增長愛。


9.81.

yathā strībandhanam idaṃ durviṣahyaṃ kṛtaṃ mahat /

yadidaṃ bandhanaṃ loke kāmarāgamayaṃ mahat // Dhs_9.81 //

[日稱]起遍計追求,其心無暫捨。

[般若]為此婦女縛,不可得解脫。欲染縛最大,能縛此世間。


9.82.strīvarjanameva śreyaṣkaram

tathā cānyaprayatnena vicārya upalabhyate /

vaśīkurvanti tā (nāryaḥ) kāmavāṇair anekaśaḥ // Dhs_9.82 //

[般若]無量種欲箭,傷天者何去?


9.83.

svalpaiḥ parājitaṃ kṛtvā kāmasya vaśagāḥ striyaḥ /

rāgerṣyāśāṭhyabhūmīnāṃ vidyuccañcalacetasām // Dhs_9.83 //

[般若]女欲使令汝;破女已得勝。欲為妬嫉地,心如電火輪。


9.84.

lobhāhaṅkārayonīnāṃ na viśvāsyāḥ kathañcana /

śastrāgnisadṛśāstīkṣṇāḥ kāmapāśaparātmanaḥ // Dhs_9.84 //

[日稱]無量愛欲箭,損惱諸眾生,彼樂何所之?悉見其磨滅。

[日稱]是欲深可畏,如利刀猛火,智者善了知,常一心防護。

[般若]是貪慢之藏,智者則不信。心體是欲羂,如利刀火等。


9.85.

svabhraprapātaviṣamaṃ gaṃbhīrasamacetasām /

parābhidrohamāyendrajālatadgatamānasān // Dhs_9.85 //

[般若]心如墮嶮岸,難測深於海。心常緣如網,誑惑於他人。


9.86.

akālamṛtyuvajrāgnikālakūṭasamātmanām /

anekadoṣasambhārananditānām anekaśaḥ // Dhs_9.86 //

[般若]如金剛火燒,亦如毒能殺。滿足諸過惡,無量種和集。


9.87.

yadi śīlalavaḥ kaścit strīṇāṃ manasi vartate /

cireṇa dahate vahniḥ sa spṛṣṭāḥ pavaneritaḥ // Dhs_9.87 //

[日稱]若有持淨戒,忽起於欲想,招無量誹謗,生眾多過患;如風觸於火,其焰則熾然。

[般若]婦女則無心,少分修持戒。以欲勢力故,婦女不持戒,若離欲勢力,於戒則能持。


9.88.

strīdarśanasamucchreyamātraṃ dahati pāvakaḥ /

tasmāt striyo vivarjyāḥ syuḥ yadicchet sukhamuttamam // Dhs_9.88 //

[日稱]見女人生貪,定為彼燒害。若求清淨樂,當遠離女人。

[般若]若欲受樂者,應當捨婦女。


9.89.

etat sarva paraṃ loke nārīṇāṃ varjanaṃ sadā /

yadṛcchājālinīhetuṃ yaḥ icched bhūtimātmanaḥ // Dhs_9.89 //

[日稱]此世與他生,其心常寂靜。

[般若]若捨婦女者,世間第一樂。若人欲斷愛,悕望大富樂。


9.90.

ya icchati nivṛttiṃ tu sa naraḥ strīṃ vivarjayet /

sukhāsaktastathārtho (ca) kusīdaścañcalaḥ śaṭhaḥ // Dhs_9.90 //

[般若]欲至寂靜處,彼應捨婦女。若普樂放逸,懈怠動諂誑。


9.91.

pāpasevī sumṛṣṭāśī naro bhadraṃ na paśyati /

udyukto vīryavān dhīro dhārmikaḥ strīṃ vivarjayet /

dakṣo hetuphalaśraddho naraḥ kalyāṇavān bhavet // Dhs_9.91 //

[日稱]起勇猛精進,修習於勝慧,捨欲信因果,是人獲大利。

[般若]近惡友貪食,彼則不見賢。精勤大力勇,福德捨婦女,恭敬信因果,此人自得善。

// iti strījugupsāvargo navamaḥ //


離欲邪行品第九

女人為罪本,能散於資生,若為彼所伏,於樂則何有?

女人多諂曲,常懷於嫉妬,樂造作不善,於業得自在;

巧言誑於他,常生和合想,無正念思惟,喜讚於欲事。

彼暫生柔順,後則多剛狠,雖珍異莊嚴,於恩曾不念。

設百千眾生,咸生於愛樂,自性無有常,猶如彼飛電。

若樂於女色,斯為不善因,現生及後身,悉為彼破壞。

若見一姝好,心則生散亂,樂著彼境界,為貪之所嬈。

合會必有離,由之起愁慼,貪欲鎮縈纏,皆由女人故。

是女人貪毒,與身俱時起,如火生世間,熱性則隨有。

當知是貪火,從心中所發,相續常燒然,於苦無與比。

破壞於善法,及損惱眾生,為惡道之因,是諸佛所說。

口雖出美言,心中常蘊毒,於其所戀慕,其志曾無定。

設暫生愛著,不久則棄捐,所說無有誠,彼意則非實。

以方便欺誑,習染欲因緣,於己生貪人,恃之生憍慢。

天人阿脩羅、夜叉鬼神等,墮於險難中,皆由女人故。

又彼女人者,不知恩念善,其心無暫停,如日之旋轉。

見其榮盛人,則樂於承奉,彼若有衰危,殊無少憂慮。

如蜂採其花,花乾即捨去,應知彼女人,棄舊亦如是。

女人無慈心,常懷於嫉妬,此非無端由,皆因於男子。

諸天唯女人,餘無能降彼,由女縛所牽,則墮於惡趣。

若樂著女色,此失無與等,貪火鎮燒心,何由能出離?

若為欲所牽,貪業皆可見,常惛醉其意,樂作諸不善。

女人惡所纏,多興於潛意,棄彼昔所眷,如蛇委其蛻。

女人最險詐,無能過彼者,多作於方便,而希於寵愛。

又諸女人者,自性多流蕩,智者有先見,慎勿相隨順。

若習近女人,則失於善利,設求生天中,此亦不能得。

天中妙樂音,聞者咸生愛,若樂著不捨,引生於苦難。

女人心動轉,於餘生染愛,愛火或暫息,則生於棄捨。

女人志堅著,樂行於鄙事,若見彼衰殘,則生於棄捨。

女人多諂媚,使彼如癡鹿,見禍患所侵,則生於棄捨。

女人極險惡,不念其恩德,彼厄難相臨,則生於棄捨。

女人心散亂,起種種思惟,能誑誘於他,如蜜和諸毒。

女人多巧言,能惑愚癡者,智士善思惟,彼意曾無動。

由愚癡著欲,於財無慳悋,不修彼福因,如鼠常藏竄。

女色如彼索,而第一堅牢,縛彼迷士夫,令墜三有海。

是索非縛體,唯能縶於心,心若為彼纏,苦則為己有;

餘索縛於人,燒斫皆令斷,是女索不然,能牽趣惡道。

身有其相狀,彼索則能縛,心本無形質,非女索不可。

若為索所縛,其量人皆見,女索縛於人,是量無知者;

暫生其少樂,後脫則為難,能縛諸眾生,常淪愛苦海。

又彼女索者,善縛於六根,常索無其能,唯縛身及頸。

妻子并眷屬,為縛最堅牢,愚人生妄心,皆執為己有。

於女色生愛,彼唯筋肉纏,便利之所依,汝愛復來此。

好發巧言詞,誑惑而無媿,當知女人者,與冤則無異。

以眾妙嚴飾,令他生愛樂,其心常動轉,所說多虛假。

女人性多毒,如迦羅俱吒,損彼著欲人,無能免其難。

具百千方便,不能防女人,如風火虛空,無能縛彼者。

造諸非律儀,遭病難夭喪,皆因於女人,破其解脫行。

世間諸眾生,造作眾罪業,皆因於女人,恐怖常迫窄。

自幼及其耄,其心常散亂,女人性本然,如日光常暖。

女心無定則,猶風中燈焰,有怨不暫捨,如馬囓其瘡。

如索縻鼠狼,雖縛彼能脫,則同彼女人,不為他所制。

如花蓋毒蛇,如灰覆炎火,如色蔽人心,如女藏惡露。

如毒樹開花,觀者曾無厭,是花猶女人,畢竟當棄捨。

常樂求女色,境界即現前,此生及後身,俱無於樂分。

非火非刀杖,非力非機關,為女所縛者,彼惡無能斷。

於人世天中,略述欲過咎,智者若遠離,作夜摩天主。

樂彼女色者,皆從慣習生,世有真實人,則能免其事。

是人宿善本,滅已生天中,見諸天女人,散亂亦同此。

則毀樂非真,訶心不寂靜,厭女人過患,如冤而捨去。

若習近女人,生多種苦惱,是故當了知,於彼常遠離。

若起散亂心,則生諸過失,常見於女人,而生於戲調。

日本無黑暗,火性無清涼,女人無慈心,少分不可得。

大地無傾搖,風狀無安寧,女人無善行,常樂說諸過。

又女人之心,動亂非長久,有難則捨離,如池涸鵝去。

淺瀨鷺所依,深淵則無有,山嶽有震動,彼定無悲愍。

不稱揚正法,樂作諸魔障,墮於險難中,為彼之所誑。

赫日可令冷,蒲桃能使剛,女人諂嫉心,堅著不棄捨。

於樂同受用,於苦則不然,少恨常在心,於恩而廢忘。

昔於園苑中,而共相娛樂,衰難忽相侵,毀呰而棄捨。

女為世間縛,增長於鬪諍,為過失之藏,乃非法之器。

女色惑眾生,常懷其欲想,起遍計追求,其心無暫捨。

無量愛欲箭,損惱諸眾生,彼樂何所之?悉見其磨滅。

是欲深可畏,如利刀猛火,智者善了知,常一心防護。

若有持淨戒,忽起於欲想,招無量誹謗,生眾多過患;

如風觸於火,其焰則熾然,見女人生貪,定為彼燒害。

若求清淨樂,當遠離女人,此世與他生,其心常寂靜。

起勇猛精進,修習於勝慧,捨欲信因果,是人獲大利。



正法念處經卷第十四1-6

女為惡根本,能失一切物,若人樂婦女,樂則不可得。

一切法中惡,婦女多諂妬,丈夫因婦女,能令二世失。

婦女樂行欲,婦女常行誑,心中所念異,口說異言語。

初時軟滑語,後心如金剛,非恩非供養,心輕不憶念。

百恩而不念,而計於一惡,心如鹿愛體,婦女惡業地。

丈夫欲染心,婦女令人失,此世未來世,女失第一失。

若欲受樂者,應當捨婦女,若捨婦女者,世間第一樂。

若人欲斷愛,悕望大富樂,欲至寂靜處,彼應捨婦女。


正法念處經卷第二十九9-26

欲共女人生,女人為甚惡,能生於熱惱,如火害眾生。

如是欲熱惱,過於大猛火,女色大熱惱,焚燒眾生心。

女人壞世間,令善皆盡滅,是地獄因緣,大仙如是說。

口善說美言,其心如毒害,誑詐無暫停,女人心無實。

須臾起愛心,須臾心不愛,其心不暫停,如電不久住。

巧智虛誑人,心貪則親近,常思樂他人,懷慢情恣態。

天人毘舍遮、羅剎龍夜叉,皆為女色縛,女人如惡毒。

不念於恩惠,非種姓伎術,女人性如風,其心不停息。

若見大財富,心則生愛樂,又見衰禍至,厭之而捨棄。

若有人親近,則生愛樂心,見其憂惱至,須臾即捨離。

如蜂樂遊華,見萎速捨棄,女人亦如是,不悅則捨離。

惡心無慈惠,躁擾心不定,為破愚癡人,女人出於世。

天中大繫縛,無過於女色,女人縛諸天,將至三惡道。

若心貪女色,是欲最尤甚,女色欲燒心,後受大苦惱。

現在所作業,貪欲自迷心,癡心不能覺,女欲之所迷。

丈夫既信已,為無量愛縛,忽然便捨離,猶如蛇脫皮。

如是女人性,諸方便供養,種種而守護,猶不可從心。

女人性如是,其心無誠實,虛誑多姦偽,智者所不信。


正法念處經卷第三十一27-37

為伎樂音聲,虛妄所誑惑,不覺退沒苦,畢竟不可免。

見諸天女時,令天心轉變,畢竟當捨離,退墮於異趣。

觀諸女人性,不離於女人,富樂則親近,衰變則捨離。

如野鹿信遊,信欲亦如是,後若得衰變,心輕而捨之。

不念恩敬養,亦不念親友,若遭衰變時,即捨不復念。

猶如眾蜜蜂,捨於萎變花,女人亦如是,衰至則捨離。

不觀善愛心,輕躁念愛欲,女人性如是,如蜜雜毒藥。

惑慾致愚癡,巧辭增癡惑,女人難可信,智者所遠離;

女色誑天人,悉令心迷惑,至於未來世,不能少利益。

天人及夜叉、龍阿修羅等,羅剎毘舍遮,皆為女幻誑。


正法念處經卷第三十二38-45

如是女欲網,繫縛甚堅牢,能令諸眾生,輪轉於有獄。

身縛尚可解,心縛不可脫,心既為欲縛,常受諸苦惱。

羂網尚可斷,欲網不可燒,隨其所行處,不離三惡道。

羂網但縛身,愛網甚廣大,雖非是色法,能縛一切人。

羂網縛眾生,尚可現覩見,如是愛縛心,求之不可見。

初染生愛著,心著甚難解,人為愛所縛,不能脫生死。

女色大羂網,縛眾生六根,羂但縛一身,或縛或不縛。

若枷鎖杻械,聖說非為堅,癡人愛染心,繫縛甚堅牢。


正法念處經卷第三十九46-63

離筋羂所縛,屎尿唾等處,如是婦人身,故來生此中。

閃誑曲不直,見男心歡喜,心迷不定住,汝不識故來。

不實語誑他,莊嚴令人樂,彼巧誑婦女,善能誑男子。

婦女猶如蜂,樂種種花中,種種男子處,如是生愛樂。

如蜂嗽花已,然後異處去;婦女亦如是,嗽男異處行。

得物如賢善,常瞋不可調,誑惑男子已,復行於異處。

以誑幻器仗,如惡毒不異,此婦女殺男,能作不利益。

猶如風空火,不可執持取,種種多方便,婦女不可護。

不利益病死,作不善業等,女第一因緣,能壞涅槃行。

若在種種處,隘迮怖畏處,世間男得苦,皆因於婦女。

非少非中年,非未老寂靜,婦女性心動,如日之光明。

婦女非常友,如燈焰不停,彼則是常怨,猶如畫石文。

唯親近富者,無物則厭人,有物婦女近,無物婦女捨。

與物與供養,作種種功德,其心如火焰,而不可秉執。

男如是隨順,如心之所欲,彼如是婦女,恒常誑男子。

如蛇花所覆,如灰土覆火,色如是覆心,婦女亦如是。

猶如見毒樹,悅眼而不善;婦女如毒花,智者應捨離。

悕望見婦女,復樂於境界,彼恒不得樂,非此世他世。

--64-65

非火亦非刀,非火刀非鋸,能割婦女縛,更無異方便。

我本已常捨,勤心毀厭來,捨故得此樂,夜摩天勝處。

--66-79

皆以自業故,如是受果報,婦女見欲退,捨遠而不近。

以自業盡故,離於無量樂,天女見退天,則向異天去。

此樂無常定,心性亦如是,婦女樂欲惡,友不相信惡。

此四種大苦,一切時常逼,是故應捨離,如棄毒火等。

因業故得樂,因業故得苦,由業故破壞,業故如是見。

如此天大樂,受用五功德,後時福業盡,退天不自在。

如是說生死,一切是業幻,示解脫道者,真諦佛所示。

若有擾動心,則不見諸過,彼癡有所攝,是故婦女近。

日則非闇因,不由火故冷,婦女無愛心,少愛心不住。

如地住不動,如風動不住,婦女性無恩,故有如是過。

丈夫於久時,多供養婦女,見衰則捨遠,如鳥捨枯池。

上行者不墮,石等不能飛,山則不能行,婦女無善友。

常能為妨礙,破壞法義名,不饒益納藏,出生一切過。

金剛可令軟,日亦可離熱,婦女不捨誑,本性法如是。

非種種愛語,非供養非物,而能攝婦女,心如火叵近。

得樂共其行,得苦則捨離,無量恩不念,一過計在心。

於園林山中,成就無量樂,既得衰惱已,婦女嫌捨去。


正法念處經卷第四十五80-87

欲為妬嫉地,心如電火輪,是貪慢之藏,智者則不信。

心體是欲羂,如利刀火等,心如墮嶮岸,難測深於海。

心常緣如網,誑惑於他人,如金剛火燒,亦如毒能殺。

滿足諸過惡,無量種和集,婦女則無心,少分修持戒。

以欲勢力故,婦女不持戒,若離欲勢力,於戒則能持。


正法念處經卷第四十82-83

婦女縛世間,誑令長諍懟,非法能壞法,是一切過處。

為女欲所使,此天處被縛,彼死軍來到,破壞而將去。

女以種種戲,巧誑惑男子,能令後時退,如自業而去。

蓮花園林山,若河若谷中,多種戲樂已,天女然後退。

天女必定退,必定愛離別;丈夫如是見,猶行欲不止。

能令世間失,能多增長愛,為此婦女縛,不可得解脫。

欲染縛最大,能縛此世間,種種異思量,更無如是縛。

無量種欲箭,傷天者何去?女欲使令汝;破女已得勝。


正法念處經卷第十四

若欲受樂者,應當捨婦女,若捨婦女者,世間第一樂。

若人欲斷愛,悕望大富樂,欲至寂靜處,彼應捨婦女。


正法念處經卷第三十九88-89

若普樂放逸,懈怠動諂誑,近惡友貪食,彼則不見賢。

精勤大力勇,福德捨婦女,恭敬信因果,此人自得善。


妙法聖念處經卷第八

女心顛倒,虛妄誑賺,若復捨離,得第一樂。

女人顛狂,嚴飾不恒,惑詐巧言,移性不定。

譬如遊蜂,逢花即採,無花即捨,女人亦爾。

有財即募,無財即捨,女心妬惡,等彼黑毒。

又復女人,難為共住,如風大起,

如火大熾,如空大遍,誰能收把?

女人易性,機便百般,亦莫收把。

若一女人,為惡業因,破解脫行,

成病死難。若多女人,生其煩惱,

為彼世間,種種留難。幼少女人,

愚迷增長,自性顛狂,無明熾盛,

如日放光。又復女人,無實愛戀,

如彼燈焰,彼實為怨,如蠅咂瘡。

愛彼有財,非愛無財,若有財物,

女人樂住;若無財物,云何可住?

無與財利,而不親近,性行差別,

心能喻大。無降女者,如人隨順,

承事如奴,亦復棄背。女多虛誑,

如花蓋蛇,女人肉心,如灰覆火,

色蓋亦爾。適悅不善,身如毒樹,

生彼毒花,勿須親近。一向欲境,

愛著女人,今世、後世,人無快樂。

無明迷醉,顛狂懈怠,愛味行罪,

不見人賢。智者知法,深信因果,

發精進心,猛利修行,遠離女色,

人獲勝善。人行女地,如履黑網,

智者不著,得盡魔界。一切禁戒,

女戒第一,何不離女?智者遠離,

得寂靜樂。彼女人縛,猛火器仗,

不能燒截,眾生強力,不可調伏。

我離彼故,一心天上,捨彼快樂,

生夜摩天,得無盡樂。快樂中大,

此等眼、耳,鼻、舌、身、意,於彼色、聲,

香、味、觸、法,六根不住。此諸天眾,

恒行渴欲,而無有足;如火自性,

能燒草木,何時有足?彼六根火,

猶豫不決,燒此有情,都無知覺。

此散亂地,不行道法;離彼散亂,

所愛境界,人隨自業,得住真實。

女人生愛,其心難御,隨自業因,

生有別離。如是觀察,女人顛倒,

生離別處,若覓快樂,心住狂惑。

行欲女人,如親惡友,意在三非,

身得四苦。是故恒離,欲毒之大。

快樂苦惱,隨自業牽,若於天上,

著五欲樂,天人宮色,不久隨墮。

佛見真空,得解脫道,說彼輪迴,

一切由業。女人為愛,得過最上,

無決定心。如日無暗,如火無冷,

女人薄信,無愛亦然;如地、如風,

動靜不等,女人恩、害,不等亦然。

人雖一心,多行恩戀,彼意非恒,

時頻遠離。喻如鸛鵲,立望空池;

又如大山,未見能行;亦如大河,

未見逆流。女人亦然,未見實愛,

生為過網,障礙人法。譬如日光,

不離日體,如彼諂愛,不離女人。

雖復美言,給賜財物,而彼女心,

難降如火。意悅平和,艱難捨離,

一念生過,尋便忘恩。女人鄙惡,

難降如火,宜速捨離,遁迹山林,

求寂妙樂。天人發意,迷欲快樂,

不悟惡怖,必損命壽;生在彼天,

決定無常,如夜日沒。是故三界,

大夜無常,可等日沒。若求出要,

彼作利益,行三聚戒,彼業報應,

得妙快樂。天復散亂,無一念心,

別作善業,彼樂必盡。愛欲不善,

當獲大苦,餘苦十六,不及一分。

善哉善業!欲心無足,如採魚人,

貪魚亦爾。欲纏覆心,如眠長夜,

迷愛相續,無常不覺,後見苦相,

方知彼果。又此欲惡,先如賢友,

後無利行。若信彼欲,盲智慧眼,

後墮地獄,如落山崖。不散亂行,

最上善友,恒救護人,是求善友。

散亂為怨,此毒最惡,佛說散亂,

入惡趣道。若迷散亂,愛樂境界,

彼迷過人,恒得苦惱。若有苦怖,

無智觀察,彼等傍生,不得天人,

上妙快樂。若彼天人,愛樂飲食,

及著婬欲,心行傍行,當處傍生。

若無分別,非知德業,若知心法,

知業亦然。於此嬉戲,住無常舍,

得無常時,受苦難果。若怖無常,

起大智慧,思惟正法,深樂經典,

是真智者。一切貪愛,無常怨家,

快樂盡時,壞一切命。彼得無常,

最大惡處;餘不可救,唯依正法,

是真歸仗。深心諦觀,無常之根,

散亂為本,先治攀緣,後去無常,

得法命樂,說此第一。此不散亂,

可行天道,善知苦縛,解脫亦然。

不離散亂,為善快樂,已善非善,

如雲散滅。若人精進,發勇猛力,

拒捍魔軍,得彼寂靜,上妙安樂。

若人邪亂,不行善行,宿善業盡,

當墮地獄。若人一心,靜諸不善,

離諸苦惱,當獲福樂。若降諸根,

不染罪法,境界亦然,離諸纏縛,

及輪迴道;等彼黃金,不住塵垢,

出生死難,一切清淨。若散亂行,

不過六根,塵事不生,一切利益,

具大安樂,適悅充足。若彼天人,

身心清淨,女色不著,如魚履水,

塵埃永離,智慧亦然。是故天上,

遠離女色,作意欲愛,定得纏縛。

迷一切法,事與非事,斯人薄祐,

遠離涅槃。親近法師,得真法智,

行法求果;如是成就,心恒離妄,

調伏諸根,得到彼岸。由彼智慧,

意索不住,纏縛境界,智者能除,

為彼世間,解法之師。天上園林,

自在遊戲,多獲快樂,適悅境界。

若能棄捨,作彼善業,心靜安樂。

是為甚難,生夜摩界。若離散亂,

虛妄攀緣,生彼天者,數及俱胝,

及鉢都摩,得自業果。若心難調,

作彼業果,因心輪轉。眾生迷此,

十二緣起,展轉輪迴,過、現、未來,

人間天上,一切有情,皆由心作。

妙高山頂,瑠璃之地,帝釋、聖賢,

於此恒住。別有山峯,瑠璃所成,

乾闥婆住,人不能到。一切地位,

林樹、園苑,散別各住,適悅其意,

人不能到。最上金地,有蓮花池,

瑠璃所成,人不能到。復有流泉,

及諸池沼,眾鳥群集,往來遊戲,

殊妙第一,人不能到。宮殿車乘,

最上莊嚴,諸天住此,人復遠離。

人遠離故,欲境所賺,如是世苦,

心無怖畏,轉復愚頑,行彼輪迴,

恒受眾苦,如繩纏縛,如籠覆鳥。

彼上一一,殊妙天界,而不得生。

世間女縛,破壞善法,增長生死。

若人貪著,被死魔軍,競來破壞。

散亂之性,迷著女人,得無常時,

自受業果。山林、蓮花,流泉、浴池,

彼可嬉戲,何愛女人,決定得彼,

生死大患。恒貪名利,得患亦然。

彼女人縛,多作貪愛,難可調伏,

而為大患,違損世間,一切有情。

若此女縛,世間欲貪,為過最大。

一心思惟,知過實然,欲過既深,

不墮何去?彼一切人,降心離欲,

遠離女人,生夜摩天。彼有光明,

如日、如星,隨身照耀,乘虛適悅,

一切亦然。是彼光明,天人具足,

一切如是。